Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 13 - Saṃcodanā-parivarta

(Vaidya 111)

saṃcodanāparivartastrayodaśaḥ /

iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevairnāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ, ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //

tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmetadabhavat - aticiraṃ batāyaṃ satpuruṣo'ntaḥpure vilambitaḥ / ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā, yasya bodhiprāptasya dharmadeśitamājñāsyanti, tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti / bodhisattvaśca paścādabhiniṣkramyānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
tataste sagauravāḥ sapratīkṣāḥ prāñjalībhūtā bodhisattvaṃ namasyanti sma / evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan - kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema, abhiniṣkramya ca tasmin mahādrumarājamūle'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //

tatra bhikṣavo bodhisattvo dīrgharātramasaṃkhyeyān kalpānupādāya satataṃ samitamaparapraṇeyo'bhūt / sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño'bhūdacyuto'bhijñaḥ pañcābhijñābhiḥ samanvāgato'bhūt / ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma / so'bhijñajñānabalena samanvāgataḥ svayameva sarvaṃ jānāti sma / asyāyaṃ kālaḥ pragrahasya, ayaṃ kālo nigrahasya, ayaṃ kālaḥ saṃgrahasya, ayaṃ kālo'nugrahasya, ayaṃ kāla upekṣāyāḥ, ayaṃ kālo bhāṣitasya, ayaṃ kālastūṣṇīṃbhāvasya, ayaṃ kālo niṣkramyasya, ayaṃ kālaḥ pravrajyāyāḥ, ayaṃ kālaḥ svādhyāyasya, ayaṃ kālo yoniśomanaskārasya, ayaṃ kālaḥ pravivekasya, ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ.............peyālaṃ...............yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum, ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadamupasaṃkramitum, ayaṃ kālo dharmadeśanāyāḥ, ayaṃ kālaḥ pratisaṃlayanasya / sarvatra bodhisattvo nityakālaṃ kālajño bhavati sma kālaveṣī //

(Vaidya 112)
atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhairbhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //

tatredamucyate -

ye sattvāgrā daśadigloke teṣu viśeṣāttatra ratituriyaiḥ /
gāthā gītā ima ratimadhurā saṃcodentī naravarapravaram // Verse 13.1 //
pūrvi tubhyaṃ ayu kṛtu praṇidhī dṛṣṭvā sattvān duḥkhaśatabharitān /
lenaṃ trāṇaṃ jaganijaśaraṇe bheṣye nāthu hitakaru paramaḥ // Verse 13.2 //
sādho vīrā smara cari purimāṃ te āsījjagahitapraṇidhiḥ /
kālo velā ayu tava samayo niṣkramyāhī ṛṣivarapravarā // Verse 13.3 //
yasyārthe te dhanavara vividhā tyaktā pūrve śirakaracaraṇā /
bheṣye buddho naramarudamako lokasyāgro guṇaśatanicitaḥ // Verse 13.4 //
tvaṃ śīlena vratatapacaritaḥ tvaṃ kṣāntīye jagahitakaraṇaḥ /
tvaṃ vīryeṇā śubhaguṇanicito dhyāne prajñe na tu samu tribhave // Verse 13.5 //
krodhāviṣṭā khilamalabahulā te maitrīye tvayi sphuṭa sugatā /
kāruṇyaṃ te bahuvidhamabudhe mithyātveṣū śubhaguṇarahite // Verse 13.6 //
puṇyajñāne śubhānicitātmā dhyānābhijño pratapasi virajo /
obhāsesī daśa ima diśato meghā muktaḥ śaśiriva vimalaḥ // Verse 13.7 //
ete cānye bahuvidha rucirā tūryairghoṣāṃ jinarutaravanā /
ye codentī suranaramahitaṃ niṣkramyāhī ayu tava samayu // Verse 13.8 //
iti //

bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭhadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitānesarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījāla - saṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhura svaranikūjitenīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye (Vaidya 113) paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato anavadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma, teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma -

nāryo muditamanāḥ prasannacittā veṇubhyo madhuramanoramaṃ raṇante /
āveśāddaśadiggatāṃ jinottamānāṃ gāthemā vividhavicitracitrarūpāḥ // Verse 13.9 //
pūrve te ayu (kṛtu) praṇidhī abhūṣi vīrā dṛṣṭvemāṃ janata sadā anāthabhūtām /
śociṣye jaramaraṇāttathānyaduḥkhād buddhitvā padamajaraṃ paraṃ aśokam // Verse 13.10 //
tatsādho puravara ita śīghraṃ niṣkramyā purimaṛṣibhi cīrṇam /
ākramyā dharaṇitalapradeśaṃ saṃbuddhyā asadṛśajinajñānam // Verse 13.11 //
pūrve te dhanaratana vicitrā tyaktābhūt karacaraṇapriyātmā /
eṣo'dyā tava samayu maharṣe dharmaughaṃ jagi vibhaja anantam // Verse 13.12 //
śīlaṃ te śubha vimalakhaṇḍaṃ pūrvānte vara satatamabhūṣī /
śīlenānatisadṛśu maharṣe śocehī jagu vividhakileśaiḥ // Verse 13.13 //
(Vaidya 114)
kṣāntīye bhava śatacaritastvaṃ kṣāntāste jagi vividha duruktāḥ /
kṣāntāye kṣamadamaniratātma naiṣkramye mati kuru dvipadendrā // Verse 13.14 //
vīryaṃ te dṛḍhamacalamakampyaṃ pūrvānte pṛthu sugata abhūvan /
dharṣitvā namuci śaṭhaṃ sasainyaṃ śoṣiṣye traya sakalaapāyāt // Verse 13.15 //
yasyārthe vratatapa caritastvaṃ dhyāyitvā kalikaluṣakileśāṃ /
tvaṃ varṣā amṛtajalamoghaṃ tarpehī ciratṛṣita anāthāṃ // Verse 13.16 //
tāṃ pūrvāṃ giravaramanucintyā niṣkramyā puravara ita śīghram /
buddhitvā padamamṛtamaśokaṃ tarpiṣye amṛtarasi tṛṣārtāṃ // Verse 13.17 //
prajñāyā paricarikuśala tvaṃ jñānaṃ te pṛthu vipulamanantam /
mūḍhānāṃ vimatipathasthitānāṃ prajñābhāṃ śubharucira kuru tvam // Verse 13.18 //
maitrāyāṃ bhava śatacaritastvaṃ kārūṇye vara mudita upekṣe /
yāmevā varacari caritastvaṃ tāmevā cariṃ vibhaja jagasya // Verse 13.19 //
evaṃ daśa diśa jinatejairgāthā vai guṇakusumavicitrāḥ /
tūryebhyo vividhamanuravante codentī śayanagatakumāram // Verse 13.20 //
yada puna pramudita ratikara pramadā surucira sumadhura prabhaṇiṣu turiyaiḥ /
(Vaidya 115)
atha jina daśadiśi suranaradamakāḥ giravaramanuravi tatu ravi turiyaiḥ // Verse 13.21 //
kṛta tvayi hitakara bahuguṇa janato nijinitu nijaguṇa vicarati gatiṣū /
smara smara purimaka bratatapacaraṇa laghu vraja drumavaru spṛśa padamamṛtam // Verse 13.22 //
sutṛṣita naramaru jinaguṇarahitā tvayi mati pratibalu amṛtarasadadā /
daśabalaguṇadhara budhajanamahitaṃ laghu tvayi narapati vibhajahi amṛtam // Verse 13.23 //
tyaji tvayi puri bhavi dhanamaṇikanakā sakhi priya suta mahi sanagaranigamā /
śiramapi tyaji svaku karacaranayanā jagati ya hitakaru jinaguṇaniratā // Verse 13.24 //
puri tuma naravarasutu nṛpu yadabhū naru tava abhimukha ima giramavacī /
dada mama ima mahi sanagaranigamāṃ tyaji tada pramuditu na ca manu kṣubhito // Verse 13.25 //
puri tuma narapati svaku dvija yadabhū gurujani paricari na ca druhi parato /
sthapayisu dvijavara bahujana kuśale cyutu tatu bhavagatu marupuranilayam // Verse 13.26 //
puri tuma nṛpasuta ṛṣivaru yadabhū chini tava tanuruha kalinṛpu ruṣito /
kṛta tvayi kulakriya na ca manu kṣubhito payu tava sravi tada karatalacaraṇaiḥ // Verse 13.27 //
syamu puna ṛṣisuta tvayi puri yadabhū vrataratu gurubharu girivaranilaye /
hata bhava nṛpatina viṣakṛta īṣuṇā kṛpa tava tahi nṛpa na ca manu kṣubhito // Verse 13.28 //
(Vaidya 116)
puri tuma guṇadhara mṛgapati yadabhū girinadibahujali duyamanu puruṣo /
hita bhava tvayi naru sthalapathi sthapito upanayi tava ari na ca manu kṣubhito // Verse 13.29 //
puri tuma naravara tyaji sutu yadabhū maṇi tava prapatitu jaladhari vipule /
cyavayitu kṣapayitu tvaya mahaudadhiṃ labhi tada dhanamaṇi dṛḍhabala vaṣabhī // Verse 13.30 //
puri tuma supuruṣa ṛṣivaru yadabhū dvija tava upagatu bhava mama śaraṇam /
bhaṇi ṛṣi dvijavara mama ripuupane tyaji tvaya svaki tanu na ca dvija tyajase // Verse 13.31 //
syamu ṛṣi upagatu puri drumanilaye ruci bhaṇi taruruha kati ima gaṇaye /
suvidita sugaṇita yatha tahi kiśalā tatha tava avitatha samagira racitā // Verse 13.32 //
sukula suguṇadhara puri drumi vasato kṣayagatu na ca tyaji kṛtu smari purimam /
marupati pramuditu tava guṇa smarato śriyakari drumavari yathariva purimā // Verse 13.33 //
iti tava asadṛśa vratatapacaraṇā bahuguṇa guṇadhara guṇapathi carato /
tyaji mahi sanagari ayu tava samayo laghu jagu sthapayahi jinaguṇacaraṇe // Verse 13.34 //
yada pramadaratanā śubhavastrā bhūṣitagātrā varapravaru turiyā sumanojñā saṃprabhaṇīṣu /
atha daśasū diśato jinatejairgātha vicitrā iti raviṣū madhurā rutaghoṣā tūryasvarebhyaḥ // Verse 13.35 //
(Vaidya 117)
tava praṇidhī purime bahukalpāṃ lokapradīpā
jaramaraṇagrasite ahu loke trāṇu bhaviṣye /
smara purimapraṇidhiṃ narasiṃhā ti abhūṣī
ayu samayo tvamihā dvipadendrā niṣkramaṇāya // Verse 13.36 //
bhavanayute tvamihā bahudānaṃ dattamanekaṃ
dhanakanakā ratanā śubhavastrā ratnavicitrā /
karacaraṇā nayanā priyaputrā rājya samṛddhaṃ
tvayi tyajitaṃ na ca te khiladoṣā yācanakeṣu // Verse 13.37 //
śiśunṛpati tvamihā śaśiketo āsi sudaṃṣṭro kṛpa karuṇāmanaso maṇicūḍo candrapradīpaḥ /
iti pramukhā kariyā dṛḍhaśūro rājasunetro bahu nṛpati nayutā rata dāne tvaṃ savikurvan // Verse 13.38 //
tava sugatā carito bahukalpāṃ śīlacarīye maṇiratnā vimalā sadṛśābhūcchīlaviśuddhiḥ /
tvayi caratā camarī yatha bālaṃ rakṣitu śīlaṃ kṛtu tvamihā jagati vipulārthaṃ śīlaratenā // Verse 13.39 //
gajavaru tvamihā ripulubdhe viddhu iṣūṇā kṛpa karuṇā janiyā atiraudre chāditu śobhe /
parityaji te rucirā śubhadantā na ca tyaji śīlaṃ iti pramukhā kariyā bahu tubhyaṃ śīlavikurvī // Verse 13.40 //
tvayi sahitā jagato'hita anekā duḥkhasahasrā bahukaṭukāvacanaṃ vadhabandhā kṣāntiratenā /
paricārita purime nara ye te sarvasukhenā puna vadhakāstava teha abhūvan tacca ti kṣāntam // Verse 13.41 //
giripravarānilaye tuma nāthā ṛkṣu yadāsī
himakiraṇā salilā bhayabhītaṃ tvaṃ naru gṛhya /
paricarasi vividhā phalamūlaiḥ sarvasukhenā
laghu vadhakāṃ sa tavā upanetrī taṃ ca ti kṣāntam // Verse 13.42 //
(Vaidya 117)
dṛḍhu saṃsthitamacalamakampyaṃ vīryu tavāsīt
vratatapasā vividhā guṇajñānaṃ eṣata bodhim /
kṛtu abalo namucī vaśavartī vīyabalenā
ayu samayo tvamihā narasiṃhā niṣkramaṇāya // Verse 13.43 //
hayapravarū tvamihā puri āsī hemasuvarṇo
laghu gagane vajrase kṛpajāto rākṣasidvīpam /
vyasanagata manujāṃ tada gṛhyā kṣemi thapesī
iti pramukhā kariyā bahu tubhyaṃ vīryavikurvā // Verse 13.44 //
damaśamatheḥ niyamāhatakleśā dhyāyina agrā
laghu capalaṃ viṣayai ratilolaṃ cittu damitvā /
kṛtu svaguṇo tvamihā jagato'rthe dhyānaratenā
ayu samayo tvamihā varasattvā dhyānavikurvā // Verse 13.45 //
tvaṃ purime ṛṣi susthitu āsī dhyānaratīye nṛparahitā manujā tvamu gṛhyā rājyabhiṣiñcī /
daśakuśalī janitā thapitā te brahmapatheṣu cyuta manujā vrajiṣū tada sarve brahmaniketam // Verse 13.46 //
diśividiśi vividhāgatijñāne tvaṃ suvidhijño paracaritā jagati rutajñāne indriyajñāne /
nayavinaye vividhāmatidhāre pāragatastvaṃ ayu samayo tvamihā nṛpasūno niṣkramaṇāya // Verse 13.47 //
tvayi purimā janatā ima dṛṣṭvā dṛṣṭivipannā jaramaraṇā vividhā bahuduḥkhe kṛchragatā hi /
bhavavibhavaṃkaraṇo ṛjumārge svāmanubaddhā hatatamasa tvamihā kṛtu loke arthu mahanto // Verse 13.48 //
iti vividhā rucirā guṇayuktā gātha vicitrā
tatu raviṣu turiyebhī jinatejā codayi vīram /
duḥkhabharitajanate iha dṛṣṭvā tvamupekṣā
ayu samayo tvamihā varabuddhe niṣkramaṇāya // Verse 13.49 //
(Vaidya 119)
vicitravastraratnahāragandhamālyabhūṣitā prasannacitta premajāta nāriyo praharṣitā /
prabodhayanti ye'grasattva tūryasaṃpravāditaiḥ jinānubhāvi ekarūpa gātha tūrya niścarī // Verse 13.50 //
yasyārthi tubhya kalpa naika tyaktu tyāga dustyajā
sucīrṇa śīlu kṣānti vīrya dhyāna prajña bhāvitā /
jagaddhitārtha so ti kālu sāṃprataṃ upasthito
naiṣkramyabuddhi cintayāśu vilamba nāyaka // Verse 13.51 //
tyuktu pūrvi ratnakośa svarṇarūpyabhūṣaṇā yaṣṭā ti yajña naikarūpa tāsu tāsu jātiṣu /
tyakta bhārya putra dhīta kāyu rājyu jīvitaṃ bodhiheturaprameya tyaktuḥdustyajā tvayā // Verse 13.52 //
abhūṣi tvaṃ adīnapuṇya rāja viśrutaśriyo
nimiṃdharo nimiśca kṛṣṇa(bandhu) brahmadatta kesarī /
sahasrayajña dharmacinti arcimān dṛḍhadhanu
sucintitārtha dīnasattva yeḥti tyakta dustyajā // Verse 13.53 //
sutasoma dīptavīrya puṇyaraśmi yo so'bhū
mahatyāgavantu sthāmavantu yaḥ kṛtajña tvaṃ abhūḥ /
rājarṣi candrarūpavantu śūra satyavardhano
subhāṣitaṃgaveṣi rāji asi sumatiṃ ca sūrato // Verse 13.54 //
candraprabho viśeṣagāmi reṇubhū diśāṃpati pradānaśūra kāśirāju ratnacūḍa śāntagaḥ /
eti cānyi pārthivendra yebhi tyakta dustyajā yathā ti vṛṣṭa tyāgavṛṣṭi eṣa dharma varṣahī // Verse 13.55 //
dṛṣṭā ti pūrviṃ sattvasāra gaṅgavālukopamā kṛtā ti teṣa buddhapūja aprameyacintiyā /
varāgrabodhi eṣamāṇa sattvamokṣakāraṇādū ayaṃ sa kālu prāptu sūru niṣkramā purottamāt // Verse 13.56 //
(Vaidya 120)
prathamena te amoghadarśi śālapuṣpapūjito virocanaḥ prasannacitta prekṣitaḥ kṣaṇāntaram /
harītakī ca eka datta dundubhisvarāya te tṛṇottha gṛhya dhāritā ti dṛṣṭa candanaṃ gṛham // Verse 13.57 //
purapraveśi reṇu dṛṣṭa kṣiptu cūrṇamuṣṭikā dharmeśvarāya sādhukāru dattu dharma bhāṣato /
namo namaḥ samantadarśi dṛṣṭa vāca bhāṣitā mahārciskandhi svarṇamāla kṣipta harṣitena te // Verse 13.58 //
dharmadhvajo daśāpradāni rodhu muṅga muṣṭinā aśokapuṣpi jñānaketu yvāgupāna sārathiḥ /
ratnaśikhī ca dīpadāni padmayoni oṣadhī sarvābhibhūśca muktahāri padmadāni sāgaro // Verse 13.59 //
vitānadāni padmagarbhi siṃhu varṣasaṃstare śālendrarāja sarpidāni kṣīratyāgi puṣpitī /
yaśodattu kuruṇṭapuṣpi satyadarśi bhojane kāyu praṇāmi jñānameru nāgadattu cīvare // Verse 13.60 //
atyuccagāmi candanāgri tīkṣṇalohamuṣṭinā mahāviyūha padmadāni raśmirāja ratnabhiḥ /
śākyamuni ca suvarṇamuṣṭi indraketu saṃstuto sūryānano vataṃsake hi svarṇapaṭṭi sūmatī // Verse 13.61 //
nāgābhibhū maṇipradāni puṣya dūṣyasaṃstare bhaiṣajyarāju ratnachatri siṃhaketu āsane /
guṇāgradhāri ratnajāli sarvavādi kāśyapo gandhāgri cūrṇi mukta arciketu puṣpacaityake // Verse 13.62 //
akṣobhyarāja kūṭāgāri mālya lokapūjito tagaraśikhi ca rājyatyāgi sarvagandhi durjayo /
mahāpradīpa ātmatyāgi bhūṣaṇe padmottaro vicitrapuṣpi dharmaketu dīpakāri utpalaiḥ // Verse 13.63 //
(Vaidya 121)
eti cānyi sattvasāra ye ti pūrva pūjitā nānārūpa vicitra pūja anyajanyakurvatā /
smarāhi te atīta buddha ca pūja śāstunāṃ anāthasattva śokapūrṇa upekṣi niṣkramā // Verse 13.64 //
dīpaṃkareti dṛṣṭamātri labdha kṣānti uttamā abhijña pañca acyutā ti labdha ānulomikā /
atottareṇa ekameka buddha pūjacintiyā pravartitā asaṃkhyakalpa sarvalokadhātuṣū // Verse 13.65 //
kṣīṇā ti kalpa aprameya te ca buddha nirvṛtā tavāpi sarva ātmabhāvi te ca nāma kva gatā /
kṣayāntadharmi sarvi bhāvu nāsti nityu saṃskṛte anitya kāma rājyabhoga niṣkramā purottamāt // Verse 13.66 //
jarā ca vyādhi mṛtyu enti dāruṇā mahābhayā
hutāśano va ugrateja bhīma kalpasaṃkṣaye /
kṣayāntadharmi sarvi bhāvu nāsti nityu saṃskṛte
sukṛcchra prāpta sattva* * niṣkramā guṇaṃdharā // Verse 13.67 //
yada nārigaṇastuṇaveṇuravaiḥ vividhaisturiyaiḥ pratibodhayiṣu /
sukhaśayanagataṃ manujādhipatiṃ tada tūryaravo ayu niścarate // Verse 13.68 //
jvalitaṃ tribhavaṃ jaravyādhidukhaiḥ maraṇāgnipradīptamanāthamidam /
bhavani śaraṇe sada mūḍha jagat bhramatī bhramaro yatha kumbhagato // Verse 13.69 //
adhruvaṃ tribhavaṃ śaradabhranibhaṃ naṭaraṅgasamā jagi rūrmicutī /
girinadyasamaṃ laghuśīghrajavaṃ vrajatāyu jage yatha vidyu nabhe // Verse 13.70 //
(Vaidya 122)
bhuvi devapure triapāyapathe bhavatṛṣṇaavidyavaśā janatā /
parivartiṣu pañcagatiṣvabudhāḥ yatha kumbhakarasya hi cakrabhramī // Verse 13.71 //
priyarūpavaraiḥ saha snigdharutaiḥ śubhagandharasai varasparśasukhaiḥ /
pariṣiktamidaṃ kalipāśa jagat mṛgalubdhakapāśi yathaiva kapi // Verse 13.72 //
sabhayā saraṇāḥ sada vairakarāḥ bahuśoka upadrava kāmaguṇāḥ /
asidhārasamā viṣapatranibhā jahitāryajanairyatha mīḍhaghaṭāḥ // Verse 13.73 //
smṛtiśokakarāstamasīkaraṇāḥ bhayahetukarā dukhamūla sadā /
bhavatṛṣṇalatāya vivṛddhikarāḥ sabhayā saraṇā sada kāmaguṇāḥ // Verse 13.74 //
yatha agnikhadā jvalitā sabhayā tatha kāma ime viditāryajanaḥ /
mahapaṅkasamā asisundhusamāḥ madhudigdha iva kṣuradhāra yathā // Verse 13.75 //
yatha sarpisaro yatha mīḍhaghaṭāḥ tatha kāma ime viditā viduṣām /
tatha śūlasamā dvijapeśisamāḥ yatha śvāna karaṅka savairamukhāḥ // Verse 13.76 //
udacandrasamā imi kāmaguṇāḥ pratibimba iva girighoṣa yathā /
pratibhāsasamā naṭaraṅgasamāḥ tatha svapnasamā viditāryajanaiḥ // Verse 13.77 //
(Vaidya 123)
kṣaṇikā vaśikā imi kāmaguṇāḥ tatha māyamarīcisamā alikāḥ /
udabudbudaphenasamā vitathā parikalpasamuchita buddha budhaiḥ // Verse 13.78 //
prathame vayase vararūpadharaḥ priya iṣṭa mato iya bālacarī /
jaravyādhidukhai hatatejavapuṃ vijahanti mṛgā iva śuṣkanadīm // Verse 13.79 //
dhanadhānyavaro bahudravyabalī priya iṣṭa mato iya bālacarī /
parihīnadhanaṃ puna kṛcchragataṃ vijahanti narā iva śūnyaṭavīm // Verse 13.80 //
yatha puṣpadrumo saphaleva drumo naru dānaratastatha prītikaro /
dhanahīna jarārtitu yācanako bhavate tada apriyu gṛdhrasamaḥ // Verse 13.81 //
prabhu dravyabalī vararūpadharaḥ priyasaṃgamanendriyaprītikaro /
jaravyādhidukhārditu kṣīṇadhano bhavate tada apriyu mṛtyusamaḥ // Verse 13.82 //
jarayā jaritaḥ samatītavayo druma vidyuhateva yathā bhavati /
jarajīrṇa agāru yathā sabhayo jaraniḥsaraṇaṃ laghu brūhi mune // Verse 13.83 //
jara śoṣayate naranārigaṇaṃ yatha mālulatā ghanaśālavanam /
jara vīryaparākramavegaharī jara paṅkanimagna yathā puruṣo // Verse 13.84 //
jara rūpasurūpavirūpakarī jara tejaharī balasthāmaharī /
(Vaidya 124)
sada saukhyaharī paribhāvakarī jara mṛtyukarī jara ojaharī // Verse 13.85 //
bahurogaśatai ghanavyādhidukhaiḥ upasṛṣṭa jagajjvalateva mṛgāḥ /
jaravyādhigataṃ prasamīkṣva jagat dukhaniḥsaraṇaṃ laghu deśayahī // Verse 13.86 //
śiśire hi yathā himadhātu mahān tṛṇagulmavanauṣadhiojaharo /
tatha ojaharo ahu vyādhijaro parihīyati indriya rūpa balam // Verse 13.87 //
dhanadhānyamahārthakṣayāntakaro paritāpakaraḥ sahavyādhijaro /
pratighātakaraḥ priyu dveṣakaraḥ paridāhakaro yatha sūrya nabhe // Verse 13.88 //
maraṇaṃ cavanaṃ cuti kālakriyā priyadravyajanena viyogu sadā /
apunāgamanaṃ ca asaṃgamanaṃ drumapatraphalā nadisrota yathā // Verse 13.89 //
maraṇaṃ vaśitāmavaśīkurute maraṇaṃ harate nadi dāru yathā /
asahāyu naro vrajate'dvitiyo svakakarmaphalānugato vivaśaḥ // Verse 13.90 //
maraṇo grasate bahuprāṇiśataṃ makareva jalā hari bhūtagaṇam /
garuḍo uragaṃ mṛgarāju gajaṃ jvalaneva tṛṇoṣadhibhūtagaṇam // Verse 13.91 //
ima īdṛśakai bahudoṣaśataiḥ jagu mocayituṃ kṛta praṇidhi /
smara tāṃ purimāṃ praṇidhānacarīṃ ayu kālu tavā abhiniṣkramitum // Verse 13.92 //
(Vaidya 125)
yada nārigaṇaḥ praharṣito bodhayatī turiyairmahāmunim /
tada gātha vicitra niścarī tūryaśabdāt sugatānubhāvataḥ // Verse 13.93 //
laghu tadbhañjati sarvasaṃskṛtaṃ acirasthāyi nabheva vidyataḥ /
ayu kālu tavā upasthitaḥ samayo niṣkramaṇāya suvrata // Verse 13.94 //
saṃskāra anitya adhruvāḥ āmakumbhopama bhedanātmakāḥ /
parakeraka yācitopamāḥ pāṃśunagaropama tāvakālikāḥ // Verse 13.95 //
saṃskāra pralopadharmime varṣakāli calitaṃ ca lepanam /
nadikūla ivā savālukaṃ pratyayādhīna svabhāvadurbalāḥ // Verse 13.96 //
saṃskāra pradīpaacivat kṣiprautpattinirodhadharmikāḥ /
anavasthita mārutopamāḥ phenapiṇḍave asāra durbalāḥ // Verse 13.97 //
saṃskāra nirīha śūnyakāḥ kadalīskandhasamā nirīkṣataḥ /
māyopama cittamohanā bālaullāpana ukta muṣṭivat // Verse 13.98 //
hetūbhi ca pratyayebhi sarvasaṃskāragataṃ pravartate /
anyonya pratītya hetutaḥ tadidaṃ bālajano na budhyate // Verse 13.99 //
yatha muñja pratītya balvajaṃ rajju vyāyāmabalena vartitā /
(Vaidya 126)
ghaṭiyantra sacakra vartate eṣa ekaikaśa nāsti vartanā // Verse 13.100 //
tatha sarvabhavāṅgavartinī anyamanyopacayena niśritā /
ekaikaśa teṣu vartinī pūrvaparāntata nopalabhyate // Verse 13.101 //
bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro /
na ca tato na caiva tat evamanuccheda aśāśvata dharmatā // Verse 13.102 //
saṃskāra avidyapratyayāḥ te saṃskāre na santi tattvataḥ /
saṃskāra avidya caiva hi śūnya eke prakṛtīnirīhakāḥ // Verse 13.103 //
mudrātpratimudra dṛśyate mudrasaṃkrānti na copalabhyate /
na ca tatra na caiva śāśvato eva saṃskārānucchedaśāśvatāḥ // Verse 13.104 //
cakṣuśca pratītya rūpataḥ cakṣuvijñānamihopajāyate /
na ca cakṣuṣi rūpa niśrita rūpasaṃkrānti na caiva cakṣuṣi // Verse 13.105 //
nairātmyaśubhāśca dharmime punarātmeti śubhāśca kalpitāḥ /
viparītamasadvikalpitaṃ cakṣuvijñāna tatopajāyate // Verse 13.106 //
vijñānanirodhasaṃbhavaṃ vijñānotpādavyayaṃ vipaśyati /
akahiṃ ca gataṃ anāgataṃ śūnya māyopama yogi paśyati // Verse 13.107 //
(Vaidya 127)
araṇiṃ yatha cottarāraṇiṃ hastavyāyāma trayebhi saṃgati /
iti pratyayato'gni jāyate jātu kṛtārthu laghu nirudhyate // Verse 13.108 //
atha paṇḍitu kaści mārgate kutayaṃ āgatu kutra yāti /
vidiśo diśi sarvi mārgato nāgati nāsya gatiśca labhyate // Verse 13.109 //
skandhadhātvāyatanāni dhātavaḥ tṛṣṇa avidyā iti karmapratyayā /
sāmagri tu sattvasūcanā sa ca paramārthatu nopalabhyate // Verse 13.110 //
kaṇṭhoṣṭha pratītya tālukaṃ jihvāparivarti akṣarā /
na ca kaṇṭhagatā na tāluke akṣaraikaika tu nopalabhyate // Verse 13.111 //
sāmagri pratītyataśca vācamanabuddhivaśena niścarī /
mana vāca adṛśyarūpiṇī bāhyato'bhyantara nopalabhyate // Verse 13.112 //
utpādavyayaṃ vipaśyato vāca rutaghoṣasvarasya paṇḍitaḥ /
kṣaṇikāṃ vaśikāṃ tadā dṛśī sarvā vāca pratiśrutakopamām // Verse 13.113 //
yatha tantri pratītya dārū ca hastavyāyāma trayebhi saṃgati /
tuṇavīṇasughoṣakādibhiḥ śabdo niścarate tadudbhavaḥ // Verse 13.114 //
atha paṇḍitu kaści mārgate kutayaṃ āgatu kutra yāti /
(Vaidya 128)
vidiśo diśi sarvi mārgataḥ śabdagamanāgamanaṃ na labhyate // Verse 13.115 //
tatha hetubhi pratyayebhi ca sarvasaṃskāragataṃ pravartate /
yogī puna bhūtadaśanāt śūnya saṃskāra nirīha paśyati // Verse 13.116 //
skandhāyatanāni dhātavaḥ śūnya adhyātmika śūnya bāhyakāḥ /
sattvātmaviviktamanālayā dharmākāśasvabhāvalakṣaṇāḥ // Verse 13.117 //
iya īdṛśa dharmalakṣaṇā buddha dīpaṃkara darśane tvayā /
anubuddha svayaṃ yathātmanā tatha bodhehi sadevamānuṣāṃ // Verse 13.118 //
viparītaabhūtakalpitaiḥ rāgadoṣaiḥ paridahyate jagat /
kṛpameghasamāmbuśītalāṃ muñca dhārāmamṛtasya nāyakā // Verse 13.119 //
tvayi yasya kṛtena paṇḍitā dattu dānaṃ bahukalpakoṭiṣu /
saṃprāpya hi bodhimuttamāṃ āryadhanasaṃgraha kariṣya prāṇinām // Verse 13.120 //
tāṃ pūrvacarīmanusmarā nārya dhanahīna daridra duḥkhitām /
upekṣahi sattvasārathe āryadhanasaṃgrahi teṣu kurvahi // Verse 13.121 //
tvayi śīla sadā surakṣitaṃ pithanārthāya apāyabhūminām /
svargāmṛtadvāramuttamāṃ darśayiṣye bahusattvakoṭinām // Verse 13.122 //
(Vaidya 129)
tāṃ pūrvacarīmanusmarā baddhvā dvāra nirayāya bhūminām /
svargāmṛtadvāra muñcahī ṛddhyahi śīlavato vicintitam // Verse 13.123 //
tvayi kṣānti sadā surakṣitā pratighakrodhaśamārtha dehinām /
bhāvārṇava sattva tāriyā sthāpayiṣye śivi kṣemi nirjvale // Verse 13.124 //
tāṃ pūrvacarīmanusmarā vairavyāpādavihiṃsaākulām /
upekṣa vihiṃsacāriṇaḥ kṣāntibhūmīya sthape imaṃ jagat // Verse 13.125 //
tvayi vīrya yadartha sevitaṃ dharmanāvaṃ samudānayitvanā /
uttārya jagadbhavārṇavāt thapayiṣye śivi kṣemi nirjvale // Verse 13.126 //
tāṃ pūrvacarīmanusmarā caturoghairiva muhyate jagat //
laghu vīryabalaṃ parākramā sattva saṃtārayahī anāyakāṃ // Verse 13.127 //
tvaya dhyānakileśadhyeṣaṇā bhāvitā yasya kṛtena sūratā /
bhrāntendriya prākṛtendriyāṃ kvapi cittāryapathe sthapeṣyaham // Verse 13.128 //
tāṃ pūrvacarīmanusmarā kleśajālairihamākulaṃ jagat /
upekṣahi kleśupadrutāṃ dhyānaikāgri sthapehimāṃ prajām // Verse 13.129 //
(Vaidya 130)
tvayi prajña purā subhāvitā mohavidyāndhatamovṛte jage /
bahudharmaśatābhilokane dāsye cakṣuṣi tattvadarśanam // Verse 13.130 //
tāṃ pūrvacarīmanusmarā mohavidyāndhatamovṛte jage /
dadahī varaprajña suprabhā dharmacakṣuṃ vimalaṃ nirañjanam // Verse 13.131 //
iyamīdṛśa gātha niścarī tūryasaṃgītiravātu nāriṇām /
yaṃ śrutva middhaṃ vivarjiyā cittu preṣeti varāgrabodhaye // Verse 13.132 //
iti //

iti hi bhikṣavo'ntaḥpuramadhyagato bodhisattvo'virahito'bhūddharmaśravaṇena, avirahito'bhūddharmamanasikāreṇa / takasmāddhetoḥ? tathā hi bhikṣavo bodhisattvo dīrgharātraṃ sagauravo'bhūt / dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato'bhūt / dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ, anuttaro mahādharmadānapatiḥ, nirāmiṣadharmadeśako dharmadānenāmatsaraḥ, ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ, dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //

tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya, paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya, dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśādakāmātkāmopabhogaṃ saṃdarśya, aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya, devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya, sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya, pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya, sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma, buddhadharmāṃścāmukhīkaroti sma, praṇidhānabalaṃ cābhinirharati sma / sattveṣu ca mahākaruṇāmavakrāmati sma / sattvapramokṣaṃ ca cintayati sma / sarvasaṃpado vipattiparyavasānā iti pratyavekṣate sma / anekopadravabhayabahulaṃ ca saṃsāramupaparīkṣate (Vaidya 131) sma / mārakalipāśāṃśca saṃchinatti sma / saṃsāraprabandhāccātmānamuccārayati sma / nirvāṇe ca cittaṃ saṃpreṣayati sma //

tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitamaparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajastrimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅbhanaskarmānto'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto'kṣubhitacittaḥ kṣāntisaurabhyasaṃpannaḥ akṣato'nupahato'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamondhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgārya satyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //

iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ - evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt / bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānāmantaḥpuraparipācitāni (Vaidya 132) catvāri dharmamukhānyāmukhīkaroti sma / katamāni catvāri? yadidaṃ dānaṃ priyavacanamarthakriyāṃ samānārthatāṃ ca / catuḥsaṃgrahavastuprayoganirhāraviśuddhiṃ ca nāma dharmamukhamāmukhīkaroti sma / triratnavaṃśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṃ ca nāma dharmamukhamāmukhīkaroti sma / sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma / sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṃsārabalaviśeṣasamudānayamahāvyūhaṃ ca nāma dharmamukhamāmukhīkaroti sma / imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma, yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma / tadyathā -

udārachandena ca āśayena adhyāśayenā karuṇāya prāṇiṣu /
utpadyate cittu varāgrabodhaye śabde ca rūpasturiyebhi niścarī // Verse 13.133 //
śraddhā prasādo adhimukti gauravaṃ nirmānatā onamanā gurūṇām /
paripṛcchanā kiṃkuśalaṃgaveṣaṇā anusmṛtībhāvanu śabda niścarī // Verse 13.134 //
dāne dabhe saṃyamaśīlaśabdaḥ kṣāntīya śabdastatha vīryaśabdaḥ /
dhyānābhinirhārasamādhiśabdaḥ prajñā upāyasya ca śabda niścarī // Verse 13.135 //
maitrāya śabdaḥ karuṇāya śabdo muditāupekṣāya abhijñaśabdaḥ /
catusaṃgrahāvastuviniścayena sattvāna paripācanaśabda niścarī // Verse 13.136 //
smṛterupasthānaprabhedaśabdaḥ samyakprahāṇāstatha ṛddhipādā /
pañcedriyā pañcabalaprabhedā bodhyaṅgaśabdasturiyebhi niścarī // Verse 13.137 //
(Vaidya 133)
aṣṭāṅgiko mārgabalaprabhedaḥ śamathasya śabdo'tha vipaśyanāyāḥ /
anityaduḥkhārtianātmaśabdaḥ aśubhārtiśabdo turiyebhi niścarī // Verse 13.138 //
virāgaśabdaśca vivekaśabdaḥ kṣayajñānaśabdo anutpādaśabdaḥ /
anirodhaśabdaśca anālayaṃ ca nirvāṇaśabdasturiyebhi niścarī // Verse 13.139 //
ima evarūpāsturiyebhi śabdāḥ saṃbodhiśabdaścanubhāva niścarī /
yaṃ śrutva sarvā pramadā nu śikṣitā varāgrasattve praṇidhenti bodhaye // Verse 13.140 //

iti hi bhikṣavo antaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṃ samyaksaṃbodhau bahūni ca devatāśatasahasrāṇi ye tatra saṃprāptā abhūvan //

tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro'nuttarāyāḥ samyaksaṃbodheḥ sa rātrau praśāntāyāṃ dvātriṃśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādastenopasaṃkrāmat /
upasaṃkramya gaganatalagata eva bodhisattvaṃ gāthābhiradhyabhāṣata -

cyuti darśitā atiyaśā janma ca saṃdarśitaṃ puruṣasiṃha /
antaḥpuraṃ vidarśitu kṛtānuvṛttistvayā loke // Verse 13.141 //
paripācitā ti bahavo deva manuja loki dharmamanuprāpya /
ayamadya kālasamayo niṣkramye mati vicintehi // Verse 13.142 //
na hi baddha mocayātī na cāndhapuruṣena darśiyati mārgaḥ /
muktastu mocayātī sacakṣuṣā darśayati mārgaḥ // Verse 13.143 //
ye sattva kāmadāsā gṛhe dhane putrabhāryapariśraddhāḥ /
te tubhya śiṣyamāṇā naiṣkramyamatau spṛhāṃ kuryuḥ // Verse 13.144 //
aiśvarya kāmakrīḍā catudvīpā sapta ratna vijahitvā /
niṣkrānta tvāṃ viditvā spṛhayetsanarāmaro lokaḥ // Verse 13.145 //
kiṃ cāpi dhyānasaukhyairviharasi dharmairna cāsi kāmarataḥ /
atha puna ciraprasuptāṃ bodhaya marumānuṣaśatāni // Verse 13.146 //
(Vaidya 134)
atipatita yauvanamidaṃ girinadi yatha cañcalapracalavegā /
gatayauvanasya bhavato naiṣkramyamatirna śobhete // Verse 13.147 //
tatsādhu taruṇarūpe prathame varayāvane'bhiniṣkramya /
uttāraya pratijñāṃ kuruṣva cārthaṃ suragaṇānām // Verse 13.148 //
na ca kāmaguṇaratībhistṛptirlavaṇodadheryathāmbhobhiḥ /
te tṛpta yeṣa prajñā āryā lokottarā virajā // Verse 13.149 //
tvamiha priyo manāpo rājñaḥ śuddhodanasya rāṣṭrasya /
śatapatrasadṛśavadanā naiṣkramyamatiṃ vicintehi // Verse 13.150 //
ādīpta kleśatāpairaniḥśaraṇairgāḍhabandhanairbaddhāṃ /
śīghraṃ pramokṣamārge sthāpaya śānte asamavīrā // Verse 13.151 //
tvaṃ vaidya dhātukuśalaścirāturāṃ sattvarogasaṃspṛṣṭāṃ /
bhaiṣajyadharmayogairnirvāṇasukhe sthapaya śīghram // Verse 13.152 //
andhātamā anayanā mohākuladṛṣṭijālabaddhāḥ /
prajñāpradīpacakṣuḥ śodhaya śīghraṃ naramarūṇām // Verse 13.153 //
samudīkṣante bahavo devāsuranāgayakṣagandharvāḥ /
drakṣyāma bodhiprāptaṃ niruttaraṃ dharma śroṣyāmaḥ // Verse 13.154 //
drakṣyati ca bhujagarājo bhavanaṃ avabhāsitaṃ tava śirīye /
kariyati anantapūjā pūrehi vratāśayastasya // Verse 13.155 //
catvāri lokapālāḥ sasainyakāste tava pradīkṣante /
dāsyāma caturi pātrāṃ bodhidhvaji pūrṇamanasasya // Verse 13.156 //
brahma praśāntacārī udīkṣate maitravākvaruṇalābhī /
adhyoṣiṣye narendraṃ vartenti niruttaraṃ cakram // Verse 13.157 //
bodhiparipācikāpi ca devata abhivusta bodhimaṇḍesmiṃ /
utpatsye'yaṃ satya ti drakṣyāmyabhibudhyato bodhim // Verse 13.158 //
satyaṃ hi bodhisattvā antaḥpuriye kriyā vidarśenti /
pūrvaṃgamo bhava tvaṃ bheṣyasi paścimasteṣām // Verse 13.159 //
mañjuruta mañjughoṣā smarāhi dīpaṃkarasya vyākaraṇam /
bhūtaṃ tathā avitathā jinaghoṣarutaṃ udīrehi // Verse 13.160 //

iti śrīlalitavistare saṃcodanāparivarto nāma trayodaśo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: