Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 15 - pañcadaśaḥ paṭalavisaraḥ

Atha pañcadaśaḥ paṭalavisaraḥ /

atha khalu vajrapāṇirbodhisattvo mahāsattvastatraiva parṣanmadhye sannipatito'bhūt / sanniṣaṇṇaḥ sa utthāyāasanād bhagavantaṃ triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatya, bhagavantametadavocat - sādhu sādhu bhagavan sudeśitaṃ, suprakāśitaṃ paramasubhāṣitaṃ vidyāmantraprayogamahādharmameghavinisṛtaṃ sarvatathāgatahṛdayaṃ mahāvidyārājacakravartinamahākalpavistarasarvathāpāripūrakaṃ saphalaṃ sampādakabodhimārganiruttaraṃ kriyābhedasaṃdhyajapahomavidyacaryānuvarttināṃ mārgaṃ dṛṣṭaphalakarmapratyayajanitahetunimittamahādbhutadaśabalākramaṇakuśalabodhimaṇḍamākramaṇaniyataparāyaṇam / tat sādhu bhagavāṃ vadatu śāstā mantrasādhanānukūlāni svapnasandarśanakālanimittam; yena vidyāsādhakānuvarttinaḥ sattvāḥ siddhinimittaṃ karma ārabheyuḥ, saphalāśca sarvavidyāḥ karmanimittāni bhavanti riti //

evamukte bhagavāṃ śākyamuniḥ vajrapāṇiṃ bodhisattvametadavocat - sādhu sādhustvaṃ yakṣeśa bahujanahitāya tva pratipannaḥ bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya sarvavidyāsādhakānāmarthāya / taṃ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṃ te //

ādau tāvat pūrvakarmārambhaṃ sarvakarmeṣu niḥsaṅgaṃ sthāna gatvā, parvatāgre nadīkūle guhācatvarakeṣu , śucau deśe uḍayaṃ kṛtvā, paṭe pratiṣṭhāpya mahatī pūjāṃ kṛtvā, tenaiva vidhinā pūrvavat sarvakarmeṣu śuklapakṣe prātihārapakṣe avaśyaṃ śubhe'hani rātrau prathame yāme śvetacandanakarpūrakuṅkumaṃ cekīkṛtya, khadirakāṣṭhairagniṃ prajvālya, paṭasyāgrataścaturhastapramāṇamāgrathitaḥ āhutiṃ sahasrāṣṭaṃ juhuyānnirdhūme vigatajvāle cāṅgāre tada homānte padmapuṣpāṣṭasahasraṃ juhuyāt / śvetacandanābhyaktām / homānte ca bhadrapīṭhaṃ mudrāṃ badhvā āsanaṃ dadyāt svamantrasya svamantreṇaiva / anena mantreṇa tu homaṃ kuryāt - namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - om kumārarūpiṇa darśaya darśayamātmano bhūti samudbhāvaya svapnaṃ me niveda yathābhūtam / hūṃ hūṃ phaṭ phaṭ svāhā /

anena mantreṇa kṛtarakṣo homakarmaṇi sarvānyasmiṃ karma kuryāt / tato bhayāgrāṃ kuśāṃ saṃstīrya kuśaviṇḍakaśiropadhānapūrvaśiraḥ paṭasyāgrato nātidūre nātyāsanne svapet prathamaṃ yāmaṃ jāgarikāyogamanuyuktaḥ sarvabuddhabodhisattvānāṃ praṇamya pāpaṃ ca pratideśya ātmānaṃ niryātayet sarvabuddhānām / tato nidrāṃ vaśamāgacchet yathā sukhamiti //

prathame yāme tu ye svapnā tāṃ viduḥ śleṣmasambhavām /
dvitīye piattamutthānād garhitā lokasambhavā // verse 15.1 //
tṛtīye vātikaṃ vindyāccaturthe satyasambhavām /
śleṣmike svapnamukhye tu īdṛśāṃ paśya vai sadā // verse 15.2 //
(Vaidya 109)
maṇikūṭāṃ muktāhārāṃśca samantataḥ prabhūtām /
ambharāśiṃ tṛplutaṃ cātmānaṃ sa paśyati // verse 15.3 //
samantāt saritā kīrṇaṃ mahodadhisamaplutam /
tatrastho mātmadehastho paśye caiva yatra vai // verse 15.4 //
tatra taṃ deśamākīrṇaṃ puṣkariṇyo samantataḥ /
plavaṃ codpānaṃ ca pānāgāraṃ ca veśmanam // verse 15.5 //
udakoghairuhyamānaṃ tu paśyaiccaiva samantataḥ /
himālayaṃ tathādriṃ sphaṭikasthaṃ mahānadam // verse 15.6 //
nagaṃ śailaṃ ca rājaṃ ca sphaṭīkābhiḥ samaṃ citam /
muktājālasaṃchannaṃ muktārāśiṃ ca paśyati // verse 15.7 //
mahāvarṣaṃ jalaughaṃ ca paśyate'sau kahāvahaḥ /
śvetaṃ sitaṃ chatraṃ pāṇḍaraṃ vāpi bhūṣaṇam // verse 15.8 //
kuñjaraṃ śuklarūpaṃ kaphine svapnamucyate /
sitaṃ cāmarapuruṣaṃ ambaraṃ vāpi darśanam // verse 15.9 //
sparśanaṃ saindhavādīnāṃ lavaṇānāṃ ca sarvataḥ /
karpāsaṃ kṣaumapaṭṭaṃ loharūpyaṃ tathāgurum // verse 15.10 //
sparśane grasane caiva śleṣmike svapnamiṣyate /
māṣādhmātakāścaiva tilapiṣṭā guḍodanā // verse 15.11 //
vividhā māṣabhakṣāstu kaphine svapnamiṣyate /
svastikāpūpikā cānye kṛsarā pāyasā pare // verse 15.12 //
teṣāṃ bhakṣaṇā svapne śleṣmikasya vidhīyate /
śaṅkulyā parpaṭā khādyā vividhā sūpajātayaḥ // verse 15.13 //
sparśanād bhakṣaṇāścaiva svapne śleṣmāghabṛṃhaṇam /
anekaprakārapūrvāstu khādyabhojyānusammatā // verse 15.14 //
bhakṣaṇāsparśanātteṣāṃ kaphine svapnaceṣṭitam /
āśanaṃ sayanaṃ yānaṃ vāhanaṃ sattvasambhavam // verse 15.15 //
sparśanārohaṇācaiva prathame yāme tu darśanam /
svapnā yadi dṛśyeraṃ kaphine sarvamucyate // verse 15.16 //
evaṃprakārā ye svapnā jalasambhavaceṣṭitā /
vividhā khādyabhojyānāṃ śleṣmikānāṃ ca darśanam // verse 15.17 //
teṣāṃ svapne dṛṣṭvā vai śleṣmikānāṃ tu ceṣṭitam /
acintyo hyanyekā kathitā svapnā lokanāyakaiḥ // verse 15.18 //
(Vaidya 110)
paittikasya tu svapnāni dvitīyayāme hi dehinām /
jvalantamagnirūpaṃ nānāratnasamudbhavām // verse 15.19 //
agnidāhaṃ maholkaṃ jvalantaṃ sarvato diśaḥ /
svapne paśyate jantuḥ pittasammūrcchito hyasau // verse 15.20 //
padmarāga tathā ratnaṃ anyaṃ ratnasambhavam /
svapne darśanaṃ vindyā paittikasya tu dehinaḥ // verse 15.21 //
agnisaṃsevanādāghā sparśanād bhakṣaṇādapi /
vividhāṃ pītavarṇānāṃ svapne pittamūrcchitaiḥ // verse 15.22 //
tapantaṃ nityamādityaṃ ātapaṃ kaṭukaṃ sadā /
svapne yāni paśyeta pittāntadehamūrcchitaḥ // verse 15.23 //
hemavarṇaṃ tadākāśaṃ pītavarṇaṃ mahītalam /
svapne yo'bhipaśyeta pittaglānyasambhavā // verse 15.24 //
samantājjvalitaṃ bahniṃ dyotamānaṃ nabhastalam /
paśyate svapnakāle'smiṃ pittākrānto hi dehinaḥ // verse 15.25 //
hemavarṇaṃ tadā bhūmiṃ parvataṃ śiloccayam /
mahānāgaṃ tathā yānaṃ sarvaṃ hemamayaṃ sadā // verse 15.26 //
paśyate nityasvapnastho pittaceṣṭābhimūrcchitaḥ /
sarvaṃ hemamayaṃ bhāṇḍaṃ yānaṃ bhūṣaṇavāhanam // verse 15.27 //
āsanaṃ śayanaṃ cāpi jātarūpasamudbhavam /
sparśanārohaṇāccaiva paittikaṃ svapnadarśanam // verse 15.28 //
pītamālyāmbarasaṃvītaḥ pītavastropaśobhitaḥ /
pītanirbhāsagandhāḍhyo pītayajñopavītinaḥ // verse 15.29 //
pītākāraṃ ca ātmānaṃ svapne yo'bhipaśyati /
pittamūrcchāsamutthānād dvitīye yāme tu darśanāt // verse 15.30 //
evaṃprakārā vividhā yebhyaḥ svapnānuvarṇitāḥ /
vividhā pītanirbhāsā svapnā pittasamudbhavā // verse 15.31 //
madhyame yāmanirdiṣṭā pittakāntānu dehinām /
anekākārarūpāstu pītābhāsasamudbhavāḥ // verse 15.32 //
kathitā lokamagraistu svapnāḥ pittasamudbhavāḥ /
vātikā ye tu svapnā vai tṛtīye yāme nu kathyate /
prabhāsvarā samantādvai diśaḥ sarvā nu dṛśyate /
ākāśagamanaṃ cāpi tiryaṃ cāpi nabhastale // verse 15.33 //
(Vaidya 111)
samantā hyaṭate nityaṃ ākāśe ca nabhastalam /
vātikaṃ svapnamityuktaṃ īdṛśaṃ tu vidhīyate // verse 15.34 //
plavanaṃ laṅghanaṃ caiva tarūṇāṃ cābhirohaṇam /
paṭhanaṃ sarvaśāstrāṇāṃ mantrāṇāṃ ca viśeṣataḥ // verse 15.35 //
bhāṣaṇaṃ jalpanaṃ cāpi prabhūtaṃ cāpi vātike /
rohaṇaṃ kaṇṭakavṛkṣāṇāṃ bhakṣaṇaṃ vātitiktakam // verse 15.36 //
kaṭvamlaṃ sarvakhādyānāṃ bhakṣaṇaṃ cāpi vātike /
vātasaṅkadhamukhyānāṃ phalānāṃ vātikopitām // verse 15.37 //
teṣāṃ tu bhakṣaṇe svapne nirdiṣṭā vātasambhavā /
bhakṣāhāraviśeṣāṇāṃ dravyāṇāṃ ca vātalam // verse 15.38 //
kṣiptacittā tathā jantu sparśanād bhakṣaṇādapi /
bhṛtyatā sarvabhūtānāṃ darśanāccāpi ātmanām // verse 15.39 //
svapne yo hi paśyet tādṛśaṃ vātikaṃ viduḥ /
vividhākāraceṣṭāṃ tu vividhaliṅganabhāṣitā // verse 15.40 //
vividhāghorabhāṣāstu vātike svapnadarśane /
evamādīni svapnāni kathitā lokapuṅgavaiḥ // verse 15.41 //
tridhā prayogādyu yuktāni rāgadveṣamohinām /
rāgiṇāṃ vindyācchaleṣmajaṃ paittikaṃ dveṣamudbhavam // verse 15.42 //
mohajaṃ vātikaṃ cāpi vyatimiśraṃ vimiśritaḥ /
svapnopaghātaṃ rāgākhyaṃ grāmyadharmaṃ tu darśanam // verse 15.43 //
strīṣu saṅkhyā bhavet tatra svapne śleṣmasamudbhave /
dveṣiṇāṃ kalahaśīlākhyaṃ svapne pittasamudbhave // verse 15.44 //
mohajaṃ stimitākāraṃ smṛtinaṣṭopadarśane /
vyatimiśreṇa saṃyuktostu svapnā dṛśyanti vai sadā // verse 15.45 //
tasmāt sarvaprakāreṇa svapnākhyaṃ sattvavarjitam /
kriyākālasamaścaiva nirdiṣṭastattvadarśibhiḥ // verse 15.46 //
śleṣmikāṇāṃ kathitā sattvā varṇavantaḥ priyaṃvadā /
dīrghāyuṣo'tha durmedhā snigdhavarṇā viśāradā // verse 15.47 //
gaurāḥ prāṃśuvṛttāśca strīṣu saṅge sadā ratāḥ /
dharmiṣṭhā nityaśūrāśca bahumānābhiratāḥ sadā // verse 15.48 //
nakṣatre jātinirdiṣṭaḥ matsarāsyādacihnite /
mahīpālā tathā cānye senāpatyārthasaṃsthite /
jāyate bhogavatyāśca yathākarmopajīvinaḥ // verse 15.49 //
(Vaidya 112)
svakarmaphalanirdiṣṭaṃ na mantraṃ karmavarjitam /
na karmaṃ mantramukhyaṃ tu kathitaṃ lokanāyakaiḥ /
tasmāt śleṣmike sattve siddhiruktā mahītale // verse 15.50 //
bhūmyādhipatyaṃ mahābhoge siddhimāyātu tasya tu /
āhārāṃ śleṣmikāṃ sarvāṃ nātisevī bhavejjapī // verse 15.51 //
atyarthaṃ sevitā hyete svapnā śuddhyārthasambhavā /
na seve tadā mantrī bhidyarthā tu varṇitaḥ // verse 15.52 //
nāpi svape tadā kāle yuktimanto vicakṣaṇaḥ /
paittikasyā tu sattvasya kathyate caritaṃ sadā // verse 15.53 //
dveṣākārakruddhaṃ tu kṛṣṇavarṇo'tha durbalaḥ /
krūraḥ krūrakarmā tu sadā vakro vidhīyate // verse 15.54 //
śūraḥ sāhasiko nityaṃ balabuddhisamanvitaḥ /
vahvabhāṣye bahumitrā bahuśāstrasamādhigaḥ // verse 15.55 //
dhārmikaḥ sthirakarmāntaḥ dveṣamutthānavarṇitaḥ /
manasvī bahuśakraśca jāyate dveṣalakṣitaḥ // verse 15.56 //
śūra dveṣī ca bahvārtho lokajño priyadarśanaḥ /
nirmukto niḥspṛhaścāpi dhīro duḥsahaḥ sadā // verse 15.57 //
mānī matsaraḥ kruddhaḥ strīṣu kānto sadā bhavet /
mahotsāhī dṛḍhamantrī ca mahābhogo'tha jāyate // verse 15.58 //
ākramya carate sattvāṃ yathākarmānulabdhinām /
nityaṃ tasya siddhyante mantrāḥ prāṇoparodhinaḥ // verse 15.59 //
kṣipraṃ sādhayate hyarthāṃ dāruṇāṃ munirūrjitām /
sattvopaghātāḥ yaḥ karmāḥ siddhyante tasya dehinaḥ // verse 15.60 //
vividhaprayogāstu ye karmāḥ prayuktā sarvamantriṇām /
ādarā te tu siddhyante nānyasattveṣu karmasu // verse 15.61 //
dveṣikā ye tu mantrā vai parasattvānupīḍinaḥ /
paramantrā tathā cchinde krodhasattvasya siddhyati // verse 15.62 //
paradravyāpahārārthaṃ paraprāṇoparodhinaḥ /
siddhyante krodhamantrāstu nānyamantreṣu yojayet // verse 15.63 //
kurute cādhipatyaṃ vai eṣa sattvo'tha dveṣajaḥ /
kṛṣṇavarṇo'tha śyāmo gauro vātha vimiśritaḥ // verse 15.64 //
(Vaidya 113)
jāyate krodhano martyo hemavarṇavivarjitaḥ /
rūkṣavarṇo'tha dhūmro kapilo jāyate naraḥ // verse 15.65 //
śūraḥ krūraḥ tathā lubdhaḥ vṛścikārāśimudbhavaḥ /
aṅgāragrahakṣetrasthaḥ śleṣmaṇāya bṛhaspateḥ // verse 15.66 //
jāyate hyalpabhojī syāt kaṭvaṃmlarasasevinaḥ /
āyuṣyaṃ tasya dīrghaṃ tu smṛtimantro'tha jāyate // verse 15.67 //
vātikasya tu vakṣye'haṃ caritaṃ sattvaceṣṭitam /
vivarṇo rūkṣavarṇastu pramāṇo nātidurvalaḥ // verse 15.68 //
naṣṭabuddhiḥ sadā prājño hṛtsthiro hyanavasthitaḥ /
gātrakampaṃ bhramiścāpi chardi praśravanaṃ bahuḥ // verse 15.69 //
bahvāsī nityabhojī ca bahvāvāco bhave hi saḥ /
viruddhaḥ sarvalokānāṃ bahvamitro'tha jāyate // verse 15.70 //
duḥśīlo duḥkhitaścāpi jāyato'sau mahītale /
antarddhānikamantrā vai tasya siddhimudāhṛtam // verse 15.71 //
vātaprakopanā ye bhakṣāste tasyānuvartinaḥ /
taṃ na sevet sadā jāpī karmasiddhimakāṃkṣayam // verse 15.72 //
mohāmudbhavameṣāṃ tu sattvānāṃ vātakopinām /
mohajā kathitā hyete mūḍhamantraprasādhitā // verse 15.73 //
nityaṃ teṣu mūḍhānāṃ mohānāṃ siddhiriṣyate /
nakṣatre jalajārāśau grahasatyārthamīkṣite // verse 15.74 //
nācarecchubhakarmāṇi vātike sattvamurcchite /
vaśyākarṣaṇabhūtānāṃ mohanaṃ jambhanaṃ tathā // verse 15.75 //
vātikeṣvapi sattveṣu mohajaiḥ pāpamudbhavaiḥ /
kathitā lakṣaṇā hyete svapnānāṃ satyadarśanā // verse 15.76 //
munibhirvarṇitā hyete purā sarvārthasādhakā /
meṣo vṛṣo mithunaśca karkaṭaḥ siṃha eva tu // verse 15.77 //
tulā kanyā tathā vṛścīśca dhanurmakara eva tu /
kumbhamīnā gajaḥ divyaṃ vānaramasura eva tu // verse 15.78 //
siddhagandharvayakṣādyā manujānāṃ ye prakīrtitā /
rāśayo bahusattvānāṃ kathitā hyagrapuṅgavaiḥ // verse 15.79 //
bahuprakārā vicitrārthā vividhā karmavarṇitā /
teṣu sarveṣu karme ca phalanti guṇavistarāḥ // verse 15.80 //
(Vaidya 114)
na karmaguṇanirmuktaṃ paṭhyate khalu dehinām /
guṇe ca karmasaṃyuktaḥ karoti punarudbhavam // verse 15.81 //
guṇaṃ dhamārthasaṃyuktaṃ siddhimantreṣu jāyate /
jāpī guṇatattvajñaḥ karmabandhaguṇāguṇam // verse 15.82 //
na hitāṃ kurute karma yad guṇeṣvapi satkriyām /
kriyā hi kurute karma na kriyā guṇavarjitā // verse 15.83 //
kriyākarmaguṇāṃ caiva saṃyuktaḥ sādhayiṣyati /
vidhipūrvaṃ kriyā karma uktaṃ daśabalaiḥ purā // verse 15.84 //
kriyā karmaguṇā hyete draṣṭā sattvopaceṣṭitā /
vividhā svapnarūpāstu dṛśyante karmamudbhavāḥ // verse 15.85 //
tasmāt svapnanimittena prayojyāḥ karmavistarāḥ /
vidhākāracitrāśca manojñāḥ priyadarśanāḥ // verse 15.86 //
vighnarūpāḥ arūpāśca dṛśyante svapnahetavaḥ /
mahotsāhā mahāvīryā siddhimākāṃkṣiṇo narāḥ // verse 15.87 //
uttamādhamamadhyeṣu siddhisteṣu prakalpyate /
raudrāḥ krūrakarmāstu svapnā sadyaphalā sadā // verse 15.88 //
uttamā dhruvakarmāsu cirakāleṣu siddhaye /
laukikā lokamukhyānāṃ guṇotpādanasambhavāḥ // verse 15.89 //
dṛśyante vividhāḥ svapnā jāpināṃ mantrasiddhaye /
asiddhyarthaṃ tu mantrāṇāṃ nidrā tandrī prakalpyate // verse 15.90 //
vighnaghātanamantraṃ tu tasmiṃ kāle prakalpyate /
yuktirūpā tadā mantrā jāpināṃ taṃ prayojayet // verse 15.91 //
ṣaḍbhujo'tha mahākrodhaḥ ṣaṇmukhaścaiva prakalpite /
caturakṣaro mahāmantraḥ kumāre mūrttinisṛtaḥ // verse 15.92 //
ghorarūpo mahāghoro varāhākārasambhavaḥ /
sarvavighnavināśārthaṃ kālarātraṃ tadeva rāṭ // verse 15.93 //
vyāghracarmanivastastu sarpābhogavilambitaḥ /
asihasto mahāsattvaḥ kṛtāntarūpī mahaujasaḥ // verse 15.94 //
nirghṛṇaḥ sarvavighneṣu vināyakānāṃ prāṇahantakṛt /
śṛṇvantu sarvabhūtā vai mantraṃ tantre sudāruṇam // verse 15.95 //
nāśako dṛṣṭasattvānāṃ sarvavighnopahārikaḥ /
sādhakaḥ sarvamantrāṇāṃ devasaṅghā śṛṇotha me // verse 15.96 //
(Vaidya 115)

namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - he he mahākrodha ṣaṇmukha ṣaṭcaraṇa sarvavighnaghātaka hūṃ hūṃ / kiṃ cirāyasi vināyaka jīvitāntakara duḥsvapnaṃ me nāśaya / laṅgha laṅgha / samayamanusmara phaṭ phaṭ svāhā //

samanantarabhāṣito'yaṃ mahākrodharājā sarvavighnavināyakāḥ ārtāḥ bhītāḥ bhinnahṛdayāḥ trastamanaso bhagavantaṃ śākyamuniṃ, mañjuśriyaṃ kumārabhūtaṃ namaskāraṃ kurvate sma / samaye ca tasthuḥ //

atha bhagavān śākyamuniḥ sarvaṃ taṃ śuddhāvāsabhavanamavalokya, ta ca mahāparṣanmaṇḍalaṃ, evamāha - bho bho devasaṅghāḥ ayaṃ krodharājā sarvalaukikalokottarāṇāṃ mantrāṇāṃ sādhyamānānāṃ yo hi duṣṭasattvaḥ jāpinaṃ viheṭhayet, tasyāyaṃ krodharājā sakulaṃ damayiṣyati / śoṣayiṣyati / na ca prāṇoparodhaṃ kariṣyati / paritāpya pariśoṣya vyavasthāyāṃ sthāpayiṣyati / jāpinasya rakṣādharaṇaguptaye sthāsyati / anubṛṃhayiṣyati / yo hyevaṃ samayamatikramet krodharājena kṛtarakṣaṃ sādhakaṃ viheṭhayet //

saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī /
ityevamuktvā muniśreṣṭho mañjughoṣaṃ tadābravīt // verse 15.97 //
kumāra tvadīyamantrāṇāṃ sakalārthārthavistarām /
mantratantrārthamuktānāṃ sādhakānāṃ viśeṣataḥ // verse 15.98 //
krodharāṭ kathitaṃ tantre sarvavighnapranāśanam /
lokanāthai purā hyetat tathaiva sanniyojitam // verse 15.99 //
duṣṭavighnavināśāya arīṇāṃ krodhanāśanam /
jāpināṃ satataṃ hyetanniśāsu paṭhayetsadā // verse 15.100 //
eṣa rakṣārthasattvānāṃ duḥsvapnānāṃ ca nāśanam /
kathitaṃ lokamukhyaistu sarvamantrārthasādhane // verse 15.101 //
ataḥ paraṃ pravakṣyāmi puruṣāṇāṃ lakṣaṇaṃ śubham /
yeṣu mantrāṇi siddhyante uttamādhamamadhyamā // verse 15.102 //
tejasvī ca manasvī ca kanakābho mahodaraḥ /
viśālākṣo'tha susnigdho mandarāgī krodhavarjitaḥ // verse 15.103 //
raktāntanayana priyābhāṣī uttamaṃ tasya siddhyati /
tanutvaco'tha śyāmābho tanvaṅgo nātidīrghakaḥ // verse 15.104 //
mahotsāhī mahojaskaḥ santuṣṭo sarvataḥ śubhaḥ /
utkṛṣṭo yonitaḥ śuddhaḥ alpecchetha durbalaḥ // verse 15.105 //
tasya siddhirdhruvā śreṣṭhā dṛśyate sarvakarmasu /
ahīnāṅgo'tha sarvatra pūrvaśyāmo mahaujasaḥ // verse 15.106 //
(Vaidya 116)
akliṣṭacitto manasvī ca brahmacārī sadā śuci /
+ vāsābhirato nityaṃ lokajño dharmaśīlī ca // verse 15.107 //
bahumitro sadā tyāgī mātrā ca carato sadā /
śucinaḥ dakṣaśīlaśca śaucācārarataḥ sadā // verse 15.108 //
satyavādī ghṛṇī caiva uttamā tasya sidhyati /
avyaṅgaguṇavistāraḥ kulīno dhārmikaḥ sadā // verse 15.109 //
mātṛpitṛbhaktaśca brāhmaṇātithipūjakaḥ /
atikāruṇiko dhīrastasyāpi siddhiruttamā // verse 15.110 //
śyāmāvadātaḥ snigdhaśca alpabhāṣī sadā śuciḥ /
mṛṣṭānnabhojanākāṃkṣī śucidārābhigāminaḥ // verse 15.111 //
lokajño bahumataḥ sattvastasyāpi siddhiruttamā /
nātihasvo na cotkṛṣṭaḥ bhinnāñjanamūrdhajaḥ // verse 15.112 //
snigdhalocanavarṇaśca śuciḥ snānābhirataḥ sadā /
ratnatraye ca prasanno'bhūt tasyāpi siddhiruttamā // verse 15.113 //
utkṛṣṭakarmaprayuktā ca sattvānāmāśayatadvidaḥ /
sahiṣṇuḥ priyavākyaśca prasanno jinasūnunā /
lokottarī tadā siddhiḥ saphalā tasya śiṣyate // verse 15.114 //
mahāsattvo mahāvīryaḥ mahaujasko mahāvratī /
mahābhogī ca mantrajñaḥ sarvatantreṣu tattvavit // verse 15.115 //
varṇataḥ kṣatriyo hyagro brāhmaṇo manasvinaḥ /
strīṣu sevī sadā rāgī kanakābho'tha varṇataḥ // verse 15.116 //
dṛśyate prāṃśugauraśca tuṅganāso mahābhuja /
pralambabāhu śūraśca mahārājyābhikāṃkṣiṇaḥ // verse 15.117 //
prasanno jinaputrāṇāṃ stryākhyādevipūjakaḥ /
ratnatraye ca bhaktaśca bodhicittavibhūṣitaḥ /
atikāruṇiko dhīraḥ kvacid roṣo mahojaḥ kvacit // verse 15.118 //
mahābhogī mahātyāgī mahojasko durāsadaḥ /
strīṣu vallabhaśūraśca tasyāpiṃ siddhirutamā // verse 15.119 //
atimānarataḥ śūraḥ strīṣu saṅgī sadā punaḥ /
kanakābhaḥ svalpabhojaśca vistīrṇaḥ kaṭhinaḥ śuciḥ // verse 15.120 //
ghṛṇī kāruṇikaḥ dakṣo lokajñaḥ bahumato guṇaiḥ /
mantrajāpī sadā bhaktaḥ jinendrāṇāṃ prabhaṅkaram // verse 15.121 //
(Vaidya 117)
teṣu śrāvakaputrāṇāṃ khaḍgināṃ ca sadā punaḥ /
prabhaviṣṇulokamukhyaśca varṇataḥ dvitīye śubhe // verse 15.122 //
avyaṅgaḥ sarvataḥ aṅgaiḥ krūraḥ sāhasikaḥ sadā /
tyāgaśīlī jitāmitro dharmādharmavicārakaḥ // verse 15.123 //
nātisthūlo nātikṛśo nātidīrgho na hrasvakaḥ /
madhyamo manujaḥ śreṣṭhaḥ siddhistasyāpi uttamā // verse 15.124 //
ātāmranakhasusnigdhaḥ raktapāṇitalaḥ śuciḥ /
caraṇāntaṃ raktataḥ snigdhaścakrasvastikabhūṣitaḥ // verse 15.125 //
dhvajatoraṇamatsyāśca patākā padmamutpalāḥ /
dṛśyante pāṇicaraṇayoḥ manujo lakṣalakṣaṇai // verse 15.126 //
tādṛśaḥ puruṣaḥ śreṣṭhaḥ agrasiddhistu kalpyate /
śukladaṃṣṭro asuṣirastuṅgaḥ sikhariṇaḥ samāḥ // verse 15.127 //
tuṅganāso viśālākhyaḥ saṃhatabhrūcibuke śubhāḥ /
gopakṣmalokacihnastu kṛṣṇadṛk tārakāñcitaḥ // verse 15.128 //
lalāṭaṃ yasya vistīrṇaṃ chatrākāraśiraḥ śubhaḥ /
uṣṇīṣākāraśiraścaiva karṇau śobhanataḥ śubhau // verse 15.129 //
siṃhākārahanuḥ sadā agharau pakvabimbhasamaprabhau /
padmapatraraktābhā jihvā yasya dṛśyate tālukācābhiraktikā // verse 15.130 //
grīvā kambusadṛśā pīnaskandhā samudbhavā /
kakṣavakṣaḥ śubhaḥ śreṣṭhaḥ vistīrṇorastathaiva ca // verse 15.131 //
svalpato nābhideśaśca vistīrṇakaṭhinaḥ śubhaḥ /
gambhīrapradakṣiṇā nābhī sirājāle akurvatā // verse 15.132 //
pralambabāhurmahābhujaḥ kaṭisiṃhoracihnitaḥ /
ūrū cāsya vartulakau kaurparau khartavarjitau // verse 15.133 //
eṇeyajaṅghaḥ susampannavartulāśca prakīrtitāḥ /
caraṇau māṃsalaupetau aṅgulībhiḥ samunnatau // verse 15.134 //
raktau raktanakhau snigdhau unnatau māṃsaśobhitau /
atha śiro mahītalāvarṇau śobhanau priyadarśanau /
aśliṣṭau varṇataḥ śuddhau praśastau lokacihnitau // verse 15.135 //
upariṣṭāttu teṣāṃ vai śirājāla anunnatau // verse 15.136 //
purīṣaprasravaṇau mārgau gambhīrāvartadakṣiṇau /
praśastau svalpatarau nityaṃ vṛṣaṇau vartulau śubhau // verse 15.137 //
(Vaidya 118)
avadhau akhaṇḍau ca anekaścaiva kīrtyate /
aṅgajāte yadā śuddhyā rāgānte ca samāśritaḥ // verse 15.138 //
svapnakāle cāhāre vṛṣyāṇāṃ khādyabhojanaiḥ /
praśruto varṇato nīlo rakto yadi dṛśyate // verse 15.139 //
prabhūtasrāvī snigdhaśca śubhalakṣaṇalakṣitaiḥ /
tathāvidheye sattvākhye uttamā siddhiriṣyate // verse 15.140 //
tṛpurīpī puṇmūtrī ca śaucācārarataḥ śuciḥ /
śayate yo hi yāmānte prātarutthāti jantavaḥ // verse 15.141 //
tasya śuddhi sadā śreṣṭhā dṛśyate sarvakarmikā /
phalāṃ vividhākārāṃ sampadā bahu punaḥ // verse 15.142 //
anubhoktā bhavenmadhyairlakṣaṇairabhilakṣitaḥ /
nakṣatraiśca tathā jātaḥ puṣyai revatiphalgunaiḥ // verse 15.143 //
maghāsu anurādhāyāṃ citrārohiṇikṛttikaiḥ /
janakaḥ tepu dṛśyasthaḥ samartho grahacihnitaḥ // verse 15.144 //
prabhātakāle yo jātaḥ siddhisteṣu pradṛśyate /
madhyāhne prātaraścāpi atrānte ca śucigrahāḥ // verse 15.145 //
śuklā somaśuklāśca pītako budhaḥ bṛhaspati /
sāmarthyakāryasiddhyarthaṃ nirīkṣyante sarvajantūnām // verse 15.146 //
atrāntare ca ye jātā manujaḥ śubhakarmiṇaḥ /
teṣāṃ siddhyantyayatnena mantrāḥ sarvārthasādhane // verse 15.147 //
madhyāhnāparatenaiva ravāvāstamane sadā /
atrāntare sadā krūrāḥ grahāḥ paśyanti dehinām // verse 15.148 //
ādityāṅgārakaḥ krūrāḥ keturāhuśaniścaraḥ /
ye ca grahamukhyāstu kampanirghātaulkinaḥ // verse 15.149 //
tārā ghoratamaścaiva kṛṣṇāriṣṭasamastathā /
kālamārakuruḥ raudro dṛśyate tasmi kālataḥ // verse 15.150 //
ādityodayakāle ca budhaḥ paśyati medinīm /
yugamātre rathatyucce paśyate'sau bṛhaspatiḥ // verse 15.151 //
śukraḥ pareṇa dhanādhyakṣo paśyate'sau yuge ravau /
madhyāhnādāpūryate candraḥ darśanaṃ candradehinām // verse 15.152 //
budhakāle bhaved rājyaṃ bṛhaspato arthabhogakṛt /
śukre dhananiṣpattiḥ mahārājyaṃ bhogasampadam // verse 15.153 //
(Vaidya 119)
dīrghāyuṣmaṃ tathā candre aiśvaryaṃ cāpi sāphalam /
madhyaṃdine tathā bhāno madhyadṛṣṭisamoditā // verse 15.154 //
madhyāhne vigate nityaṃ ādityo diśamīkṣate /
yugamātre hnāsitā nocce keturevamudāhṛtāḥ // verse 15.155 //
rāhuḥ śanaiścaraścaiva tamakālayugāntakaḥ /
tataḥ pareṇā hrasyāyāṃ niṣṭariṣṭolkakampakaḥ // verse 15.156 //
ātāmre'staṃ gate bhānau sindūrapuñjavarṇite /
yo'sau grahamukhyastu bāladārakavarṇinaḥ rūpiṇaḥ // verse 15.157 //
śaktihasto mahākrūraḥ aṅgārasyeva darśane /
tato yugāntārpite bhāno śubhānāṃ grahayonayaḥ // verse 15.158 //
ādityadarśanājjātaḥ krūraḥ sāhasiko bhavet /
satyakāṅgārake jātaḥ kruddhalubdho'bhimāninaḥ // verse 15.159 //
keturiṣṭātidhūmrāṇāṃ janayante vyādhisambhavā /
daridrā vyādhino lubdhā mūrdhvāścaiva janā sadā // verse 15.160 //
kālastamakampānāṃ ulkikāṃ grahakutsitām /
kampanirghātatārāṇāmaśaniścaiva pratāpina // verse 15.161 //
vajroriṣṭatathācānyāṃ ṛkṣādīnāṃ prakalpate /
rāhudarśanaghorastu dṛśyate sarvajantunām // verse 15.162 //
daridrānāthaduḥśīlā pāpacauranarā sadā /
jāyante duḥkhitā martyā janā vyādhimāṇayā /
kuṣṭhino bahurogāśca kāṇakhañjasadajulā // verse 15.163 //
ṣaṇḍapaṇḍe'napatyāśca durbhagāḥ strīṣu kutsitā /
narā nāryastathā cānye darśanāgrahakutsitām // verse 15.164 //
jāyante bahudhā lokāṃ jātakeṣveva jātakā /
śuklapītagrahāḥ śreṣṭhā teṣu jātiśubhodayāḥ // verse 15.165 //
varṇataḥ śuklapītābhāḥ praśastā jinavarṇitāḥ /
catvāro grahamukhyāstu śukracandragururbudhaḥ // verse 15.166 //
teṣāṃ daerśanasiddhyarthaṃ jāpinā sarvakarmasu /
bāliśānāṃ ca sattvānāṃ jātireva sadā śubhā // verse 15.167 //
sarvasampatsadā miṣṭāḥ kathitā lokapuṅgavaiḥ /
kṣaṇamātraṃ tathonmeṣanimeṣaṃ cāpi acchaṭam // verse 15.168 //
eṣāṃ saṃkṣepate jāti kathitā lokapuṅgavaiḥ /
etanmātraṃ pramāṇaṃ tu grahāṇāṃ lokacintinām // verse 15.169 //
(Vaidya 120)
udayante tathā nityaṃ etatkālaṃ tu tattvataḥ /
śreyasā pāpakā hyete bhramante cakravat sadā // verse 15.170 //
śubhāśubhakarā te'tra mantraṃ ekavat sadā /
te devalokasamāsṛtā nu + + + + + + + + + + // verse 15.171 //
eteṣāṃ kvacit kiñcit pāpabuddhistu jāyate /
śubhāśubhaphalāsattvājjāyante bahudhā punaḥ // verse 15.172 //
sa eṣāṃ darśanamityāhurgrahāṇāṃ karmabhojinām /
sattvānāṃ sattvaramāyānti śīghragāmitvasatvarāḥ // verse 15.173 //
dṛśyādṛśyaṃ kṣaṇānmeṣamacchaṭāṃ tvaritā gatiḥ /
tataḥ kālaṃ prakalpyete + + + + + + + + + + + /
etatkālapramāṇaṃ tu darśitamagrabuddhibhiḥ // verse 15.174 //
ataḥ paraṃ pravakṣyāmi niyate jātake sadā /
muhūrttā dvādaśāścaiva kālaṃ kālaṃ yānuhetavaḥ /
apātraṃ caiva vakṣyante siddhiheturna punaḥ // verse 15.175 //
śakunaṃ caiva lokānāṃ dṛṣṭyādṛṣṭya punaḥ punaḥ /
rāṣṭrabhaṅgaṃ ca durbhikṣaṃ + + + nṛpateḥ śubham // verse 15.176 //
kālākālaṃ tadā māryaḥ śivaṃ cakre sadā jana /
ketukampo'tha nirghātamulkaṃ caiva sadhūbhinam // verse 15.177 //
nakṣatravāratārāṇāṃ caritaṃ ca śubhāśubham /
caritaṃ sarvabhūtānāṃ śivaśivaviceṣṭitam // verse 15.178 //
kravyādāṃ mātarāṃścaiva raudrasattvopaghātinām /
duṣṭasattvāṃ tathā vakṣye caritaṃ piśitāśinām // verse 15.179 //
prasannānā devatā yatra ratnadharmāgrabuddhinām /
śubhakarmasadāyuktāṃ maitracittadayālavām // verse 15.180 //
sādhuceṣṭārthabuddhīnāṃ parapūrttisamāśritām /
ākṛṣṭā mantramuktībhiḥ opadhyāhārahetunām // verse 15.181 //
vistaraṃ caritaṃ vakṣye lakṣaṇaṃ yatra āśritāḥ /
paradeha samāśritya tiṣṭhante mānuṣā sṛtā // verse 15.182 //
devā punastamityāhurasurā mānahetunā /
dvividhā te'pi tatrasthā pārṣadyā surāsurā // verse 15.183 //
te'pi tatra dvidhā yānti krūra sādhāraṇā punaḥ /
te'pi tatra dvidhā yānti śubhāśubhagatipañcakam // verse 15.184 //
(Vaidya 121)
tatrasthā trividhā yānti viṃśatriṃśadasaṅkhyakam /
akaniṣṭhā yāvadevendrā yāmāsaṅkhyamabhūpakāḥ // verse 15.185 //
aparyantaṃ yāva dhātūnāṃ lokānāṃ ca śubhāśubham /
vāṃ saṃsārikā sattvā yāvāṃ cāryaśrāvakāḥ // verse 15.186 //
buddhapratyekabuddhānāṃ tadaurasāṃ ca sūnunām /
bodhisattvāṃ mahāsattvāṃ daśabhūmipratiṣṭhitām // verse 15.187 //
sarvasattvā tathā nityaṃ sattvayonisamāśritām /
sarvabālisajantūnāṃ gatiyonisamāśritām /
vinirmuktānāṃ saṃsārāhe buddhānāṃ sarvāryām // verse 15.188 //
sarvato nityaṃ lakṣaṇaṃ caritaṃ sadā /
vācāmiṅgitatatvaṃ tu teṣāṃ vakṣye savistaram // verse 15.189 //
ākṛṣṭā sarvabhūtāstu mantratantrasayuktibhiḥ /
āviṣṭākṛṣṭamantrajño paradehasamāśritām // verse 15.190 //
kuśalaiḥ kuśalakarmajñairapramattaiḥ sajāpibhiḥ /
amūḍhacaritaiḥ sarvairnigrahānugrahakṣamaiḥ /
ākṛṣṭā bhūtalā le ke mānuṣye mantrajāpibhiḥ // verse 15.191 //
teṣāṃ siddhinimittaṃ tu sarvaṃ vakṣye tu tattvataḥ /
teṣāṃ dehānurodhārthaṃ mānuṣāṇāṃ sadārujām // verse 15.192 //
nityamatyantadharmārthaṃ mokṣārthaṃ tu prakalpyate /
nigrahaṃ teṣu duṣṭānāṃ viśuddhānāṃ tu pūjanā // verse 15.193 //
nigrahānugrahaṃ caivaṃ mantratantraṃ prakalpyate /
vātaḥ śleṣmapittānāṃ trividhātra tridhā kriyā // verse 15.194 //
teṣāṃ tu prakalpayecchānti trividhaiva kramo mataḥ /
tatra mantraiḥ sadā kuryānmānuṣāṇāṃ cikitsitam // verse 15.195 //
mahābhūtavikalpastu bhūto bhūtādhikaḥ smṛtaḥ /
abhibhūtaṃ tathābhūtairadhibhūtaḥ sa ucyate // verse 15.196 //
adhibhūto yadā janturasvāsthyaṃ janayet tadā /
bhūtaṃ bhūtaprakāraṃ tu dvividhaṃ tu prakalpyate // verse 15.197 //
sattvabhūtastathā nityamasattvaścaiva prakalpyate /
pittaśleṣma tathā cāyurye cānye + + + + + + + // verse 15.198 //
catvāraśca mahābhūtāḥ pañcamamākāśamiṣyate /
āpastejo samāyuktaṃ pṛthivī vāyusamāyutā // verse 15.199 //
(Vaidya 122)
asattvasaṅkhyamityāhurbuddhimantaḥ sadā punaḥ /
lokāgrādhipati hyagraḥ ityuvāca mahādyutiḥ // verse 15.200 //
asattvasaṅkhyaṃ hyamānuṣyaṃ + + + + + + + + /
mānuṣaṃ sattvamityāhuragradhīrvadatāṃ varaḥ // verse 15.201 //
amānuṣaṃ mānuṣaṃ vāpi sattvasaṅkhyaṃ sadaivatam /
sattvānāṃ śreyasārthaṃ tu sārvajñaṃ vacanaṃ punaḥ // verse 15.202 //
atītānāgatairbuddhaiḥ pratyutpannaistathaiva ca /
bhāṣitaṃ karmamevaṃ tu śubhāśubhaphalodayam // verse 15.203 //
kevalaṃ vacanaṃ buddhānāmavaśyaṃ karma karoti /
tannimittaṃ gotrasāmānyāt siddhireva pradṛśyate // verse 15.204 //
sarvajñaṃ jñānamityāhuḥ kṣemaṃ śāntaṃ sadā śucim /
niṣṭhaṃ śuddhanairātmyaṃ paramārthaṃ mokṣamiṣyate // verse 15.205 //
tadeva vartma sattveṣu idaṃ sūtramudāhṛtam /
tatra mantrasadoṣadhyā aśeṣaṃ vacanaṃ jage // verse 15.206 //
bhūtaṃ bhaviṣyamatyantaṃ sarvaśāstrasupūjitam /
lokāgryaṃ dharmanairātmyaṃ sadāśāntaśivaṃ padam // verse 15.207 //
etat sārvajñavacanaṃ niṣṭhaṃ tasya paraṃ padam /
kevalaṃ tu prakalpyete sarvajñajñānamudbhavam // verse 15.208 //
prabhāvaṃ sarvabuddhānāṃ bodhisattvānāṃ ca dhīmatām /
mantrāṇāṃ sarvakarmeṣu siddhiḥ sarvatra darśitā /
ata eva munīndreṇa kalparājaḥ prabhāṣitaḥ // verse 15.209 //
anena vartmanā gacchanmantrarūpeṇa dehinām /
nirvāṇapuramāpnoti śāntanirjarasampadam /
aśokaṃ virajaṃ kṣemaṃ bodhiniṣṭhaṃ sadāśivam // verse 15.210 //
ya eṣa sarvabuddhānāṃ śāsanaṃ mantrajāpinām /
kathite bhūtale tantramaśeṣaṃ mantrajāpinām // verse 15.211 //
sarvaṃ jñānajñeyaṃ ca karmahetunibandhanam /
sarvametaṃ tu mantrārthaṃ trividhā bodhinimnagā // verse 15.212 //
aśeṣajñānaṃ tu buddhānāmiha kalpe pradarśitam /
sattvānāṃ ca hitārthāya sarvalokeṣu pravartitam // verse 15.213 //
ye hāsti kalparāje'sminnānyakalpeṣu dṛśyate /
yo'nyakalpeṣu kathitaṃ muniputraistu munivaraiḥ // verse 15.214 //
(Vaidya 123)
te hāsti sarvamantrāṇāṃ kalpaṃ vistarameva tu /
ata eva jinendreṇa kathitaṃ sarvadehinām // verse 15.215 //
mahītale ca triloke'smiṃ na sau vi + + + + /
yo'smin kalparājendre nānīto na vaśīkṛtaḥ // verse 15.216 //
astaṃgate municandre śūnye bhūtalamaṇḍale /
iha kalpe sthite loke śāsanārthaṃ kariṣyati // verse 15.217 //
kumāraḥ sarvabhūtānāṃ mañjughoṣaḥ sadā śubhaḥ /
buddhakṛtyaṃ tathā loke śāsane'smin kariṣyati // verse 15.218 //
prabhāvaṃ kalparājasya cirakālābhilāṣiṇām /
śrutvā sakṛdadhimucyante teṣu siddhiḥ sadā bhavet // verse 15.219 //
avandhyaṃ sarvabhūtānāṃ vacanedaṃ sadā śubham /
mantriṇāṃ sarvabhūteṣu jāpahoma sadā ratām // verse 15.220 //
tryadvikeṣu jñāneṣu jñānaṃ yatra pravartate /
sa eva pravartate asmiṃ kalparāje varottame // verse 15.221 //
mantrapratiṣṭhā buddhānāṃ śāsanaṃ sa ihoditam /
nirvikalpastu taṃ mantraṃ vikalpe'smiṃ tadihocyate // verse 15.222 //
karoti sarvasattvānāmarthānarthaṃ śubhāśubham /
gatibuddhistathā sattvaṃ lokānāṃ ca śivāśivam // verse 15.223 //
sa eṣa prapañcyate kalpe niḥprapañcāstathāgatā /
lokātītā svasambuddhā lokahetorihocyate // verse 15.224 //
adhikaṃ sarvadharmāṇāṃ lokadharmā hyatikramā /
karoti vividhāṃ karmī vicitrāṃ lokapūjitām // verse 15.225 //
mantrarāṭ karmasūdyuktaḥ sattvarāśestathā hitaḥ /
kumāro mañjughoṣastu buddhakṛtyaṃ karoti saḥ // verse 15.226 //
tasyārthaṃ guṇaniṣpattilokādhānaṃ śubhāśubham /
adhyeṣṭāhaṃ pravaktā vai nādhyeṣṭā dharmamucyate // verse 15.227 //
kevalaṃ sarvasattvānāṃ hitārthaṃ buddhabhāṣitam /
atītaiḥ sarvabuddhaistu bhāṣitaṃ tuṃ pravakṣyate // verse 15.228 //
buddhavaṃśamavicchinnaṃ bhaviṣyatyadhimucyate /
te sarvajñajñānamudbhavamantriṇāṃ sarvakarmasu // verse 15.229 //
sarvajñajñānapravṛttaṃ tu karmamekaṃ praśasyate /
pūrvakarma svakaṃ loke tadadhunā paribhujyate // verse 15.230 //
(Vaidya 124)
tasmāt karma prakurvīta iha janmasu duṣkaram /
mantrāḥ siddhyantyayatnena karmabandha ihāpi tam // verse 15.231 //
janme siddhiḥ syādiha karme'pi dṛśyate /
tasmāt sarvabuddhaistu karmamekaṃ praśaṃsitam // verse 15.232 //
vidhiyuktaṃ tu tat karma kṣipraṃ siddhi ihāpi tat /
bhramanti sattvā vidhihīnā bāliśāstu pramohittāḥ // verse 15.233 //
tasmāt sarvaprakāreṇa karma ekaṃ praśaṃsitam /
vidhiṃ karmasamāyuktaṃ saṃyuktaḥ sādhayiṣyati /
vidhihīnaṃ tathā karma sucireṇāpi na siddhyati // verse 15.234 //
na hi dhyānairvinā mokṣaṃ na mokṣaṃ dhyānavarjitam /
tasmāddhyānaṃ ca mokṣaṃ ca saṃyukte bodhimucyate // verse 15.235 //
iti //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt trayodaśamaḥ sarvakarmakriyārthaḥ paṭalavisaraḥ parisamāpta iti /


__________________________________________________________



(Vaidya 125)
Like what you read? Consider supporting this website: