Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| aṣṭāviṃśodhyāyaḥ-ārādhanakramaḥ ||
[nityayāgavidhiḥ]

[śrīḥ-]
puṇḍarīkākṣa sarvasya lokasyādhipate hare|
pratiṣṭhitya hariṃ bhaktyā pūjayennityamavyayam|| 28.1 ||
iti tvayoktāṃ tāṃ pūjāṃ vaktumarhasyaśeṣataḥ|
(1)śrī bhagavān-
(1.gra. bhagavān)
samāptidivasāddevi pratiṣṭhāyāstu deśikaḥ|| 28.2 ||
vibhavānuguṇaṃ nityaṃ ṣaṭkālamathavā trayam|
dvikālamekakālaṃ bhaktyā bhāgavato'rcayet|| 28.3 ||
tatprakāraṃ pravakṣyāmi śāstroktavidhinā rame|
brāhme muhūrte śayanādutthāya niyatendriyaḥ|| 28.4 ||
deśikaḥ pāṇipādaṃ ca prakṣālyācamya vāgyataḥ|
stuvan hariṃ jitaṃtādyairgacchennadyādikaṃ guruḥ|| 28.5 ||
dehaśuddhyādikaṃ kṛtvā tataḥ snāyādyathāvidhi|
athavā deśakālādiśarīrasya guṇānapi|| 28.6 ||
samālocya tato devi hyuṣṇodenāthavā rame|
mantrasnānādi kṛtvā nityakarma samācaret|| 28.7 ||
ātmānaṃ vastrayugmena kuṇḍalādivibhūṣaṇaiḥ|
śvetamṛtsnordhvapuṇḍraiśca candanādyaiḥ sugandhibhiḥ|| 28.8 ||
hemopavītaiḥ sragbhiśca bhūṣayed deśikottamaḥ|
mukhavāsasamopetaistāmbūlaiḥ śodhayenmukham|| 28.9 ||
prakṣālya pāṇipādaṃ ca gopurasya bahiḥ sthale|
ācamyāntarmahāpīṭhaṃ prādakṣiṇyena vai tataḥ|| 28.10 ||
ardhamaṇḍapamāsādya dvādaśārṇaṃ samuccaran|
tadā jaya jayetyuccairvandino māgadhā api|| 28.11 ||
strotrairanyaiśca vividhaiḥ śrāvyairvīṇādivādanaiḥ|
prabodhayeyurdeveśaṃ tathā bhāgavatā api|| 28.12 ||
stuvīryurdivyagāthāmirdvāramāsādya bhaktitaḥ|
vihagendraṃ kavāṭasthān dvāraśākhāsthitānapi|| 28.13 ||
devānudumbarasthāṃ ca śriyaṃ caṇḍapracaṇḍakau|
purā saṃpūjya manasā ṣaḍaṅganyāsamācaret|| 28.14 ||
(2)sthitvā kavāṭābhimukhaṃ pavanādhipatiṃ smaret|
tālatrayaṃ ca hastābhyāṃ kṛtvābhivalajasthitaḥ|| 28.15 ||
(2.. kavāṭamuddhāṭya tato vāyumantreṇa mantravit|)
kavāṭoddhāṭanaṃ kuryāt taddvāraṃ deśikottamaḥ|
tridhā vibhajya manasā madhyabhāgaṃ dvidhā punaḥ|| 28.16 ||
vibhajya vāmabhāgena baddhāñjalipuṭaḥ sthitaḥ|
sāmnā devavratenāntaḥ praviśed dakṣiṇāṅghriṇā|| 28.17 ||
dīpān prajvālya netreṇa dviṣaṭkākṣaravidyayā|
(3)praṇamya śirasā devaṃ śayanasthaṃ jagatpatim|| 28.18 ||
(3.gra. caturvāraṃ praṇamyātha)
prabodhalakṣaṇaiḥ stotrairutthāpya śayanādrame|
saṃsthāpya viṣṭare devaṃ mūle śaktiṃ niyojayet|| 28.19 ||
tato yavanikāṃ tyaktvā harernīrājanaṃ caret|
tadā devāya gopṛṣṭhamaśvavaktramibhānanam|| 28.20 ||
nīlakīśaṃ mahādarśaṃ kanyakāmapi darśayet|
viśvaśaktiyutaṃ devaṃ jitaṃtāpramukhaiḥ stavaiḥ|| 28.21 ||
stūyādgāthāmiranyābhirgokṣīraṃ śarkarāyutam|
dadhyannādi nivedyātha nityapūjāmupakramet|| 28.22 ||
pūjākāle purā kuryāt pañcaśuddhiṃ gurūttamaḥ|
sthānaśuddhiṃ pātraśuddhiṃ bimbaśodhanameva ca|| 28.23 ||
ātmano bhūtaśuddhiṃ ca mantravarṇāstato rame|
mayūrapiñchikāpuñjairdarbhamuṣṭibhireva || 28.24 ||
vitānaṃ garbhagehasya hareḥ siṃhāsanaṃ tathā|
bhūmiṃ bhittiṃ ca parito vedikāsthānameva ca|| 28.25 ||
śucīva iti mantreṇa prathamaṃ mārjayed guruḥ|
kuṅkumāgarukarpūracandanakṣodavāribhiḥ|| 28.26 ||
garbhagehaṃ samālipya vikiredakṣatān svayam|
haimādi ceccharkarayā rājatāni sudhādibhiḥ|| 28.27 ||
(4)tāmrapaittalapātrāṇi tintriṇīphalavāribhiḥ|
kāṃsyāni dārujātāni pūjāpātrāṇi vai rame|| 28.28 ||
(4.gra. tāmrāṇi paittalādīni)
bhasmanā mṛtsnayā caiva śodhayecca yathākramam|
abhintrya ca pātrāṇi gāyatryā viṣṇupūrvayā|| 28.29 ||
alaṃkṛtāni pūrvodyurvastraṃ mālyaṃ ca candanam|
mūlaberādibimbebhyaḥ parihṛtya tato rame|| 28.30 ||
tacchaṃyoriti mantreṇa śuddhavastreṇa śodhayet|
ardhamaṇḍapamārabhya balipīṭhāntamabjaje|| 28.31 ||
pākaśālāṃ yāgabhūmiṃ tatpātrāṇītarāṇyapi|
śodhayetparicāro sādhako tadājñayā|| 28.32 ||
dvāreṣu pūrvadivase puṣpairāmrādipallavaiḥ|
kṛtāni toraṇādīni baddhānyapaharettataḥ|| 28.33 ||
saṃyojayennūtanāni raṅgavallīśca kalpayet|
seneśaṃ manasā dhyāyedyāgavighnopaśāntaye|| 28.34 ||
tataḥ svadehaśuddhyarthaṃ yāgadravyālayasya ca|
śuddhyarthaṃ pākaśālāyāḥ puṇyāhaṃ vācayed guruḥ|| 28.35 ||
tena śaṃśodhayet sarvamātmānaṃ mandiraṃ tathā|
(5)tatastu vedaghoṣe ca vādyaghoṣe pravarttite|| 28.36 ||
(5.gra. vādyāmnāyādighoṣe ca ghaṇṭānāde pravarttite|)
garbhagehāntaraṃ gatvā kavāṭaṃ bandhayettathā|
(6)tiraskariṇyā saṃcchādya taddvāraṃ gurusattamaḥ|| 28.37 ||
(6.. tiraskariṇyā ca dvāre niśchidraṃ chādite tataḥ|)
devasya dakṣiṇaṃ pārśvaṃ gatvā viṣṭaramāsthitaḥ|
āsanasya ṛṣirmeruścchandastvatalamīritam|| 28.38 ||
śrīkūrmo devatā padme tvāsane viniyojayet|
darbhasaptakṛtaṃ kūrcamāsane nikṣipet sudhīḥ|| 28.39 ||
tasmin kūrmaṃ smareddevaṃ svastikaṃ padmave |
badhvopaviśya tadanu hyastreṇāśāśca bandhayet|| 28.40 ||
vahnimantreṇa dahanamagniprākāramudrayā|
prākārāvasthitaṃ dhyāyedgaganaṃ cakramudrayā|| 28.41 ||
(7)ācchādya cakramantreṇa prāṇāyāmatrayaṃ caret|
praṇavasya ṛṣirbrahmā chando gāyatramucyate|| 28.42 ||
(7.. gopayannitthamātmānaṃ prāṇāyāmaistribhiḥ kramāt|)
brahmaviṣṇuśivā devā recakādyadhināyakāḥ|
bījaṃ hakāro hāṃśaktiḥ kakāraḥ kīlakaḥ smṛtaḥ|| 28.43 ||
dhūmravarmayutaṃ mantraṃ prāṇāyāme vicintayet|
yogamudrāṃ samāpannaḥ śodhayeddehapāpmanaḥ|| 28.44 ||
dhūmrābhaṃ nābhikandasyaṃ yaṃ bījaṃ caturaśrakam|
dhyātvā svadehapāpmānaṃ śodhayettena vāyunā|| 28.45 ||
vahnibījaṃ hṛdabjasthaṃ trikoṇaṃ pāṭalaprabham|
dhyātvā (8)(9)tadutthaṃ tejobhirdāhayet kalmaṣaṃ guruḥ|| 28.46 ||
(8.. tadutthasaptārciśśikhābhiḥ kalmaṣaṃ dahet|)
(9.gra. taduttha)
māhendrabījaṃ (10)kaṇṭhasthaṃ pītābhaṃ caturaśrakam|
dhyātvā tadutthavātena stambhayedanilaṃ tataḥ|| 28.47 ||
(10.. vinyasya)
mūrdhnisthavāruṇaṃ bījaṃ vṛttaṃ sphaṭikasaṃnibham|
dhyātvā saṃkṣālayeddehaṃ tadutthāmṛtavāribhiḥ|| 28.48 ||
recakaiḥ śodhayet pāpaṃ pūrakairdāhayet tataḥ|
kumbhakaiḥ stambhayedvahnimevaṃ pāpaṃ viśodhayet|| 28.49 ||
pṛthivyādīni tattvāni (11)sṛjet saṃhārapūrvakam|
pṛthvīmantrasya brahmarṣirgāyatrīchanda īritam|| 28.50 ||
(11.. samādhiparayā dhiyā|)
varāho devatā prokto huṃkāreṇa virājitaḥ|
caturaśraṃ pītavarṇāṃ pṛthvīṃ pañcaguṇairyutām|| 28.51 ||
(12)ghrāṇopasthendriyāṃ gandhe tanmātrālakṣaṇe haret|
āpādajānuparyantaṃ pṛthvīsthānamudāhṛtam|| 28.52 ||
(12.. ghrāṇopasthendriyayutāṃ tanmātrālakṣaṇe tataḥ|)
sindhudvīpaṛṣirapāṃ chandastvatalamīritam|
bījaṃ vaṃ varuṇo devaścandrasyevākṛtirbhavet|| 28.53 ||
śvetavarṇāstu rasanā khaṃ(13)pāyusahitā rame|
āpaścaturguṇāḥ padme rase gandhaṃ ca saṃharet|| 28.54 ||
(13.gra. pāyvindrayayutā rame|)
ājānorguhyaparyantamapāṃ sthānamudāhṛtam|
ṛṣiragneḥ kāśyapastu triṣṭup chandastanūnapāt|| 28.55 ||
devo bījaṃ rephamāhuḥ praleya cintayed guruḥ|
dṛṣṭipādendriyaṃ vahniṃ triguṇaṃ tryaśrapāṭalam|| 28.56 ||
rasaṃ ca rūpe tanmātrālakṣaṇe deśikaḥ smaret|
guhyādinābhiparyantamagnisthānaṃ vidurbudhāḥ|| 28.57 ||
vāyuvījasya kiṣkindhaṛṣiśchandastu jāgatam|
yaṃ bījaṃ pavano devaḥ (14)saṃhāre paricintayet|| 28.58 ||
(14.gra. pralaye cintayet kramāt|)
dhūmrābhaṃ dviguṇopetaṃ karacarmendriyānvitam|
vṛttaṃ vāyuṃ ca rūpaṃ ca saṃharet sparśane tataḥ|| 28.59 ||
nābhyādighoṇaparyantaṃ vāyusthānaṃ spṛśed guruḥ|
ākāśasya ṛṣirbrahmā gāyatrīcchanda ucyate|| 28.60 ||
ṣaṃ bījaṃ bhagavāndeva (15)aniruddhassamīritaḥ|
nīlotpaladalaśyāmaḥ vākśrutīndriyasaṃyutam|| 28.61 ||
(15.gra. ścāniruddhastu kathyate|)
nabhaḥ śabdaguṇopetaṃ nirākāraṃ suvistaram|
nāsādimūrdhaparyantamākāśasthānamucyate|| 28.62 ||
sparśaṃ ca saṃharecchabde tanmātrālakṣaṇe rame|
śabda svānte samāhṛtya tataḥ svāntamahaṃkṛtau|| 28.63 ||
(16)ahaṃkāraṃ buddhitattve buddhiṃ ca prakṛtau rame(17)|
prakṛtiṃ saṃharejjīve prāṇānāyamya deśikaḥ|| 28.64 ||
(16.. ahaṃkṛtiṃ)
(17.. punaḥ|)
nābhikandasthitaṃ vāyuṃ dhyātvā kumbhakavāyunā|
susūkṣmaṃ (18)nābhicakrasthaṃ ravikoṭisamaprabham|| 28.65 ||
(18.. nābhicakre bhāskarābhavyavasthitam|)
vāyunā vivaśaṃ jīvaṃ padmasūtrasusūkṣmayā|
suṣumnayā nāḍikayā (19)śirasyāropayed guruḥ|| 28.66 ||
(19.. padmasūtrasukṣmayā|)
nirgamayya brahmarandhrāt nayedbhāskaramaṇḍalam|
tanmaṇḍalādbhagavati (20)pare brahmaṇi yojayet|| 28.67 ||
(20.gra. para)
yonijaṃ sthūladehaṃ tu śodhayecchoṣaṇādibhiḥ|
parabrahmapadāmbhojāt nirgataṃ jīvamātmanaḥ|| 28.68 ||
somamaṇḍalamārgeṇa brahmarandhraṃ praveśya ca|
suṣumnanāḍyā tu punaḥ praviṣṭaṃ hṛtkaje smaret|| 28.69 ||
jīvāt sṛjetprakṛtyantaṃ tato bhagavato hareḥ|
ārādhanāya svaṃ dehaṃ śuddhasattvaṃ vicintayet|| 28.70 ||
trivikramapadāmbhojādutpannāṃ suradīrghikām|
vicintya tasyāmātmānaṃ snātaṃ samyagvicintayet|| 28.71 ||
saṃśodhyaivaṃ svamātmānaṃ hareradbhutakarmaṇaḥ|
upakramennityayāgaṃ siddhamantro gurūttamaḥ|| 28.72 ||
sthityāsanādibimbānāṃ pratiṣṭhāyāṃ yathā rame|
yena mantreṇa yadvimbaṃ yathānyastaṃ ca mantriṇā|| 28.73 ||
tanmantreṇaiva pūjāyāmātmano'pi nyased guruḥ|
(21)sṛṣṭisthitilayaiḥ pūrvaṃ karanyāsamupakramet|| 28.74 ||
(21.. sṛṣṭisthitilayanyāsairhastanyāsapurassaram|)
talaṃ pṛṣṭhaṃ ca karayoḥ śodhayedastravidyayā|
aṅgulīnāṃ ca sarvāsāṃ parvasvādyantavartiṣu|| 28.75 ||
praṇavasya tu vinyāso madhyameṣu ca parvasu|
(22)mantrākṣarāṇāṃ vinyāsa iti mantravido viduḥ|| 28.76 ||
(22.. mantrākṣarāṇi vinyasyennyāsa eṣa sanātanaḥ|)
parvadakṣiṇatarjanyāḥ prakramyāṅguliparvasu|
parvāntaṃ vāmatarjanyā nyāsaḥ sṛṣṭirbhavedrame|| 28.77 ||
vyatyāsena tu saṃhāraḥ sthitau tu karayordvayoḥ|
prārabhya tarjanīparva kaniṣṭhāyāṃ tu viśramaḥ|| 28.78 ||
āṣṭākṣarasya mantrasya nyāsa eṣa udāhṛtaḥ|
dvādaśākṣaramantrasya (23)śṛṇu nyāsaṃ varānane|| 28.79 ||
(23.. nyāsassamprati kathyate|)
tale madhyamayā nyāsastarjanyāṅguṣṭhaparvaṇi|
tato'ṣṭākṣaranyāsaṃ kṛtvā sarvaṃ vicakṣaṇaḥ|| 28.80 ||
savye tale tu viśrāntiḥ sṛṣṭāvaparayā laye|
pālane talayordevi pūrvavat prakramed guruḥ|| 28.81 ||
kaniṣṭhayoraṅgulayoḥ kuryādviśrāntimātmanaḥ|
ṣaḍarṇasyāpi mantrasya nyāsaḥ proktaḥ purātanaiḥ|| 28.82 ||
ārabhya madhyamāṅgulya dakṣiṇasya karasya vai|
tathā vāmakarasyāpi madhyamāntaṃ nyasedrame|| 28.83 ||
sṛṣṭinyāsastvayaṃ bhadre vyatyāso laya īritaḥ|
madhyamāṅgulimārabhya karayorubhayorapi|| 28.84 ||
kaniṣṭhāntaṃ ca vinyāsaḥ sthitinyāso bhavedayam|
mantraratnatrayasyādya hyaṅganyāsastu kathyate|| 28.85 ||
mūrdhni vaktre ca hṛdaye nābhijānvośca pādayoḥ|
ṣaḍakṣarasya nyāso'yaṃ sṛṣṭau kuryādvicakṣaṇaḥ|| 28.86 ||
pādādimūrdhaparyantaṃ saṃhāre nyāsa iṣyate|
aṣṭākṣarasya nyāse tu netre guhyaṃ tato'dhikaḥ|| 28.87 ||
dvādaśākṣaramantrasya mastake catasṛṣu kramāt|
prācyādidikṣu vinyāsastvadhikaḥ parikīrtitaḥ|| 28.88 ||
dvādaśārṇādimantrāṇāṃ trayāṇāṃ nyāsakarmaṇi|
aṅgulīnāṃ yathāyogaṃ kathayāmi tavādhunā|| 28.89 ||
(24)pūrvabhāge tu sirasaścāṅguṣṭhena nyasettataḥ|
(25)tarjanyā dakṣiṇe sthāne paścime nāmahīnayā|| 28.90 ||
(24.. prāgbhāge śiraśoṅgulyā nyāso'ṅguṣṭhena dakṣiṇe|)
(25.. tarjanyā paścime bhāge nyāso'nāmikayottare|)
kaniṣṭhayā (26)cottarasmin madhye madhyamayā nyaset|
mantrāsane yogapīṭhaṃ padmamanyatra cintayet|| 28.91 ||
(26.. tadetāssyurdvādaśākṣarabhūmayaḥ|)
dhyāyenmantrāsane tārkṣyam anantaṃ śayanāsane|
(27)madhyamātarjanībhyāṃ ca cakṣuṣornyasanaṃ caret|| 28.92 ||
(27.. mūrdhni madhyamayāṅgulyā tarjanyā saha cakṣuṣoḥ|)
nyasenmukhe'nāmikayā sāṅguṣṭhena ca mantravit|
aṅguṣṭhatarjanībhyāṃ tu hṛdaye nyasanaṃ (28)caret|| 28.93 ||
(28.. bhavet|)
tathāṅguṣṭhakaniṣṭhābhyāṃ nābhau nyāsaḥ (29)prakīrtitaḥ|
vināṅguṣṭhena śeṣābhirguhye jānuni cobhayoḥ|| 28.94 ||
(29.. praśasyate|)
samastābhiścaraṇayo(30) rdvādaśākṣarabhūmayaḥ|
aṣṭārṇasya ṣaḍarṇasya sthāneṣveteṣu vinyaset|| 28.95 ||
(30.. aṣṭākṣarabhūmayaḥ|)
nābhyādihṛdayānteṣu nyāse'ṅgeṣu sthitau rame|
vadāmyaṣṭākṣaraṃ mantraṃ devatarṣyādisaṃyutam|| 28.96 ||
uccaret praṇavaṃ pūrvaṃ namaḥ śabdaṃ tataḥ param|
nārāyaṇaṃ caturthyantamantaryāmī muniḥ smṛtaḥ|| 28.97 ||
devo nārāyaṇaḥ sākṣād gāyatraṃ chanda īritam|
aṃbījamityāyaśaktiḥ kīlakaṃ hrīmudāhṛtam|| 28.98 ||
vaikuṇṭhaṃ kṣetramityāhuḥ śrīṃ tanutraṃ prakīrtyate|
caturbhujamudārāṅgaṃ cakrādyāyudhasevitam|| 28.99 ||
kālameghapratīkāśaṃ padmapatrāyatekṣaṇam|
pītāmbaradharaṃ saumyaṃ ratnojjvalitakuṇḍalam|| 28.100 ||
sphuratkaṭakakeyūrahārakaustubhabhūṣitam|
ratnasiṃhāsanāsīnaṃ śrībhūmisahitaṃ vibhum|| 28.101 ||
dhyāyennārāyaṇaṃ devaṃ śritānāṃ muktidāyakam|
śuklaṃ hiraṇmayaṃ kṛṣṇaṃ raktaṃ kuṅkumasaṃnibham|| 28.102 ||
padmakiṃjalkasadṛśamaṣṭamaṃ sarvavarmavat|
itthaṃ varṇaṃ tvakṣarāṇāṃ nyāsakāle vicintayet|| 28.103 ||
dvādaśārṇamanordevi vadāmyṛṣyādidevatāḥ|
udgīthaṃ pūrvamuccārya namo bhagavate tataḥ|| 28.104 ||
vāsudevaṃ caturthyantamṛṣirbrahmāsya īritaḥ|
chandastu devī gāyatrī vāsudevastu devatā|| 28.105 ||
oṃ bījamāya śaktiḥ syād hrīṃ kīlakamudāhṛtam|
śrīṃ kavacamomityastraṃ śuklo varṇaḥ prakīrtitaḥ|| 28.106 ||
sitaṃ kṛṣṇaṃ ca dhūmrābhaṃ śyāmaṃ tārānibhaṃ tathā|
sphaṭikābhaṃ ca śaṅkhābhaṃ raktaṃ śuklaṃ ca lohitam|| 28.107 ||
tamorūpaṃ pītavarṇaṃ (31)dhyāyedvarṇān yathākramam|
dvibhujaṃ puṇḍarīkākṣaṃ śuddhasphaṭikavigraham|| 28.108 ||
(31.. dhyātvā mantradvayākṣaram|)
kirīṭakuṇḍaladharaṃ vanamālāvirājitam|
śrīvatsavakṣasaṃ bhrājat kaustubhānatakaṃdharam|| 28.109 ||
yogalakṣmyā samākrāntabāhumadhyaṃ parātparam|
parame vyomni tiṣṭhantaṃ vāsudevaṃ smaredvibhum|| 28.110 ||
ṣaḍakṣaramatho vakṣye viṣṇusāṃnidhyasiddhaye|
chandasāmādimuccārya vahnijāyāṃ tataḥ smaret|| 28.111 ||
viṣṇaveti padaṃ tasmād dhyāyenmantravicakṣaṇaḥ|
asya śrīviṣṇumantrasya ṛṣirbrahmā bhavedrame|| 28.112 ||
chandastu devīgāyatrī devatā viṣṇurīritaḥ|
bījādikaṃ pūrvavatsyāddhyāyedviṣṇuṃ sanātanam|| 28.113 ||
meghaśyāmaṃ cadurbāhuṃ śaṅkhacakragadādharam|
antaryāminamīśānaṃ kirīṭādivirājitam|| 28.114 ||
śrībhūmisahitaṃ devaṃ sanakādimaharṣibhiḥ|
sevitaṃ sūribṛndaiśca padmaviṣṭarasaṃsthitam|| 28.115 ||
dhyāyet ṣaḍarṇaṃ kumudaṃ bandhūkamasitotpalam|
abjakesaramambhojamatasīsūnasaṃnibham|| 28.116 ||
ṣaḍaṅganyāsakāle tu dvādaśārṇasya vai rame|
hṛdayādastraparyantaṃ dvivāraṃ vinyased guruḥ|| 28.117 ||
aṣṭākṣarasya vinyāsaḥ ṣaḍaṅgeṣu purā bhavet|
varṇābhyāmavaśiṣṭābhyāṃ hṛnmūrdhni nyāsamiṣyate|| 28.118 ||
ṣaḍakṣarasya vinyāso (32)ṣaḍaṃgeṣu kramānnyaset|
jñānāyeti ca mantraistu pūrvoktānakṣarānmanoḥ|| 28.119 ||
(32.gra. hṛdayādau kramād bhavet|)
miśrīkṛtya nyasedaṅge tattatsthāneṣu deśikaḥ|
kirīṭamudrāṃ śirasi śrīvatsaṃ dakṣiṇorasi|| 28.120 ||
vāme kaustubhamudrāṃ ca vanamālāṃ gale tataḥ|
(33)bāhvoḥ dakṣiṇayordevi padmaṃ cakraṃ ca vinyaset|| 28.121 ||
(33.gra. sudarśanaṃ ca kamalaṃ vinyaseddakṣiṇe kare|)
(34)gadā śaṅkhaṃ vāmayośca padāgre garuḍaṃ tathā|
(35)śeṣāśasya ca śeṣasya tattatsthāneṣu darśayet|| 28.122 ||
(34.gra. pāñcajanyaṃ gadāṃ vāme)
(35.gra. viṣvaksenasya mudrāṃ ca śeṣamudrāṃ pradarśayet|)
kuddholkādīni cāṅgāni dhyātvāṅguṣṭhādipañcasu|
nyasennaramukhe śeṣaṃ tale cakraṃ sapadmavat|| 28.123 ||
vāmetarasya vāmasya śaṅkhaṃ kaumodakīṃ smaret|
ābrahmarandhrātpādāntaṃ tābhyāṃ vyāpakamācaret|| 28.124 ||
itthaṃ nyāsaṃ purā kṛtvā pūjayenmanasā harim|
tataḥ kumbhakavātena nābhipadmaṃ tvadhomukham|| 28.125 ||
unnamayya samuddhāṭya tasmin pīṭhaṃ prakalpayet|
mūlaberādvāsudevaṃ vanamālāvibhūṣitam|| 28.126 ||
pītāmbaraṃ caturbāhuṃ divyānekodyatāyudham|
śrīvatsakaustubhadharaṃ yogalakṣmyā virājitam|| 28.127 ||
śrībhūmisahitaṃ devaṃ dhyāyetpūrvoktaviṣṭare|
tatastu bhāvanājātairbhogaiḥ paramapāvanaiḥ|| 28.128 ||
devamabhyarcayet pūrvaṃ tato vijñāpayed guruḥ|
svāgataṃ devadeveśa hṛtpadme saṃnidhiṃ bhaja|| 28.129 ||
gṛhāṇa mānasīṃ pūjāṃ yathārhaparibhāvitām|
jñātvā taṃ suprasannaṃ ca prasādābhimukhaṃ vibhum|| 28.130 ||
saṃnidhiṃ saṃnirodhaṃ ca sāṃmukhyaṃ prārthayedrame|
mantranyāsaṃ tataḥ kuryāt hastanyāsaṃ vinā hareḥ|| 28.131 ||
kirīṭavanamālādimudrāṃ sarvāṃ pradarśayet|
madhuparkaṃ nivedyātha smaret snānāsane vibhum|| 28.132 ||
abhyaṅganādisnānaṃ ca smareddeśikasattamaḥ|
mānase maṇḍane dhyātvā kirīṭādyaiśca bhūṣayet|| 28.133 ||
chatrādidhūpadīpāntaṃ darśayenmanasā vibhoḥ|
prārthya bhojyāsane devaṃ lehyacoṣyopadaṃśakaiḥ|| 28.134 ||
caturvidhānnaṃ devāya nivedya tadanantaram|
homāntaṃ manasā dhyātvā toṣayet puruṣottamam|| 28.135 ||
kṛtvaiva layayāgaṃ tu bhogayāgaṃ tataścaret|
(36)(37)tadvidhānaṃ pravakṣyāmi śṛṇu paṅkajamālini|
bhagavatpurataḥ pīṭhe sthāpayet pātravedikām|| 28.136 ||
(36.atra gra. pustake `ekonatriṃśo'dhyāya' iti adhyāyavibhāgaḥ kṛtaḥ|)
(37.gra. bhogayāgaṃ)
bhūmyāṃ pratigrahaṃ pātraṃ tanmukhe viniveśayet|
āgneyādiṣu koṇeṣu prācyādiṣvathavā rame|| 28.137 ||
vedikāyāṃ ca pātrāṇi madhye caikaṃ vinikṣipet|
gālitairambubhiḥ śuddhaistatpātrāṇi ca pūrayet|| 28.138 ||
adīkṣitādyairānītapūjādravyāṇi śodhayet|
(38)savye karatale dhyāyet bhāskaraṃ cakramadhyagam|| 28.139 ||
(38.gra. savyetaratale)
dravyāṇi saṃspṛśettena dahettajjātena (jāta) tejasā|
savye karatale dhyāyet sudhāṃśu padmamadhyagam|| 28.140 ||
dagdhāni dravyajālāni spṛṣṭvā tajjāmṛtāmbhasā|
siktāni jātāni punaryāgayogyāni bhāvayet|| 28.141 ||
cāmpeyamukulaṃ dūrvāṃ śyāmākaṃ pādyavāriṇi|
elālavaṅgakarpūra(39)mācāme nikṣipedrame|| 28.142 ||
(39.. jātitakkolacandanam|)
rajanīkuṅkumaṃ puṣpaṃ karpūraṃ haricandanam|
snānīyavāriṇyetāni nidadhyānmantravittamaḥ|| 28.143 ||
tilāni tulasī caiva (40)śuddhe vāriṇi nikṣipet|
arghyādīn kalpayāmīti saṃspṛśennigamādinā|| 28.144 ||
(40.. nikṣipedū gandhavāriṇi|)
dravyāṇyarghyādipātreṣu hṛnmantreṇa niyojayet|
darśayet surabhīmudrāṃ tatsudhāpūritāni tu|| 28.145 ||
dhyātvoddhariṇyārghyajalaṃ gṛhītvā vedikopari|
nidhāya tasmin vaikuṇṭhāt prārthayedvirajānadīm|| 28.146 ||
caturbhujāṃ (41)pītavastrāṃ śuddhasphaṭikavigrahām|
puraḥsthitābhyāṃ hastābhyāṃ prāñjaliṃ padmadhāriṇīm|| 28.147 ||
(41.gra. pīvarāṃsāṃ)
aparābhyāṃ ca hastābhyāṃ snātānāṃ muktitāyinīm|
dhyātvā puṣpādinābhyarcya tajjalena ca sarvataḥ|| 28.148 ||
pūrayet pātratoyāni ātmānaṃ prokṣayed guruḥ|
uddhariṇyā punastoyamarghyapātrāt samuddharet|| 28.149 ||
savyahaste nidhāyātha dakṣiṇena pidhāpayet|
lalāṭāntaṃ samuddhṛtya (42)mūlaṃ sapta japenmanum|| 28.150 ||
(42.gra. japenmūlaṃ tu saptakam|)
tattoyenāstramantreṇa dravyāṇyātmānameva ca|
prokṣya kūrcena devasya bhogayāgamupakramet|| 28.151 ||
bhagavan sarvalokeśa mantramūrte janārdana|
karomi pūjāṃ deveśa tvayoktenaiva vartmanā|| 28.152 ||
prītyā gṛhāṇa lakṣmīśa madanugrahakāmyayā|
iti vijñāpya mūlasya pādayorabjasaṃbhave|| 28.153 ||
arcata prārcasāmnā vai kṣipet puṣpāñjaliṃ guruḥ|
(43)arghyaṃ pādyaṃ tathācāmaṃ gandhamālyaṃ ca dhūpavat|| 28.154 ||
(43.gra. arghyaṃ pāṇikṣālanaṃ ca pādyamācamanaṃ tataḥ|)
(44)dīpaṃ samarpya devāya madhuparkaṃ nivedayet|
pañcāmṛtaṃ vāpi tataḥ śrībhūmyorarcanaṃ caret|| 28.155 ||
(44.gra. gandhamālyaṃ dhūpadīpau)
karmārcāsahaje pīṭhe bhinne kamalālaye|
mantranyāsāya devasya yogapīṭhaṃ prakalpayet|| 28.156 ||
ādhāraśakti saptāsyāṃ raktavarṇāṃ caturbhujām|
pīṭhādhāre purā dhyātvā kamaṭhaṃ tadanantaram|| 28.157 ||
tadūrdhve kāladahanaṃ saptavaktraṃ trilocanam|
tripādaṃ saptayugmena bhujena ca virājitam|| 28.158 ||
tadūrdhve nīlavasanaṃ sahasraphaṇaśobhitam|
caturbhujaṃ śvetavarṇaṃ śaṅkhacakrasamanvitam|| 28.159 ||
upariṣṭāt tato devīṃ caturaśrāṃ bhuvaṃ smaret|
tasyāṃ vahnyādikoṇeṣu dharmādīn puruṣākṛtīn|| 28.160 ||
caturbhujān siṃhavaktrān yogapīṭhapadākṛtīn|
mukhyahastāñjaliyutānanyābhyāṃ pīṭhadhāriṇaḥ|| 28.161 ||
śvetavarṇān purā dhyātvā prācyādiṣu tathā'parān|
adharmādīṃścaturdikṣu raktavarṇān yathākramam|| 28.162 ||
(45)dhyāyet sadāśivaṃ madhye pañcāśaddhastaśobhitam|
mukhena pañcaviṃśatyā pañcasaptati(46)cakṣuṣā|| 28.163 ||
(45.. madhye sadāśivo devaḥ tadvadeva pratiṣṭhitaḥ|)
(46.gra. cakṣuṣam|)
(47)pāṇḍurābhaṃ nīlakaṇṭhaṃ śirobhiḥ pāṇibhiḥ saha|
yogapīṭhaṃ dhṛtaṃ dhyāyettadūrdhve(48)tu vicakṣaṇaḥ|| 28.164 ||
(47.gra. pāṇḍarābhaṃ)
(48.gra. pūjakottamaḥ|)
upānajjagatīpaṭṭikapotaṃ ca catuṣṭayam|
ṛgvedādikramāt dhyāyet phalakākṛtirūpiṇam|| 28.165 ||
(49)bhūtāni tūlikāṃ tasmāt jīvātmāstaraṇaṃ tathā|
(50)vahneḥ somasya sūryasya maṇḍalāni yathākramam|| 28.166 ||
(49.. tūlikāpañcabhūtātmā)
(50.. agnessomasya sūryasya maṇḍalānyupari kramāt|)
smarettadupari śvetapaṅkajaṃ dvādaśacchadam|
madhye karṇikayā yuktaṃ kesarādyaiḥ supūritam|| 28.167 ||
praṇavaṃ karṇikāmadhye smared vedādimabjaje|
tasya dvādaśapatreṣu pūrvādiṣu yathākramam|| 28.168 ||
śrīvatsaṃ vanamālāṃ ca (51)yogamāyāṃ ca vaiṣṇavīm|
(52)vimalāṃ ca tathā sṛṣṭiṃ śaktimutkarṣiṇīmapi|| 28.169 ||
(51.. māyāṃ yogātmikāṃ tathā|)
(52.. vāṣṇavīṃ vimalāṃ sṛṣṭiṃ)
(53)prabhavāṃ satyāṃ tatheśānāmanukampāṃ pitāmahīm|
baddhāñjalidharāḥ pūrvairdorbhiścaitāstathā paraiḥ|| 28.170 ||
(53.gra. prajñāṃ)
vikasatsvarṇapadmāni dadhānāḥ kamalekṣaṇāḥ|
vahnimaṇḍalapūrvādidikṣvindrādīn yathākramam|| 28.171 ||
arkasya maṇḍale devi kumudādipadeṣvamūn|
śaṅkhaṃ cakraṃ gadāṃ śārṅgaṃ vajraṃ khaḍgaṃ tathā param|| 28.172 ||
padmaṃ musalamityetānāyudhān puruṣākṛtīn|
somasya maṇḍale cāpi pūrvādiṣvaṣṭasu kramāt|| 28.173 ||
vyāptiṃ kāntiṃ tathā tṛptiṃ śraddhāṃ vidyāṃ jayāṃ kṣamām|
śāntiṃ ca śaktīraṣṭaitāḥ smareccāmaradhāriṇīḥ|| 28.174 ||
bahirāvaraṇe tārkṣyamīśakoṇe tu senapam|
sarvāṃsthitān prāñjalīṃśca devasyābhimukhān smaret|| 28.175 ||
evaṃ dhyātvā yogapīṭhaṃ tatratyāḥ śaktidevatāḥ|
gandhapuṣpairdhūpadīpairarcayecca tataḥ param|| 28.176 ||
bhagavadvaṃśamācāryaṃ pūjārambhe hṛdi smaret|
āsīnasya śayānasya karmabimbasya vai rame|| 28.177 ||
pīṭhakalpanakāle tu smaret padmāntamāditaḥ|
tato'nantaṃ smareddevi sahasraphaṇamaṇḍitam|| 28.178 ||
yānārūḍhasya bimbasya padmāttārkṣyaṃ vicintayet|
mantrāsane yogapīṭhaṃ padmamanyatra cintayet|| 28.179 ||
dhyāyedyātrāsane tārkṣyamanantaṃ śayanāsane|
śriyādīnāṃ tu devīnāṃ pīṭhamūle tu kacchapam|| 28.180 ||
tanmadhye pannagādhīśamasya koṇeṣu padmaje|
dharmādīn kramaśo (54)dhyātvā tadūrdhve'vyaktapaṅkajam|| 28.181 ||
(54.gra. dhyāyet)
(55)bhagavadvaṃśamācāryaṃ pūjārambhe smared guru|
[āvāhanavidhiṃ vakṣye śṛṇu paṅkajamānini|| 28.182 ||
(55.gra. yāgaberādināṃ padmaviṣṭaraṃ cintayettataḥ|)
āvāhane tu mūlārcāhṛdabjātpātramantatam|
devaṃ piṅgalayā tattadbimbahṛtsarasīruhe|| 28.183 ||
suṣumnayā samāvāhya tataḥ pūjādikaṃ caret|
tattatkarmāvasāne tu tathā mūle niyojayet|| 28.184 ||
trimuhūrtātpurā prāptapūjane puruṣottamam|
nodvāsya pūjanaṃ kṛtvā tatodvāsanamācaret|| 28.185 ||
jvalanaḥ sūryakānte tu yathā bhāti divākarāt|
tathārcakaprārthanayā mūlātkarmādikautuke|| 28.186 ||
tristhāne snānakumbhe ca hariḥ saṃnihito rame|]
āvāhanapadaṃ pātraṃ pūrayed gandhavāribhiḥ|| 28.187 ||
mūlamantreṇa tulasīṃ tasminnikṣipya vai tataḥ|
tatpātraṃ hastayugmena lalāṭāntaṃ samuddharet|| 28.188 ||
mūlasthaṃ ravivahnīndukoṭikoṭisamaprabham|
dvihastamekavaktrābjaṃ cakrādyāyudhasevitam|| 28.189 ||
kirīṭavanamālābhyāṃ kaustubhena ca śobhitam|
vāsudevaṃ parātmānaṃ prārthayed gāthayānayā|| 28.190 ||
karuṇārasadugdhābdhisamutpanna ghanaprabha|
āgacchāgaccha pātre'smin nityapūjārthamacyuta|| 28.191 ||
evaṃ saṃprārthya mūlārcāṃ tasmāt pātre samāgatam|
śaṅkhacakragadāśārṅgadhāriṇaṃ pītavāsa(sa)m|
śrīvatsakaustubhoraskaṃ vanamālādibhūṣitam|| 28.192 ||
nīlanīradasaṃkāśaṃ vāsudevaṃ caturbhujam|
[padmaviṣṭaramāsādya saṃsthitaṃ kāñcanaprabham|| 28.193 ||
anarghyaratnakhacitakirīṭena virājitam|
navanīradanīlālidalitāñjanasaṃnibhaiḥ|| 28.194 ||
mādhavīmallikājātipuṣpasaṃvalitāntaraiḥ|
karpūradhūsarairdivyakacabhāraiḥ suśobhitam|| 28.195 ||
kaṭulālakalolālikomalānanapaṅkajam|
aṣṭamīcandradhikkāriphālodyattilakojjvalam|| 28.196 ||
niraṅkuśadayāpūrataraṅgitakaṭākṣakam|
ṣaṭpadāśritaśubhrābjaparīhāsivilocanam|| 28.197 ||
śītalairdṛṣṭipātaistu jagadānandakāriṇam|
hemacāmpeyakusumollasatsundaranāsikam|| 28.198 ||
mandahāsollasaddantaṃ bandhūkasadṛśādharam|
ādarśagaṇḍasaṃlagnaratnakuṇḍalabhūṣitam|| 28.199 ||
saundaryasaṃpuṭākāracubukasthalaśobhitam|
kambukaṇṭhasthitārdhendūllasadgraiveyakojjvalam|| 28.200 ||
kuṅkumāgarukastūrīsuvāsitabhujāntaram|
caturbhujamudārāṅgaṃ dīrghabāhuṃ suyauvanam|| 28.201 ||
lasatkaṅkaṇakeyūramahārhāṅgulibhūṣaṇam|
caturvargapradānodyatkarapallavasaṃyutam|| 28.202 ||
mukhyadakṣiṇahastena śritānāmabhayapradam|
līlayā vāmahastena niṣaṇṇe padmaviṣṭare|| 28.203 ||
dhṛtvā kaumodakīśārṅge paścād dakṣiṇapāṇinā|
sudarśanaṃ sahasrāraṃ koṭikālānaladyuti|| 28.204 ||
praṇavadhvānanirghoṣaṃ himādriśataśobhitam|
dadhānaṃ vāmahastena pāñcajanyaṃ sunirmalam|| 28.205 ||
urovirāji śrīvatsakaustubhodbhāsi diktaṭam|
ratnakāñcanasanmuktābharaṇairvanamālayā|| 28.206 ||
sadbrahmasūtrayā caiva saṃvirājadurassthalam|
tulasīdāmasaurabhyamadbhramaramaṇḍitam|| 28.207 ||
antaḥsphuradanekāṇḍasaṃśobhitatanūdaram|
vidhātṛjanmabhūnābhikamalena suśobhitam|| 28.208 ||
campāsahasrapuñjābhapītāmbaralasatkaṭim|
nāgendradarpaharaṇanandakānvitamekhalam|| 28.209 ||
yūthapendrakarodāracārūruyugalojjvalam|
muktāsphoṭollasaddivyajānumaṇḍalaśobhitam|| 28.210 ||
mīnamānaharaślakṣṇajaṅghākāṇḍamanoharam|
maṇimañjīravilasatkūrmākārapadadvayam|| 28.211 ||
vidrumābhāṅgulījālollasadratnāṅgulīyakam|
śaradindudaśodbhāsinakhapaṅktivirājitam|| 28.212 ||
sarvalakṣaṇasaṃpūrṇaṃ sārvajñādiguṇairyutam|
vapuṣā sundareṇaiva divyenāviṣkṛtena ca|| 28.213 ||
muñcantamaniśaṃ dehādālokaṃ jñānalakṣaṇaṇ|
prayatnena vinā'jñānanāśakaṃ dhyāyināṃ prabhum|| 28.214 ||
karuṇāpūrṇahṛdayaṃ jagaduddhāraṇodyatam|
abhinnapūrṇaṣāḍguṇyavibhavenopabṛṃhitam|| 28.215 ||
sarvadevamayaṃ daṃva sarveṣāṃ tejasāṃ nidhim|
svadehatejaḥsaṃbhūtajvālāmaṇḍalamadhyagam|| 28.216 ||
yogidhyeyamajaṃ nityaṃ jagajjanmādikāraṇam|
evaṃ lakṣmīpatiṃ smṛtvā śārṅgadhanvānamādarāt|| 28.217 ||]
(56)dhyātvā tadvāriṇā karmaśiraḥ kūrcena secayet|
(57)dvādaśārṇaṃ caturvāramāgaccheti samaṃ vadet|| 28.218 ||
(56.gra. tadvāriṇā karmaberaśiraḥ
      ayamardhaślokaḥ gra. pustake etaduttaraślokādanantaraṃ dṛśyate|)
(57.gra. dvādaśārṇaiścaturvāramāgaccheti vadettataḥ|)
pātrasthaṃ paramātmānaṃ karmārcāyāṃ (58)vicintayet|
pradarśyāvāhanamudrāṃ sthāpanaṃ tu tataḥ param|| 28.219 ||
(58.gra. vicintya ca|)
vibho sakalalokeśa vinatāsutasevita|
trāṇāya sarvajagatāṃ svāgataṃ te jagatpate|| 28.220 ||
iti svāgatamudrāṃ ca pratimāṃ ca pradarśayet|
svāmin sarvajagannātha yāvatpūjāvasānakam|| 28.221 ||
tāvanmadbhaktabhāvena bimbe'smin saṃnidhiṃ kuru|
darśayet saṃnidhiṃ mudrāṃ prārthanāṃ ca varānane|| 28.222 ||
sumukho bhava deveśa viṣṇo jiṣṇo janārdana|
iti vijñāpya (59)sānnidyamudrāmapi ca darśayet|| 28.223 ||
(59.gra. sāṃmukhya)
sondaryāmṛtasindhūtthaghanavidyullatāprabhe|
āgacchāvāhane pātre govindagṛhamedhini|| 28.224 ||
evaṃ saṃprārthya pātrasthāṃ śriyaṃ bimbe smarettataḥ|
sarvajīvadhare kānte paramātmapriye rase|| 28.225 ||
pātre'smin pūjanāya tvamāgaccha vasudhe śubhe|
evamāvāhya pātrasthāṃ bhuvaṃ bimbe niyojayet|| 28.226 ||
āvāhanādiṣaṇmudrāṃ darśayeddeśikottamaḥ|
mūlābhāve śriyādīnāṃ bhagavanmūlabimbataḥ|| 28.227 ||
śriyādikarmabimbeṣu śaktīrāvāhya pūjayet|
mantranyasanakāle tu deveśaṃ yogaviṣṭare|| 28.228 ||
sthitaṃ dhyātvā devadehe mantranyasanamācaret|
kirīṭādyahināthāntaṃ mudrāḥ sarvāśca darśayet|| 28.229 ||
śrāmityādi śriyo dehe vinyasecca tathā bhuvaḥ|
hrāmityādiṣaḍaṅgāni vinyaset kamalekṣaṇe|| 28.230 ||
padmamudrāṃ pradarśyātha deveśaṃ prārthayed guruḥ|
dāso'haṃ te jagannātha putradāragṛhaiḥ saha|| 28.231 ||
kartavye māṃ niyuṅkṣva tvaṃ preṣyaṃ bhaktaṃ hite sadā|
tvāṃ bhaktyā pūjayāmyadya bhogairarghyādibhirhare|| 28.232 ||
madīyya (ya) iti tāṃ pūjāṃ gṛhāṇa parameśvara|
vijñāpyaivaṃ ramānāthaṃ yajedarghyādibhistataḥ|| 28.233 ||
śrībhūmyoścārcanaṃ kṛtvā madhuparkaṃ nivedayet|
[yoge sthitaṃ maṇḍane ca yātrāyāṃ bhojane tathā|| 28.234 ||
snāne ca sukhamāsīnaṃ śayyāyāṃ śayanaṃ vibhum|
anyatra copacāreṣu sthitamāsīnameva || 28.235 ||
prāṅmukhaṃ cintayedvidvān devaprācīkrameṇa |
ācāryaḥ śiṣyavanmantraviṣṭare snapanāsane|| 28.236 ||
jananīva śiśuṃ ratyāṃ satīva priyanāyakam|
alaṃkāre'tithiṃ bhojyaviṣṭare tu gṛhasthavat|| 28.237 ||
yātrāsane suśayyāyāṃ nṛpaṃ mantrīva sevakaḥ|
prārthanāyāṃ mitravacca devaṃ dhyāyeta pūjakaḥ]|| 28.238 ||
ekaberavidhāne tu pūjākāle purā rame|
yogapīṭhasthitān devān krameṇābhyarcya vai guruḥ|| 28.239 ||
mantranyāsādihomāntaṃ pūjāṃ kuryādyathāvidhi|
makhārcādiṣu bimbeṣu vāsudevādikān yajet|| 28.240 ||
bahubere tava vidhiṃ vadāmyāvāhanasya tu|
jñānādiṣaḍguṇopetaṃ vāsudevaṃ caturbhujam|| 28.241 ||
śuddhasphaṭikasaṃkāśaṃ mūlādutsavakautuke|
saṃkarṣaṇaṃ jñānamūrtiṃ raktābhaṃ balikautuke|| 28.242 ||
balamūrtiṃ hemavarṇaṃ pradyumnaṃ (60)snānakautuke|
aniruddhaṃ (61)tīrthabere bhūtimūrtiṃ ghanaprabham|| 28.243 ||
(60.gra. tīrtha)
(61.gra. snāna)
dharmamūrtiṃ padmanābhaṃ mayūragalamecakam|
svapnabimbe samāvāhya tattatkāle samarcayet|| 28.244 ||
sarvāṃścaturbhujān śaṅkhacakrapadmagadādharān|
śrīvatsakaustubhoraskān vanamālādyalaṃkṛtān|| 28.245 ||
vāsudevodbhavān dhyāyet keśavādyadhināyakān|
snānāsanaṃ samabhyarcya pādukārcanamācaret|| 28.246 ||
kanakācalagambhīryamahīndrābharaṇaṃ vibhum|
chandomayaṃ garutmantaṃ pādukāyāṃ vicintayet|| 28.247 ||
pādukāṃ tārkṣyagāyatryā snāpayenmantravāribhiḥ|
puṣpadhūpādinābhyarcya snānapīṭhapuro bhuvi|| 28.248 ||
dvādasādyekakumbhāntaṃ vibhavecchānusārataḥ|
kumbhān vidhāya saṃpūjya prāpayet snānakautukam|| 28.249 ||
snānakālastvayaṃ prāptastavecchā yadi vartate|
abhyañjayityā deveśa susnānaṃ kārayāmyaham|| 28.250 ||
(62)vijñāpya dadyāddevāya pādukāṃ hemanirmitām|
(63)idaṃ viṣṇuriti dhyāyet pādukārohaṇe vibhoḥ|| 28.251 ||
(62.. dadyācca pāduke snātumutthānasamaye hareḥ|)
(63.. idaṃ viṣṇuriti dvābhyāṃ pādukārohaṇaṃ hareḥ|)
uttiṣṭha brahmaṇetyevaṃ devamutthāpayed guruḥ|
(64)bhadraṃ karṇeti mantreṇa nayet snapanaviṣṭaram|| 28.252 ||
(64.. mantrastu bhadraṃ karṇebhiriti snānāsanāsane|)
viṣṇornuketi mantreṇa sthāpayet snānaviṣṭare|
viṣṇugāyatriyā cārghyaṃ pādyaṃ trīṇi padeti ca|| 28.253 ||
āpaḥ punantu mantreṇa dadyādācamanaṃ hareḥ|
tadviṣṇoriti kāṣṭhena radanān śodhayettataḥ|| 28.254 ||
rasajñāṃ viṣṇugāyatryā gaṇḍūṣaṃ nigamādinā|
kārayet snānavastre ca paridadhyāddharerguruḥ|| 28.255 ||
vāmadevyeti vai sāmnā gandhatailena vai vibhoḥ|
śiraḥ prabhṛti pādāntamudvartanamatācaret|| 28.256 ||
ramāgāyatriyā keśān kaṅkatena mṛjettataḥ|
tailāni(65) vānacūrṇena sugandhisalilena ca|| 28.257 ||
(65.gra. ri)
tacchaṃyoriti keśādipādāntaṃ śodhayettataḥ|
āpyāyasveti dugdhena dadhnā ca tadanantaram|| 28.258 ||
dadhikrāvuṇṇamantreṇa gāyatryā viṣṇupūrvayā|
nālikerāmbunā lakṣmīgāyatryā pītavāriṇā|| 28.259 ||
vastrayugmaṃ samarpyātha gandhadvāreti deśikaḥ|
snāpayedgandhapaṅkena kuṅkumālepanaṃ tataḥ|| 28.260 ||
prālambairmaulimālābhirbhūṣayet parameśvaram|
arghyādibhiḥ samabhyarcya madhuparkaṃ nivedayet|| 28.261 ||
sahasradhārāpaṭake bhāskarādhipatiṃ tathā|
śaṅkhapadmāhvaye pātre śriyamāvāhya pūjayet|| 28.262 ||
tayoḥ kumbhāmbunāpūrya sahasracchidrayā saha|
sārdhaṃ dvābhyāṃ deśikābhyāṃ sūktena puruṣātmanā|| 28.263 ||
lakṣmīśaṃ snāpayedyadvā mahākumbhena rame|
jambīrarasadhārābhiḥ śucīva iti mantrataḥ|| 28.264 ||
abhiṣiñcedramānāthaṃ tataḥ śuddhajalena ca|
(66)śaṅkhodakena deveśaṃ sāvitryā pariṣecayet|| 28.265 ||
(66.. pariṣicya tu sāvitryā sūktena puruṣātmanā|)
agnirmūrdheti mantreṇa śuṣkavastreṇa śodhayet|
mūrdhānamityārdrakeśān śoṣayedgandhadhūpakaiḥ|| 28.266 ||
(67)vastraṃ yugmaṃ samarpyātha sthāpayet siṃhaviṣṭare|
ārādhayed bhūṣaṇasthān prārthayet karmakautuke|| 28.267 ||
(67.gra. vastrayugmaṃ)
sapadmapīṭhaṃ paramamidaṃ bhūṣāsanaṃ mahat|
ākalpadhāraṇārthāya ātiṣṭha jagatāṃ prabho|| 28.268 ||
iti vijñāpya deveśaṃ smarenmaṇḍanaviṣṭare|
purātanaṃ vastrayugmaṃ vyāhṛtyā parihṛtya ca|| 28.269 ||
viṣṇugāyatriyā (68)vastre nūtane paridhāpayet|
idaṃ viṣṇuriti śrutyā (69)candanena sugandhinā|| 28.270 ||
(68.. dadyādvastre dhautanirmale|)
(69.. lepanaṃ vapuṣi smṛtam|)
vapuṣyālepayet paścāt jitaṃ ta iti maṇḍanaiḥ|
maṇḍayet paramātmānaṃ kirīṭena suvarcasā|| 28.271 ||
maṇinirmitamālābhiścakrādyāyudhabhūṣaṇaiḥ|
(70)lalāṭe devadevasya tilakaṃ parikalpayet|| 28.272 ||
(70.gra. netrayorañjanaṃ kāle)
prāvāramupavītaṃ ca dhārayennigamādinā|
puṣpamālādibhirdevaṃ tadviṣṇoriti mantrataḥ|| 28.273 ||
irāvatīti mantreṇa pādayorakṣatān kṣipet|
tato'dhvarādibimbānāṃ pratikarma samācaret|| 28.274 ||
ādarśe kamalāṃ devīṃ vyajane pavanādhipam|
ātapatre pannagendramarcayet svasvavidyayā|| 28.275 ||
vyāhṛtyā darpaṇādīni darśayet paramātmanaḥ|
karmārcādīni bimbāni yajedarghyādinā tataḥ|| 28.276 ||
ramāgāyatriyā dadyāt tāmbūlīmāsyaśodhinīm|
dadyādagarudhūpaṃ ca jitaṃ ta iti mantrataḥ|| 28.277 ||
[uddīpyasveti mantreṇa (71)dīpamāropayedrame|]
dīpajāleṣu tārāṇi madhyadīpeṣu vai vidhum|| 28.278 ||
(71.. dīpāropaṇamiṣyate|)
āvāhya darśayet dīpaṃ uddīpyasvetyṛcā hareḥ|
tato yavanikāṃ tyaktvā dīpamādāya deśikaḥ|| 28.279 ||
trivāraṃ guṇamantreṇa pādādiśiraso'vadhi|
(72)karmabimbādibimbānāṃ evaṃ kṛtvā tato guruḥ|
[tāmbūlaṃ taṇḍūlaṃ mudgamājyaṃ hemaṃ phalāni ca|| 28.280 ||
(72.gra. karmārcāṃ bhrāmayet paścād gururmātrāṃ samāharet|)
gogrāsaṃ gāśca vasanaṃ mātrādravyamitīritam|]
(73)devasya purato mātrādravyaṃ sandarśayet svayam|| 28.281 ||
(73.gra. tato devasya purataḥ taddravyaṃ sthāpayed bhuvi|)
[darśayitvā tu devasya gṛhṇīyāt tadanantaram|]
(74)saṃgṛhya vainateyādīn arghyādyaiḥ pūjayet kramāt|| 28.282 ||
(74.gra. tato bahiśca tārkṣyādīn gandhādyairarcayet kramāt|)
ṛgādyadhyayanārambhaṃ prārabheyuśca vaidikāḥ|
svareṇoccatareṇaiva stuvīyuḥ stotrapāṭhakāḥ|| 28.283 ||
nṛttārdhamaṇḍape ramye nṛtyeyurgaṇikā janāḥ|
maṅgalāni ca gītāni tatra gāyantu gāyakāḥ|| 28.284 ||
tulasīpallavairdevamarcayecca tadā guruḥ|
vyūhādināmabhiścāpi vibhavādyaiśca nāmabhiḥ|| 28.285 ||
pidhāya kāṇḍavastreṇa garbhadvāraṃ tato guruḥ|
devasya purato vedyāṃ bhakṣyādīn ghṛtapācitān|| 28.286 ||
nidhāya vividhānnāni śodhayecchoṣaṇādibhiḥ|
pradarśya surabhīmudrāmamṛtīkṛtya tāni vai|| 28.287 ||
mūlādisarvabimbāni prārthayed gāthayānayā|
mṛṣṭapūtasthirānnāni bhojyabhakṣyāṇyanekaśaḥ|| 28.288 ||
saṃpannani jagannātha bhojyāsanamalaṃkuru|
iti vijñāpya devāya pāduke dhārayeddhareḥ|| 28.289 ||
annādīn kramaśo nyūnaṃ daśabhāgaṃ smaredrame|
mūlādisaptabimbānāṃ saptabhāgaṃ nivedayet|| 28.290 ||
sāligrāvasyaikabhāgaṃ vimānasya tathā param|
homāya cāparaṃ bhāgaṃ pātre'nyasminniveśayet|| 28.291 ||
bhojyāsane sthitaṃ dhyātvā yajedarghyādinā vibhum|
bhagavaddakṣaiṇe haste nyasedarghyasumaṃ guruḥ|| 28.292 ||
tvaddāsena mayā dattaṃ bhojyavastu susaṃskṛtam|
abhītidakareṇa tvaṃ gṛhāṇa kṛpayā vibho|| 28.293 ||
iti vijñāpya devāya madhuparkaṃ nivedayet|
anvārabdhena vāmena pāṇinā dakṣiṇena ca|| 28.294 ||
bhaktyā namreṇa śirasā darśitagrāsamudrayā|
(75)dvātriṃśat kabalān viṣṇo(76)rdevasyeti ca mantrataḥ|| 28.295 ||
(75.gra. dvicatuṣkabalān)
(76.gra. devasya tveti|)
(77)nirvapeddakṣiṇe haste bhakṣyānnādīni deśikaḥ|
madhye madhye ca pānīyaṃ dadyādelādimiśritam|| 28.296 ||
(77.. devasya dakṣiṇe haste nirvapetsādhakassvayam|)
[śītalodakasaṃyuktamelākarpūramiśritam|
mandoṣṇaṃ vāsanāyuktamarhaṇāmbha iti smṛtam]|| 28.297 ||
bhojyāsanādau bhojyānte dadyādarhaṇamambu ca|
hastaprakṣālanaṃ kuryāddevasya paramātmanaḥ|| 28.298 ||
gaṇḍūṣaṃ ca samarpyātha punararghyādinā yajet|
(78)pāṇivaktrapadāmbhojaṃ śodhayet śuddhavāriṇā|| 28.299 ||
(78.gra. mukhahastapadābjāni śodhayet astravāriṇā|)
evaṃ karmādibimbānāṃ ṣaṇṇāmapi nivedayet|
śrībhūmyośca tatānnādīn vinivedya tato rame|| 28.300 ||
sālagrāvādidevāya viṣṇave vinivedya ca|
prāsādapataye'nnādīnaniruddhāya cārpayet|| 28.301 ||
tato dhruvādiberebhyastāmbūlaṃ vāsanāyutam|
nivedayettataḥ snānabimbaśaktiṃ dhruve nayet|| 28.302 ||
[nivedanānte tvannāni bhakṣyāṇi vividhāni ca|
viṣvaksenādipūjārthamardhabhāgaṃ tyajettataḥ|| 28.303 ||
pratigrāhodakaṃ pītvā pādukāṃ mūrdhani svake|
bhuktāni patrapuṣpāṇi vidadhyād vinayānvitaḥ|| 28.304 ||
pūjāsiddhyarthamardhānne stokamarcakasattamaḥ|
devābhimukhamāsīnaḥ prāgaśnīyācca maunavān|| 28.305 ||
hṛdyāgamādyamaṅgaṃ syādyogapīṭhe prapūjanam|
dvitīyamaṅgaṃ snapanaṃ tṛtīyaṃ veṣapūjanam|| 28.306 ||
turyaṃ bhojyāsane viṣṇoḥ pūjanaṃ pañcamaṃ tataḥ|
guroḥ siddhiprāśanaṃ tu ṣaṣṭhaṃ nityāgnipūjanam|| 28.307 ||
saptamaṃ tūtsavo nityaścāṣṭamāṅgamitīritam|
aṣṭāṅgapūjanaṃ tvevaṃ garbhagehe vidhīyate|| 28.308 ||
caturthādiṣaḍaṅgāntaṃ (79)bahiḥ pūjanamārabhet|
nitye naimittike prāpte tvekasmin samaye tadā|| 28.309 ||
(79.gra. maṇḍapādiṣu pūjayet|)
naimittikaṃ purā kṛtvā paścānnityasamarcanam|
naimittike hyanitye ca nitye ca yugapadgate|| 28.310 ||
prāganityaṃ tataḥ paścānnaimittaṃ nityamācaret|
naimittike ca kāmye ca prāpte kāmyaṃ tu pūrvataḥ|| 28.311 ||
etatkāleṣu saṃprāpte prāyaścitte tu deśikaḥ|
prāyaścittaṃ purā kṛtvā tatastāni kramāccaret|| 28.312 ||
kālātikramadoṣastu tatra na syātkadācana|
prāṅkaṇeṣu ca sarveṣu prāsādeṣvāśrayeṣu ca|| 28.313 ||
pratiṣṭhiteṣu śobhārthaṃ vibhavyūhamūrtiṣu|
tathaiva gopuradvāradiṅmūrtiṣu ca maṇḍape|| 28.314 ||
sāṃnidhyaṃ caiva yātāsu śaktyā nityaṃ samarcanam|
trikālaṃ dvikālaṃ saṃkaṭe tvekakālikam|| 28.315 ||
kuryādaṣṭopacāraistu tathā naimittikeṣvapi|
na karmārcādikaṃ tatra snapanaṃ cotsavādikam|| 28.316 ||
balidānaṃ ca homaṃ ca pavitrārohaṇādikam|
nācartavyaṃ viśeṣeṇa prāṅkaṇādiṣu mūrtiṣu|| 28.317 ||
sūkṣmābhiṣekamātraṃ tu tatra tāsu samācaret|
khageśaviṣvaksenādiparivāragaṇeṣvapi|| 28.318 ||
pratiṣṭhiteṣu geheṣu pūjyamāśrayamūrtivat|
anantatārkṣyaseneśadevānāṃ maṇḍapādiṣu|| 28.319 ||
kumudādigaṇeśānāṃ dvārāvaraṇavāsinām|
amūrtīnāṃ baliṃ dadyādvāsudevapuro bhuvi|| 28.320 ||
yatra bhaktaśca senānīḥ svatantreṇa prapūjyate|
tanniveditavastūni nāśnīyādvaiṣṇavottamaḥ|| 28.321 ||
paricāravaraiḥ kāryaṃ śiṣyairvā bhaktapūjanam|]
stutvā ca vividhaiḥ stotrairnityahomaṃ tataścaret|| 28.322 ||

|| iti śrī śrīpraśnasaṃhitāyā(80)maṣṭāviṃśo'dhyāyaḥ ||
(80.gra. bhogayāge bhojyāsanavidhirnāmaikonatriṃśo'dhyāyaḥ ||)

Like what you read? Consider supporting this website: