Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 12 - Śilpasaṃdarśana-parivarta

(Vaidya 96)

śilpasaṃdarśanaparivarto dvādaśaḥ /

iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo'bhūt / tatra te mahallakamahallakāḥ śākyā rājānaṃ śuddhodanamevamāhuḥ - yatkhalu devo jānīyāt / ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro'bhiniṣkramiṣyati, tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ / uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ / tasyemāni sapta ratnāni bhaviṣyanti / tadyathā - cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam / evaṃ saptaratnam / saṃpūrṇaṃ cāsya putrasahasraṃ bhaviṣyati śūrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām / sa imaṃ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti / tasmānniveśanaṃ kumārasya kriyatāmiti / tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati / evamasmākaṃ cakravartivaṃśasya cānupacchedo bhaviṣyati / mānitāśca bhaviṣyāmo'navadyāśca sarvakoṭarājabhiḥ //

tato rājā śuddhodana evamāha - yadyevaṃ tena hi vyavalokayata kamatā kanyā kumārasyānurūpā syāt /

tatra pañcamātrāṇi śākyaśatāni / ekaika evamāha - mama duhitā anurūpā syāt kumārasya / surūpā mama duhiteti /

rājā prāha - durāsadaḥ kumāraḥ / tat prativedayiṣyāmastāvat kumārasya, katamā te kanyā rocata iti /

tataśca te sarve saṃnipatya kumārasyaināṃ prakṛtimārocayanti sma / tān kumāra uvāca - saptame divase prativacanaṃ śroṣyatheti //

tato bodhisattvasyaitadabhavat -

vidita mama ananta kāmadoṣāḥ saraṇasarvairasaśokaduḥkhamūlāḥ /
bhayakara viṣapatrasaṃnikāśāḥ jvalananibhā asidhāratulyarūpāḥ // Verse 12.1 //
kāmaguṇi na me'sti chandarāgo na ca ahu śobhami istrigāramadhye /
yannu ahu vane vaseya tūṣṇīṃ dhyānasamādhisukhena śāntacittaḥ // Verse 12.2 //
iti //

(Vaidya 97)
sa punarapi mīmāṃsopāyakauśalyamāmukhīkṛtya sattvaparipākamavekṣamāṇo mahākarūṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata -

saṃkīrṇi paṅki padumāni vivṛddhimanti ākīrṇa rāja naramadhyi labhāti pūjām /
yada bodhisattva parivārabalaṃ labhante tada sattvakoṭinayutānyamṛte vinenti // Verse 12.3 //
ye cāpi pūrvaka abhūdvidu bodhisattvāḥ sarvebhi bhārya suta darśita istrigārāḥ /
na ca rāgarakta na ca dhyānasukhebhi bhraṣṭāḥ hantānuśikṣayi ahaṃ pi guṇeṣu teṣām // Verse 12.4 //
na ca prākṛtā mama vadhū anukūla syād yasyā na iṣyatu guṇā sada satyavākyam /
cinti mahyamabhirādhayate'pramattā rūpeṇa janmakulagotratayā suśuddhā // Verse 12.5 //
so gāthalekha likhite guṇaarthayuktā kanya īdṛśa bhave mama tāṃ varethā /
na mamārthu prākṛtajanena asaṃvṛtena yasyā guṇā kathayamī mama tāṃ varethā // Verse 12.6 //
rūpayauvanavarā na ca rūpamattā mātā svasā va yatha vartati maitracittā /
tyāge ratā śramaṇabrāhmaṇadānaśīlā tāṃ tādṛśāṃ mama vadhūṃ varayasva tāta // Verse 12.7 //
yasyā na mānu na khilo na ca doṣamasti na ca śāṭhya īrṣya na ca māya na ujjubhraṣṭā /
svapnāntare'pi purūṣe na pare'bhiraktā tuṣṭā svakena patinā śayate'pramattā // Verse 12.8 //
na ca garvitā na pi ca uddhata na pragalbhā nirmāna mānavigatāpi ca ceṭibhūtā /
(Vaidya 98)
na ca pānagṛddha na raseṣu na śabdagandhe nirlobhabhidhyavigatā svadhanena tuṣṭā // Verse 12.9 //
satye sthitā na pi ca cañcala naiva bhrāntā na ca uddhatonnatasthitā hirivastrachannā /
na ca dṛṣṭimaṅgalaratā sada dharmayuktā kāyena vāca manasā sada śuddhabhāvā // Verse 12.10 //
na ca styānamiddhabahulā na ca mānamūḍhā mīmāṃsayukta sukṛtā sada dharmacārī /
śvaśrau ca tasya śvaśure yatha śāstṛpremā dāsī kalatra jani yādṛśamātmaprema // Verse 12.11 //
śāstre vidhijña kuśalā gaṇikā yathaiva paścāt svapet prathamamutthihate ca śayyāta /
maitrānuvarti akuhāpi ca mātṛbhūtā etādṛśīṃ mi nṛpate vadhukāṃ vṛṇīṣva // Verse 12.12 //
iti //

atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma - gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare / sarvagṛhāṇyanupraviśya kanyā vyavalokaya / yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā brāhmaṇakanyāyā vaiśyakanyāyā śūdrakanyāyā tāṃ kanyāmasmākaṃ prativedaya / tatkasmāddhetoḥ? na hi kumāraḥ kulārthiko na gotrārthikaḥ / guṇārthika eva kumāraḥ //

tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata -

brāhmaṇīṃ kṣatriyāṃ kanyāṃ veśyāṃ śūdrīṃ tathaiva ca /
yasyā ete guṇāḥ santi tāṃ me kanyāṃ pravedaya // Verse 12.13 //
na kulena na gotreṇa kumāro mama vismitaḥ /
guṇe satye ca dharme ca tatrāsya ramate manaḥ // Verse 12.14 //
iti //

atha khalu bhikṣavaḥ sa purohitastaṃ gāthālekhaṃ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṃ vyavalokayan gatvā hiṇḍan kanyāṃ paryeṣate sma / evaṃguṇayuktāmapaśyan (na caiva guṇayuktāṃ kanyāṃ) / so'nupūrveṇa vicaran yena daṇḍapāṇeḥ śākyasya niveśanaṃ tenopasaṃkrāmat / sa taṃ niveśanaṃ praviṣṭo'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /

(Vaidya 99)
atha dārikā purohitasya caraṇau gṛhītvā evamāha - kena te mahābrāhmaṇa kāryam?

purohita āha -

śuddhodanasya tanayaḥ paramābhirūpo dvātriṃśalakṣaṇadharo guṇatejayuktaḥ /
teneti gātha likhitā guṇaye vadhūnāṃ yasyā guṇāsti hi ime sa hi tasya patnī // Verse 12.15 //

sa tasyāstaṃ lekhamupanāmayati sma //

atha dārikā taṃ gāthālekhaṃ vācayitvā smitamupadarśya taṃ purohitaṃ gāthayādhyabhāṣat -

mahyeti brāhmaṇa guṇā anurūpa sarve so me patirbhavatu saumya surūparūpaḥ /
bhaṇahi kumāru yadi kārya ma vilamba hīnaprākṛtajanena bhaveya vāsaḥ // Verse 12.16 //
iti //

atha sa khalu purohito rājānaṃ śuddhodanamupasaṃkramyaiva tamarthamārocayati sma - dṛṣṭā mayā deva kanyā kumārasyānurūpā syāt / āha - kasyāsau? āha - daṇḍapāṇerdeva śākyasya duhitā //

atha rājñaḥ śuddhodanasyaitadabhavat - durāsadaḥ kumāraḥ śubhādhimuktaśca / prāyeṇa ca mātṛgrāmo'saṃvidyamānaguṇo'pi guṇānāmātmani prajānīte / yannvahamaśokabhāṇḍakāni kārayeyam, yāni kumāraḥ sarvadārikābhyo'nuprayacchet / tatra yasyāṃ dārikāyāṃ kumārasya cakṣurabhiniveśyati, tāṃ kumārasya varayiṣyāmīti //

atha khalu rājā śuddhodano'śokabhāṇḍāni kārayati sma suvarṇamayāni rūpyamayāni nānāratnamayāni / kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa - saptame divase kumāro darśanaṃ dāsyati, aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati / tatra sarvadārikābhiḥ saṃsthāgāre saṃnipatitavyamiti //

iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṃsthāgāramupasaṃkramya bhadrāsane nyaṣīdat / rājāpi śuddhodano'dṛśyapuruṣān sthāpayati sma - yasyāṃ dārikāyāṃ kumārasya cakṣuḥ saṃniviśet, tāṃ mamārocayadhvamiti //

iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //

(Vaidya 100)
iti hi bhikṣavo bodhisattvo yathāgatābhyastābhyo dārikābhyo'śokabhāṇḍakānyanuprayacchati sma / tāśca dārikā na śaknuvanti sma bodhisattvasya śriyaṃ tejaśca soḍhum / aśokabhāṇḍakāni gṛhītvā śīghraṃ śīghrameva prakrāmanti sma //

atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā, dāsīgaṇaparivṛtā puraskṛtā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāmat / upasaṃkramyaikānte'sthāt bodhisattvamanimeṣābhyāṃ nayanābhyāṃ prekṣamāṇā / tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni, tadā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha - kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi?

āha - nāhaṃ tvāṃ vimānayāmi, api tu khalu punastvamabhipaścādāgateti / sa tasyai cānekaśatasahasramūlyamaṅgulīyakaṃ nirmucya prādāt //

prāha - idamahaṃ kumāra tavāntikādarhāmi? āha - imāni madīyānyābharaṇāni, gṛhyatām / āha - na vayaṃ kumāraṃ vyalaṃkariṣyāmaḥ? alaṃkariṣyāmo vayaṃ kumāram / ityuktvā kanyā prakrāmat //

tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito'bhūt - deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā, tasyāṃ kumārasya cakṣurniviṣṭam, muhūrtaṃ ca tayoḥ saṃlāpo'bhūt //

ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma - te duhitā, mama kumārasya pradīyatāmiti //

daṇḍapāṇirāha - ārya kumāro gṛhe sukhasaṃvṛddhaḥ / asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti / kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ / tatkathamaśilpajñāyāhaṃ duhitaraṃ dāsyāmi?

ityetacca rājñaḥ prativeditam / tato rājña etadabhavat - dvirapīdamahaṃ sahadharmeṇa coditaḥ / yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ - kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti / etarhyapyevamiti pradhyāyanniṣaṇṇo'bhūt //

bodhisattvaścainaṃ vṛttāntamaśroṣīt / śrutvā ca yena rājā śuddhodanastenopasaṃkrāmat / upasaṃkramyaivamāha - deva kimidaṃ dīnamanāstiṣṭhasi?

rājā āha - alaṃ te kumāra anena /

kumāra āha - deva sarvathā tāvadavaśyabhevamākhyātavyam / yāvattrirapi bodhisattvo rājānaṃ śuddhodanaṃ paripṛcchati sma //

(Vaidya 101)
tato rājā śuddhodano bodhisattvāya tāṃ prakṛtimārocayati sma / tāṃ śrutvā bodhisattva āha - deva asti punariha nagare kaścidyo mayā sārdhaṃ samarthaḥ śilpena śilapamupadarśayitum?

tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha - śakyasi punastvaṃ putra śilpamupadarśayitum? sa āha - bāḍhaṃ śakyāmi deva / tena hi saṃnipātyantāṃ sarvaśilpajñāḥ, yeṣāṃ purataḥ svaṃ śilpamupadarśayiṣyāmi //

tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma - saptame divase kumāraḥ svaṃ śilpamupadarśayati / tatra sarvaśilpajñaiḥ saṃnipatitavyam //

tatra saptame divase pañcamātrāṇi śākyakumāraśatāni saṃnipatitānyabhūvan / daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūt - yo atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati, tasyaiṣā bhaviṣyatīti //

tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma / śvetaśca hastī mahāpramāṇo bodhisattvasyārthe nagaraṃ praveśyate sma / tatra devadattaḥ kumāra īrṣyayā ca śākyabalamadena ca mattaḥ / sa taṃ hastināgaṃ vāmena pāṇinā śuṇḍāyāṃ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato'bhūt //

tasyānantaraṃ sundaranandakumāro'bhiniṣkrāmati sma / so'drākṣīttaṃ hastināgaṃ nagaradvāre hatam / dṛṣṭvā ca paryapṛcchat - kenāyaṃ hata iti / tatra mahājanakāya āha - devadatteneti / sa āha - aśobhanamidaṃ devadattasya / sa taṃ hastināgaṃ lāṅgūle gṛhītvā nagaradvārādapakarṣati sma //

tadanantaraṃ bodhisattvo rathābhirūḍho'bhiniṣkrāmati sma / adrākṣīdbodhisattvastaṃ hastinaṃ hatam / dṛṣṭvā ca paryapṛcchat - kenāyaṃ hata iti / āhuḥ - devadatteneti / āha - aśobhanaṃ devadattasya / kena punarasmānnagaradvārādapakarṣita iti / āhuḥ - sundaranandeneti / āha - śobhanamidaṃ sundaranandasya / kiṃ tu mahākāyo'yaṃ sattvaḥ / so'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyatīti //

tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhitvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma / yatra va pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate //

tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan / cailavikṣepāṃścākārṣuḥ / gaganatalagatāśca devaputrā ime gāthe'bhāṣanta -

yatha mattagajendragatīnāṃ pādāṅguṣṭhatalena gajendram /
sapta purāparikhā atikramya kṣiptu bahiḥ svapurātu ayaṃ hi // Verse 12.17 //
(Vaidya 102)
niḥsaṃśayameṣa sumedhā mānabalena samucchritakāyān /
saṃsārapurātu bahirdhā eka kṣapiṣyati prajñabalena // Verse 12.18 //

iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkamya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman / rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ //

tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma / tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito'bhūt - sa tvaṃ vyavalokaya katamo'tra kumāro lipijñāne viśiṣyate yadi lekhyato yadi bahulipiniryāṇataḥ / atha viśvāmitra ācāryaḥ pratyakṣo bodhisattvasya lipijñāne smitamupadarśayannime gāthe'bhāṣata -

manuṣyaloke'tha ca devaloke gandharvaloke'pyasurendraloke /
yāvanti kecillipi sarvaloke tatraiṣa pāraṃgatu śuddhasattvaḥ // Verse 12.19 //
nāmāpi yūyaṃ ca ahaṃ ca teṣāṃ lipīna jānāma na cākṣarāṇām /
yānyeṣa jānāti manuṣyacandro ahamatra pratyakṣu vijeṣyate'yam // Verse 12.20 //

śākyā āhuḥ - viśiṣyatāṃ tāvatkumāro lipijñāne / saṃkhyājñāne kumāro viśeṣayitavyo jijñāsyaśca / tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ, sa sākṣī sthāpito'bhūt - sa tvaṃ vyavalokaya katamo'tra kumāro viśiṣyate saṃkhyājñānata iti / tatra bodhisattvaścoddiśati sma, ekaśca śākyakumāro nikṣipati sma, na ca pariprāpayati sma / bodhisattvasyaika dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma, na ca pariprāpayanti sma / tato bodhisattva āha - uddiśata yūyam, ahaṃ nikṣepsyāmīti / tatraikaśākyakumāro bodhisattvasyoddiśati sma, na ca pariprāpayati sma / dvāvapi trayo'pi pañcāpi daśāpi viṃśatyapi triṃśadapi catvāriṃśadapi pañcāśadapi yāvatpañcāpi śākyakumāraśatāni yugapaduddiśanti sma / na ca pariprāpayanti sma bodhisattvasya nikṣipataḥ //

bodhisattva āha - alamalamanena vivādena / sarva idānīmekībhūtvā mamoddiśata, ahaṃ nikṣepsyāmīti / tatra pañcamātrāṇi śākyakumāraśatānyekavacanodāhāreṇāpūrvacaritaṃ samuddiśanti sma, bodhisattvaścāsaṃmūḍho nikṣipati sma / evamaparyantāḥ sarvaśākyakumārāḥ, atha paryantaśca bodhisattvaḥ //

tato'rjuno gaṇakamahāmātra āścaryaprāpta ime gāthe'bhāṣata -

jñānasya śīghratā sādhu buddhe saṃparipṛcchatā /
pañcamātraśatānyete dhiṣṭhitā gaṇanāpathe // Verse 12.21 //
(Vaidya 103)
īdṛśī ca iyaṃ prajñā buddhirjñānaṃ smṛtirmatiḥ /
adyāpi śikṣate cāyaṃ gaṇitaṃ jñānasāgaraḥ // Verse 12.22 //

tataḥ sarvaśākyagaṇa āścaryaprāptaḥ paramavismayāpanno'bhūt / ekakaṇṭhāścemāṃ vācamabhāṣanta - jayati jayati bhoḥ sarvārthasiddhaḥ kumāraḥ / sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan - lābhāste mahārāja paramasulabdhāḥ, yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //

atha sa rājā śuddhodano bodhisattvamevamāha - śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatimanupraveṣṭum? tena hi gaṇyatām / athārjuno gaṇakamahāmātro bodhisattvamevamāha - jānīṣe tvaṃ kumāra koṭiśatottarāṃ nāma gaṇanāgatim? bodhisattva āha - śakyāmi deva / āha - jānāmyaham / āha - kathaṃ punaḥ koṭiśatottarā gaṇanāgatiranupraveṣṭavyā? bodhisattva āha - śataṃ koṭīnāmayutaṃ nāmocyate / śatamayutānāṃ niyuto nāmocyate / śataṃ niyutānāṃ kaṅkaraṃ nāmocyate / śataṃ kaṅkarāṇāṃ vivaraṃ nāmocyate / śataṃ vivarāṇāmakṣobhyaṃ nāmocyate / śatamakṣobhyāṇāṃ vivāhaṃ nāmocyate / śataṃ vivāhānāmutsaṅgaṃ nāmocyate / śatamutsaṅgānāṃ bahulaṃ nāmocyate / śataṃ bahulānāṃ nāgabalaṃ nāmocyate / śataṃ nāgabalānāṃ tiṭilambhaṃ nāmocyate / śataṃ tiṭilambhānāṃ vyavasthānaprajñaptirnāmocyate / śataṃ vyavasthānaprajñaptīnāṃ hetuhilaṃ nāmocyate / śataṃ hetuhilānāṃ karakurnāmocyate / śataṃ karakūṇāṃ hetvindriyaṃ nāmocyate / śataṃ hetvindriyāṇāṃ samāptalambhaṃ nāmocyate / śataṃ samāptalambhānāṃ gaṇanāgatirnāmocyate / śataṃ gaṇanāgatīnāṃ niravadyaṃ nāmocyate / śataṃ niravadyānāṃ mudrābalaṃ nāmocyate / śataṃ mudrābalānāṃ sarvabalaṃ nāmocyate / śataṃ sarvabalānāṃ visaṃjñāgatī nāmocyate / śataṃ visaṃjñāgatīnāṃ sarvasaṃjñā nāmocyate / śataṃ sarvasaṃjñānāṃ vibhūtaṃgamā nāmocyate / śataṃ vibhūtaṃgamānāṃ tallakṣaṇaṃ nāmocyate / iti hi tallakṣaṇagaṇanayā sumerūparvatarājo lakṣanikṣepakriyayā parikṣayaṃ gacchet / ato'pyuttari dhvajāgravatī nāma gaṇanā, yasyāṃ gaṇanāyāṃ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ / ato'pyuttari dhvajāgraniśāmaṇī nāma gaṇanā / ato'pyuttari vāhanaprajñaptirnāma / ato'pyuttari iṅgā nāma / ato'pyuttari kuruṭu nāma / ato'pyuttari kuruṭāvi nāma / ato'pyuttari sarvanikṣepā nāma gaṇanā, yasyāṃ gaṇanāyāṃ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ / ato'pyuttari agrasārā nāma gaṇanā, yatra koṭīśataṃ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṃ gaccheyuḥ / ato'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā, yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvaṃdharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ yo syānmādṛśaḥ / evaṃ caramabhāviko viniṣkrāntagṛhavāso bodhisattvaḥ //

(Vaidya 104)
arjuno'vocat - kathaṃ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā? bodhisattva āha - sapta paramāṇurajāṃsyaṇuḥ / saptāṇavastrutiḥ / saptatruterekaṃ vātāyanarajaḥ / sapta vātāyanarajāṃsyekaṃ śaśarajaḥ / sapta śaśarajāṃsyekameḍakarajaḥ / saptaiḍakarajāṃsyekaṃ gorajaḥ / sapta gorajāṃsyekaṃ likṣārajaḥ / sapta likṣāḥ sarṣapaḥ / saptasarṣapādyavaḥ / saptayavādaṅgulīparva / dvādaśāṅgulīparvāṇi vitastiḥ / dve vitastī hastaḥ / catvāro hastā dhanuḥ / dhanuḥsahasraṃ mārgadhvajākrośaḥ / catvāraḥ krośā yojanam / tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti? kiyanti tāni paramāṇurajāṃsi bhavanti? arjuno'vocat - ahameva tāvatkumāra saṃmohamāpannaḥ, kimaṅga punarye cānye'lpabuddhayaḥ / nirdiśatu kumāro yojanapiṇḍaṃ kiyanti tāni paramāṇurajāṃsi bhavantīti / bodhisattvo'vocat - tatra yojanapiṇḍaḥ paramāṇurajasāṃ paripūrṇamakṣobhyanayutamekaṃ triṃśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṃśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya / anena praveśenāyaṃ jambudvīpaḥ saptayojanasahasrāṇi / godānīyo'ṣṭau yojanasahasrāṇi / pūrvavideho nava yojanasahasrāṇi / uttarakurudvīpo daśayojanasahasrāṇi / anena praveśenemaṃ cāturdvīpakaṃ lokadhātūṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām, koṭīśataṃ cakravālamahācakravālānām, koṭīśataṃ sumerūṇāṃ parvatarajānām, koṭīśataṃ caturmahārājikānāṃ devānām, koṭīśataṃ trayatriṃśānām, koṭīśataṃ yāmānām, koṭīśataṃ tuṣitānām, koṭīśataṃ nirmāṇaratīnām, koṭīśataṃ paranirmitavaśavartīnām, koṭīśataṃ brahmakāyikānām, koṭīśataṃ brahmapurohitānām, koṭīśataṃ brahmapārṣadyānām, koṭīśataṃ mahābrahmāṇām, koṭīśataṃ parīttābhānām, koṭīśataṃ apramāṇābhānām, koṭīśataṃ ābhāsvarāṇām, koṭīśataṃ parīttaśubhānām, koṭīśataṃ apramāṇaśubhānām, koṭīśataṃ śubhakṛtsnānām, koṭīśataṃ anabhrakāṇām, koṭīśataṃ puṇyaprasavānām, koṭīśataṃ bṛhatphalānām, kīṭīśataṃ asaṃjñisattvānām, koṭīśataṃ abṛhānām, koṭīśataṃ atapānām , koṭīśataṃ sudṛśānām, koṭīśataṃ sudarśanānām, koṭīśataṃ akaniṣṭhānāṃ devānām / ayamucyate trisāhasramahāsāhasralokadhāturvipulaśca vistīrṇaśca / sa yāvanti yojanaśatāni (paramāṇurajāṃsi trisāhasramahāsāhasralokadhātau) yāvanti yojanasahasrāṇi, yāvanti yojanakoṭayaḥ, yāvanti yojananayutāni ........peyālaṃ.............yāvadyāvanto yojanāgrasārā gaṇanāḥ / kiyantyetāni paramāṇurajāṃsi ityāha / saṃkhyāgaṇanā vyativṛttā hyeṣāṃ gaṇanānāṃ taducyate'saṃkhyeyamiti / ato'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti //

asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto'bhūt / te sarva ekaikairvastraiḥ sthitā abhūvan / pariśiṣṭairvastrābharaṇairbodhisattvamabhichādayanti sma //

(Vaidya 105)
atha khalvarjuno gaṇakamahāmātra ime gāthe'bhāṣata -

koṭīśataṃ ca ayutā nayutāstathaiva niyutānu kaṅkaragatī tatha bimbarāśca /
akṣobhiṇī paramajñānu na me'styato'rtha - mata uttare gaṇanamapratimasya jñānam // Verse 12.23 //

api ca bhoḥ śākyāḥ -

trisāhasri rajāśrayantakā tṛṇavana oṣadhiyo jalasya bindūn /
huṃkāreṇa nyaseya ekinaiṣo ko puni vismayu pañcabhiḥ śatebhiḥ // Verse 12.24 //

tatra devamanujāḥ śatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan / gaganatalagatāśca devaputrā imā gāthā abhāṣanta -

yāvanta sattva nikhilena triyadhvayuktāḥ cittāni caitasikasaṃjñi vitarkitāni /
hīnāḥ praṇīta tatha saṃkṣipavikṣipā ye ekasmi cittaparivarti prajāni sarvān // Verse 12.25 //

iti hi bhikṣavo'bhibhūtāḥ sarve śākyakumārā abhūvan / bodhisattva eva viśiṣyate / tadanantaraṃ laṅghite plavite javite sarvatra bodhisattva eva viśiṣyate sma / gaganatalagatāśca devaputrā imāṃ gāthāmabhāṣanta -

vratatapasaguṇena saṃyamena kṣamadamamaitrabalena kalpakoṭyaḥ /
atha kṛtulaghukāyacittanetā tasya javasya viśeṣatāṃ śṛṇotha // Verse 12.26 //
iha gṛhagata yuṣme paśyathā sattvasāram api ca daśasu dikṣū gacchate'yaṃ kṣaṇena /
aparimitajinānāṃ pūjanāmeṣa kurvan maṇikanakavicitrairlokadhātuṣvanantā // Verse 12.27 //
na ca puna gati āgatiṃ ca asyā yūyaṃ prajānatha tāvadṛddhiprāpto /
ko'tra javiti vismayo janeyā asadṛśa eṣa karotha gauravo'smin // Verse 12.28 //

evaṃ kṛtvā bodhisattva eva viśiṣyate sma //

tatra śākyā āhuḥ - yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca / tatra bodhisattva ekānte sthito'bhūt / tāni ca pañcamātrāṇi śākyakumāraśatāni yugapadyudhyanti sma //

(Vaidya 106)
iti hi dvātriṃśacchākyakumārāḥ sālambhāya sthitāḥ / tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya / tau samanantaraṃ spṛṣṭāveva bodhisattvena pāṇinā / tau bodhisattvasya balaṃ tejaścāsahamānau dharaṇītale prapatitāvabhūtām / tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma / atha bodhisattvo'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma / na cāsya kāyaṃ vyābādhate sma //

tato bodhisattvo'pyāha - alamalamanena vivādena / sarva eva ekībhūtvā idānīṃ sālambhāyāgacchateti //

atha te sarve harṣitā bhūtvā bodhisattvamabhinipatitāḥ / te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṃ tejaśca kāyabalaṃ sthāmaṃ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan / tatra marūnmanujaśatasahasrāṇi hīhīkārakilakilāprakṣveḍitaśatasahasrāṇyakārṣuḥ / gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta -

yāvanta sattvanayutā daśasū diśāsu te duṣṭamallamahanagnasamā bhaveyuḥ /
ekakṣaṇena nipateyu nararṣabhasya saṃspṛṣṭamātra nipateyu kṣitītalesmiṃ // Verse 12.29 //
merūḥ sumeru tatha vajrakacakravālāḥ ye cānya parvata kvaciddaśasū diśāsu /
pāṇibhya gṛhya masicūrṇanibhāṃ prakuryāt ko vismayo manujaāśrayake asāre // Verse 12.30 //
eṣo drumendrapravare mahaduṣṭamallaṃ māraṃ sasainyasabalaṃ sahayaṃ dhvajāgre /
maitrībalena vinihatya hi kṛṣṇabandhuṃ yāvat spṛśiṣyati anuttarabodhi sāntam // Verse 12.31 //
iti //

evaṃ kṛtvā bodhisattva eva viśiṣyate sma //

atha daṇḍapāṇiḥ śākyakumārānetadavocat - jijñāsitamidaṃ dṛṣṭaṃ ca / hantedānīmiṣukṣepamupadarśayateti / tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṃ sthāpitābhūt / asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt / daṇḍapāṇeryojanadvaye'yasmayī bherī sthāpitābhūt / (Vaidya 107) bodhisattvasya daśasu krośeṣvayasmayī bherī sthāpitābhūt / tasyānantaraṃ sapta tālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt / tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt, tatottari na śaknoti sma / devadattena catuḥkrośasthā bheryāhatābhūt, nottari śaknoti sma / sundaranandena ṣaṭkrośasthā bheryāhatābhūt, nottari śaknoti sma / daṇḍapāṇinā dviyojanasthā bheryāhatābhūt, nirviddhā ca nottari śaknoti sma / tatra bodhisattvasya yadyadeva dhanurupānamyate sma, tattadeva vicchidyate sma / tato bodhisattva āha - astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca? rājā āha - asti putra / kumāra āha - kva taddeva? rājā āha - tava putra pitāmahaḥ siṃhahanurnāmābhūt, tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate / na punastatkaścicchaknoti sma taddhanurāropayituṃ prāgeva pūrayitum / bodhisattva āha - ānīyatāṃ deva taddhanuḥ / jijñāsiṣyāmahe //

tāvadyāvattaddhanurupanāmitamabhūt / tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūravitum / tatastaddhanurdaṇḍapāṇeḥ śākyasyopanāmitamabhūt / atha daṇḍapāṇiḥ śākyaḥ sarvaṃ kāyabalasthāma saṃjanayya taddhanurāropayitumārabdho'bhūt / na ca śaknoti sma / yāvadbodhisattvasyopanāmitamabhūt / tadbodhisattvo gṛhītvā āsanādanuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā(gṛhītvā) dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt / tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt / sarvanagarajanaśca vihvalībhūto'nyonyamapṛcchat - kasyāyamevaṃvidhaḥ śabda iti / anye tadavocan - siddhārthena kila kumāreṇa paitāmahadhanurāropitam, tasyāyaṃ śabda iti / tatra devamanujaśatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan / gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthayādhyabhāṣanta -

yatha pūrita eṣa dhanurmuninā na ca utthitu āsani no ca bhūmī /
niḥsaṃśayu pūrṇamabhiprāyu munirlaghu bheṣyati jitva ca māracamūm // Verse 12.32 //

iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma, yena cānandasya bherī ca devadattasya yāvatsunddaranandasya yāvaddaṇḍapāṇetāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso'bhūt / yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ, yadadyatve'pi śarakūpa ityabhidhīyate / tatra devamanuṣyaśatasahasrāṇi hīhīkārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan / sarvaśca śākyagaṇo vismito'bhūt āścaryaprāptaḥ - (Vaidya 108) āścaryaṃ bhoḥ / na ca nāma anena yogyā kṛtā, idaṃ cedṛśaṃ śilpakauśalam / gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ - ko'tra vismayo manujāḥ / tatkasmāt?

eṣa dharaṇimaṇḍe purvabuddhāsanasthaḥ śamathadhanu gṛhītvā śūnyanairātmabāṇaiḥ / kleśaripu nihatvā dṛṣṭijālaṃ ca bhittvā śivavirajamaśokāṃ prāpsyate bodhimagryām // Verse 12.33 //

evamuktvā te devaputrā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya prākrāman //

evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau - ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //

atha khalu punastena samayena daṇḍapāṇiḥ śākyaḥ svāṃ duhitaraṃ gopāṃ śākyakanyāṃ bodhisattvāya prādāt / ca rājñā śuddhodanenānupūrveṇa bodhisattvasya vṛtābhūt //

tatra khalvapi bodhisattvaścaturaśītistrīsahasrāṇāṃ madhye prāpto lokānubhavanatayā ramamāṇaṃ krīḍayantaṃ paricārayantamātmānamupadarśayati sma / tāsāṃ caturaśīte strīsahasrāṇāṃ gopā śākyakanyā sarvāsāmagramahiṣyabhiṣiktābhūt //

tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ śvaśuraṃ vāntarjanaṃ / te tāmupadhyāyanti sma, vicārayanti sma - navavadhūkā hi nāma pratilīnā tiṣṭhati, iyaṃ punarvivṛtaiva sarvadā iti / tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata -

vivṛtaḥ śobhate ārya āsanasthānacaṃkrame /
maṇiratnaṃ dhvajāgre bhāsamānaṃ prabhāsvaram // Verse 12.34 //
(Vaidya 109)
gacchan vai śobhate ārya āgacchannapi śobhate /
sthito vātha niṣaṇṇo āryaḥ sarvatra śobhate // Verse 12.35 //
kathayaṃ śobhate āryastūṣṇībhūto'pi śobhate /
kalaviṅko yathā pakṣī darśanena svareṇa // Verse 12.36 //
kuśacīranivasto mandacailaḥ kṛśaṃtanuḥ /
śobhate'sau svatejena guṇavān guṇabhūṣitaḥ // Verse 12.37 //
sarveṇa śobhate āryo yasya pāpaṃ na vidyate /
kiyadvibhūṣito bālaḥ pāpacārī na śobhate // Verse 12.38 //
ye kilbiṣāḥ svahṛdaye madhurāsu vācaṃ kumbho viṣasmi pariṣiktu yathāmṛtena /
dusparśa śailaśilavat kaṭhināntarātmā sarpasya virasu darśana tādṛśānām // Verse 12.39 //
sarveṣu te namiṣu sarvamupaiti saumyāḥ sarveṣu tirthamiva sarvagopajīvyāḥ /
dadhikṣīrapūrṇaghaṭatulya sadaiva āryā śuddhātmadarśanu sumaṅgalu tādṛśānām // Verse 12.40 //
yaiḥ pāpamitra parivarjita dīrgharātraṃ kalyāṇamitraratanaiśca parigṛhītāḥ /
pāpaṃ vivarjayi niveśayi buddhadharme saphalaṃ sumaṅgalu sudarśanu tādṛśānām // Verse 12.41 //
ye kāyasaṃvṛta susaṃvṛtakāyadoṣāḥ ye vācasaṃvṛta sadānavakīrṇavācaḥ /
guptendriyā sunibhṛtāśca manaḥprasannāḥ kiṃ tādṛśāna vadanaṃ pratichādayitvā // Verse 12.42 //
vastrā sahasra yadi chādayi ātmabhāvaṃ cittaṃ ca yeṣu vivṛtaṃ na hirī na lajjā /
na ca yeṣu īdṛśa guṇā napi satyavākyaṃ nagne vinagnatara te vicaranti loke // Verse 12.43 //
(Vaidya 110)
yāścittagupta satatendriyasaṃyatāśca na ca anyasattvamanasā svapatīna tuṣṭāḥ /
ādityacandrasadṛśā vivṛtaprakāśā kiṃ tādṛśāna vadanaṃ pratichādayitvā // Verse 12.44 //

api ca -

jānanti āśayu mama ṛṣayo mahātmā paracittabuddhikuśalāstatha devasaṃghāḥ /
yatha mahya śīlaguṇasaṃvaru apramādo vadanāvaguṇṭhanamataḥ prakaromi kiṃ me // Verse 12.45 //

aśroṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam / śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyāmabhicchādyainamudānamudānayati sma -

yathā ca putro mama bhūṣito guṇaiḥ tathā ca kanyā svaguṇā prabhāsate /
viśuddhasattvau tadubhau samāgatau sameti sarpiryatha sarpimaṇḍe // Verse 12.46 //
iti //

(anupūrveṇa yathāpūrvavadbodhisattvapramukhāḥ svapuraṃ prakrāmanta ) //

iti śrīlalitavistare śilpasaṃdarśanaparivarto nāma dvādaśamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: