Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 14 - caturdaśaḥ paṭalavisaraḥ

Atha caturdaśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyavidyārahasyasādhanopayikasarvamantrāṇāṃ samanujñaḥ tathāgatadharmakośavisṛtadharmameghānupraviṣṭagaganasvabhāvasarvamantrāṇāṃ laukikalokottarāṇāṃ prabhuḥ jyeṣṭhatamaḥ, yathā kumāraḥ sarvasattvānām / tathāgato atra ākhyāyate jyeṣṭhatamaḥ śreṣṭho devamanuṣyāṇāṃ puruṣaṛṣabhaḥ buddho bhagavāṃ / evaṃ hi kumāra sarvamantrāṇāmayaṃ vidyārājā agramākhyāyate śreṣṭhatamaḥ pūrvanirdiṣṭaṃ tathāgataiḥ anabhilāpyairgaṅgānadīsikatapuṇyairbuddhiarbhagavadbhiḥ ratnaketostathāgatasya paramahṛdayaṃ paramaguhyaṃ sarvamaṅgalasammatasarvabuddhasaṃstutapraśastaṃ sarvabuddhasattvasamāśvāsakaṃ sarvapāpapraṇāśakaṃ sarvakāmadaṃ sarvāśāparipūrakam / katamaṃ ca tat / atrāntare bhagavataḥ śākyamuneḥ ūrṇākośāt sarvabuddhasañcodanī nāma raśmiḥ niścarati sma / yeyaṃ daśadikṣūrdhvamadhaḥ sarvāvantaṃ buddhakṣetrāṇyavabhāsya sarvasattvāṃ manāṃsi cāhlādya upari bhagavataḥ śākyamuniḥ uṣṇīṣā antardhīyate sma / uṣṇīṣācca bhagavataḥ samantajvālārcitamūrtiḥ anavalokanīyo sarvasattvaiḥ durdharṣaḥ mahāprabhāvasamudgataḥ prabhāmaṇḍalālaṅkṛtadehaḥ vividhākārarūpī mahācakravartirūpī vidyārājā ekākṣaro nāma niścarati sma / niścarittvā sarvaṃ gaganatalamavabhāsya sarvavidyārājaparivṛtaḥ anekavidyākoṭīnayutaśatasahasrapuraskṛtaḥ pūjyamāno sarvalokottaraiḥ vidyācakravarttirājānaiḥ abhiṣṭūyamāno sarvamantraiḥ prabhāvyamāno sarvabuddhabodhisattvaiḥ daśabhūmipratilabdhaiḥ mahātmabhiḥ sarvagaganatalamāpūrya divyaratnopaśobhitamahāmaṇiratnālaṅkṛtadehaḥ cārurūpī prabhāsvarataraḥ vividharūpanirmāṇakoṭīnayutaśatasahasramutsṛjamānaḥ ekākṣaraṃ śabdamudīrayamānaḥ mahāraśmijālaṃ pramuñcamānaḥ antarikṣe sthito'bhūt bhagavataḥ śākyamunirupariṣṭāt sammukhamavalokayamānaḥ sarvāvantaṃ śuddhāvāsabhavanaṃ mahāparṣanmaṇḍalañcāvabhāsyamānaḥ //

atha bhagavān śākyamuniḥ ekākṣaraṃ vidyācakravarttinaṃ sarvatathāgatahṛdayaṃ ratnaketurnāma tathāgatasya paramahṛdayaparamaguhyatamaṃ sarvatathāgatairbhagavataḥ ratnaketoḥ sanniviṣṭaṃ sālendrarāja amitābha duḥprasaha sunetra suketu puṣpendra supināntalokamuniḥ kanakādyaistathāgatairbhāṣitaṃ cānubhyamoditaṃ ca sarvaiścātītaiḥ samyak sambuddhaiḥ lapitaṃ cānumanyaṃ ca / katamaṃ ca tat / tadyathā - bhrūṃ /

eṣa sa mañjuśrīḥ paramahṛdayaḥ sarvatathāgatānāṃ asarvaguṇāṃ vidyācakravartinaḥ ekākṣaraṃ nāma mahāpavitram / anena sādhyamānaḥ sarvamantrā siddhyante / tvadīyaṃ ye kumārakalparājavare sarvamantrānukūlaṃ paramarahasya agraḥ samanujñaḥ sarvakarmāvaraṇaviśodhakaḥ avaśyaṃ tāvat sādha + + + + + + + + + + + + + karmāṇi sarvamantreṣu asmiṃ kumāra tvadīyakalparāje sarvalaukikalokottarāṇi ca mantratantrāṇi sādhayitavyāni / anena kṛtarakṣaḥ, adhṛṣyo bhavati sarvabhūtānāmiti /
sarvavighnaiśca laukikalokottarairnābhibhūyata iti //

samantaratnabhāpite ca bhagavatā śākyamuninā sarvo'pi trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampitā abhūvaṃ / sarvāṇi ca buddhakṣetrāṇi avabhāsitāni sarvaśca buddhā bhagavantaḥ (Vaidya 96) sannipatitā bhaveyuḥ / tasmiṃ parṣanmaṇḍale śuddhāvāsabhavanopaniṣaṇṇa sarve ca bodhisattvā daśabhūmipratilabdhā avaivartikā hyanuttarāyāṃ samyak sambodhau sarvaśrāvakapratyekabuddhāśca sarvasattvā maharddhikā vidyārājaraśmisañcoditā āgaccheyurvaśībhūtāḥ / anye ca sattvā vahavaḥ anantāparyantalokadhātuvyavasthitā narakatiryakapretaduḥkhagatisanniśritāḥ tena mahatā raśmyavabhāsena spṛṣṭā avabhāsitā duḥkhapratiprabuddhavedanāsannasthaḥ sukhahlāditamanasaḥ niyataṃ tridhāyānasanniśritā bhaveyuriti //

atha bhagavān śākyamuniḥ taṃ mahāparṣanmaṇḍalamalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma - śṛṇu mañjuśrīḥ imaṃ vidyārājaṃ maharddhikamekavīraṃ sarvakarmikaṃ sarvavidyārājacakravarttinaṃ sarvasattvānāmāśāpāripūrakaṃ sarvakalpavistare tvadīyamantratantrakalpavistarasamanupraviṣṭaṃ sarvamantrāṇāṃ sādhakaḥ sādhāraṇabhūtaṃ maheśākhya mahotsāhasattvasādhakaviśeṣaprajñopāyakauśalasarvabodhimārgasaṃśodhakanirvāṇapratiṣṭhāpanākramaṇabodhimaṇḍaniṣadanākramaṇakuśalasambhārabhūtaṃ asyaivaṃ samāsataḥ kalpavistaraṃ paṭavidhānamaṇḍalaṃ saṃsādhanopayikaṃ pūrvamantracaryānucaritaṃ yatra pratiṣṭhitāḥ sattvāḥ sādhayiṣyanti mahācakravartinaṃ vidyārājaṃ mahadbhūtaṃ sarvamantrāṇāṃ parameśvaraṃ prabhaṅkaraṃ sarvāśāpāripūrakaṃ vināyakaṃ sarvajagaddhitaṃ buddhamiva sākṣāt pratyupasthitaṃ svayambhuvaṃ uttamottiṣṭhamadhyamakanyasasarvakarmikam /

kṣemaṅgamaṃ śivaṃ śāntaṃ sarvapāpapranāśanam /
devānāmapi taṃ devaṃ munīnāṃ munipuṅgavam // verse 14.1 //
buddhamādityataṃ baddhaṃ viśuddhaṃ lokaviśrutam /
sarvakarmasvabhāvajñaṃ bhūtakoṭiranāvilam /
vakṣye kalpavaraṃ tasya śṛṇudhvaṃ bhūtikāṃkṣiṇām // verse 14.2 //
ādau tāvat paṭo divye vikeśe śleṣavarjite /
nave śukle viśeṣeṇa sadaśe caivamālikhet /
dvihastamātrapramāṇena hastamātraṃ ca tiryak // verse 14.3 //
tathāvidhe śubhe caiva nirmale cārudarśane /
site daumye tathā śukle suvrate picivarjite // verse 14.4 //
śaṅkārāpakare śuklaṃ paṭe caiva dukūlake /
ātasye vālkalai caiva śuddhe tantuvivarjite // verse 14.5 //
krimānilaasambhūte jantūnāṃ cānupāpane /
akauśeye tathā cānye yatkiñcit sādhuvarṇite // verse 14.6 //
tādṛśe ca paṭe śreṣṭhe kuryādālekhyamālayam /
śāstubimbamālikhya prabhāmaṇḍalamālinam // verse 14.7 //
hemavarṇaṃ tadālikhya jvālāmālinaṃ vidum /
ekākinaṃ guhyalīnaṃ parvatasthaṃ mahāyasam // verse 14.8 //
(Vaidya 97)
ratnamālāvanaddhaṃ vai kuryātpaṭṭavitānakam /
upariṣṭādubhau devau dhāryamāṇau nu mālikhet // verse 14.9 //
parvatasyopariṣṭā vai kuryād ratnamālakām /
samantataśca vitānasya muktāhārārddhabhūṣitam // verse 14.10 //
upariṣṭācchailarājasya sarvamālikhya yatnataḥ /
adhaścaiva tathā śaile mahodadhisamaplutam // verse 14.11 //
paṭānte caiva puṣpāṇi samantāccaivamālikhet /
nāgakesarapunnāgavakulaṃ caiva yūthikām // verse 14.12 //
mālatīkusumaṃ caiva priyaṅgukurabakaṃ sadā /
indīvaraṃ ca saugandhī puṇḍarīkamataḥparam // verse 14.13 //
vividhāni puṣpajātīni tathānyāṃ gandhamāśritām /
eteṣāmeva puṣpāṇi + + + + + + + + + + // verse 14.14 //
+ + caiva pūjārthaṃ dadyuḥ śāsturmanoramam /
pūrvanirdiṣṭavidhinā paṭe jyeṣṭhe tathā paṭe // verse 14.15 //
sūtraṃ tantuvāyaṃ ca tathā citrakaraṃ matam /
prātihārakapakṣe ca ālikhecchuddhatame'hani // verse 14.16 //
tathāpravṛtte ca kāle ca jāpe caiva vidhīyate /
sarvaṃ sarvamevāsya pūrvamuktaṃ samācaret // verse 14.17 //
raṅgojjvalaṃ vicitrāḍhyaṃ śāstuviśva samālikhet /
anekākārasampannaṃ karṇikārasamaprabham // verse 14.18 //
campakābhāsamābhāsaṃ ālikheddhemavarṇitam /
ebhirākārasampannaṃ muniṃmālikhya ratnajam // verse 14.19 //
ratnaketuṃ mahābhāgaṃ śreṣṭhaṃ vai munipuṅgavam /
sarvadharmavaśiprāptaṃ buddharatnaṃ tamālikhet // verse 14.20 //
ratnaparvatamāsīnaṃ guhāratnopaśobhitam /
paryaṅkopariviṣṭaṃ tu dattadharmānudeśanam // verse 14.21 //
īṣismitamukhaṃ vīraṃ dhyānālambanacetasaḥ /
guhābahiḥ samālikhya adhaścaiva samantataḥ // verse 14.22 //
paṭāntakoṇe sanniviṣṭaṃ sādhakaṃ jānukarpūram /
dhūpavyagrakaraṃ caiva īṣitkāyāvanāmitam // verse 14.23 //
uttarāsaṅginaṃ kuryād yathāveṣānuliṅginam /
dakṣiṇe bhagavatasyādhaḥ mahodadhitalādapi // verse 14.24 //
(Vaidya 98)
ālikhennityayuktātmā mantriṇaṃ śreyasārthinam /
etat paṭavidhānaṃ tu kathitaṃ lokapūjitaiḥ // verse 14.25 //
maṇḍalaṃ tasya devasya sāmprataṃ tu pravakṣyate /
yuktamantrastadā mantrī tasmin kāle sumantravit // verse 14.26 //
kṛtasevaḥ sadāmantre abhyastā jāpasampade /
abhiṣiktastadā mantre kalpe'smin mañjubhāṇite // verse 14.27 //
maṇḍalācārasampanne nityaṃ cābhiṣecite /
abhiṣiktaḥ sarvamantrāṇāṃ maṇḍale'smiṃ viśāradaḥ // verse 14.28 //
yuktimantaḥ sadā tantre ātmarakṣe hite mataḥ /
sahāyāṃścaiva rakṣaghnaiḥ suparīkṣya mahādyutiḥ // verse 14.29 //
ācāryaḥ susaṃrabdhaḥ ārabdhāvratasevinaḥ /
mahāprajño'tha susnigdhaḥ śrīmān kāruṇikaḥ sadā // verse 14.30 //
sahāyānāṃ ca sarveṣāṃ tathā lakṣaṇamādiśet /
ekadvau trayo vāpi tathācāṣṭamathāparām // verse 14.31 //
kuryācchiṣyāṃ susampannāṃ prabhūtāṃścāpi varjayet /
pūrvadṛṣṭavidhānaṃ tu maṇḍale'smiṃ sadā caret // verse 14.32 //
prathamā ye tu nirdiṣṭā maṇḍalā daśavaloditā /
mañjughoṣasya nānyaṃ tu āligve nānyakarmaṇā // verse 14.33 //
pramāṇaṃ tu pravakṣyāmi maṇḍalasya mahādyuteḥ /
caturhastaṃ dvihastaṃ tathācāṣṭamataḥparām // verse 14.34 //
śucau deśe nadīkūle parvatāgre viśeṣataḥ /
pañcaraṅgikacūrṇena pūrvadṛṣṭena karmaṇā // verse 14.35 //
caturaśraṃ caturdvāraṃ catustoraṇabhūpitam /
catuḥkoṇaṃ samaṃ divyaṃ divyācārasamaprabham // verse 14.36 //
raṅgojjvalaṃ vicitraṃ ca cāruvarṇaṃ suśobhanam /
sasugandhaṃ sarūpaṃ ca susahāyaḥ samārabhet // verse 14.37 //
maunī vratasamācāraḥ aṣṭaṅgopasevinaḥ /
akliṣṭaciatto mātrajñaḥ dhārmiko'tha japī sadā // verse 14.38 //
apāpakarmasamārabdhaḥ śāntikapauṣṭika /
madhyasthā te tato viśya ālikhet śāstu varṇibhiḥ // verse 14.39 //
prathamaṃ sarvaṃ taṃ lekhyaṃ nānāratnavibhūṣitam /
guhāsīnaṃ mahātejaṃ ratnaketuṃ tathāgatam // verse 14.40 //
(Vaidya 99)
paryaṅkopaviṣṭaṃ tu dharmacakrānuvartakam /
paṭe yathaiva tat sarvaṃ ālikhecchāstupūjitam // verse 14.41 //
tripaṅktibhistathā rekhaiḥ mudraiścāpyalaṅkṛtam /
kuryāt sañchāditāṃ sarvāṃ paṅktiścaiva samantataḥ // verse 14.42 //
avyastāṃ samastāṃ ca anākulitatadbhatām /
teṣāṃ tu madhye kurvīta cakravartī mahāprabhum // verse 14.43 //
uditādityasaṅkāśaṃ kumārākāramarciṣam /
ālikhed yatnamāsthāya mahācakrānuvartinam // verse 14.44 //
mahārājasamākāraṃ mukuṭālaṅkārabhūṣitam /
kirīṭinaṃ mahāsattvaṃ sarvālaṅkārabhūṣitam // verse 14.45 //
cārupaṭṭārddhasaṃvītaṃ citrapaṭṭanivāsinam /
sragmiṇaṃ saumyavarṇābhaṃ mālyāmbaravibhūṣitam // verse 14.46 //
jighranto dakṣiṇenaiva kareṇa vakulamālakam /
īṣismitamukhaṃ devaṃ mahāvīryaṃ prabhaviṣṇuvam // verse 14.47 //
surūpaṃ cārurūpaṃ vai bālavṛddhavivarjitam /
vāmahastasadācakraṃ dīptamālina parāmṛṣyantam // verse 14.48 //
tadālekhyaṃ arddhaparyaṅka suniviṣṭamarddhena bhujasaṃniśritam /
ālikhed divyavarṇābhaṃ surūpaṃ rūpamāśritam // verse 14.49 //
niṣaṇṇaṃ ratnakhaṇḍe'smin sarvatāno mahādyuteḥ /
śreyasaḥ sarvamantrāṇāṃ pravṛtto varadaḥ sadā // verse 14.50 //
jvalantaṃ vahnirākāraṃ + + + maṇḍalaśobhinam /
samantajvālāmālopajya jvalate vāyumīritaḥ // verse 14.51 //
evaṃ mantraprayogaistu jvālyante mānuṣaṃ bhuvi /
tathāvidhaṃ mahāvīryaṃ sarvamantraprasādhakam // verse 14.52 //
paśyed yo hi sa dharmātmā mucyate sarvakilviṣāt /
pañcānantaryakārīpi duḥśīlo mandamedhasaḥ // verse 14.53 //
sarvapāpapraśāntā vai mucyate darśanād vibhoḥ /
maṇḍalaṃ dṛṣṭamātraṃ tu devadevasya cakriṇe // verse 14.54 //
tatkṣaṇā mucyate pāpā ye'nye parikīrtitāḥ /
tataḥ pūrvadvāraṃ saṃśodhya mantreṇaiva samaṃ vibhoḥ // verse 14.55 //
parikṣiptaṃ toraṇaiḥ sarvaṃ kadalyābhiścopaśobhitam /
parisphuṭaṃ maṇḍalaṃ kṛtvā aśeṣaṃ cārurūpiṇam // verse 14.56 //
(Vaidya 100)
baliṃ dhūpaṃ pradīpaṃ ca gandhamālyaṃ sadāśubham /
pūrveṇaiva vidhānena kuryāt sarvamādarāt // verse 14.57 //
madhyasthaṃ pūrṇakumbhaṃ tu cakriṇasyāgrato nyaset /
tatkumbhaṃ vijayetvākhyā mantrajñastaṃ na cālayet // verse 14.58 //
tathāgnikuṇḍaṃ pūrvaṃ tu vidhidṛṣṭena karmaṇā /
homakarmasamārambho vibhumantreṇa nānya vai // verse 14.59 //
homaṃ cāṣṭasahasraṃ tu khadirendhanavahninā /
pālāśaṃ cāpi śrīkaṇṭhaṃ bilvodumvaracākṣakam // verse 14.60 //
apāmārgaṃ tathā juhuyāt sarvakarmeṣu yatnataḥ /
tilaṃ ājyasaṃpṛktaṃ dagdhagandhasamaplutam // verse 14.61 //
juhuyāt sarvakarmeṣu sahasraṃ sāṣṭakaṃ sadā /
trisandhyaṃ pūrvanirdiṣṭaṃ snānaṃ celāvadhāraṇam // verse 14.62 //
triśūlaṃ śubhanakṣatraṃ kathitaṃ ca manīṣibhiḥ /
pūrvanirdiṣṭakarmāṇi jāpaṃ homaṃ tathāparam // verse 14.63 //
kuryānmantrayuktena cakravartikulena /
ekākṣareṇeva sarvāṇi kuryāt sarvakarmasu // verse 14.64 //
mahāprabhāvārthayukto'sau ekavīra sadāparam /
ācaret sarvamantrāṇāṃ kalpaṃ teṣu sadā japī // verse 14.65 //
siddhyante sarvakalpāni laukikā lokasammatā /
lokottarāśca mahāvīryā vidyārājāśca mahātapāḥ // verse 14.66 //
siddhyante sarvamantrā vai asmin kalpe tu tānyataḥ /
munibhiḥ kathitaṃ ye vai mantraṃ tathā daśabalātmajaiḥ // verse 14.67 //
śakrādyairlokapālaistu viṣṇurīśānabrahmaṇaiḥ /
candrasūryaistathānyairvā yakṣendrairākṣasaistathā // verse 14.68 //
mahoragaiḥ kinnaraiścāpi tathā ṛṣivarairbhuvi /
garuḍairmātarairlokaiḥ tathānyaiḥ sattvasaṃjñibhiḥ // verse 14.69 //
bhāṣitā ye tu mantrā vai siddhiṃ gacchanti te iha /
ākṛṣṭāḥ sarvamantrāṇāṃ praṇetā sarvakarmaṇām // verse 14.70 //
vaśitā sarvamantrāṇāṃ praṇetā sarvakarmaṇām /
vaśitā sarvabhūtānāṃ tantramantrasavistarām // verse 14.71 //
eṣa ekākṣaro mantraḥ karoti sarvamantriṇām /
saphalaṃ japtamātrastu ākṛṣṭā sarvadevatām // verse 14.72 //
(Vaidya 101)
vaśitā sarvakalpānāṃścamī ekākṣaro mahām /
karoti vividhākārāṃ vicitrāṃ sādhuvarṇitām // verse 14.73 //
laukikāṃ lokamantrā tu sādhayetsamyak prayojitaḥ /
parisphuṭaṃ tu paṭaṃ kṛtvā aśeṣaṃ cārudarśanam // verse 14.74 //
śucau deśe nadīkūle parvatāgre ca taṃ nyaset /
pūrvakarmaprayogeṇa kuryāt paścānmukhaṃ sadā // verse 14.75 //
sādhakaḥ prāṅmukho bhūtvā vidhidṛṣṭena karmaṇā /
darbhaviṇḍopaviṣṭastu kuryājjapamanākulam // verse 14.76 //
noccaśabdo na mṛduḥ nāpi cittaparasya tu /
dūṣayaṃ sarvabhūtānāṃ kṣiprasiddhirbhavediha // verse 14.77 //
maitracittaḥ sadā loke duḥkhitāṃ kṛpaṇāṃ sadā /
anāthāṃ dīnamanasāṃ vyasanārttāṃ sudurbalām // verse 14.78 //
patitāṃ saṃsāraghore'smiṃ kṛpāviṣṭo'tha siddhyati /
paṭasyāgrata yatnena mahāpūjāṃ nyaset sadā // verse 14.79 //
mānasī mānuṣīṃścāpi divyāṃ hṛdayamudbhavām /
cintayet kuryādvāpi jinendraviśvapaṭasya tu // verse 14.80 //
tatraivāgnikuṇḍaṃ kuryā tattvavidhānataḥ /
susamṛddhaṃ sādhako hyagni juhuyāttatra māhutiḥ // verse 14.81 //
śvetacandanakarpūraṃ kuṅkumaṃ miśrapūjitaḥ /
śatāṣṭaṃ āhutiṃ juhvaṃ ṣaḍbhau dīptitumantravitu // verse 14.82 //
khadire plakṣyanyagrodhe pālāśe cāpi nityataḥ /
eṣā samudbhave kāṣṭhe jvālayed vahnimūrjitaḥ // verse 14.83 //
eṣāmabhāve kāṣṭhānāmanyaṃ kāṣṭhaṃ samāharet /
picumardaṃ kadvamamlaṃ ca tathaiva madanodbhavam // verse 14.84 //
sarvakaṇṭakinaḥ varjyāḥ pāpakarmeṣu kīrttitāḥ /
ekākṣareṇaiva mantreṇa kuryācchāntikapauṣṭikam /
āśu siddhirbhavet tasya pāpaṃ karma samācaret // verse 14.85 //
sarvamantradharā hyatra sakarmā kalpavistarā /
prayoktavyā nirvikalpena siddhiṃ gacchanti te sadā /
ākṛṣyante tadā mantrā varadā caiva bhavanti ha // verse 14.86 //
palāśodumbarasamidhānāṃ plakṣanyagrodha eva /
ghṛtāktānāṃ dadhnasaṃyuktāṃ madhvopetāṃ samāhitām // verse 14.87 //
(Vaidya 102)
juhuyāt sarvato mantrī rājyakāmo mahītale /
devīṃ rājyamākāṃkṣaṃ juhuyāt kuṅkumacandanam // verse 14.88 //
vidyādharāṇāṃ devānāṃ adhipatyamakāṃkṣayam /
juhuyāt padmalakṣāṇi ṣaṭtriṃśat sakesarām // verse 14.89 //
homānte vai tatra kurvīta arghyaṃ śāstunivedanam /
samantā jvalate tatra paṭaśreṣṭho jināṅkitaḥ // verse 14.90 //
taṃ ca spṛṣṭamātraṃ tu utpated brahmamālayam /
akaniṣṭhā yāvadevāstu yāvāccāpātālasañcayam // verse 14.91 //
atrāntare sarvasiddhānāṃ rājāsau bhavate sadā /
vidrāpayati bhūtāni mahāvīryo dṛḍhavrataḥ // verse 14.92 //
kramaḥ vidyādharāṇāṃ sadā rājā bhavitā karmasādhane /
punaśca kalpamātraṃ tu sa jīved dīrghamadhvanam // verse 14.93 //
cyutastasmiṃ mahākāle niyato bodhiparāyaṇaḥ /
aparaṃ karmanityeṣa kathitaṃ saṃkṣepavistaram // verse 14.94 //
śvetapadmāṃ samāhṛtya śvetacandanasaṃyutām /
juhuyācchatalakṣāṇi ratnaketuṃ sa paśyati // verse 14.95 //
dṛṣṭvā taṃ jinaṃ śreṣṭhaṃ pañcābhijño bhavet tadā /
mahākalpaṃ ciraṃ jīved buddhasyānucaro bhavet // verse 14.96 //
paśyate ca tadā buddhāṃ anantāṃ diśi saṃsthitām /
teṣāṃ pūjayennityaṃ tayaireva ca saṃvaset // verse 14.97 //
ratnāvatī nāma dhātvaika yatrāsau bhagavāṃ vaset /
muniḥ śreṣṭho varaḥ agro ratnaketustathāgataḥ // verse 14.98 //
tatrāsau vasate nityaṃ mantrapūto na saṃśayaḥ /
aparaṃ karmamiṣṭaṃ ca kathitaṃ hyagrapudgalaiḥ // verse 14.99 //
nāgakesarakarpūraṃ candanaṃ kuṅkumaṃ samam /
ekīkṛtya tadā mantrī juhuyāllakṣāṣṭasaptati // verse 14.100 //
homāvasāne tadā deva āyātīha sacakriṇaḥ /
tuṣṭo varado nityaṃ mūrdhni spṛśati sādhakam // verse 14.101 //
spṛṣṭamātrastadā mantrī saptabhūmyādhipo bhavet /
jinānāmaurasaḥ putro bodhisattvaḥ sa ucyate // verse 14.102 //
niyataṃ bodhiniṣṭastu vyākṛto'sau bhaviṣyati /
tataḥ prabhṛti yatkiñcid jñānaṃ jñeyaṃ jinātmajam // verse 14.103 //
(Vaidya 103)
jānāmi sarvamantrāṇāṃ gatimāhātmamūrjitam /
pañcābhijño bhavet tasmin dṛṣṭamātreṇa mantrarāṭ // verse 14.104 //
karoti vividhākārāmātmabhāvaṃ sadā yadā /
sarvākāravaropetāṃ pūjākarmi sadā rataḥ // verse 14.105 //
bhavate tatkṣaṇādeva udyukto bodhikarmaṇi /
kṣaṇamātre tadā lokāṃ buddhakṣelāṃ sa gacchati // verse 14.106 //
lokadhātusahasrāṇi aṇḍā hiṇḍanti sarvataḥ /
buddhānāṃ bodhisattvānāṃ paśyante caritāṃ tadā // verse 14.107 //
dharmaṃ śṛṇoti tatteṣāṃ pūjāṃ karme samudyataḥ /
aparaṃ karmamastīha cakravartijinodbhave // verse 14.108 //
pradīpalakṣaṇaṃ dadyācchucivartirghṛtaḥ same /
sauvarṇe bhājane raupye tāmre mṛttikame'pi // verse 14.109 //
te tu prajvalite dīpe puruṣairlakṣapramāṇibhiḥ /
gaṇamātrasaṃnyaste śatasāhasranāvikaiḥ // verse 14.110 //
strīvarjaiḥ puruṣaiścāpi pradīpahastaiḥ samantataḥ /
paṭaṃ śāstu vimvākhye dadyāt pūjā ca karmaṇi // verse 14.111 //
samaṃ sarvapravṛttāstu mantre kaikasamantrite /
dadyācchāstuno mantraistatkṣaṇāt siddhimādiśet // verse 14.112 //
samantād garjitanirghoṣaṃ dundubhīnāṃ ca niḥsvanam /
devasaṅghā hyanekā vai sādhukāraṃ pramuñcayet // verse 14.113 //
buddhā bodhisattvāśca gaganasthaṃ tasthure tadā /
sādhu sādhu tvayā prājña sukṛtaṃ karma kāritam // verse 14.114 //
na paśyasi punarduḥkhaṃ saṃsārārṇavasaṃplutam /
kṣeme śive ca nirvāṇe abhaye buddhatvamāśritaḥ // verse 14.115 //
mārge śubhe ca vimale aṣṭāṅge sādhuceṣṭite /
prapannastvaṃ mantrarūpeṇam cakrimekākṣarākṣite // verse 14.116 //
aparaṃ karmamevāsti uttamāṃ gatiniśritaḥ /
mahāprabhāvārthavijñātaṃ sarvabuddhaiḥ samprakāśitam // verse 14.117 //
gṛhya nimbamayaṃ kāṣṭhaṃ kuryād vajraṃ triśūcikam /
ubhayāgraṃ madhyapārśvaṃ tu kuryāt kuliśasambhavam // verse 14.118 //
mantrapūtaṃ tataḥ kṛtvā paṭasyāgrataḥ kanyase /
parāmṛśya tato mantrī japenmantrāṃ samāhitaḥ // verse 14.119 //
(Vaidya 104)
lakṣaṣoḍaśakāṣṭhaṃ ca samāpte siddhiriṣyate /
ekajvālī tato vajraḥ samantāt prajvalate hi saḥ // verse 14.120 //
ujjahāra tato'cintyamūrdhvasaṃkramate hi saḥ /
brahmalokaṃ tato yāti anyāṃ devasammitim // verse 14.121 //
ākāśena tato gacche sarvasiddheṣu agraṇīḥ /
kurute ādhipatyaṃ vai siddhavidyādharādiṣu // verse 14.122 //
cakravarttistato rājā bhavate devasannidhau /
karoti vividhākāraṃ ātmabhāvaviceṣṭitam // verse 14.123 //
daśa cāntarakalpāni ciraṃ tiṣṭhanna cālayet /
saukhyabhāgī sadā pūjyaḥ surūpo rūpavāṃ sadā // verse 14.124 //
bodhicitto samācāro janmaduḥkhavivarjitaḥ /
bhavate surasiddhastu sarvapāpavivarjitaḥ // verse 14.125 //
cyutastasmād bhavenmartyo bahusaukhyaparāyaṇaḥ /
gatiṃ sarvāṃ vicerusthaḥ bhavate bodhiparāyaṇaḥ // verse 14.126 //
anantā vividhā karmā bahulokārthapūjitam /
paṭhyante mantrarāje'smiṃ sakalpākalpavistarāt // verse 14.127 //
bhaumyādhipatyaṃ śakratvaṃ cakravartitvaṃ ca punaḥ /
vidyādharāṇāṃ tathā devāṃ kurute cādhiceṣṭitam // verse 14.128 //
anekākārarūpaṃ + + + yadihocyate /
sarvasiddhimavāpnoti suprayuktastu mantriṇā // verse 14.129 //
rātrau paryaṅkamāruhya + + acintyaṃ japato vratī /
prabhāte siddhimāyāti pañcābhijño bhavejjapī // verse 14.130 //
śmaśāne śavamākramya niścalo taṃ japed vratī /
ekākṣaraṃ mahārthaṃ tu prabhāte siddhimiṣyate // verse 14.131 //
śmaśānastho yadi yapyeta vidyārājamaharddhikaḥ /
ṣaṇmāsaiḥ siddhimāyāti yatheṣṭaṃ kurute phalam // verse 14.132 //
yatra tatra sthāne japyamāno maharddhikaḥ /
tatrasthaḥ sidhimāyāti suprayuktastu mantribhiḥ // verse 14.133 //
sitaṃ chatraṃ tathā khaḍgaṃ maṇipādukakuṇḍalam /
hārakeyūra paṭakaṃ + + + cāṅgulīyakam // verse 14.134 //
kaṭisūtraṃ tathā vastraṃ daṇḍakāṣṭhakamaṇḍalum /
yajñopavītamuṣṇīṣaṃ kavacaṃ cāpi carmiṇam // verse 14.135 //
(Vaidya 105)
ajinaṃ kamalaṃ caiva akṣasūtraṃ ca pāduke /
sarve te bhūṣaṇāśreṣṭhā loke'smiṃ samatāvubhau // verse 14.136 //
surairmartyaistathā cānyaiḥ + + + bhūṣaṇāni ha /
sarve siddhimāyānti paṭasyāgrata jāpine // verse 14.137 //
sarvadravyaṃ tathā dhātuṃ bhūṣaṇaṃ maṇayo'pi ca /
anekapraharaṇāḥ sarve vinyastā paṭamagrate // verse 14.138 //
sakṛjjaptātha saṃśuddhā lakṣamaṣṭau bhimantritā /
jvalate sarvasaṃyuktā uttiṣṭhe spṛśanājjapī // verse 14.139 //
sattvaprakṛtayo vāpi vividhākārarūpiṇaḥ /
bhūṣaṇāḥ praharaṇāścāpi mṛnmayā svabhāvikā // verse 14.140 //
surūpaceṣṭaprakṛtayaḥ nānāpakṣigaṇādapi /
sarvabhūtāstu ye khyātā kṛtrimā hyakṛtrimā // verse 14.141 //
sattvasaṃjñātha niḥsaṃjñā siddhyante mantrapūjitā /
vividhadravyavinyastā vividhā dhātukāritā // verse 14.142 //
+ + + + + + + vāpi gatiyonisupūjitā /
vinyastā paṭamagre'smiṃ pūrvadṛṣṭavidhānataḥ // verse 14.143 //
āmṛṣya taṃ japenmantrī ṣaḍ lakṣāṇi ca sapta ca /
japānte jvalite teṣu siddhiṃ prāpnoti puṣkalām // verse 14.144 //
spṛṣṭamātreṣu tatteṣāṃ utpatettu caturdiśam /
ciraṃ jīvecciraṃ saukhyaṃ prāpnotīha divaukasām // verse 14.145 //
yathā yathā prayujyete vidyārājamaharddhikaḥ /
tathā tathā ca tuṣyeta varado ca bhavet sadā // verse 14.146 //
anyakarmapravṛttāstu karmabhiḥ kalpavistaraiḥ /
taireva siddhyante kṣipraṃ vidyārājamaharddhikaḥ // verse 14.147 //
śucinā śucicittena śucikarmasadārataḥ /
śucau deśe'tha mantrajñaḥ śucisiddhi samṛcchati // verse 14.148 //
tatkarma tatphalaṃ vindyādadhikādadhikaṃ bhavet /
madhye madhyamakarme tu kanyasaṃ tu mataḥ param // verse 14.149 //
karmā prabhūtamartha datvā karoti bhūtaceṣṭitam /
asādhitaḥ karmasiddhistu phalaṃ dadyālpamātrakam // verse 14.150 //
nityaṃ ca jāpamātreṇa mahābhogo'tha mahābalaḥ /
rājñā priyatvamantritvaṃ karoti japinaḥ sadā // verse 14.151 //
(Vaidya 106)
pāpaṃ praṇaśyate tasya sakṛjjaptastu mantrarāṭ /
dvijaptaḥ saptajapto ātmarakṣā bhavenmahāṃ // verse 14.152 //
sahāyānāṃ sarvato rakṣā aṣṭajaptaḥ karoti saḥ /
vastrāṇāmabhimantrīta ubhau mantrī tadā punaḥ // verse 14.153 //
mucyate sarvarogāṇāṃ ubhau vastrābhimantritau /
sparśanaṃ teṣu mantreṣu jvaraṃ naśyati dehinām // verse 14.154 //
sukhaṃ cābhimantritaḥ akṣṇī cāpi yatnataḥ /
kruddhasya naśyate kruddho dṛṣṭamātrastu mantribhiḥ // verse 14.155 //
ye ca bhūtagaṇā duṣṭā hiṃsakā pāpakarmiṇaḥ /
mukhaṃ teṣu nirīkṣeta triṃśajjaptena mantrarāṭ // verse 14.156 //
hastaṃ cābhimantrīta svakaṃ caiva punaḥ punaḥ /
teṣāṃ prahāramāvarjyāmucyate sarvadehinām // verse 14.157 //
bālānāṃ nityakurvīta snapanaṃ pānabhojanam /
ṣaṣṭijaptavare mantre utkṛṣṭe devapūjite // verse 14.158 //
tyajante sarvaduṣṭāstu kravyādā mātarā grahāḥ /
mantrabhītāstu naśyante tyajante bāliśān sadā // verse 14.159 //
evaṃprakārānyanekāni karmāṃ caiva mahītale /
mānuṣāṇāṃ tathā cakre kṣipraṃ caiva sadā nyaset // verse 14.160 //
sarisṛtā ye tu bhūtā vai vividhā sthāvarajaṅgamāḥ /
saviṣā nirviṣāścaiva naśyante mantradīritā // verse 14.161 //
ye kecid vividhā duḥkhā kācit sattvavedanā /
vinyastā mantrarājena śāntimāśu prayacchati // verse 14.162 //
vividhāyāsaduḥkhāni mahāmāryopusargiṇaḥ /
naśyante kṣipramevaṃ tu mantrajaptena ṣaṭchatam // verse 14.163 //
kuryāddhomakarmāṇi madhvamadhvājyamiśritam /
nīlotpalaṃ sugandhaṃ vai sahasraṃ cāṣṭa pūjitam // verse 14.164 //
śāntiṃ tilena bhūtāni prajagmuḥ svasthatāṃ janaḥ /
evaṃprakārānyanekāni bahukalpasamudbhavām // verse 14.165 //
sarvāṃ karoti kṣipraṃ vai suprayuktastu mantribhiḥ /
japamātreṇa kurvīta arīṇāṃ krodhanāśanam // verse 14.166 //
anekamantrārthayuktānāṃ kalpānāṃ bahuvistarām /
vidhidṛṣṭā bhavet teṣāṃ teṣu siddhirihocyate // verse 14.167 //
(Vaidya 107)
avaśyaṃ kṣudrakarmāṇi mantrajapto karoti ha /
sarvānyeva tu japtena kṣipramarthakaraḥ sadā // verse 14.168 //
vaśyārthaṃ sarvabhūtānāṃ trisandhyaṃ japamiṣyate /
homakarmaṃ ca kurvīta mālatyāḥ kusumaiḥ sadā // verse 14.169 //
śvetacandanakarpūrakuṅkumācca vidhīyate /
varajāpine mantraḥ saphalāṃ kurute sadā // verse 14.170 //
manīṣitānsādhayedarthā nityahomena jāpinam /
karpūrādibhi yuktaistu nityahomaṃ prakalpitam // verse 14.171 //
sādhayed vividhāṃ karmāṃ yatheṣṭaparikalpitām /
alpādalpataraṃ karma prabhūtā bhūtimudbhavam // verse 14.172 //
madhye madhyakarmāṇi sadā siddhirudāhṛtā /
tasmāt sarveṣu karmeṣu kuryāddhomaṃ viśeṣataḥ // verse 14.173 //
iti //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt caturdaśamaḥ cakravarttipaṭalavidhānamaṇḍalasādhanopayikavisaraḥ parisamāpta iti //

__________________________________________________________



(Vaidya 108)
Like what you read? Consider supporting this website: