Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 16 - ṣoḍaśaḥ paṭalavisaraḥ

Atha ṣoḍaśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrīḥ tvadīye sarvārthakriyākarmapaṭalavisaraṃ pūrvanirdiṣṭaṃ parṣanmaṇḍalamadhye savistaraṃ vakṣye'ham /

pṛṣṭo'yaṃ yakṣarājena vajrahastena dhīmatā /
sarvamantrārthayuktānāṃ svapnānāṃ ca śubhāśubham // verse 16.1 //
ata prasaṅgena sarvedaṃ kathitaṃ mantrajāpinām /
yakṣarāṭ stuṣṭamanaso mūrdhni kṛtvā tu añjalim // verse 16.2 //
praṇamya śirasā śāsturabhyuvāca girāṃ mudā /
anugrahārthaṃ tu lokānāṃ kathitaṃ hyagrabuddhinā // verse 16.3 //
mamaivamanukampārthaṃ sattvānāṃ ca sukhodayā /
jāpināṃ sarvamantrāṇāṃ svapnānāṃ ca śubhāśubham // verse 16.4 //
caritaṃ guṇavistāraṃ sattvādhiṣṭanikṛṣṭinām /
uttamā gati yonibhyo hetujñānaviceṣṭitam // verse 16.5 //
atītānāgataṃ jñānaṃ vartamānaṃ śubhāśubham /
sarvaṃ sarvagataṃ jñānaṃ sarvajñajñānaceṣṭitam // verse 16.6 //
anābhāsyamanālambyaṃ niḥprapañcaṃ prapañcitam /
mantrākāravaropetaṃ śivaṃ śāntimudīritam // verse 16.7 //
prabhāvaṃ sarvabuddhānāṃ varṇitaṃ hyagrabuddhinā /
sarvamantrārthayuktānāṃ jāpināṃ ca viśeṣataḥ // verse 16.8 //
karma karmaphalaṃ sarvaṃ kriyākālaṃ tathaiva ca /
pātraṃ sthānaṃ tathā veṣaṃ svapnaprasaṅge pracoditam // verse 16.9 //
yakṣarāṇmunivaraṃ śreṣṭhaṃ saptamantratathāgatam /
bhadrakalpe tu ye buddhāḥ saptamo'yaṃ śākyapuṅgavaḥ // verse 16.10 //
śākyasiṃho jitāmitraḥ saptamo'yaṃ prakalpitaḥ /
yugādhame'bhisaṃbuddho lokanātho prabhaṅkaraḥ // verse 16.11 //
mahāvīryo mahāprājño mahāsthāmodito muniḥ /
vajrapāṇistu taṃ yakṣo bodhisattvo namasya tam // verse 16.12 //
svakeṣu āsane tasthustūṣṇīmbhūto'tha buddhimān /
mañjuśriyo'tha mahāprājñaḥ pṛṣṭo'sau muninā tadā // verse 16.13 //
adhyeṣayati taṃ buddhaṃ kanyasaṃ munisattamam /
sādhu bhagavāṃ sambuddhaḥ karmajñāna savistaram // verse 16.14 //
(Vaidya 126)
jātakaṃ + + + + + + + + + + + + + + + + sadā śubham /
caritaṃ bahusattvānāṃ karmajñānasahetukam // verse 16.15 //
niviṣṭāviṣṭaceṣṭānāṃ śreyasārthārthayuktinām /
jāpināṃ siddhinimittāni sādhyasādhyavikalpitām // verse 16.16 //
bhūtikāmā tathā loke aiśvaryābhogakāṅkṣiṇām /
rājyahetuprakṛṣṭānāṃ siddhidhāraṇakāminām // verse 16.17 //
sarvaṃ sarvagataṃ jñānaṃ saṃkṣepeṇa prakāśatu /
ityuvāca muniḥ śreṣṭho adhyeṣṭo jinasūnunā // verse 16.18 //
kalaviṅkaruto dhīmān divyadundubhinādinaḥ /
brahmasvaro mahāvīryaparjanyo ghoṣaniḥsvanaḥ // verse 16.19 //
buddhavācoditaḥ śuddho vāce gāthāṃ saptamo muniḥ /
eṣa kumāra parārthagatānāṃ siddhimajāyata lokahitānām /
śreyasi sarvahite jagati praṇitāro śuddhyatu tiṣṭhatu mokṣavihūnām // verse 16.20 //
satyayākṣayavīryavāṃ hi taccittā madamaitraratā sa tadānaratā ye /
siddhibhave sada teṣu janeṣu nānya kathañcana siddhimupeṣye // verse 16.21 //
mantravare sada tuṣṭiratā ye śāsani cakradhare tathā mañjudhare /
dharṣayimāra pravarttayi cakraṃ so'pi ha cakradharo iha yuktaḥ // verse 16.22 //
vācā divyamanorama yasyā bāliśajantu vivarjitanityā /
divyamanoramakarṇasukhā ca premaṇīyā madhurā anukūlā // verse 16.23 //
cittaprahlādanasaukhyapradā ca mañjuriti samudīraya buddhā /
yasya na śakyamabhāvamajānaṃ te'pi tathāgatajñānaviśeṣaiḥ // verse 16.24 //
teṣu sutātha ca bhūmipraviṣṭā divyaprakṛṣṭadaśatathāgatasaṅkhyā /
te'pi sureśvaralokaviśiṣṭā divyaprabhāvamajānamaśakyā // verse 16.25 //
rūpyaḥ arūpyā tathā abhūmā kāmikadivyaṃ nṛjā manujā /
yogina siddhiṃ gatā atha loke sarvaviśiṣṭa tathā naramukhyā // verse 16.26 //
sattvamasau na sa vidyati kaścid yo pratijāni tu tasya śriyā me /
eṣa siriparikalpitatulyaṃ mañjusirīti pratijāni tu buddhāḥ // verse 16.27 //
mañjuśriyaṃ parikalpitatulyaṃ nāmamiyaṃ tatha pūrvajinebhiḥ /
eṣa kṛtā tava saṃjñitakalpe divya anāgatabuddhamatītaiḥ // verse 16.28 //
nāmaśruṇi paryastava śuddho nāsya mano bhavi ekamano /
tasya mimaṃ śivaśānti bhaveyaṃ bodhivarā bhavi agraviśiṣṭā // verse 16.29 //
mantra aśeṣa tu siddha bhaveyā uttamayoni gati lebhe /
uttamidharmi samāśrayi nitya vighnavivarjita siddhi bhaveyā // verse 16.30 //
(Vaidya 127)
īpsitamantra prasādhayi sarvāṃ kṣipra sa gacchati bodhi ha mañjum /
lapsyati bodhigato munimukhyaḥ gatva niṣīdati sattvahitārtham // verse 16.31 //
buddhayi bodhipravartayi cakraṃ eṣa guṇo kathito jinamukhyaiḥ /
mañjuriti śirīṃ tvayi saṃsmari nāmaṃ acintyaguṇāḥ kathitā jinamukhyaiḥ // verse 16.32 //
darśatu nityaprabhāva tvadīyaṃ pūrvakasarvagatairjinamukhyaiḥ /
kalpabhaṇe na śakyamasaṅkhyaiḥ mantraśatā tava śuddhakumāra // verse 16.33 //
mañjuśriyaṃ tava mantracaryaṃ bhāṣita sarvamaśeṣakabuddhaiḥ /
eṣaṃ kumāra tha sarvagatā vai śāsana tubhya ratottama vīrāḥ // verse 16.34 //
śuddhāvāsaniṣaṇṇajanā vai sattvamaśeṣata īhaya sattā /
na kramimantra tmadīya kadāciṃ nāpi kathañciha ye tava mantram // verse 16.35 //
iti //

āryamañjuśrīmūlakalpānmahāyānavaipulyasūtrāt caturdaśamaḥ gāthāpaṭalanirdeśavisaraḥ parisamāptamiti /


__________________________________________________________


(Vaidya 128)
Like what you read? Consider supporting this website: