Atharvaveda and Charaka Samhita

by Laxmi Maji | 2021 | 143,541 words

This page relates ‘Medicinal herbs and plants in the Atharva-veda’ found in the study on diseases and remedies found in the Atharvaveda and Charaka-samhita. These texts deal with Ayurveda—the ancient Indian Science of life—which lays down the principles for keeping a sound health involving the use of herbs, roots and leaves. The Atharvaveda refers to one of the four Vedas (ancient Sanskrit texts encompassing all kinds of knowledge and science) containing many details on Ayurveda, which is here taken up for study.

Medicinal herbs and plants in the Atharva-veda

Medicine is the power of healing. There are plants which remove the effects of poison–Viṣadūṣanī effects of witchcraft–Kṛtyādūṣaṇī. The effect of such plants as Rohiṇī can be understood if we consider their etymology. The following are some of the herbs mentioned in the Atharvaveda

Aghadviṣṭā—As mentioned in Atharvaveda, it is Dūrvā[1]. Its other names are Devajātā, Śapathayopanī and Sahasrakāṇḍa. It is the destroyer of evil effects arising from pāpanāśana, śāpanāśana and all kinds of the evil eye etc.

Ajaśṛṅgī—It is mentioned in Atharvaveda[2]. This is the Meṣaśṛṅgī. It is a Virut plant and has a pungent odour. Its name is ‘Arāṭakī’ to be an enemy destroyer. Again, it is called Ajaśṛṅgī or Tīkṣṇaśṛṅgī it is a horn-shaped fruit. It kills various diseases and germs.

Atividdhabheṣajī—It is mentioned in the Atharvaveda[3]. This is the synonym of Pippalī. Other names for this are kṣiptabheṣajī, pippalī, bātīkṛta bheṣajī. Sāyaṇācārya has given provision for administering this medicine for arthritis, convulsions etc. According to Kauśika Sūtra, provision has been made to feed it along with some other medicines to increase the talent. When this medicine is applied to the breast by crushing it with stones, the milk becomes excessive.

Adṛṣṭadahaṇī—In the Atharvaveda there is a reference to Adṛṣṭadahaṇī in the Paippalāda Saṃhitā[4]. It is rakṣoghna and kṛmighna. It is beneficial in acne and osteoarthritis.

Aparājitā—This is mentioned in the Paippalāda branch of Atharvaveda[5]. The use of these drugs has been mentioned in Atharva-Pariśiṣṭa as rakṣoghna, kṛtyādūṣaṇa, yaśa, and Barca, etc.

Apaskambha—It is mentioned in Atharvaveda[6]. Ācārya Sāyaṇa Apaskambha means Kramuka tree. The bow is made from it. According to Kauśika Sūtra, it has been called Sarpaviṣoghna.

Abhiroruda—It is mentioned in Atharvaveda[7]. Ācārya Sāyaṇa means ‘Sauvarcala’. It is applied for subjugation. It is called Āsurī medicine[8]. By this Devarāja-Indra extended his dominion over the gods. It is useful for subduing the husband. In the Paippalāda Saṃhitā, it is called Tejovardhaka and Vaśīkaraṇa.

Abhrighātā—It is mentioned in Atharvaveda and Paippalāda Saṃhitā[9]. It is dug out with a spade, hence the name Abhrighātā. It is an antidote.

Amūlā—This medicine is mentioned in Atharvaveda[10]. Some scholars call it Amarbela Bālihārī. It is used to poison arrows.

Arundhatī—It is mentioned in two contexts in the Atharvaveda[11]. First, of all, it fixes the acne, attaches the broken limbs etc. And Arundhatī is the lacquer emanating from Palāśa. Second, Arundhatī is a rich mammal, detoxifier, dehumidifier and chemist. Arundhatī is the Sahadevī. The synonymous words of Arundhati are Jībalā, Jīvantī, Sahamānā, Sahasvatī.

Arusrāṇa—It is mentioned in Atharvaveda and Paippalāda Saṃhitā[12]. It is called Āsrāvabheṣaja. This medicine is used for diseases like bleeding, diarrhoea, urinary incontinence etc. The word Arusrāṇa means–Aru meaning acne, srāṇa means that which is ripe.

Alasālā—It is mentioned in Atharvaveda[13]. This is safflower. Kauśika Sūtra has been called the medicine of Ālaroga.

Aśoka—The name of Aśoka tree is found in Atharva-Pariśiṣṭa[14]. Gandharvapada is obtained by sacrificing Aśoka flowers and honey mixed with milk.

Asiknī—It is mentioned in Atharvaveda[15]. Ācārya Sāyaṇa means Nīlī medicine. It is a medicine for white leprosy and it is used to remove large scars on the body.

Astṛta—It is mentioned in Atharvaveda[16]. This Maṇi is called Astṛtamaṇi. It is used to increase strength, weight, strength, longevity, rakṣonāśana and śatrunāśana.

Āghāṭa—It is mentioned in the Atharvaveda with the Arjuna tree[17]. This is a sign of Apāmārga.

Āṇḍika—It is mentioned in the Atharvaveda[18]. It is an aquatic plant-derived from an eggshaped tuber. This is Kumuda.

Ābayu—It is mentioned in Atharvaveda[19]. It means mustard. Its seed oil and leafy vegetables are used medicinally. In eye diseases, Ābayu is used.

Āsurī—The word Āsurī is mentioned in the Atharvaveda[20]. It is also called the medicine for white leprosy. In the Bhāvaprakāśa Nighaṇṭu, Rāi synonym is Āsurī.

Āsrāvabheṣaja—It is mentioned in Atharvaveda[21]. It is a synonym for Darbha or Kuśa. In the Paippalāda Saṃhitā, it is called Rogasthāna, Asṛksthāna and Āsrāvabheṣaja. This is a blood thinner. Āsrāvabheṣaja herbs are used in wounds, bruises etc.

Iṭa—It is mentioned in the Atharvaveda[22]. It is a monsoon sapling. Its decoction is used in fractures etc.

Indrāṇī—The word Indrāṇī is mentioned in the Paippalāda Saṃhitā. Its term is Indāyaṇa or Ināruṇa. This is viṣoghna medicine.

Iṣīkā—it is mentioned in the Atharvaveda[23]. After taking out the arrow, Iṣīkā is used Syāk. It is a kind of vegetation.

Ugrauṣadhi—In Atharvaveda, it belongs to the phased of Darbha[24]. This is called Maṇidhāraṇa Āyuṣya.

Ucchuṣmā—It is mentioned in the Paippalāda Saṃhitā[25]. The commentator means ‘Kapikacchū’. In the Ṛgveda, Ācārya Sāyaṇa means more powerful and invigorating.

Ṛtajāta—It is mentioned in the Atharvaveda. It is an adjective of Madhulā[26]. Madhulā is an antidote drug. Ṛtajāta has been called sweetening medicine.

Ṛtāvarī—It is mentioned in the Atharvaveda along with Ṛtajāta[27]. It is also an adjective of Madhulā. In one place, Ṛtāvarī is called Śamī tree. It is beneficial for hair.

Aukṣagandhi—It is mentioned in the Atharvaveda[28]. Gūgala has mentioned this with Ādi. Its wood is fragrant and suitable for sacrifice. It is anthelmintic.

Kaṅkadantī—Itis mentioned in the Paippalāda Saṃhitā. It is an antidote.

Kanaknaka—It is mentioned in the Atharvaveda[29]. It is snake venom antidote. It probably means metal.

Kabru—It is mentioned in Paippalāda Saṃhitā. The fruit is black. It is used as a medicine for balāsa and biliary diseases.

Kalmali—It is mentioned in the Atharvaveda[30]. Kalmali means that which removes feces.

Kāndāviṣa—It is mentioned in Atharvaveda as an antidote[31]. This is the poisonous tuber which is found in the mountains. It is applied to nullify the effects of poisoning. In the fourth maṇḍala of the Atharvaveda, it has been called an antidote drug.

Kilāsanāśana, Kilāsabheṣaja—In the Atharvaveda, Kilāsanāśana and Kilāsabheṣaja are anti-white leprosy drugs[32].

Kumuda—It is mentioned in Atharvaveda[33]. It is found in water and has lotus-like white flowers.

Kuṣṭha—The importance of Kuṣṭha medicine has been described in Atharvaveda[34]. This herb is in the Himālayas. Its phases are Nadyamāra, Nadyāriṣa and Nadyāya. It is antipyretic and defensive. It is applied to treat rheumatism, tuberculosis, shortness of breath, eye diseases, headaches and dysentery. Again, it is chemistry and Vājīkaraṇa.

Kūdī—It is mentioned in Atharvaveda[35]. This is the medicine of subjugation. This is Badarī.

Keśaddahanī, Keśavardhanī—Keśaddahanī and Keśavardhanī are two synonyms of a medicinal plant mentioned[36] in Atharvaveda. It lengthens the hair and strengthens the hair follicles. It is Nitatnī medicine. In the Paippalāda Saṃhitā, Keśavardhanī extensions are applied in śīrṣaroga, baldness, jāyānya, stomach disease etc.

Krakoṣmā—It is mentioned in the Paippalāda Saṃhitā. It is an antidote drug.

Klībakaraṇī—In Atharvaveda, this medicine is used to sterilization of animals like bulls[37].

Kṣiptabheṣajī—In the Atharvaveda, pippalī tree is useful in the treatment of insanity[38]. In the Bhāvaprakāśa, kṣiptabheṣajī has been called a medicine for an appetite suppressant, semen enhancer, fever, cough, etc.

Kṣetriyanāśanī—It is said in Atharvaveda that this herb is used to cure hereditary diseases[39]. This medicine is used in the Paippalāda Saṃhitā for heartburn, rakṣoghna, hair growth and śīrṣaroga.

Citi, Citti—It is mentioned in Paippalāda Saṃhitā. It is a nightmare destroyer. In Kauśika Sūtra it is considered as a calm tree.

Cīpudru—It is mentioned in Atharvaveda[40]. This is the pine tree. It is used as a medicine for Vidradhi, balāsa, blood bile, herpes and heart disease.

Cyukākaṇī—It is mentioned in the Paippalāda Saṃhitā. It is used as a medicine for rakṣoghna, anti-poisoning and anti-worming.

Jaṅgiḍa—It is mentioned in Atharvaveda[41]. It is called Viśvabheṣaja. It has been called longevity, kṛtyānāśaka and rakṣoghna. Viṣkambhadūṣaṇa, Sahasravīrya, Kṛtyādūṣi, Viśvabheṣaja, Sahasvān are its synonymous words. Jaṅgiḍa is two types: it is found in the forest and in agricultural fields. Ācārya Dāḍila Jaṅgiḍa means Arjuna tree.

Jīvantī—It is mentioned in Atharvaveda[42]. According to Ācārya Sāyaṇa, this tree is always alive so it is called Jīvantī. It is a Pāṭhā or Pāṭā medicine. Jīvantī is used for hair growth.

Jībalā—It is mentioned in Atharvaveda[43]. Jībalā means that which gives strength to live. Ācārya Sāyaṇa means Sahadevī or Pāṭhā medicine.

Talāśā, Talāśa—It is mentioned in Atharvaveda[44]. It is worn as a wristband. It is also called Tālīśa tree or Tālīśapatra. This herb is used in anorexia, dysentery, indigestion, and tuberculosis. It is always alive.

Tastuva—In Atharvaveda, it is an antidote to snake venom[45]. This is probably kaṭutumvī.

Tājadbhaṅga—Description of this tree is found in Atharvaveda[46]. It is easily breakable. Ācārya Sāyaṇa means Eraṇḍa.

Tābuva—In the Atharvaveda, it has been called a snake-venom destroyer medicine[47]. This is probably kaṭutumvī.

Tīkṣṇaśṛṅgī—In the Atharvaveda, Tīkṣṇaśṛṅgī synonym of Ajaśṛṅgī[48]. The fruit looks the horns and is full of fragrance. It is in the water.

Tṛṣṭā, Tṛṣṭikā—It is mentioned in Atharvaveda and Paippalāda Saṃhitā[49]. Its phased words are-Viṣā, Viṣātakī, Ghuṇajambhanī, Āghujambhanī. Ācārya Sāyaṇa calls it Bānāparṇī and Dāḍila Śarapuṅkhā. It is used to kill rats and insects. It is toxic and included as medicine. It is known from Tṛṣṭikā that it produces nausea and increases thirst.

Tṛṣṭāgha—In Atharvaveda, it is applied for Mustard[50]. Mustard oil-soaked Samidhā is deworming.

Taudī—In Atharvaveda, it is used as an antidote[51].

Tauvilikā, Trāyamāṇā—Atharvaveda mentions these two medicines[52]. In the Atharva Veda, Trāyamāṇā is Pāṭhā medicine. The synonymous words of the Trāyamāṇā are Sahadevī, Sahamānā, Sahasvatī.

Daśabṛkṣa—It is mentioned in Atharvaveda[53]. Ācārya Sāyaṇa has accepted ten trees as Daśabṛkṣa, namely-Palāśa, Udumvara etc. The maṇi that is made from the pieces of these trees is called the Daśabṛkṣa maṇi. This maṇi is beneficial for Arthritis.

Dipsauṣadhi—It is mentioned in Atharvaveda[54]. It is probably mothā or nāgaramothā. It is rakṣonāśaka and kṛtyānāśaka.

Devamuni—The Atharvaveda has provisions for the root of Devamuni in the treatment of Apacit[55].

Dhava—It is found in Atharvaveda along with Aśvattha and Khadira trees[56]. Lākṣā juice is emitted from this tree.

Naghāriṣā—In the Atharvaveda, it is synonym of Pāṭhā[57].

Nadya, Nadyamāra, Nadyāriṣa—In the Atharvaveda these three trees are used as medicine for leprosy[58].

Nalada—It is mentioned in Atharvaveda[59]. It is used for subjugation. This is the Uśīra tree.

Naldī—This is an anthelmintic. It is mentioned with Gūgala etc.[60]

Nībibhārya—It is mentioned in Atharvaveda[61].Ācārya Sāyaṇa, its means yellow mustard. It has been provided to keep the pregnant women tied around their waists. It irritates and protects the womb.

Nyastikā—It is found in the Atharvaveda[62].This is a synonym of Subhaṅgakaraṇī and Sahasraparṇī. Sāyaṇācārya calls it Śaṅkhapuṣpī. This is good luck. Strengthens the love of husband and wife Puruṣavāra -In the Atharvaveda, it is applied for the antidote of snake-venom.

Puruṣāhṇa—It is mentioned in Atharvaveda[63]. Ācārya Dāḍila called it Palāśa tree. It is applied in enemy destruction.

Palāśa—It is mentioned in Atharvaveda[64]. This is the sacrificial tree. In Yajña, perimeter and yūpa are made with this tree. In Kauśika Sūtra it is called Buddhi-bardhaka. This tree is coated with Jalodara disease. Ācārya Keśava called it Sarvaroga-bhaiṣajya [sarvarogabhaiṣajjyaṃ]. It is applied to relieve worms.

Piṅga-It is mentioned in the Atharvaveda[65]. Piṅga is black mustard and Baja is white mustard. They have a barrier at the waist. It is a contraceptive and prevents miscarriage.

Pippalī—It is mentioned in Atharvaveda[66]. This is Pīpara. Its synonymous words are - Rasāyana, Kṣiptabheṣajī, Atividdhabheṣajī and Vātīkṛtabheṣajī. It is fed to alleviate all rheumatism. This is a talent enhancer. In the Bhāvaprakāśa Nighaṇṭu, it is said to be an aphrodisiac, a destroyer of breath, cough, fever and dysentery.

Pīlā—It is mentioned in the Paippalāda Saṃhitā of the Atharvaveda[67]. It is a fragrant plant. It is found with Gulgulu and Naladī. Gulgulu, Pīlā, Naladī, Aukṣagandhi etc.,—are five fragrant products and are used in their sacrifices. Pīlā is kṛmināśaka and rakṣonāśaka.

Punarṇavā, Punarṇavā—It is mentioned in the Atharvaveda[68]. The tree dries up in the summer and turns green again in the rainy season, so it is called Punarṇavā. These trees are of two types, white and red. If it is a fire lamp. Punarṇavā is the killer of Pāṇḍu roga, inflammation, poison, phlegm and stomach ailments. When bitten by poisonous insects and scorpions, its coating acts as a Mahauṣadhi.

Puṣkalā, Biṣkalā—It is used as a fetal delivery drug in the Paippalāda Saṃhitā[69].

Puṣpā—It is mentioned in the Atharvaveda along with the Arundhatī tree[70]. In Keśavapaddhati it is said that there is a provision to anointment this tree with Bhṛṅgarāja etc.

Pūtadru—It is mentioned in the Atharvaveda[71]. Other names for this tree are Pūtudāru, Pītadāru, Devadāru, Pūtudru etc.

Paidva—It is mentioned in the Atharvaveda[72]. This is viṣoghna medicine. A mantra in the Atharvaveda says that this medicine prevents snake venom and subdues snakes.

Pratisara—The importance of this maṇi has been described in twenty-two mantras of Atharva Veda[73]. It eliminates diseases etc. Hence, its name Pratisara. This is the Tilaka tree. It helps with enemy-destroyer, rakṣonāśaka and kṛtyānāśaka.

Pratīcīnaphala—In the Atharvaveda, it is at the phased of Apāmārga[74].

Pramandanī, Prabandhanī—It is mentioned in Atharvaveda along with five perfumes like Gugala[75]. This is a homa-dravya. There is mention of Prabandhanī medicine in the Paippalāda Saṃhitā. Another name of Pramandanī is Prabandhanī.

Preṇī—It is mentioned in Atharvaveda[76]. It is good luck medicine and helps to increase mutual love.

Baja—It is mentioned in Atharvaveda[77]. This is white mustard. It is used as a destroys leprosy, preservative and uterine compress.

Babhrū—It is mentioned in Atharvaveda[78]. It is an adjective of Sahasraparṇī or Śaṅkhapuṣpī. There are three types of Śaṅkhapuṣpī -white flower, blood flower and blue flower. It is beneficial. It destroys semen, strength, agni-vardhaka, mental illness, worms and poisons destroys.

Balā—It is mentioned in the Paippalāda Saṃhitā[79]. It is rasāyana, tonic, antidote and destroys diarrhoea.

Balāsanāśanī, Balāsa bheṣaja—These two medicines are mentioned in Atharvaveda[80]. Balāsa is a killer of diseases and helps in eradicating bone diseases and heart diseases.

Bisa—It is mentioned in Atharvaveda[81]. This is Padmakanda. It is applied to cure Mūtrakṛccha and urinary incontinence. It is sweet, dugdha-vardhaka and rakta-vikāra nāśaka.

Bhaṅga, Bhaṅgā—It is mentioned in Atharvaveda[82]. It is broken. In Ayurveda, it is called Bhaṅgā. Its other names are Bhaṅgā, Gañjā, Mādanī, Vijayā, Jayā. Carasa is made from it. The pain of Bavāsīra is calmed by applying a Bhaṅga paste on the anus. Dandruff is removed by applying a coating of Bhaṅgā on the head.

Bhadra—It is one of the famous five lākṣā trees mentioned in the Atharvaveda[83]. This is the pine tree. The wood of this tree is used for yajña.

Maṇḍūkī—It is mentioned in Atharvaveda[84]. This is Maṇḍūkaparṇī medicine. This is a variation of Brāhmī medicine. It is used as a medicine for urinary and genital herpes. It is also used in skin diseases, itching, leprosy, goitre etc.

Madāvatī—In the Atharvaveda, it is an alcoholic medicine[85]. It is probably Drākṣā or grapes. Alcohol in grapes is alcoholic.

Madugha, Madhūlaka—These two medicines are mentioned in Atharvaveda[86]. It is sweet. Their other names are-Maduga, Madhudugha. Again, it is called Jyeṣṭhī Madhūka, Jeṭhīmadha, Mūlahaṭhī. It is an expectorant herb and laxative. This helps with a sore throat, urinary tract infections, colds and coughs.

Madhūka, Madhū—These two medicines are mentioned in Atharvaveda[87]. It is used for detoxification.

Madhujātā—It is mentioned in the Atharvaveda as an adjective of Madhū and Madhūka[88]. This is applied to destroy snake venom.

Madhumatī—In Atharvaveda, it is a Jībalā medicine[89]. Ācārya Sāyaṇa called it Sahadevī or Pāṭhā medicine.

Madhūlā—In Atharvaveda, it has been used as a destroy snake venom and mosquito repellent[90]. It is used for cleansing and sweetening the face.

Madhūlaka—It is known as honey or sweet medicine in Atharvaveda[91]. Ācārya Sāyaṇa referred to it as the flower of the Jala-Madhūka tree.

Maśakajambhanī—In the Atharvaveda, it is described as a kind of Madhulā medicine[92].

Mahāvṛkṣa—It is mentioned in Atharvaveda[93]. The Mahābṛkṣa means a huge fruit tree. The commentator on Khādira Gṛhya Sūtra is Udumvara (Gūlar). It is rakṣonāśaka medicine.

Māṣaparṇī, Pṛśniparṇī—In the five mantras of complete sūkta of the Atharvaveda, there are references to Pṛśniparṇī[94]. This medicine is used to prevent miscarriage. Ācārya Keśava, in Kauśika Sūtra, called it a very valuable medicine for the suffering women of miscarriage. In the Atharvaveda, it is said to be used as a dermatological, rakṣonāśaka, rakṣośodhaka and nourishing medicine.

Mulālī—It is mentioned in Atharvaveda[95]. Ācārya Sāyaṇa calls it Mṛnālī. This is a separate aquatic medicine.

Yakṣmānāśanī—In the Atharvaveda, the adjective water has been mentioned[96]. It is a destroyer of waterborne diseases.

Rajanī—In the Atharvaveda, white leprosy and diarrhoea are treated by Rajanī[97]. Ācārya Dāḍila, in Kauśika Sūtra, calls it Methī. Ācārya Keśava calls it haridra.

Rāmā—It is mentioned in Atharvaveda[98]. Ācārya Sāyaṇa means Bhṛṅgarāja. It is applied with other medicines when white leprosy and white hair. It has been used for white leprosy in verses twenty third and twenty fourth of the first maṇḍala of the Atharvaveda.

Ropaṇākā—It is mention in Atharvaveda[99]. Ācārya Sāyaṇa means woodpecker. It is also called Sārikā bird. It is used to treat Kāmilā disease.

Rohaṇī—It is mentioned in Atharvaveda[100]. Ācārya Sāyaṇa means lākṣā. It is used to repair broken bones and to fill old ones.

Lākṣā—Lākṣā is mentioned in Atharvaveda[101]. Its other names are Arundhatī, Silācī, Sparaṇī, Niskṛti. It is used to repair broken bones and to fill old wounds.

Vacā—It is mentioned in Atharva-Pariśiṣṭa[102]. Vacā is called Vaca. Its periodic name is mentioned in the Bhāvaprakāśa Nighaṇṭu. Namely-Ūgragandhā, Ṣaḍgranthā, śataparvikā, kṣudrapatrī, jaṭilā, ugrā, lomaśā etc. It is used in the treatment of abdominal pain in children, epilepsy, phlegm and insanity disease. It neutralises poisons.

Vaṭa—The description of the banyan tree is found in the Atharvaveda[103]. Other names are-Nyagrodha, Rakta phala, Skandhaja, Kṣīrī, and Bahupāda etc. It is used to cure cough, bile, bronchitis, herpes, inflammation, vaginal discharge.

Varaṇa—It is mentioned in many mantras in Atharvaveda[104]. Other names for it are Varuṇa, Setu, Tiktaśāka, Kumāraka. Varuṇa bark digestive, tonic and laxative. Varaṇa is used as a medicine for Aśmarī disease, Mūtra-doṣa, Mūtrakṛccha, smallpox and tuberculosis.

Vātīkṛtanāśaṇī—It is mentioned in Atharvaveda[105]. It is also used to treat rheumatism.

Vātīkṛtabheṣajī—In the Atharvaveda, it is classified as Pippalī[106]. It is used in the treatment of rheumatism and insanity. It is used to treat Mahāvyādhi. If you eat Pippalī with molasses, it cures indigestion, loss of appetite, respiratory diseases, heart disease, pāṇḍu roga and worm’s disease. This medicine is crushed with stone and applied on the breast to increase milk.

Vāladuccha—It is mentioned in the Paippalāda Saṃhitā[107]. It is a fragrant herb.

Vitantrī—It is mentioned in the Paippalāda Saṃhitā[108]. This herb is extracted by digging the earth.

Vibādha-In Atharvaveda, it belongs to the stage of Jaṅgiḍa tree[109]. Ācārya Dārila Jaṅgiḍa means Arjuna tree. It is a sacred and peaceful tree.

Viśapha—Atharvaveda mentions it[110]. The tree has been called the father of the Dyuloka and the mother of the earth. This medicine is used in the rainy season. It is used in the treatment of Viṣkandha.

Viṣadūṣaṇa, Viṣadūṣanī—These two are mentioned in the Atharvaveda[111]. These two drugs are antidotes. Large cardamom is called Ghṛtācī.

Viṣātakī—It is mentioned in Atharvaveda[112]. It is a poisonous medicine. It is very hard and produces burning and increases thirst.

Viṣkandhadūṣaṇa—In the Atharvaveda, Viṣkandhadūṣaṇa is an adjective of Jaṅgiḍa[113]. Jaṅgiḍa is the Arjuna tree. It is a life-enhancing, Śatrunāśaka, Kṛtyānāśaka and roganāśaka. It is called Viśvabheṣaja.

Vihahla—It is mentioned in Atharvaveda[114]. It is the father of mustard. Mustard seed oil and leafy vegetables are used medicinally. It is beneficial for relieving eye diseases.

Vīrodīka—It is mentioned in Paippalāda Saṃhitā[115]. Its root is crushed and applied to the face. It is saumanasyajanaka and beneficial in subjugation.

Vṛścikajambhana—It is mentioned in the Paippalāda Saṃhitā[116]. This medicine is used to kill scorpions and to destroy the effects of scorpion venom.

Veda—In the Atharvaveda, ekamuṣṭi of Kuśa and Muñja are called Veda medicine[117].

Vyāghramaṇi, Vyāghrī—There is mention of Vyāghramaṇi in Atharvaveda[118]. This maṇi is made from tiger bones and claws. It can eliminate all diseases. Again, it is rakṣonāśaka and anthelmintic.

Śaṅkhapuṣpī, Nyastikā—These two herbs are mentioned in the Atharvaveda[119]. Its synonyms are-Subhaṅgakaraṇī, Sahasraparṇī, Saṃvananī, Samuṣpalā, Babhrū, Kalyāṇī etc. It is used as an aphrodisiac, brings fortune and is used for subjugation[120]. In Kauśika Sūtra it has been called as an intellectual medicine. This medicine helps to increase memory, radiance, strength and fire. Śaṅkhapuṣpī medicine destroys epilepsy, worms and poisons.

Śaṇa—It is mentioned in Atharvaveda[121]. This is Śaṇa Grass. The rope is made from it. Its flowers help in bleeding.

Śatakāṇḍa—In the Atharvaveda, it is a word belonging to the phased of Darbha[122]. Its synonyms are-Duścyavana, Sahasraparṇa, Ugrauṣadhi, Acchinnaparṇa, Sahasrakāṇḍa, Sahamāna etc. Kāṇḍa means Parva. It has millions of Parva. It has been acknowledged as a wristband and life-enhancing.

Śataparvā—It is mentioned in the Paippalāda Saṃhitā[123]. It is rakṣonāśaka and anthelmintic.

Śatavāra—In the Atharvaveda, Śatavāra maṇi has been acknowledged as having many qualities[124]. Sāyaṇa has interpreted the word Śatavāra -there are a hundred roots or branches and that destroys millions of diseases. It is used in piles, leprosy and itching. This medicine is given when ejaculation and urination are low.

Śaphaka—It is mentioned in Atharvaveda[125]. It is a plant similar to Kumuda etc. grown in water bodies. Its leaves are shaped like a shaft; hence it is called Śaphaka. According to Āpastamba Śrauta Sūtra, it has been called an edible aquatic medicine.

Śamaka, Śamakā—It is mentioned in the Paippalāda Saṃhitā[126]. In the Bārāha Gṛhya Sūtra, it is mentioned with Śamī. During wedding, it is taken inside the water jar. According to Kauśika Sūtra, it has been called calming medicine.

Śāṇḍadūrvā—It is mentioned in the Atharvaveda[127]. It is in aquatic places. Ācārya Sāyaṇa called Bṛhada Dūrvā. Its roots are ovate and the stems are elongated. It is used for urinary incontinence and haemorrhage.

Śāli—It is mentioned in Atharva-Pariśiṣṭa[128]. This is red rice. It is a tridoṣa-nāśaka, beneficial for eyes, diuretic, semen enhanced, incendiary and nourishing, it relieves fever, shortness of breath, cough and inflammation.

Śālūka—It is mentioned in Atharvaveda[129]. Ācārya Sāyaṇa means Utpalakanda or the root of the lotus.

Śikhaṇḍī—In the Atharvaveda, Śikhaṇḍī is described as a large tree[130]. This is the Śiśama tree.

Śilācī, Silācī—It is mentioned in Atharvaveda[131]. It is classified as Lākṣā. Its other names are-Jayantī, Sparaṇī, Arundhatī, Lākṣā, Niṣkṛti. This medicine is used to fix broken bones, wounds etc.

Śepaharṣaṇī—It is mentioned in Atharvaveda[132]. Its synonyms are-Ucchuṣmā, Tanūvaśī. It is a medicine of Bājīkaraṇa. There is a story that this herb came out with Soma during the churning of the sea. It is very vigorous. He is called Soma brother.

Śebala, Śebāla—It is mentioned in Atharvaveda[133]. This is algae. This causes uterine distortion.

Śoci—It is mentioned in Atharvaveda[134]. This is Kuśā. It is mentioned with Darbha. It is the medicine of destroying snake venom.

Śyāmā—It is mentioned in Atharvaveda[135]. This is probably Bhṛṅgarāja. It is used as good medicine for white leprosy and Palita diseases.

Saṃvananī—It is mentioned in Atharvaveda[136]. Its periodic names are -Śaṅkhapuṣpī, Nyastikā, Subhaṅgakaraṇī, Sahasraparṇī, Samuṣpalā. It is a medicine of good fortune and subjugation.

Saṃskandha, Saṃskanda, Saṃskandā—It is mentioned in Atharvaveda[137].In the Paippalāda Saṃhitā, its name is Saṃskanda medicine and Saṃskandā medicine. It is used in Oja-bṛddhi and pregnancy. In the Atharvaveda, it is called Jaṅgiḍa tree.

Sacīna—It is mentioned in the Paippalāda Saṃhitā[138]. It is an antidote.

Sadaṃpuṣpā, Sadaṃpuṣpī—It is mentioned in Atharvaveda[139]. It is called Sahasrākṣa and Sahasracakṣu. Ācārya Dāḍila means Trisandhyā, Keśava means Sandhyā. According to Sāyaṇācārya, its flowers are shaped like eyes. From this divyaśakti is gained. According to Kauśika Sūtra, it has been called a medicine of destroying snake venom. It destroys phlegm, headaches, toxins and bile. Its flowers bloom in every season.

Sadaṃphalā—It is mentioned in the Paippalāda Saṃhitā along with Sadaṃpuṣpā[140]. This tree bears fruit in every season.

Samaktabheṣaja—It is mentioned in the Paippalāda Saṃhitā[141]. It is an all-encompassing medicine. It provides life-enhancing, energy-enhancing, rakṣonāśaka and overall wellbeing.

Samuṣpalā—It is mentioned in Atharvaveda[142]. It is the synonym of Śaṅkhapuṣpī.

Sarūpaṅkaranī—In Atharvaveda, it is a synonym of Śyāmā medicine[143]. It is probably Bhṛṅgarāja or Nīlī. It is savarṇīkaraṇa medicine. It is used in white leprosy and Palita diseases.

Sarṣapa—In the Atharvaveda, white mustard is called Baja and Piṅga for black mustard, while white mustard is called Nīvi and black mustard is called Bhārya[144]. In the twentysixth mantra of a Sūkta of the Atharvaveda, Sarṣapa is called the protector of the womb. In the Atharvaveda, mustard is called Ābayu. Mustard oil and mustard greens are used in eye diseases.

Saha—It is mentioned in Atharvaveda[145]. It is counted among the five best Vīrudh. The other four are Soma, Darbha, Bhaṅga and Barley.

Sahadevī—It is mentioned in Atharvaveda[146]. The adjectives of Sahadevī are-Arundhatī, Viśvarūpā, Subhagā, Jībalā. It is a restorative, antiseptic and preservative. Taking this medicine increases the milk yield of cows and cattle.

Sahasya—It is mentioned in the Paippalāda Saṃhitā[147]. It is called Śataparva and Sahasrakāṇḍa because it has a hundred parts and a thousand branches.

Sahasrakāṇḍa—It is mentioned in Atharvaveda[148]. This is probably periodic of Darbha.

Sahasracakṣu, Sahasrākṣa—These two names are found in the Atharvaveda as adjectives of Sadaṃpuṣpā[149]. Used as a remedy for rheumatism.

Sahasraparṇa—It is in the Atharvaveda it is said to be in the periodic of Darbha[150].

Sahasraparṇī—In Sahasraparṇī Atharvaveda it belongs to the category of Śaṅkhapuṣpī[151].

Sahīyasī—Some more powerful medicines are called Sahīyasī in Atharvaveda[152]. Sahīyasī quality is excellent.

Sāla, Śāla—It is mentioned in Atharvaveda[153]. Ācārya Sāyaṇa calls the Śāla a tree. Pātañjala Mahābhāṣya has been called Śālasāra and Khadirasāra. This tree is used as a medicine for cough, worms, ulcer, vaginal disease, corneal disease, gonorrhoea, poison and acne.

Silāñjālā, Śalāñjālā—It is mentioned in Atharvaveda and Kauśika Sūtras[154]. Ācārya Sāyaṇa means Śasyamañjurī. It is a suitable medicine for eye diseases.

Subhaṅgakaraṇī—It is mentioned in Atharvaveda[155]. It is the synonym word of the Śaṅkhapuṣpī.

Sraktya—It is mentioned in Atharvaveda[156]. This is the Tilaka tree. In the twenty-ninth mantra of the fifth sūkta of the eighth maṇḍala of the Atharvaveda, the quality of maṇidhāraṇa of this tree is discussed. Hair diseases, sorrow etc. are removed by holding the maṇi of this tree. The Tilaka tree is found in the Baluchistan and the Tarāi in the northwestern Himalayas.

Svadhā—It is mentioned in Atharvaveda[157].

Haritabheṣaja—It is mentioned in Atharvaveda[158]. It is an adjective of the word Āñjana.

Hiraṇyapuṣpī, Suvarṇapuṣpī—It is mentioned in Paippalāda Saṃhitā and Atharva- Pariśiṣṭa[159]. It is applied to subjugation. By this, the husband is subdued.

Hlādikā—It is mentioned in Atharvaveda[160]. This herb is in aquatic places. It is for comfort, so it is called Hlādikā. Sāyaṇācārya means Hlādaka medicine.

Footnotes and references:

[1]:

aghadviṣṭā devajātā vīrucchapathayopanī |
āpo malamiva prāṇaikṣīt sarvān macchapathāṃ
…….. (AV. –II.7.1-5); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol. -1, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, pp. 477-481.

[2]:

ajaśṛṅgyarāṭakītīkṣṇaśṛṅgīvyṛṣatu || (AV. –IV.37.6); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 350.

[3]:

pippalī kṣiptabheṣajyūtātividdhabheṣajī |
tā devāḥ samakalpayanniyaṃ jīvitavā alam ||
pippalyaḥ samavadantāyatīrjananādadhi |
yaṃ jīvamaśnavāmahai na sa riṣyāmi pūruṣaḥ ||
asurāstvā nyakhanan devāstvodavapan punaḥ |
vātīkṛtasya bheṣajīmatho kṣiptasya bheṣajīm ||
(AV. –VI.109.1-3); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, pp. 344-345.

[4]:

imāṃ khanāmyoṣadhim adṛṣṭadahanīm aham | (Pai–9/6/1-12).

[5]:

śatadaṃṣṭrāṃ sahasrāṃ jayantīm aparājitām || (Pai–20/20/6).

[6]:

apaskambhasya śalyānniravocamahaṃ viṣam || (AV. –IV.6.4); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 316.

[7]:

idaṃ khanāmi bheṣajaṃ māṃ paśyamabhirorudam |
parāyato nivartanamāyataḥ pratinandanam ||
(AV. –VII.38.1); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. II, Delhi, Parimal Publication, 2015, p. 39.

[8]:

yenā nicakra āsurīndraṃ devebhyaspari |
tenā ni kurve tvāmahaṃ yathā te'sāni supriyā ||
(AV. –VII.38.2); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 385.

[9]:

tiṣṭhā vṛkṣa iva sthamnyabhrikhāte na rūrupaḥ | (AV. –IV.7.5); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 317.

[10]:

yāṃ te cakruramūlāyāṃ valagaṃ vā narācyām | (AV. –V.31.4); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 465.

[11]:

rohaṇyasi rohaṇyasthnaśchinnasya rohaṇī | rohayedamarundhati || (AV. –IV.12.1); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol. -2, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, pp. 376.

[12]:

aruḥsrāṇamidaṃ mahat pṛthivyā adhyud bhṛtam |
tadāsrāvasya bheṣajaṃ tadu rogamanīnaśat ||
(AV. –II.3.5); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 67.

[13]:

alasālāsi pūrvā silāñjālāsyuttarā | nīlāgalasālā || (AV. –VI.16.4); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 486.

[14]:

kiṃ śukāśokapadmābhaḥ vahniḥ | (AV. Pari. –XXI.7.3).

[15]:

asitaṃ te pralayanamāsthanamasitaṃ tava |
asiknyasyoṣadho nirito nāśayā pṛṣat || (AV. –I.23.3); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol. -1, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, pp. 315.

[16]:

prajāpatiṣṭvā bandhāt prathamamastṛtaṃ vīryāya kam |
tat te bandhāmyāyuṣe varcasa ojase ca balāya cāstṛtastvābhi
………(AV. –XIX.46.1-7); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 2, Delhi, Manoj Publication, 2012, pp. 364-365.

[17]:

yatra vaḥ preṅ khā haritā arjunā uta yatrāghāṭāḥ karkaryaḥ saṃvadanti | (AV. –IV.37.5); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 362.

[18]:

eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divamā viveśa |
āṇḍīkaṃ kumudaṃ saṃ tanoti bisaṃ śālūkaṃ śaphakomulālī |
etāstvā dhārā upa yantu sarvāḥ svarge lokemadhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ||
(AV. –IV.34.5); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 341.

[19]:

ābayo anābayo rasasta ugra ābāyo | ā te karambhamadmasi || (AV. –VI.16.1); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 285.

[20]:

āsurī cakreprathamedaṃ kilāsabheṣajamidaṃ kilāsanāśanam |
anīnaśat kilāsaṃ sarūpāmakarat tvacam ||
(AV. –I.24.2); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol. -1, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, pp. 318.

[21]:

śataṃ yā bheṣajāni te sahasraṃ saṃgatāni ca |
śreṣṭhamāsrāvabheṣajaṃ vasiṣṭhaṃ roganāśanam ||
(AV. –VI.44.2); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 519.

[22]:

nirbalāsetaḥ pra patāśuṅgaśiśukoyathā |
atho iṭa iva hāyano'pa drāhyavīrahā ||
(AV. –VI.14.3); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 423.

[23]:

ayaṃ yo vakroviparurvyaṅgomukhāni vakrāvṛjinā kṛṇoṣi |
tāni tvaṃ brahmaṇaspata iṣīkāmiva saṃ namaḥ ||
(AV. –VII.56.4); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol. -4, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 199.

[24]:

śatakāṇḍo duścyavanaḥ sahasraparṇa uttiraḥ |
darbho ya ugra auṣadhistaṃ te badhnāmyāyuṣe ||
(AV. –XIX.32.1); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 2, Delhi, Manoj Publication, 2012, p. 346.

[25]:

ucchu ṣmā auṣadhīnām | (Pai–11/6/8).

[26]:

ekāca me daśa ca me'pavaktāra oṣadhe |
ṛtajāta ṛtāvari madhu me madhulā
……………… (AV. –V.15.1-11); K. L. Joshi (ed.), Atharvaveda Saṃhitā—Vol. I, Delhi, Parimal Publication, 2015, pp. 406-408.

[27]:

ṛtajāta ṛtāvari | (AV. –V.15.1); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 387.

[28]:

nadīṃ yantvapsaraso'pāṃ tāramavaścasam |
gulgulūḥ pīlā naladyaukṣagandhiḥ pramandanī |
tat paretāpsarasaḥ pratibuddhā abhūtana ||
(AV. –IV.37.3); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.—2, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, pp. 568.

[29]:

yadagnau sūrye viṣaṃ pṛthivyāmoṣadhīṣu yat |
kāndāviṣaṃ kanaknakaṃ niraitvaitu te viṣam ||
(AV. –X.4.22); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 552.

[30]:

śraddhā puṃścalī mitro māgadho vijñānaṃ vāso'haruṣṇīṣaṃ rātrī keśā haritau pravartau kalmalirmaṇiḥ || (AV. –XV.2.5); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. III, Delhi, Parimal Publication, 2015, p. 57.

[31]:

yadagnau sūrye viṣaṃ pṛthivyāmoṣadhīṣu yat |
kāndāviṣaṃ kanaknakaṃ nirai tvaitu te viṣam ||
(AV. –X.4.22); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 682.

[32]:

āsurī cakreprathamedaṃ kilāsabheṣajamidaṃ kilāsanāśanam |
anīnaśat kilāsaṃ sarūpāmakarat tvacam ||
(AV. –I.24.2); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol. -1, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 318.

[33]:

eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divamā viveśa |
āṇḍīkaṃ kumudaṃ saṃ tanoti bisaṃ śālūkaṃ śaphakomulālī |
etāstvā dhārā upa yantu sarvāḥ svarge lokemadhumat pinvamānā |
upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ||
(AV. –IV.34.5); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 199.

[34]:

kuṣṭhehi takmanāśana | (AV. –V.4.1-10); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, pp. 374-376.

[35]:

yāṃ mṛtāyānubadhnanti kūdyaṃ padayopanīm | (AV. –V.19.12); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.—3, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 113.

[36]:

uta stha keśadṛṃhaṇīratho ha keśavardhanīḥ | (AV. –VI.21.3); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 428.

[37]:

tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsyoṣadhe |
imaṃ me adya pūruṣaṃ klībamopaśinaṃ kṛdhi ||
(AV. –VI.138.1); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol.1, Delhi, Manoj Publication, 2012, p. 363.

[38]:

pippalī kṣiptabheṣajyūtātividdhabheṣajī |
tā devāḥ samakalpayanniyaṃ jīvitavā alam ||
(AV. –VI.109.1); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 593.

[39]:

udagātāṃ bhagavatī vicṛtau nāma tārake |
vi kṣetriyasya muñcatāmadhamaṃ pāśamuttamam
……………(AV. –II.8.1-5); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol. -1, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, pp. 484-489.

[40]:

vidradhasya balāsasya lohitasya vanaspate |
visalpakasyoṣadhe mocchiṣaḥ piśitaṃ cana ||
yau te balāsa tiṣṭhataḥ kakṣe muṣkāvapaśritau |
vedāhaṃ tasya bheṣajaṃ cīpudrurabhicakṣaṇam ||
yo aṅgyo yaḥ karṇyo yo akṣyorvisalpakaḥ |
vi vṛhāmo visalpakaṃ vidradhaṃ hṛdayāmayam |
parā tamajñātaṃ yakṣmamadharāñcaṃ suvāmasi ||
(AV. –VI.127.1-3); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 508.

[41]:

dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva |
maṇiṃ viṣkandhadū ṣaṇaṃ jaṅgiḍaṃ bibhṛmo vayam ||
(AV. –II.4.1-6; XIX.34; XIX.35); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol.1& 2, Delhi, Manoj Publication, 2012, pp. 67-68; 349-352.

[42]:

jīvalāṃ naghāriṣāṃ jīvantīmoṣadhīmaham |
trāyamāṇāṃ sahamānāṃ sahasvatīmiha huve'smā ariṣṭatātaye ||
(AV. –VI.109.1); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 593.

[43]:

viśvarūpāṃ subhagāmacchāvadāmi jīvalām |
sā no rudrasyāstāṃ hetiṃ dū raṃ nayatu gobhyaḥ ||
(AV. –VI.59.3); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol. -3, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 401.

[44]:

yathā soma oṣadhīnāmuttamo haviṣāṃ kṛtaḥ |
talāśā vṛkṣāṇāmivāhaṃ bhūyāsamuttamaḥ ||
(AV. –VI.15.3); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 424.

[45]:

tastuvaṃ na tastuvaṃ na dhettvamasitastuvam |
tastuvenārasaṃ viṣam ||
(AV. –V.13.11); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 402.

[46]:

amūnaśvattha niḥ śṛṇīhi khādāmūn khadirājiram |
tājadbhaṅgaiva bhajyantāṃ hantvenān vadhakovadhaiḥ ||
(AV. –VIII.8.3); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol.1, Delhi, Manoj Publication, 2012, p. 464.

[47]:

tābuvaṃ na tābuvaṃ na ghet tvamasi tābuvam |
tābuvenārasaṃ viṣam ||
(AV. –V.13.10); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 385.

[48]:

eyamagannoṣadhīnāṃ vīrudhā vīryāvatī |
ajaśṛṅgyarāṭakītīkṣṇaśṛṅgīvyṛṣatu ||
(AV. –IV.37.6); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.—2, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 601.

[49]:

tṛṣṭiketṛṣṭavandana udamūṃ chindhi tṛṣṭike |
yathākṛta dviṣṭāso'muṣmai śepyāvate ||
tṛṣṭāmi tṛṣṭikākāviṣā viṣātakyasi |
parivṛktāyathasasyṛṣabhasya vaśeva ||
(AV. –VII.113.1-2); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 427.

[50]:

tārṣṭāghīragne samidhaḥ prati gṛhṇāhyarciṣā |
jahātu kravyādrū paṃ yo asya māsaṃ jihīrṣati ||
(AV. –V.29.15); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 459.

[51]:

taudī nāmāsi kanyā ghṛtācī nāma vā asi |
adhaspadena te padamā dade viṣadū ṣaṇam ||
(AV. –X.4.24); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 682.

[52]:

tauvilike'velayāvāyamailaba ailayīt |
babhruśca babhrukarṇaścāpehi nirāla ||
jīvalāṃ naghāriṣāṃ jīvantīmoṣadhīmaham |
trāyamāṇāṃ sahamānāṃ sahasvatīmiha huve'smā ariṣṭatātaye ||
(AV. –VI.16.3; VIII.2.6); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.–3& 4 Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, pp. 246, 457.

[53]:

daśavṛkṣa muñcemaṃ rakṣaso grāhyā adhi yainaṃ jagrāha parvasu |
atho enaṃ vanaspate jīvānāṃ lokamunnaya ||
(AV. –II.9.1); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol.1, Delhi, Manoj Publication, 2012, p. 72.

[54]:

suparṇastvānvavindat sūkarastvākhanannasā |
dipsauṣadhe tvaṃ dipsantamava kṛtyakṛtaṃ jahi ||
(AV. –V.14.1); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 403.

[55]:

apacitāṃ lohinīnāṃ kṛṣṇā māteti śuśruma |
munerdevasya mūlena sarvā vidhyāmi tā aham ||
(AV. –VII.74.1); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 569.

[56]:

aśvattha khadiro dhavaḥ | (AV. –XX.131.14); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol. -8, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 552.

[57]:

jīvalāṃ naghāriṣāṃ jīvantīmoṣadhīmaham |
trāyamāṇāṃ sahamānāṃ sahasvatīmiha huve'smā ariṣṭatātaye ||
(AV. –VIII.2.6); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol.1, Delhi, Manoj Publication, 2012, p. 435.

[58]:

trīṇi te kuṣṭha nāmāni nadyamāro nadyāriṣaḥ |
nadyāyaṃ puruṣo riṣat |
yasmai paribravīmi tvā sāyaṃprātaratho divā ||
(AV. –XIX.39.2); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. III, Delhi, Parimal Publication, 2015, p. 360.

[59]:

āñjanasya madughasya kuṣṭhasya naladasya ca |
turo bhagasya hastābhyāmanurodhanamudbhare ||
(AV. –VI.102.3); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 488.

[60]:

nadīṃ yantvapsaraso'pāṃ tāramavaścasam |
gulgulūḥ pīlā naladyaukṣagandhiḥ pramandanī |
tat paretāpsarasaḥ pratibuddhā abhūtana ||
(AV. –IV.37.3); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol.1, Delhi, Manoj Publication, 2012, p. 203.

[61]:

parisṛṣṭaṃ dhārayatu yaddhitaṃ māva pādi tat |
garbhaṃ ta ugrau rakṣatāṃ bheṣajau nīvibhāryau ||
(AV. –VIII.6.20); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.—4, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 578.

[62]:

darbhaḥ śocistarūṇakamaśvasya vāraḥ paruṣasya vāraḥ |
rathasya bandhuram ||
(AV. –X.4.2); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. II, Delhi, Parimal Publication, 2015, p. 315.

[63]:

paruṣānamūn paruṣāhvaḥ kṛṇotu hantvenān vadhakovadhaiḥ |
kṣipraṃ śara iva bhajyantāṃ bṛhajjālena saṃditāḥ ||
(AV. –VIII.8.4); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 631.

[64]:

alābūni pṛṣātakānyaśvatthapalāśam |
pipīlikāvaṭaśvaso vid yutsvāparṇaśapho gośapho jaritaro'thāmo daiva ||
(AV. –XX.135.3); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol.1, Delhi, Manoj Publication, 2012, p. 541.

[65]:

ye sūryāt parisarpanti snuṣeva śvaśurādadhi |
bajaśca teṣāṃ piṅgaśca hṛdaye'dhi ni vidhyatām ||
(AV. –VIII.6.24); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol. -4, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 581.

[66]:

pippalī kṣiptabheṣajyūtātividdhabheṣajī |
tā devāḥ samakalpayanniyaṃ jīvitavā alam ||
(AV. –VI.109.1-3); K. L. Joshi (ed.), Atharvaveda Saṃhitā - Vol. I, Delhi, Parimal Publication, 2015, pp. 593-594.

[67]:

nadīṃ yantvapsaraso'pāṃ tāramavaścasam |
gulgulūḥ pīlā naladyaukṣagandhiḥ pramandanī |
tat paretāpsarasaḥ pratibuddhā abhūtana ||
(AV. –IV.37.3); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 362.

[68]:

agnerghāso apāṃ garbho yā rohanti punarṇavāḥ |
dhruvāḥ sahasranāmnīrbheṣajīḥ santvābhṛtāḥ ||
(AV. –VIII.7.8); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 460.

[69]:

Pai–1/5/3.

[70]:

jīvalāṃ naghāriṣāṃ jīvantīmoṣadhīmaham |
arundhatīmunnayantīṃ puṣpāṃ madhumatīmiha huve'smā ariṣṭatātaye ||
(AV. –VIII.7.6); Atharva-Veda-Saṃhitā along With Sāyaṇabhāṣya–Vol. -4, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 587.

[71]:

agneḥ śarīramasi pārayiṣṇu rakṣohāmi sapatnahā |
atho amīvacātanaḥ pūtudrurnāma bheṣajam ||
(AV. –VIII.2.28); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol.1, Delhi, Manoj Publication, 2012, p. 439.

[72]:

aghāśvasyedaṃ bheṣajamubhayoḥ svajasya ca |
indro me'himaghāyantamahi paidvo arandhayat ||
(AV. –X.4.10); K. L. Joshi (ed.), Atharvaveda Saṃhitā - Vol. II, Delhi, Parimal Publication, 2015, p. 317.

[73]:

ayaṃ pratisaro maṇirvīro vīrāya badhyate |
vīryavāntsapatnahā śūravīraḥ paripāṇaḥ sumaṅgalaḥ ||
(AV. –VIII.5.1-22); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, pp. 618-622.

[74]:

pratyaṅ hi sambabhūvitha pratīcīnaphalastvam |
sarvān macchapathāṃ adhi varīyo yāvayā vadham ||
(AV. –IV.19.7); Atharva-Veda-Saṃhitā along With Sāyaṇabhāṣya–Vol. -2, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 452.

[75]:

nadīṃ yantvapsaraso'pāṃ tāramavaścasam |
gulgulūḥ pīlā naladyaukṣagandhiḥ pramandanī |
tat paretāpsarasaḥ pratibuddhā abhūtana ||
(AV. –IV.37.3); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol.1, Delhi, Manoj Publication, 2012, p. 203.

[76]:

idaṃ yat preṇyaḥ śiro dattaṃ somena vṛṣṇyam |
tataḥ pari prajātena hārdiṃ te śocayāmasi ||
(AV. –VI.89.1); K. L. Joshi (ed.), Atharvaveda Saṃhitā - Vol. I, Delhi, Parimal Publication, 2015, p. 572.

[77]:

mā saṃ vṛto mopa sṛpa ūrū māva sṛpo'ntarā |
kṛṇomyasyai bheṣajaṃ bajaṃ durṇāmacātanam ||
(AV. –VIII.6.3); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 622.

[78]:

saṃvananī samuṣpalā babhru kalyāṇi saṃ nuda |
amūṃ ca māṃ ca saṃ nūda samānaṃ hṛdayaṃ kṛdhi ||
(AV. –VI.139.3); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol.1, Delhi, Manoj Publication, 2012, p. 365.

[79]:

Pai–19/39/1-13.

[80]:

balāsaṃ sarvaṃ nāśaya | (AV. –VI.14.1-3); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, pp. 423-424.

[81]:

eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divamā viveśa |
āṇḍīkaṃ kumudaṃ saṃ tanoti bisaṃ śālūkaṃ śaphakomulālī |
etāstvā dhārā upa yantu sarvāḥ svarge lokemadhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ||
(AV. –IV.34.5); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 341.

[82]:

pañca rājyāni vīrudhāṃ somaśreṣṭhāni brūmaḥ |
darbho bhaṅgoyavaḥ sahaste no muñcantvaṃhasaḥ ||
(AV. –XI.6.15); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.—5, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 505.

[83]:

bhadrāt plakṣānnistiṣṭhasyaśvatthāt khadirād dhavāt |
bhadrānnyagrodhāt parṇāt sā na ehyarundhati ||
(AV. –V.5.5); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 375.

[84]:

śaṃ te nīhāro bhavatu śaṃ te pruṣvāva śīyatām |
śītikeśītikāvati hlādikehlādikāvati |
maṇḍū kyapsu śaṃ bhuva imaṃ svagniṃ śamaya ||
(AV. –XVIII.3.60); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 2, Delhi, Manoj Publication, 2012, p. 286.

[85]:

vi te madaṃ madāvati śaramiva pātayāmasi |
pra tvā carumiva yeṣantaṃ vacasā sthapayāmasi ||
(AV. –IV.7.4); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 317.

[86]:

jihvāyā agre madhu me jihvāmūle madhūlakam |
mamedaha kratāvaso mama cittamupāyasi ||
madhorasmi madhutaro madughānmadhumattaraḥ |
māmit kila tvaṃ vanāḥ śākhāṃ madhumatīmiva ||
(AV. –I.34.2,4); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, pp. 58-59.

[87]:

iyaṃ vīrunmadhujātā madhuścunmadhulā madhūḥ |
sā vihrutasya bheṣajyatho maśakajambhanī ||
(AV. –VII.56.2); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.—4, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 197.

[88]:

iyaṃ vīrunmadhujātā madhuścunmadhulā madhūḥ |
sā vihrutasya bheṣajyatho maśakajambhanī ||
Ibid.

[89]:

jīvalāṃ naghāriṣāṃ jīvantīmoṣadhīmaham |
arundhatīmunnayantīṃ puṣpāṃ madhumatīmiha huve'smā ariṣṭatātaye ||
(AV. –VIII.7.6); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 460.

[90]:

iyaṃ vīrunmadhujātā madhuścunmadhulā madhūḥ |
sā vihrutasya bheṣajyatho maśakajambhanī ||
(AV. –VII.56.2); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.—4, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 197.

[91]:

jihvāyā agre madhu me jihvāmūle madhūlakam |
mamedaha kratāvaso mama cittamupāyasi ||
(AV. –I.34.2); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 58.

[92]:

iyaṃ vīrunmadhujātā madhuścunmadhulā madhūḥ |
sā vihrutasya bheṣajyatho maśakajambhanī ||
(AV. –VII.56.2); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.—4, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 197.

[93]:

yatrāśvatthā nyagrodhā mahāvṛkṣāḥ śikhaṇḍinaḥ |
tat paretāpsarasaḥ pratibuddhā abhūtana ||
(AV. –IV.37.4); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 362.

[94]:

garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasva ca || (AV. –II.25.1-5); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 90.

[95]:

eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divamā viveśa |
āṇḍīkaṃ kumudaṃ saṃ tanoti bisaṃ śālūkaṃ śaphakomulālī |
etāstvā dhārā upa yantu sarvāḥ svarge lokemadhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ||
(AV. –IV.34.5); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 357.

[96]:

imā āpaḥ pra bharāmyayakṣmā yakṣmanāśanīḥ |
gṛhānupa pra sīdāmyamṛtena sahāgninā ||
(AV. –III.12.9); K. L. Joshi (ed.), Atharvaveda Saṃhitā -Vol. I, Delhi, Parimal Publication, 2015, p. 180.

[97]:

idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat || (AV. –I.23.1); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.—1, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 312.

[98]:

naktaṃ jātāsyoṣadhe rāme kṛṣṇo asikni ca | (AV. –I.23.1); Ibid.

[99]:

śukeṣu te harimāṇaṃ ropaṇākāsu dadhmasi |
atho hāridraveṣu te harimāṇaṃ ni dadhmasi ||
(AV. –I.22.4); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 157.

[100]:

rohaṇyasi rohaṇyasthnaśchinnasya rohaṇī |
rohayedamarundhati ||
(AV. –IV.12.1-7); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, pp. 165-166.

[101]:

rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ |
silācī nāma vā asi sā devānāmasi svasā ||
(AV. –V.5.1-9); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. I, Delhi, Parimal Publication, 2015, pp. 377-379.

[102]:

AV. Pari. –I.44.10; V.1.5.

[103]:

alābūni pṛṣātakānyaśvatthapalāśam |
pipīlikāvaṭaśvaso vid yutsvāparṇaśapho gośapho jaritaro'thāmo daiva ||
(AV. –XX.135.3); Atharva-Veda- Saṃhitā along with Sāyaṇabhāṣya–Vol.-8, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 557.

[104]:

varaṇo vārayātā ayaṃ devo vanaspatiḥ |
yakṣmo yo asminnāviṣṭastamu devā avīvaran ||
indrasya vacasā vayaṃ mitrasya varuṇasya ca |
devānāṃ sarveṣāṃ vācā yakṣmaṃ te vārayāmahe ||
yathā vṛtra imā āpastastambha viśvadhā yatīḥ |
evā te agninā yakṣmaṃ vaiśvānareṇa vāraye ||
(AV. –VI.85.1-3); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, pp. 476-477.

[105]:

rudrasya mūtramasyamṛtasya nābhiḥ |
viṣāṇakānāma vā asi pitṛṇāṃ mūlādutthitā vātīkṛtanāśanī ||
(AV. –VI.44.3); Acarya Vedanta Tirtha (ed.), Atharvaveda—Vol. 1, Delhi, Manoj Publication, 2012, p. 304.

[106]:

pippalī kṣiptabheṣajyūtātividdhabheṣajī |
tā devāḥ samakalpayanniyaṃ jīvitavā alam ||
asurāstvā nyakhanan devāstvodavapan punaḥ |
vātīkṛtasya bheṣajīmatho kṣiptasya bheṣajīm ||
(AV. –VI.102.1,3); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. I, Delhi, Parimal Publication, 2015, p. 586-587.

[107]:

vāladucchasya gandhena | Pai–20/20/2.

[108]:

imāṃ khanāmyoṣadhiṃ vitantrīm | Pai–3/29/1-6.

[109]:

na tvā pūrvā oṣadhayo na tvā taranti yā navāḥ |
vibādha ugro jaṅgiḍaḥ paripāṇaḥ sumaṅgalaḥ ||
(AV. –XIX.34.7); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.-7, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 266.

[110]:

karśaphasya viśaphasya dyauṣpitā pṛthivī mātā |
yathābhicakradevāstathāpa kṛṇutā punaḥ || vāraye ||
(AV. –III.9.1); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 275.

[111]:

taudī nāmāsi kanyā ghṛtācī nāma vā asi |
adhaspadena te padamā dade viṣadū ṣaṇam ||
(AV. –X.4.24); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 552.

[112]:

tṛṣṭāsi tṛṣṭikāviṣā viṣātakyasi |
parivṛktāyathāsasyṛṣabhasya vaśeva ||
(AV. –VII.118.2); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. II, Delhi, Parimal Publication, 2015, p. 127.

[113]:

indrasya nāma gṛhṇanta ṛṣayo jaṅgiḍaṃ daduḥ |
devā yaṃ cakrurbheṣajamagre viṣkandhadū ṣaṇam ||
(AV. –XIX.35.1-5); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.-7, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, pp. 270-274.

[114]:

vihahlo nāma te pitā madāvatī nāma te mātā |
sa hina tvamasi yastvamātmānamāvayaḥ ||
(AV. –VI.16.2); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 424.

[115]:

vīrodīkasya mūlena mukhena mardanaṃ kṛtam | Pai–2/77/2.

[116]:

Pai–19/47/1-2.

[117]:

vedaḥ svastirdrughaṇaḥ svastiḥ paraśurvediḥ paraśurnaḥ svasti |
haviṣkṛto yajñiyā yajñiyā yajñakāmāste devāso yajñamimaṃ juṣantām |
(AV. –VII.28.1); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 382.

[118]:

vaiyāghro maṇirvīrudhāṃ trāyamāṇo'bhiśastipāḥ |
amīvāḥ sarvā rakṣāṃsyapa hantvadhi dū ramasmat ||
(AV. –VIII.7.14); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. II, Delhi, Parimal Publication, 2015, p. 183.

[119]:

nyastikārurohitha subhagaṃkaraṇī mama |
śataṃ tava pratānāstrayastriṃśannitānāḥ |
tayā sahasraparṇyā hṛdayaṃ śoṣayāmi te ||
(AV. –VI.139.1-5); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.-3, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, pp. 689-693.

[120]:

ahaṃ vadāmi net tvaṃ sabhāyāmaha tvaṃ vada |
mamedasastvaṃ kevalo nānyāsāṃ kīrtayāścana ||
(AV. –VII.38.4); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 544.

[121]:

śaṇaśca mā jaṅgiḍaśca viṣkandhādabhi rakṣatām |
araṇyādanya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ ||
(AV. –II.4.5); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 68.

[122]:

śatakāṇḍo duścyavanaḥ sahasraparṇa uttiraḥ |
darbho ya ugra auṣadhistaṃ te badhnāmyāyuṣe ||
(AV. –XIX.32.1-10); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. III, Delhi, Parimal Publication, 2015, pp. 342-345.

[123]:

Pai–5/9/2.

[124]:

śatavāro anīnaśad yakṣmān rakṣāṃsi tejasā |
ārohan varcasā saha maṇirdurṇāmacātanaḥ ||
(AV. –XIX.36.1-6); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.-7, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, pp. 275-278.

[125]:

eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divamā viveśa |
āṇḍīkaṃ kumudaṃ saṃ tanoti bisaṃ śālūkaṃ śaphakomulālī |
(AV. –IV.34.5); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 357.

[126]:

Pai–19/38/1.

[127]:

yaṃ tvamagne samadahastamu nirvāpayā punaḥ |
kyāmbūratra rohatu śāṇḍadū rvā vyalkaśā ||
(AV. –XVIII.3.6); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. III, Delhi, Parimal Publication, 2015, p. 188.

[128]:

AV. Pari. –70/1/6-9

[129]:

eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divamā viveśa |
āṇḍīkaṃ kumudaṃ saṃ tanoti bisaṃ śālūkaṃ śaphakomulālī |
(AV. –IV.34.5); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 357.

[130]:

yatrāścatthā nyagrodhā mahāvṛkṣāḥ śikhaṇḍinaḥ |
tat paretāpsarasaḥ pratibuddhā abhūtana ||
(AV. –IV.37.4); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 204.

[131]:

rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ |
silācī nāma vā asi sā devānāmasi svasā ||
(AV. –V.5.1-9); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 375.

[132]:

yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje |
tāṃ tvā vayaṃ khanāmasyoṣadhiṃ śepaharṣaṇīm ||
(AV. –IV.4.1-8); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. I, Delhi, Parimal Publication, 2015, pp. 248-251.

[133]:

neva māṃse na pīvasi neva majjasvāhatam |
avaitu pṛśni śevalaṃ śune jarāyvattave'va jarāyu padyatām ||
(AV. –I.11.4); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.-1, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 226.

[134]:

darbhaḥ śocistarūṇakamaśvasya vāraḥ paruṣasya vāraḥ |
rathasya bandhuram ||
(AV. –X.4.2); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 549.

[135]:

śyāmā sarūpaṅkaraṇī pṛthivyā adhyud bhṛtā |
idamū ṣu pra sādhaya punā rūpāṇi kalpaya ||
(AV. –I.24.4); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 165.

[136]:

saṃvananī samuṣpalā babhru kalyāṇi saṃ nuda |
amūṃ ca māṃ ca saṃ nuda samānaṃ hṛdayaṃ kṛdhi ||
(AV. –VI.139.3); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. I, Delhi, Parimal Publication, 2015, p. 634.

[137]:

sa jaṅgiḍasya mahimā pari ṇaḥ pātu viśvataḥ |
viṣkandhaṃ yena sāsaha saṃskandhamoja ojasā ||
(AV. –XIX.34.5); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.-7, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 265.

[138]:

namāmi śacyāgataṃ sacīnaṃ viṣadū ṣaṇam | Pai–1/44/2.

[139]:

sadaṃpuṣpe sadaṃphale sadam indrāmirakṣatām | Pai–13/10/11.

[140]:

sadaṃpuṣpe sadaṃphale sadam indrāmirakṣatām | Pai–13/10/11.

[141]:

dīrghāyutvāya sahase mahyā ariṣṭatātaye |
suparṇo mahyam abravīd etat samaktabheṣaktam |
etat puruṣabheṣajam |
Pai–19/40/3; 20/54/9.

[142]:

saṃvananī samuṣpalā babhru kalyāṇi saṃ nuda |
amūṃ ca māṃ ca saṃ nuda samānaṃ hṛdayaṃ kṛdhi ||
(AV. –VI.139.3); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 365.

[143]:

śyāmā sarūpaṅkaraṇī pṛthivyā adhyud bhṛtā |
idamū ṣu pra sādhaya punā rūpāṇi kalpaya ||
(AV. –I.24.4); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 165.

[144]:

bajaśca teṣāṃ piṅgaśca hṛdaye'dhi ni vidhyatām || (AV. –VIII.6.1-26); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. II, Delhi, Parimal Publication, 2015, pp. 172-180.

[145]:

pañca rājyāni vīrudhāṃ somaśreṣṭhāni brūmaḥ |
darbho bhaṅgoyavaḥ sahaste no muñcantvaṃhasaḥ ||
(AV. –XI.6.15); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 2, Delhi, Manoj Publication, 2012, p. 67.

[146]:

śarma yacchatvoṣadhiḥ saha devīrarundhatī | (AV. –VI.59.1-3); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.-3, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, pp. 400-402.

[147]:

sahasyena bheṣajena divyena śataparvaṇā | Pai–19/23/1-8.

[148]:

divo mūlamavatataṃ pṛthivyā adhyuttatam |
tena sahasrakāṇḍena pari ṇaḥ pāhi viśvataḥ ||
(AV. –II.7.3); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 230.

[149]:

tāṃ me sahasrākṣo devo dakṣiṇe hasta ā dadhat |
tayāhaṃ sarvaṃ paśyāmi yaśca śūdra utāryaḥ ||
(AV. –IV.20.4); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. I, Delhi, Parimal Publication, 2015, p. 305.

[150]:

śatakāṇḍo duścyavanaḥ sahasraparṇa uttiraḥ |
darbho ya ugra auṣadhistaṃ te badhnāmyāyuṣe ||
(AV. –XIX.32.1); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.-7, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 247.

[151]:

yāvatīḥ kiyatīścemāḥ pṛthivyāmadhyoṣadhīḥ |
tā mā sahasraparṇyo mṛtyormuñcantvaṃhasaḥ ||
(AV. –VIII.7.13); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 461.

[152]:

apakrītāḥ sahīyasīrvīrudho yā abhiṣṭutāḥ |
trāyantāmasmin grāme gāmaśvaṃ puruṣaṃ paśum ||
(AV. –VIII.7.11); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya—Vol.-4, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, p. 589.

[153]:

niḥ sālāṃ dhṛṣṇuṃ dhiṣaṇamekavādyāṃ jighatsvam |
sarvāścaṇḍasya naptyo nāśayāmaḥ sadānvāḥ ||
(AV. –II.14.1); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 239.

[154]:

alasālāsi pūrvā silāñjālāsyuttarā |
nīlāgalasālā ||
(AV. –VI.16.4); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. I, Delhi, Parimal Publication, 2015, p. 486.

[155]:

nyastikārurohitha subhagaṃkaraṇī mama |
śataṃ tava pratānāstrayastriṃśannitānāḥ ||
(AV. –VI.139.1); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 1, Delhi, Manoj Publication, 2012, p. 364.

[156]:

ayaṃ srāktyo maṇiḥ pratīvartaḥ pratisaraḥ |
ojasvān vimṛdho vaśī so asmān pātu sarvataḥ ||
(AV. –VIII.5.4); Atharva-Veda-Saṃhitā along with Sāyaṇabhāṣya–Vol.-4, Ramswaroop Sharma Gaud (ed.), Varanasi, Chowkhamba Vidyabhawan, 2011, 542.

[157]:

yaccakṣuṣā manasā yacca vācopārima jāgrato yat svapantaḥ |
somastāni svadhayā naḥ punātu ||
(AV. –VI.96.3); K. L. Joshi (ed.), Atharvaveda Saṃhitā–Vol. I, Delhi, Parimal Publication, 2015, p. 580

[158]:

utāsi paripāṇaṃ yātujambhanamāñjana |
utāmṛtasya tvaṃ vetthātho asi jīvabhojanamatho haritabheṣajam ||
(AV. –IV.9.3); Veda Atharvaveda Saṃhitā, trans. Dilip Mukhopadhyaya, Kolkata, Aksaya Library, 2017, p. 320.

[159]:

AV. Pari. –18/1/16.

[160]:

śaṃ te nīhāro bhavatu śaṃ te pruṣvāva śīyatām | śītike śītikāvati hlādike hlādikāvati | maṇḍū kyapsu śaṃ bhuva imaṃ svagniṃ śamaya || (AV. –XVIII.3.60); Acarya Vedanta Tirtha (ed.), Atharvaveda–Vol. 2, Delhi, Manoj Publication, 2012, p. 286.

Like what you read? Consider supporting this website: