Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ekonatriṃśo'dhyāyaḥ ||

evaṃ nityārcanaṃ kṛtvā nityahomāya deśikaḥ|
nārāyaṇaṃ caturbāhuṃ mūlājjalajasaṃnibham|| 29.1 ||
śaṅkhacakragadāpadmaiḥ śobhitaṃ vanamālayā|
kirīṭahārakeyūrakaṭakena virājitam|| 29.2 ||
śrīvatsakaustubhoraskaṃ pītāmbaradharaṃ vibhum|
āvāhyāvāhane pātre vastreṇācchādya bhājanam|| 29.3 ||
hastābhyāṃ tatsāmādāya homāntaṃ preṣyamūrdhani|
vidhāya ghaṇṭāvādyaiśca śaṃno mitramanuṃ guruḥ|| 29.4 ||
uccaran pākaśālāṃ vai sadīpastu śanairvrajet|
yāgadvāraṃ samāsādya caṇḍādīn manasārcayet|| 29.5 ||
gatvāntarhomakuṇḍasya dakṣiṇe darbhasaṃstare|
nidhāya pātraṃ kuṇḍasya paścime kūrmaviṣṭare|| 29.6 ||
upaviśya prāṅmukhaḥ san saṃkalpya havanaṃ tataḥ|
kṣipet kuṇḍottaraṃ deśe ṣaṭkuśān prāṅmukhān rame|| 29.7 ||
teṣvājyapātraṃ havyaṃ ca sruk(1)sruvaṃ samidhaḥ kuśān|
praṇītāṃ prokṣaṇīṃ darvīṃ vyajanaṃ mekṣaṇaṃ tathā|| 29.8 ||
(1.gra. sruvau)
akṣatān śuṣkakāṣṭhāṃśca tilāṃśca dvandvaśo rame|
adhomukhāni pātrāṇi nidhāya gurusattamaḥ|| 29.9 ||
ātmano dakṣiṇe pārśve karakaṃ puṣpabhājanam|
kuṇḍasya paritaḥ pañca sapta nava kuśān|| 29.10 ||
paristṛṇīta dravyāgnimadhye darbheṣu sāmbumat|
nidhāya tatpraṇītāyāṃ cakrarājaṃ samarcayet|| 29.11 ||
prādeśasaṃmitaṃ kūrcaṃ darbhayugmavinirmitam|
uttarāgraṃ tu vinyasya tribhirdarbhaiḥ pidhāya tām|| 29.12 ||
prokṣaṇīmātmanaścāgre nidhāya gurusattamaḥ|
prokṣaṇyāṃ tatpraṇītāmbu kūrcena saha yojayet|| 29.13 ||
aṅguṣṭhānāmikābhyāṃ tu tatkūrcaṃ hastayordvayoḥ|
gṛhītvā tattrirutpūya homadravyāṇi śāstravit|| 29.14 ||
kṛtvottānāni pātrāṇi sapavitreṇa cāmbunā|
cakragāyatriyā prokṣya tattannāma samuccaran|| 29.15 ||
dravyāṇyapi ca pātrāṇi saṃspṛśet kramaśo rame|
aviśṭena toyena praṇītāṃ pariṣecayet|| 29.16 ||
bhūyaḥ praṇītāmāpūrya tasyāṃ devaṃ caturbhujam|
śaṅkhacakragadāśārṅganandakādivibhūṣitam|| 29.17 ||
vāsudevaṃ samabhyarcya kuṇḍasyeśānaviṣṭare|
nidhāya dakṣiṇe sthāne kūrcaṃ dvādaśabhiḥ kuśaiḥ|| 29.18 ||
tāvadaṅgulamāyāmaṃ kṛtaṃ vinyasya saṃstare|
caturmukhaṃ caturbāhuṃ sākṣamālākamaṇḍalum|| 29.19 ||
girā sametaṃ haimābhaṃ brahmāṇaṃ tatra cintayet|
yājñīyairindhanairvahniṃ prajvālyāstrābhimantritaiḥ|| 29.20 ||
ātmanaḥ purato devi pātramājyasya deśikaḥ|
darbheṣu sādayet tasminnāpyāyasveti mantrataḥ|| 29.21 ||
gālitaṃ drāvitaṃ gavyamājyamāpūrayed rame|
praṇīteḥ kūrcamādāya cājyasthālyāṃ niyojayet|| 29.22 ||
agneruttarato'ṅgārān gṛhītvā paridhestataḥ|
uttarāt paścime bhāge tāṃ nidhāyāsanasthitim|| 29.23 ||
tasminnagnāvājyapātraṃ darbhān prajvālya darśayet|
(2)guṇamantreṇa taddarbhān visṛjeduttare sthale|| 29.24 ||
(2.gra. dvayamuccārya)
pracchidya darbhayoragraṃ śodhayet salilena tat|
prakṣipyājye kuśastambadvayamādīpya deśikaḥ|| 29.25 ||
[darśayet punarājyaṃ trīḥparyagni ca tataścaret|]
darbhayugmaṃ visṛjyātha kuṇḍe'ṅgārān niyojayet|| 29.26 ||
savyadakṣiṇahastābhyāṃ tatpātraṃ cātmanaḥ punaḥ|
puro nidhāya kūrcena tribhirutpūyayed guruḥ|| 29.27 ||
kūrcagranthiṃ visṛjyāpa upaspṛśyānale kṣipet|
pradarśya surabhīmudrāmaṣṭadarbhaiḥ pidhāya ca|| 29.28 ||
cakramudrāmapi tathā gṛhītvā sruksruvau tataḥ|
uṣṇodakena prakṣālya (3)pañcadarbhakṛtasya tu|| 29.29 ||
(3.. sruksruvau kuśapañcakam|)
(4)kūrcasya mūlāttanmūlaṃ madhyaṃ madhyena cāgrataḥ|
tayoragraṃ viśodhyātha vahnau saṃtāpayecca tau|| 29.30 ||
(4.. kūrcamādāya tau tena mūle madhye ca mūrdhani|)
adbhiḥ prokṣya tatodīcyāṃ nyasya kūrcasya vai rame|
granthiṃ visṛjya tatkūrcamagnau prakṣipya deśikaḥ|| 29.31 ||
indrādīn paritaḥ kuṇḍaṃ kramāt (5)āvāhya pūjayet|
sruveṇa ghṛtamādāya homadravyāṇi secayet|| 29.32 ||
(5.gra. saṃpūjya cākṣataiḥ|)
śrīdharāditrimantreṇa paridhīn sparśayedrame|
nyasedāghārasamidhau prokṣaṇīṃ karakājjalaiḥ|| 29.33 ||
āpūrya kuṇḍaṃ parita aditetyādibhistribhiḥ|
prāgagramudagagraṃ taistoyaiḥ saṃstīrya deśikaḥ|| 29.34 ||
devādi prasavāntena mantreṇa pariṣecayet|
dhyātvā brahamādhipaṃ devamidhmāgrān ghṛtasecitān|| 29.35 ||
gṛhītvā pañcadaśa (6)tu gṛhītvā muṣṭimudrayā|
prajvālya tālavṛntena vahniṃ vāyvadhipaṃ smaran|| 29.36 ||
(6.gra. juhuyāt muṣṭimudrayā|)
ekavaktraṃ pravālābhaṃ jaṭāmakuṭamaṇḍitam|
trinetraṃ saptajihvaṃ ca meṣārūḍhaṃ caturbhujam|| 29.37 ||
śaṅkhacakradharaṃ devaṃ baddhāñjalipuṭaṃ vibhum|
evaṃ saṃcintya manasā sthavirānalamabjaje|| 29.38 ||
guruḥ pradyumnamantreṇa vahnerugrapraśāntaye|
tilairaṣṭāhutīrhutvā ghṛtena nigamādinā|| 29.39 ||
samidho mūlamantreṇa juhuyāt pūrvasaṃkhyayā|
vahniṃ gandhādidīpāntaṃ svāhāntena ghṛtairyajet|| 29.40 ||
(7)atodite'nvamaṃsthādi prāsāvīrantato rame|
jalena pariṣicyātha vahnau pīṭhaṃ prakalpayet|| 29.41 ||
(7.gra. adite'nvamag sthādi)
pātrasthaṃ paramātmānaṃ yogapīṭhe vicintayet|
ayutāyutārkatejastvaṃ nārāyaṇa jagatpate|| 29.42 ||
yāvaddhomāvasānaṃ (8)bhoḥ kuṇḍe'smin saṃnidhiṃ kuru|
evaṃ saṃprārthya devāya mantranyāsaṃ samācaret|| 29.43 ||
(8.gra. tvaṃ)
arghyādijuhuyād vahnau naivedyāntaṃ sakṛtkṛt|
ājyāvasiktacaruṇā puṃsūktena ca ṣoḍaśa|| 29.44 ||
japārthaṃ cāpi juhuyāt sarpiṣā tadanantaram|
bījapūropamaṃ piṇḍaṃ ghṛtāplutamatho guruḥ|| 29.45 ||
sruco garte vinikṣipya sasamitkusumaṃ caroḥ|
saghṛtena sruveṇāsya pidadhyād bilamabjaje|| 29.46 ||
mastakāvadhi tatpātraṃ dorbhyāmādāya deśikaḥ|
mūlamantraṃ samuccārya juhuyāt pariṣecayet|| 29.47 ||
prāyaścittāhutīrhutvā pañcopaniṣadā rame|
sarpiṣā srucamāpūrya sruveṇa ca pidhāpayet|| 29.48 ||
hastābhyāṃ nāsikāgrāntamuddhṛtya juhuyāt tataḥ|
kuṇḍādāvāhane pātre smarennārāyaṇaṃ vibhum|| 29.49 ||
praṇītāyāṃ sthitaṃ devaṃ hṛtkaje cintayed guruḥ|
mahotsavādyutsaveṣu tadvahnau havanaṃ caret|| 29.50 ||
udvāsayedvidhātāramātmano'gre srucaṃ nyaset|
taddakṣiṇe (9)ghṛtāmatraṃ sruco vāme nyaset sruvam|| 29.51 ||
(9.gra. tvājyapātraṃ)
nityahomeṣu (10)paradhī................|
upayuktakuśān sarvānādāya gurusattamaḥ|| 29.52 ||
(10.paridhī)
kuśānāṃ mūlamadhyāgrānājyapātre sruve sruci|
trivāraṃ sparśayitvaivaṃ darbhānagnau niyojayet|| 29.53 ||
sruvaṃ vāribhirāpūrya bahiḥ kuṇḍāt pradakṣiṇam|
secayed vāriśeṣaṃ tu svaśiraḥ prokṣayed rame|| 29.54 ||
bhasmanā tilakaṃ kṛtvā pātramādāya pūrvavat|
garbhagehaṃ samāsādya pātrasthaṃ parameśvaram|| 29.55 ||
mūlabere samudvāsya puṣpāñjalidharo guruḥ|
bhaktyā yadagnau vihitaṃ yathāśakti yathāvidhi|| 29.56 ||
ārādhanaṃ (11)tad gṛhāṇa kṛpayā bhaktavatsala|
vijñāpyaivaṃ jagannāthaṃ balidānaṃ prakalpayet|| 29.57 ||
(11.gra. gṛhāṇatvaṃ)
tadarthaṃ mūlaberādi balibimbāntamarcayet|
annādīn vinivedyātha tārkṣyaseneśayoḥ kramāt|| 29.58 ||
nivedya baliberasthaṃ prārthayeddharimavyayam|
svāmin tava padāmbhojakaiṃkaryādiṣu lālasāḥ|| 29.59 ||
caṇḍapracaṇḍapramukhāḥ pārṣadā dvāravāsinaḥ|
tvatsevārthaṃ sthitāḥ sarve mahāpīṭhāvasānakam|| 29.60 ||
sevādānāya teṣāṃ tvaṃ śibikārohaṇaṃ kuru|
iti vijñāpya deveśaṃ śibikāṃ ninayed guruḥ|| 29.61 ||
balyannādīni vastūni nidadhyāt preṣyamūrdhani|
ghaṇṭāravairvādyayoṣairvedapārāyaṇaiḥ saha|| 29.62 ||
gatvā ca balibimbena caṇḍādidvāravāsinām|
kumudādigaṇeśānāṃ dvārāvaraṇavāsinām|| 29.63 ||
balyarcāgre dadāmīti nikṣipet sodakaṃ balim|
dhyātvā pīṭhasya paritaḥ pārṣadān (12)viṣṇusevakān|| 29.64 ||
(12.gra. vaiṣṇavottamān)
śeṣaṃ sarvaṃ balidravyaṃ mahāpīṭhopari kṣipet|
mahāpīṭhaṃ parikramya mandirāntaḥ praveśayet|| 29.65 ||
balibimbagatāṃ śaktiṃ (13)mūlārcāyāṃ niyojayet|
yadvā saṃkarṣaṇaṃ dhyātvā hṛtpadmāhvayaviṣṭare|| 29.66 ||
(13.gra. mūlabimbe)
garbhadvāraṃ samārabhya mahāpīṭhāvasānakam|
caṇḍādidvārapālānāṃ dvārapārśvasthapīṭhayoḥ|| 29.67 ||
bhaktānāṃ viṣṇubhūtānāṃ mahāpīṭhopari kṣipet|
sarvatra kṣālite pīṭhe balidānaṃ puroditam|| 29.68 ||
pīṭhābhāve baliṃ dadyāt deśikaḥ sthaṇḍilopari|
vādyābhāve kevalena maḍḍukena baliṃ kṣipet|| 29.69 ||
saṃkarṣaṇaṃ hṛtkajasthaṃ balyarcāyāṃ niyojayet|
baliberānmūlabimbe tacchaktiṃ prārthayed rame|| 29.70 ||
nityotsavāya deveśaṃ tataḥ saṃprārthayed guruḥ|
yātrāsanamidaṃ tubhyaṃ mayā dattaṃ gṛhāṇa bho|| 29.71 ||
tvatsevārthaṃ brahmarudramakhavādyā divaukasaḥ|
pratīkṣante dvāradeśe baddhāñjalipuṭā hare|| 29.72 ||
tasmāt tvaṃ bhaktavātsalyajaladhe yānamāśraya|
iti vijñāpya daityāriṃ śibikādiṣu vai nayet|| 29.73 ||
puṣpādibhiralaṃkṛtya tāmbūlādīn nivedayet|
sitātapatrairmāyūraiśchatrairhaimaiśca rājataiḥ|| 29.74 ||
patākābhiścāmaraiśca ghṛtadīpairanekaśaḥ|
nartakībhirvādyasaṅghairgāyakairvaiṇikādibhiḥ|| 29.75 ||
pradakṣiṇaṃ devadhāma kārayitvā tato guruḥ|
balipīṭhapurobhāge devamarghyādibhiryajet|| 29.76 ||
ghaṭīdapaṃ pradarśyātha pṛthukādīn nivedayet|
tato nīrājanaṃ kṛtvā garbhagehaṃ nayedvibhum|| 29.77 ||
makhabimbagatāṃ śaktiṃ dhruvārcāyāṃ vicintayet|
svayaṃvyakte ca divye ca makhārcārahite'pi || 29.78 ||
(14)tatra nityotsavavidhiṃ vadāmi kamalekṣaṇe|
hemādipaṭale śuddhe pūrayed droṇataṇḍulam|| 29.79 ||
(14.. atha nityotsavavidhiṃ kathayāmi caturmukha|)
tasmin padmaṃ samālikhya śodhayecchoṣaṇādibhiḥ|
tanmadhye pīṭhamākalpya vāsudevaṃ caturbhujam|| 29.80 ||
mūlaberātsamāvāhya yajedarghyādibhistataḥ|
śuklāmbaradharaṃ saumyaṃ śuklayajñopavītinam|| 29.81 ||
sottarīyaṃ ca soṣṇīṣaṃ candanādyairalaṃkṛtam|
dhyātvā taṃ vinatānandaṃ paricāravaraṃ śubham|| 29.82 ||
tanmūrdhni paṭalaṃ nyasya yātropakaraṇaiḥ saha|
dhāma pradakṣiṇīkṛtya pātrasthaṃ parameśvaram|| 29.83 ||
mūle saṃyojayet paścānmantranyāsaṃ purā kṛtam|
manunā yena devasya svasya cāpi varānane|| 29.84 ||
tanmantravarṇān saṃśodhya śoṣaṇādibhirātmavān|
prabuddhīkaraṇaṃ kuryādvarṇāni nigamādinā|| 29.85 ||
aṣṭottaraśataṃ vārān aṣṭāviṃśatimeva |
aṣṭau vāpi japenmantrī nalinākṣādimālayā|| 29.86 ||
yatsaṃkhyayā japaḥ pūrvaṃ mānasārādhane kṛtaḥ|
tatsaṃkhyayaiva bāhye'pi japedyāge gurūttamaḥ|| 29.87 ||
[japaṃ tu sarvapūjānte kuryāt kṣudre tu nācaret|]
puṇḍarīkākṣa viśvātman mantramūrte janārdana|| 29.88 ||
gṛhāṇa matkṛtāṃ pūjāṃ japāntāṃ bhaktavatsala|
iti saṃprārthya deveśaṃ sodakaṃ tulasīdalam|| 29.89 ||
agre bhagavato bhūmau dadyāt sāttvikadānavt|
[namaste nistaraṅgāya namaste sarvasākṣiṇe|| 29.90 ||
namaste vāsudevāya namaste paramātmane|
durmāninamamaryādaṃ kṛtaghnaṃ pāpakāriṇam|| 29.91 ||
aśuciṃ nirdayaṃ krūraṃ śaṭhaṃ calitamānasam|
avinitinidhiṃ nātmavedinaṃ lobhamandiram|| 29.92 ||
parāvamāninaṃ dambhamabhaktaṃ durjanāgragam|
paranindāparaṃ kṣudramātmaślāghāparaṃ sadā|| 29.93 ||
piśunaṃ kāmavaśagamasūyāgarbhamandiram|
nṛśaṃsaṃ vañcakaṃ duṣṭamaparādhasaritpatim|| 29.94 ||
bhavadugdhābdhikallolajālamagnasthamaplavam|
hataṃ dīnamanāthaṃ he śaraṇya śaraṇārthinām|| 29.95 ||
tvatpādapadmapotena māmuddhartuṃ tvamarhasi|
mayyanāthe dayāsinadho bandho sarvajagaddhita|| 29.96 ||
prasīda kamalākānta vātsalyajaladhiḥ kila|
mayārpitapraṇāmāṃstvaṃ gṛhāṇa parameśvara|| 29.97 ||
vilapanneva hastābhyāṃ padbhyāṃ mūrdhnā dhiyā hṛdā|
ahaṃkāreṇa cātmānaṃ caturvāraṃ mahītela|| 29.98 ||
nipātya daṇḍavadvāsudeve praṇatimarpayet|]
pūjānte devadevasya tīrthaṃ devābhiṣecitam|| 29.99 ||
pādāmbu pibet pūrvaṃ (15)gaṃgātīrthasamaṃ śuci|
anyeṣvapi ca kāleṣu kṣudrārādhanakarmaṇi|| 29.100 ||
(15.gra. pūjako mantravittamaḥ|)
pītvā svayaṃ coddhariṇyā pātreṇānyena guruḥ|
siddhānāṃ ca maharṣīṇāṃ yatīnāṃ brahmavādinām|| 29.101 ||
vaiṣṇavānāṃ brāhmaṇānāṃ vedavedārthasevinām|
kṣatriyāṇāṃ ca vaiśyānāṃ bhaktānāṃ pādajanmanām|| 29.102 ||
kramaśo devadevasya pādatīrthaṃ pradāpayet|
viṣṇostīrthaṃ prasādaṃ ca pūjānte deśikottamaḥ|| 29.103 ||
apītvā yadi vānyebhyo dadyāt pūjā hi niṣphalā|
pibanti ye pādatīrthaṃ jighranti tulasīdalam|| 29.104 ||
te yānti pāpanirmuktāḥ śāśvataṃ paramaṃ padam|
prabhāte suralokārthī madhyāhne dharmacintakaḥ|| 29.105 ||
putrakāmo'parāhṇe tu dhanārthī rajanīmukhe|
prāhṇe rātrau ca mokṣārthī vāsudevaṃ yajedrame|| 29.106 ||
(16)nityotsavāntaṃ daityāreḥ pūjanaṃ tūttamottamam|
(17)homāntaṃ cottamaṃ viddhi prāpaṇāntaṃ ca madhyamam|| 29.107 ||
(16.. utsavāvasitaṃ śreṣṭhamārādhanamudāhṛtam|)
(17.. homāntaṃ madhyamaṃ proktaṃ prāpaṇāntastathādhamam|)
(18)adhamaṃ dhūpadīpāntaṃ kṣudramarghyādipūjanam|
pūrvoktakālabhedeṣu dvau mukhyau muktidāyinau|| 29.108 ||
(18.. kṣudraṃ tu dhūpadīpāntaṃ adhamamārādhanaṃ bhavet|)
pūjanaṃ tu tayordevi kālayoḥ sarvasiddhidam|
balidānaṃ nityahomaṃ cotsavaṃ nityapūrvakam|| 29.109 ||
deśikendraḥ svayaṃ kuryāt kāleṣvanyeṣu rame|
homāntaṃ prāpaṇāntaṃ svayaṃ sādhakena || 29.110 ||
kuryādvā kārayedviṣṇoḥ pūjanaṃ mokṣacintakaḥ|
prabhāte taṇḍule prāhṇe paṅkaje dinamadhyame|| 29.111 ||
ante'parāhṇe sāyāhṇe tile puṣpe varānane|
niśyāṃ nīlotpale devaṃ dhyātvā nityotsavaṃ caret|| 29.112 ||
prāhṇe snapanaberasya snapanaṃ śāstracoditam|
anyakāle saparyādi homānte votsavāntime|| 29.113 ||
pūjane prokṣayet snānabimbaṃ snānīyavāribhiḥ|
sālagrāvaśilānāṃ tu snapanaṃ sārvakālikam|| 29.114 ||
bhojyaviṣṭaramātraṃ cedanyakāleṣu dīkṣitaḥ|
mūlācchaktiṃ samāvāhya karmārcāṃ pūjayedrame|| 29.115 ||
devaṃ ṣaṭkālapūjāsu yajenmantrairyathoditaiḥ|
yadvā puruṣasūktena dvādaśārṇādināthavā|| 29.116 ||
yāminyāḥ sārdhayāmāttu śayyāyāṃ pūjayeddharim|
tadarthaṃ śaktimāvāhya mūlācchayanakautuke|| 29.117 ||
dhruvakarmasvāpaberāṇyarghyadānādibhiryajet|
gokṣīraghṛtasaṃmiśragulānnaṃ ca phalāni ca|| 29.118 ||
nivedya bhakṣyajātāni śayyāyāṃ pannagādhipam|
gandhādibhiḥ samabhyarcya svāpārcāṃ prārthayettataḥ|| 29.119 ||
bhagavan bhoganidrāyāḥ kālo'yaṃ samupāgataḥ|
śayanaṃ bhogiparyaṅkamalaṃkuru jagatpate|| 29.120 ||
iti saṃprārthya tadbimbaṃ śayyāyāṃ (19)viniveśayet|
(20)gokṣīraṃ śarkarāyuktaṃ sitakhaṇḍādisaṃyutam|| 29.121 ||
(19.gra. ninayed guruḥ|)
(20.. gokṣīraṃ sitakhaṇḍādi madhuraṃ ca nivedayet)
navanītaṃ ca tāmbūlaṃ nivedya ca yathākramam|
anantabhogiśayane śayitaṃ cet svabhāvataḥ|| 29.122 ||
tadbimbaśayane śeṣaṃ paryaṅkaṃ nārcayet pṛthak|
kavāṭabandhanaṃ kuryāt mantraṃ kavacamuccaran|| 29.123 ||
sudarśanaṃ dvāradeśe dvāssthānapi ca deśikaḥ|
saṃbodhya svagṛhaṃ gacchet prādakṣiṇyena vai rame|| 29.124 ||
martyādisaiddhaparyantabimbānāṃ pūjanādiṣu|
śṛṇuṣvāvāhanaṃ bhadre kramayogaṃ salakṣaṇam|| 29.125 ||
karmārcāyāṃ mūlaberācchaktimāvāhya pūjayet|
karmabimbāt snānabere tatkarmānantaraṃ rame|| 29.126 ||
punaḥ karmaṇi tāṃ śaktiṃ tasmācca balikautuke|
(21)balidānaṃ tataḥ śaktiṃ pūrvavatkarmakautuke|| 29.127 ||
(21.gra. balidānāt)
(22)autsave punarāvāhya tatkāryoparate punaḥ|
niyojya karmaṇyarcāyāṃ svāpe tāṃ prārthayet tataḥ|| 29.128 ||
(22.gra. utsave)
svāpārcāyāḥ karmabere mūle tāṃ viniyojayet|
autsavādiṣu bimbeṣu smarannārāyaṇaṃ vibhum|| 29.129 ||
mahotsavādyutsaveṣu caivamāvāhya pūjayet|
pūjānte deśikendrastu manniveditavastubhiḥ|| 29.130 ||
atithīn pūjayet pūrvaṃ tataḥ putrādibandhubhiḥ|
sarvāntaryāmiṇaṃ devaṃ tarpayecchāstravartmanā|| 29.131 ||
tena tuṣyāmyahaṃ dugdhapārāvārādhipātmaje|
yogalakṣmībhogalakṣmyordevena saha pūjanam|| 29.132 ||
mayoditaṃ vīralakṣmyāḥ samārādhanamuttamam|
noditaṃ tadvidhiṃ vakṣye śrūyatāmabjamālini|| 29.133 ||
snānādiniyamān sarvān kṛtvā deśikasattamaḥ|
lakṣmyālayaṃ samāsādya vihagendraṃ puraḥsthitam|| 29.134 ||
caṇḍīṃ pracaṇḍīṃ ca hṛdā garbhadvārasya pārśvayoḥ|
abhyarcyāntaḥ praviśyātha śayanāllokamātaram|| 29.135 ||
prabodhya vividhaiḥ stotrairmūle śaktiṃ niyojayet|
sthalaśuddhiṃ samārabhya bhūtaśuddhyantamācaret|| 29.136 ||
lakṣmīṣaḍarṇamantreṇa oṃ namaḥ śrīṃ śriyai iti|
viṣṇuṣaṭkārṇavatsvāṅge hastanyāsādikaṃ caret|| 29.137 ||
bhārgavo'sya ṛṣiḥ paṅktiścchando lakṣmīstu devatā|
śrāṃ śrīṃ śrūṃ śraiṃ śraiṃ śra iti ṣaḍaṅganyāsamācaret|| 29.138 ||
dugdhāmṛtoddhau śvetadvīpe ratnaniketane|
kalpadrurājipramadākānane vibhramācale|| 29.139 ||
padmāsane sukhāsīnāmaṣṭalakṣmyā samāvṛtām|
hiraṇyavarṇāṃ hariṇīṃ puṇḍarīkanibhekṣaṇām|| 29.140 ||
caturbhujāṃ pīvarāṃsāṃ sarvākalpavibhūṣitām|
ubhayorhastayoḥ padma itarābhyāṃ varābhaye|| 29.141 ||
dadhatīṃ padmagandhāṅgīṃ mahālakṣmīṃ sanātanam|
śaṅkhacakragadāśārṅganandakādibhirujjvalam|| 29.142 ||
[hṛdabje paramātmānaṃ vāsudevaṃ sanātanam|
śaṅkhacakragadāśārṅganandakādibhirujjvalam|| 29.143 ||
prabhayeva maṇiṃ pūrṇaṃ gāmbhīryeṇaiva sāgaram|
prabhayeva vivasvantaṃ jyotsnayeva niśākaram|| 29.144 ||
purā dhyātvā jagannāthaṃ prasannavadanekṣaṇam|
abhyarcya manasā paścāt śārṅgiṇorasi dakṣiṇe|| 29.145 ||
hiraṇyavarṇāṃ hariṇīṃ mūlaberāt samāgatām|
sukhāsīnāṃ yogalakṣmīṃ hareḥ sarvāṅgāṃ smaret|| 29.146 ||
svāgataṃ tava padmākṣi saṃnidhiṃ bhaja hṛtkaje|
gṛhāṇa mānasīṃ pūjāṃ yathārthaparibhāvitām|| 29.147 ||
vijñāpyaivaṃ śriyaṃ cārghyaṃ pādyamācamanaṃ tathā|
snānaṃ ca paridhanaṃ ca sottarīyopavītakam|| 29.148 ||
gandhaṃ sumanaso dīpaṃ dhūpaṃ ca madhuparkakam|
prāpaṇaṃ sendutāmbūlamarpayet kusumāñjalim|| 29.149 ||
evaṃ tu vividhairbhogairmanasā pūjayed guruḥ|]
arghyādīn kalpayitvātha bhogayāgaṃ samācaret|| 29.150 ||
padmāsane sukhāsīnāṃ pūrṇacandrāyutaprabhām|
mandasmitamukhāmbhojāṃ pītavarṇāṃ caturbhujām|| 29.151 ||
bhaktānāṃ mukhyahastābhyāmabhītivaradāyinīm|
līlārthamanyahastābhyāṃ divyapaṅkajadhāriṇīm|| 29.152 ||
mahālakṣmīṃ mūlabere dhyātvārghyādibhirarcayet|
karmārcāsahaje pīṭhe yogapīṭhaṃ vicintayet|| 29.153 ||
yogāsanābjapatreṣu prācyadiṣvaṣṭa(23)dikṣvapi|
vīralakṣmīṃ pāṭalābhāṃ khaḍgakheṭadharāṃ smaret|| 29.154 ||
(23.gra. dikṣu ca|)
dhanalakṣmīṃ citravarṇāṃ śaṅkhābjanidhi(24)sevitām|
saṃtānalakṣmīṃ haritāṃ śaṅkhakṣīraghaṭānvitām|| 29.155 ||
(24.gra. saṃyutām|)
jayalakṣmīṃ pītavarṇāṃ cāpabāṇadharāṃ śubhām|
dhānyalakṣmīṃ palāśābhāṃ dānyagucchabhujāṅkitām|| 29.156 ||
dhairyalakṣmīṃ pāṇḍarābhāṃ śaṅkhacakrasamujjvalām|
rājyalakṣmīṃ śoṇavarṇāṃ tarjanīvetradhāriṇīm|| 29.157 ||
etāḥ sarvāścaturhastāḥ divyābharaṇabhūṣitāḥ|
divyagandhānuliptāṅgīrdvivyavastrairalaṃkṛtāḥ|| 29.158 ||
mukhyahastāñjalipuṭāḥ paścāddhastāyudhairyutāḥ|
etāḥ śriyo mukhaṃ sarvāḥ paśyantīścintayed guruḥ|| 29.159 ||
āvāhanāya tatpātraṃ (25)tāḥ pūjyādāya vai rame|
tasmin dhyāyed vīralakṣmīṃ mūlabimbāt samāgatām|| 29.160 ||
(25.gra. saṃpūjyādāya)
sarvalakṣaṇasaṃpannāṃ sadratnamakuṭojjvalām|
(26)padmatāṭaṅkavikasatkarṇadvayamanoharām|| 29.161 ||
(26.gra. ratna)
(27)pūrṇacandrapratīkāśa(28)vaktrasthatilakojjvalām|
caturbhujāṃ (29)sundarāṅgīṃ mandasmitamanoharām|| 29.162 ||
(27.gra. ardha)
(28.gra. lalāṭa)
(29.gra. pīvarāṃsāṃ muktādāmavibhūṣitām|)
padmagarbha (30)savarṇāṅgīṃ nānābhūṣaṇabhūṣitām|
(31)hastābhyāmāśritavatāṃ abīṣṭavaradāyinīm|| 29.163 ||
(30.gra. pratīkāśāṃ)
(31.gra. śritānāṃ mukhyahastābhyāṃ abhītivaradāyinīm|)
(32)aparābhyāṃ ca hastābhyāṃ dadhānāṃ raktapaṅkaje|
padmāsane sukhāsīnāṃ tasmāt karmaṇi kautuke|| 29.164 ||
(32.gra. dadhānāmanyahastābhyāṃ paṅkaje gandhavāsite|)
vīralakṣmīṃ samāvāhya (33)ṣaṇmudrāṃ ca pradarśayet|
[sarvajñe sarvabūtānāmantaḥsthe sarvasākṣiṇi|| 29.165 ||
(33.prārthayeddeśikottamaḥ|)
anādinidhane devi svāgataṃ te jagaddhite|
kṣīrodamathanodbhūte vāsudevakuṭumbini|| 29.166 ||
kṛpayā pūjanāntaṃ tvaṃ bimbe'smin saṃnidhiṃ kuru|
sumukhī bhava sarvajñe jñānānandasvarūpiṇi|| 29.167 ||
tattadvijñāpanānte tu tattanmudrāśca darśayet|]
hastanyāsaṃ vinā bimbe mantranyāsaṃ samācaret|| 29.168 ||
ṣaḍaṅganyasanaṃ kṛtvā padmamudrāṃ (34)pradarśayet|
arghyādibhiḥ samabhyarcya madhuparkaṃ nivedayet|| 29.169 ||
(34.gra. pradarśya ca|)
aiśvaryaphaladāṃ lakṣmīṃ (35)padminīṃ padmamālinīm|
mūlabimbānmakhārcāyāṃ balibere smitānane|| 29.170 ||
(35.gra. padmagarbhasamaprabhām|)
satkīrtidāyinīṃ kīrtiṃ cāmpeyakusumaprabhām|
hiraṇyavarṇāṃ jayadāṃ (36)jayāṃ snapanakautuke|| 29.171 ||
(36.gra. jayākhyāṃ tīrthakautuke|)
sarvāścaryakarīṃ māyāṃ pītābhāṃ (37)tīrthavigrahe|
vidyudābhāṃ svāpabimbe śriyaṃ dharmasvarūpiṇīm|| 29.172 ||
(37.gra. snānavigrahe|)
evamāvāhya vidhivat snapanaṃ sūktayā śriyā|
bhūsūktādyaiḥ kalpayitvā smarenmaṇḍanamāsanam|| 29.173 ||
catuḥṣaṣṭyupacārairvā dvātriṃśadbhiratāpi |
ṣoḍaśairvāpi saṃpūjya havirdevaniveditam|| 29.174 ||
pācayitvā pṛthagvāpi devyai tadvinivedayet|
bhojyāntaṃ vātha homāntaṃ pūrvavat pūjayecchriyam|| 29.175 ||
homakāle mūlaberāt pātre vidyullatāprabhām|
nārāyaṇīṃ vāsudevamahiṣīṃ lokamātaram|| 29.176 ||
maṇikaṅkaṇakeyūrakāñcīdāmādibhūṣaṇaiḥ|
alaṃkṛtāṃ śvetavastrāṃ vanamālopaśobhitām|| 29.177 ||
dhyātvā tasmāt samāvāhya vahnau saṃpūjayet tataḥ|
saṃcintya dahanātpātre tasmānmūle niyojayet|| 29.178 ||
pāratantrye vidhirayaṃ svātantrye tu jagaddhite|
ācarennityapūjāyāṃ balinityotsavāvapi|| 29.179 ||
lakṣmīḥ-
bhagavan bhavadāvaghna! paratantrasvatantrayoḥ|
bhedaṃ tanmakhakāryaṃ ca vistareṇa vadenmama|| 29.180 ||
bhagavān-
ālayasya samṛddhyarthaṃ vāsudevasya mandire|
vīralakṣmīṃ pratiṣṭhāpya vidhivat pūjyate yadi|| 29.181 ||
paratantreti tāmāhuḥ kāmī kāmaphalapradām|
kāmyārthī cotsavaṃ tasyā rakṣābandhapuraḥsaram|| 29.182 ||
catuḥsthānārcanaṃ kuryānna dhvajaṃ na bali(38)kriyā|
tīrthadānaṃ na kurvīta mumukṣurakhilaṃ caret|| 29.183 ||
(38.gra. kriyām|)
puṇyatīrthataṭe vāpi ramye parvatamūrdhani|
pattanagrāmayorvāpi kāmyārthī vidhivadrame|| 29.184 ||
mandiraṃ kalpayitvātha tatra vai sthāpayecchriyam|
vadellakṣmīṃ svatantreti tāṃ buddhyā pāñcarātrikaḥ|| 29.185 ||
tasyāstu balidānādi nityārcāyāṃ samācaret|
utsave tu dhvajārohaṃ balidānakriyāmapi|| 29.186 ||
tīrthadānādikaṃ sarvaṃ kāmyārthī bhakta eva |
kārayeddhidhīvallakṣmyāḥ sarvasaṃpatsamṛddhaye|| 29.187 ||
evaṃ yaḥ pūjayellakṣmīṃ tasya śrīranapāyinī|
atha priye pravakṣyāmi sudarśanasamarcanam|| 29.188 ||
svayaṃvyaktasthale divyakṣetre paramapāvane|
tatkṣetrarakṣaṇārthāya kāmināmiṣṭasiddhaye|| 29.189 ||
dakṣiṇe vyomayānasya sadanaṃ cakrarūpiṇaḥ|
ālayasya bahirvāpi nadītīre'cale'pi || 29.190 ||
saprākāraṃ garbhagṛhaṃ nirmāya vidhivadrame|
pratiṣṭhitaṃ yajedvidvān trikālaṃ cakrarūpiṇam|| 29.191 ||
martyādiṣvālaye devi hyantarmaṇḍalasaṃjñite|
antarhāre'thavā pūrvaṃ sthāpitaṃ cakramadhyagam|| 29.192 ||
viṣṇorālayarakṣārthaṃ garbhagehasya dakṣiṇe|
devadevyorarcanānte guruścakragṛhaṃ viśet|| 29.193 ||
sthalaśuddhyādikaṃ kṛtvā ṣaḍarṇaṃ tu tato nyaset|
sudarśanaṣaḍarṇasya gāyatrīcchanda (39)īritam|| 29.194 ||
(39.gra. īritaḥ|)
cakrarājo devatāsya repho bījaṃ maheśvari|
svāhāśaktiḥ sahasrārahuṃphaḍvarṇāni ca kramāt|| 29.195 ||
hastayornyasanaṃ pūrvaṃ kuryāddehe tataḥ param|
sudarśanāya svāhānto nigamādi yathākramam|| 29.196 ||
hṛdayādiṣu ṣaḍbhūmau nyaseddeśikasattamaḥ|
cakramadhyasthitaṃ śrīraṃ japākusumasaṃnibham|| 29.197 ||
jvālākeśaṃ cakradharaṃ dvihastaṃ kuṭilekṣaṇam|
daṃṣṭrākarālavadanaṃ bhayasyāpi bhayaṃkaram|| 29.198 ||
raktavarṇāmbaradharaṃ kirīṭādivibhūṣitam|
praṇatārtiharaṃ dhyāyet sahasrāravirājitam|| 29.199 ||
kirīṭavanamālādi mudrāḥ svāṅge tato nyaset|
mūlārcāṃ hṛtkaje dhyātvā japāntaṃ manasā yajet|| 29.200 ||
prāgvadarghyādibhirbhogairarcayecca sudarśanam|
mahācakraṃ sahasrāramayutādityavarcasam|| 29.201 ||
dhyātvā tatkarṇikāmadhye devaṃ kuṅkumasaṃnibham|
lalāṭanayanodgīrṇajvālājvālitadiṅmukham|| 29.202 ||
daṃṣṭrāniṣṭhyūtasaṃrāvādbhītarākṣasadānavam|
raktacandanaliptāṅgaṃ raktabūṣāmbarāvṛtam|| 29.203 ||
śrīvatsakaustubhoraskaṃ vanamālāvirājitam|
mahaujasaṃ mahākāyamaṣṭabhiśśobhitaṃ bhujaiḥ|| 29.204 ||
pāśāṅkuśau ca musalaṃ cakramatyugratejasam|
śaṅkhaṃ kaumodakīṃ cāpaṃ śaraṃ candrārdhasaṃnibham|| 29.205 ||
dadhānamatulaṃ vīraṃ saṃkarṣaṇa(40)bhavaṃ vibhum|
evaṃ dhyātvā mūlabere tatastvarghyādinā yajet|| 29.206 ||
(40.gra. samudbhavam|)
(41)tatastvāvāhane pātre ṣoḍaśāraṃ raviprabham|
sūryacakraṃ smaret tasmin tīkṣṇaṃ daṃṣṭraṃ trilocanam|| 29.207 ||
(41.gra. tataścāvāhane)
raktajihvaṃ karālāsyaṃ bhrukuṭīkuṭilekṣaṇam|
ugrapiṅgalakeśāntaṃ jvālāmālāvirājitam|| 29.208 ||
raktāmbaradharaṃ raktapuṣpamālābhirujjvalam|
ūrdhvajvālāgaṇālīḍhakirīṭataṭaśobhitam|| 29.209 ||
māṇikyamayakeyūrakaṭakādivibhūṣitam|
śrīvatsakaustubhoraskaṃ dīptakuṇḍalaśobhitam|| 29.210 ||
aṣṭāraṃ cakramatyugraṃ musalaṃ cāṅkuśaṃ tathā|
padmaṃ ca dakṣiṇe bhāge caturbhirbāhubhirdhṛtam|| 29.211 ||
dorbhirvāmaiḥ śaṅkha(42)cāpagadābāṇairalaṃkṛtam|
nijāṭṭahāsavitrastapiśācāsurarākṣasam|| 29.212 ||
(42.gra. pāśagadāseṣudhanurdharam|)
evaṃ dhyātvā karmabimbe mantranyasanamācaret|
(43)tataḥ snapanabere taṃ trinetraṃ bhīmarūpiṇam|
caturhastaṃ śaṃkhacakrapāśāṅkuśadharaṃ smaret|| 29.213 ||
(43.dvau ślokau gra. pustake na dṛśyete|)
kālacakrasthitaṃ devaṃ balyarcāyāṃ vicintayet|
yatra bimbe mūlaberāt jvālācakrasthitaṃ vibhum|| 29.214 ||
[makhārcāyāmaṅkuśāriśaṅkhapāśadharaṃ vibhum|
caturbhujaṃ bhīmarūpaṃ kālacakrādhipaṃ smaret|
balibimbe mūlaberāt jvālācakrādhidaivatam|| 29.215 ||]
caturbhujaṃ pīvarāṃsaṃ mukhyābhyāṃ varadābhayam|
dadhānamanyahastābhyāṃ śaṅkhacakradharaṃ smaret|| 29.216 ||
pūrvavat pūjayed vidvān bhojyāntaṃ mantrapūrvakam|
svayaṃvyaktādimartyānteṣvālayāntaḥpratiṣṭhitam|| 29.217 ||
pūjāmātraṃ pratyahaṃ syāt na homo na balikriyā|
nityotsavaśca naiva syāditi śāstravido viduḥ|| 29.218 ||
evamāśritabimbānāṃ bhaktabimbasya vai rame|
pūjāmātraṃ prakurvīta bahiścedālayāddhareḥ|| 29.219 ||
teṣāṃ niveśanaṃ devi tatra pūjādikarmasu|
balyādisarvaṃ kurvīta (44)tathāpi jagatīpateḥ|| 29.220 ||
(44.gra. svatantraṃ)
utsave samupakrānte rakṣārthaṃ cakrarūpiṇam|
vīthikāsu ca tenaiva ninayedyāvadutsavam|| 29.221 ||
[martyādinirmite sthāne pūjālopādike guruḥ|
prāyaścittaṃ tu kṛtvaiva nityayāgādikaṃ caret|| 29.222 ||
svayaṃvyakte ca divye ca pūjālopādike sati|
pūjāyāṃ vartamānāyāṃ prāyaścittaṃ samācaret|| 29.223 ||
svayaṃvyaktālaye divyatamākhyaṃ devakalpite|
saiddhaprakalpite dhāmni divyamārṣādikalpite|| 29.224 ||
sāttvikaṃ dvijarājanyavaiśyaiścāpi prakalpite|
rājasaṃ pādajaiḥ strībhiranulaumaiśca nirmite|| 29.225 ||
devagehe tāmasākhyaṃ śāstraṃ proktaṃ tathācaret|]

|| iti śrīśrīpraśnasaṃhitāyāṃ (45)ekonatriṃśo'dhyāyaḥ ||
(45."nityahomādisudarśanārcanāntavidhirnāma triṃśo'dhyāyaḥ" iti gra. pustake|)

Like what you read? Consider supporting this website: