Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

dvitīyaḥ paricchedaḥ
[1]nārada uvāca

śrutvaivamacyutamukhād devadevo halāyudhaḥ |
hitārthaṃ bhavabhītānāṃ punarāha dvijottamāḥ || 1 ||
saṅkarṣaṇa uvāca[1]
vidhinā kīdṛśenaiva hyupāsā vihitā'tra vai |
upāsakānāṃ bhaktānāṃ samāsād brūhi me vibho[3] || 2 ||
śrībhagavānuvāca
śrṛṇu samyak pravakṣyāmi [4]yadahaṃ coditastvayā |
yajjñātvā na punarjanma punarevāpnuyānnaraḥ || 3 ||
atha dvitīyaḥ paricchedo vyākhyāsyate| iha ādau vāsudevasaṃkarṣaṇayorbhagavadupāsanaprakāraviṣayakapraśnaprativacanakramamāha- śrutvetyādiślokatrayeṇa || 1-3 ||
[1 nāsti- mu. baka., nārada- bakha.|]
[2 nāsti- mu. baka. bakha.|]
[3 prabho- a.|]
[4 yadāhaṃ- bakha.a.u.|]

brāhmaṇānāṃ ca sadbrahmavāsudevākhyayājinām |
lakṣyabhūtaṃ yadāsṛṣṭerhṛdisthamadhikāriṇām || 4 ||

vivekadaṃ paraṃ śāstraṃ brahmoṣaniṣadaṃ mahat |
divya[5]mantrakramo[6]petaṃ [7]mokṣaikaphalalakṣaṇam || 5 ||

tādṛk parisṛtaṃ[8] tasmājjagaduddharaṇāya ca |
tadādyamupadekṣyāmi yadbhedairbahubhiḥ sthitam || 6 ||
ekāyanaśruteḥ sārabhūtaṃ sātvatatantramupadekṣyāmītyāha- brāhmaṇānāmiti sārdhatrayeṇa| sadbrahmavāsudevākhyayājināṃ sacchabdabrahmaśabdavāsudevaśabdavācyavastumātrārcanaparāṇāmityarthaḥ| brāhmaṇānāṃ lakṣyabhūtaṃ viṣayabhūtam| devatāntarayājināṃ brāhmaṇānāmadarśanīyamiti bhāvaḥ| ata eva adhikāriṇāṃ śuddhayājināṃ hṛdistham atigopyamityarthaḥ| vivekadaṃ heyopādeyavivekapradaṃ paraṃ śreṣṭhaṃ brahmopaniṣadaṃ tathāvidhasaṃjñakam, upa samīpe niṣīdatīti upaniṣaditi| sarvopaniṣadāmapi bhagavatsamīpavartitve'pyatra brahmopaniṣadityanena brahmaṇo'vyavahitasamīpavartitvaṃ sūcyate| yadvā brahmamātrapratipā(da?di) upaniṣadi (ti a? tya)rthaḥ| divyamantrakriyopetam
divyairbalādikairmantraiḥ sākṣāt tatpratipādakaiḥ |
alaṅkṛtamasaṃdigdhamavidyātimirāpaham || (ī. saṃ. 1/21)
ityādyuktaprakāreṇa balādimantrasahitam, mokṣamātraphalapradaṃ yacchāstramekāyanaśrutirūpaṃ śāstram, tasmānmūlavedād jagaduddharaṇāya pari[9]sṛtam|
parityajya paraṃ dharmaṃ miśradharmamupeyuṣām |
bhūyastatpadakāṅkṣāṇāṃ śraddhābhaktī[10] upeyuṣām ||
anugrahārthaṃ varṇānāṃ yogyatāpādanāya ca |
tathā janānāṃ sarveṣāmabhīṣṭaphalasiddhaye ||
mūlavedānusāreṇa chandasā''nuṣṭubhena ca |
sātvataṃ pauṣkaraṃ caiva jayākhyetyevamādikam ||
divyaṃ [11] sacchāstrajālaṃ taduktvā saṃkarṣaṇādibhiḥ |
pravartayāmāsa bhuvi sarvalokahitaiṣibhiḥ || (ī. saṃ. 1/48-51)
ityuktatvāt| kramaṃ tādṛg mūlavedasadṛśam, siddhimokṣapradaṃ bhogāpavargadam, kāmyaphalapradatve'pi bhagavanmātraviṣayatvāt| pariśuddhaṃ sarahasyaṃ nānāvidharahasyamantrasahitam, asaṃkulaṃ devatāntarairamiśraṃ yaddivyaśāstraṃ bahubhirbhedaiḥ sthitaṃ nānāsaṃhitābhedabhinnam, tadādyaṃ tasmin divyaśāstre ādyaṃ prathamaṃ sātvatatantramityarthaḥ| upadekṣyāmi bhavata iti śeṣaḥ|| 4-6 ||
[5 mārgasamo- mu.|]
[6 kriyo-aṭī.|]
[7 mokṣamātraphalapradam- aṭī.|]
[8 śrutaṃ- bakha.|]
[9 hṛtam- ma.|]
[10 ktimupe- a.|]
[11 tacchāstra-a.|]

siddhimokṣapradaṃ śuddhaṃ sarahasya[12]masaṃkulam |
aṣṭāṅgayogasiddhānāṃ hyadyāganiratātmanām || 7 ||
paravyūhavibhavabhedena tadadhikāribhedān darśayan ādau parasya bhagavato'rcane yogināmadhikāramāha- aṣṭāṅgeti|| 7 ||
  [12 syaṃ mahāphalam- mu.|]

yogināmadhikāraḥ syādekasmin hṛdayeśaye |
vyāmiśra[13]yāgayuktānāṃ viprāṇāṃ vedavādinām || 8 ||
vedapāragāṇāmapi taduktadevatāntaravyāmoharahitānāmeva brāhmaṇānāṃ paravyūhārcane samantramadhikāraṃ vyāmiśrayājināṃ tadabhāvaṃ cāha- vyāmiśreti|| 8 ||
[13 rāga-u.|]

samantraṃ[14] tu caturvyūhe tvadhikāro na cānyathā |
trayāṇāṃ kṣatriyādīnāṃ prapannānāṃ ca tattvataḥ || 9 ||
tadā[15] bhagavadekaprapattiniṣṭhānāmeva kṣatraviṭchūdrāṇāṃ vyūhārcane'mantramadhikāramāha- trayāṇāmiti || 9 ||
[14 samantre- sārvatrikaḥ pāṭhaḥ|]
[15 `tadā.....māha' nāsti- a.|]

amantramadhikārastu caturvyūhakriyākrame |
sakriye mantracakre tu vaibhavīye'[16]vivekinām || 10 ||

mamatāsannirastānāṃ svakarmaniratātmanām |
karmavāṅ[17]manasaiḥ samyag bhaktānāṃ parameśvare || 11 ||
ahaṅkāramamakāragrastatayā vivekarahitānāmapi svakarmaniṣṭhānāṃ bhagavadbhaktānāṃ dīkṣitānāṃ brāhmaṇādīnāṃ caturṇāmapi vibhavārcane samantramevādhikāramāha- sakriya iti dvābhyām| atra vaibhavīyevivekināmityatra avivekināmiti padacchedaḥ| nahyatra vivekarahitairarcanīyatvoktyā vibhavabhedānāmapakarṣaḥ śaṅkanīyaḥ, api tu saulabhyātiśayena utkarṣa eva sidhyati| itthamevopabṛṃhitaṃ lakṣmītantre'pi-
susiddhayogatattvānāmadhikāraḥ parātmani[18] |
vyāmiśra[19]yāgayuktānāṃ madhyānāṃ vyūhabhāvane ||
vaibhavīyādirūpeṣu vivekavidhurātmanām |
ahantāmamatārtānāṃ[20] bhaktānāṃ parameśvare ||
adhikārasya vaiṣamyaṃ bhaktānāmanudṛśya saḥ |
bhajate vividhaṃ [21]rūpaṃ paravyūhādiśabditam || (11/48-51) iti || 10-11 ||
[16 vilo- mu.|]
[17 māna- u.|]
[18 kṛti- a.|]
[19 yoga- mu.|]
[20 tāntānāṃ- a.|]
[21 bhāvaṃ- mu.|]

caturṇāmadhikāro vai [22]prāpte dīkṣākrame sati |
evaṃ sampratipannānāṃ mantrapūrvaṃ yathāsthitam || 12 ||
evaṃ svasvādhikārānurodhena saṃpratipannānāṃ hitatamaṃ sākṣāt parasyārcanavidhānamādau śrṛṇuṣvetyāha- evamiti|| 12 ||
[22 vṛtte-a. u.|]

vidhānamekamūrtīyaṃ samākarṇaya sāmpratam |
praśaste vijane gupte gandhalipte dharātale || 13 ||
tanmantroddhārārthaṃ [23]cakraracanāmāha- praśasta iti || 13 ||
[23 varṇacakra- ma.|]

[24]sudhūpite'rghyapuṣpāḍhye varṇacakaṃ prasādhya[25] ca |
yasmin pratiṣṭhitaṃ viśvamābrahmabhuvanāntikam || 14 ||

yenoditena jagataḥ prabhavaḥ samanantaram |
svātmanyuparate yasmin pralayaḥ samprajāyate || 15 ||
"mantrāṇāṃ jananī sākṣānmama śabdamayī tanuḥ" (lakṣmī. 23/11) iti [26]va(rṇa)cakrasya sākṣād bhagavaccharīrakatvāt tasya nikhilajagadādhāratvaṃ sṛṣṭyādihetutvaṃ cāha- yasminniti dvābhyām || 14-15 ||
[24 sudī- aṭī.|]
[25 prasārya- a.|]
[26 paraśu- a.|]

prerakaṃ candrasūryābhyāṃ sabāhyābhyantaraṃ tu yat |
nityoditaṃ [27]yadakṣasthaṃ varṇamīśvaravācakam || 16 ||
tatra praṇavādivarṇasaṃsthitikramamāha- nityoditamityādibhiḥ || 16 ||
[27 yathā- bakha. u., yadā- a.|]

yatra sthānavibhāgena [28]vāgātmā bhagavān sthitaḥ |
akārādyo [29]visargāntaḥ sauraścāndraḥ kalāgaṇaḥ || 17 ||

hrasvadīrghavibhāgena nābhau yatra dviraṣṭakaḥ |
kādibhānto'pyarāntasthaḥ prākṛ-tastattva[30]sañcayaḥ || 18 ||

pṛthivyādiprakṛtyanto[31] yugmayogena lāṅgalin |
[32]kalanādehabhṛt kālo nemigo navalakṣaṇaḥ || 19 ||

makārādyo [33]havarṇānto yatra [34]pradhigaṇe svayam |
kālavaiśvānaraḥ sākṣānmārtāṇḍāyutasannibhaḥ[35] || 20 ||

jvālā'yutasahasrāḍhyo varṇānto bhagavān sthitaḥ |
āmadhyāt pradhiparyantāṃ[36] manontāṃ varṇasantatim || 21 ||
akārādyo visargānta ityatra akārādīnāṃ hrasvānāmaṣṭavarṇānāṃ sauratvādālokādyātmakatvam, ākārādīnāṃ dīrghāṇāmaṣṭānāṃ cāndratvād dravatādyātmakatvaṃ coktaṃ jayākhye-
ālokastīkṣṇatā vyāptirgrahaṇaṃ kṣepaṇeraṇe ||
pākaḥ prāptiriti hyaṣṭau sūryabhāge vyavasthitāḥ |
akārādiṣu hrasveṣu varṇeṣveteṣvanukramāt ||
dravatā śaityabhāvaśca tṛptiḥ kāntiḥ prasannatā |
[37]rasatāsvāda[38] ānando hyaṣṭau cāndrā [39]imā matāḥ ||
ākārādiṣu dīrgheṣu saṃsthitā mātṛkātmanā |
avinābhāvarūpeṇa anyonyena sadaiva hi ||
aṣṭānāmapi cāṣṭau tu saṃsthitā bahirantare | (6/13-17)
iti || 17-21 ||
[28 varṇātmā- bakha.|]
[29 `visargāntaḥ.....kalanāde' nāsti- baka.|]
[30 sauraḥ cāndraṃ- mu, sauracāndra- a.|]
[31 statra- mu. baka. u. a.|]
[32 tyanta- mu. baka.|]
[33 visargānto- mu, mahāsatto- a.|]
[34 pṛthvīgaṇaḥ- mu.|]
[35 dīghitiḥ- baka. bakha. a. u.|]
[36 paryantaṃ namontā varṇasantatiḥ- mu.|]
[37 rasyatā- ma.|]
[38 hlāda- mu.|]
[39 stvimā- mu.|]

uccāryārghyādinā'bhyarcya vidyābījaṃ hi cakrarāṭ |
tataḥ samuddharenmantraṃ paramātmani vācakam || 22 ||

galantamamṛtaprakhyamacirānmokṣasiddhidam |
akṣasthamuddharet pūrvaṃ nemi[40]ṣaṣṭhamanantaram || 23 ||
varṇacakrārcanapūrvakaṃ mantramuddharedityāha- āmadhyāditi dvābhyām| cakrarāṭ varṇacakramityarthaḥ| [41]vibhaktivinimayaśchāndasaḥ| tathā cātraivaṃ prayogaḥ- praśaste vijane gupte gandhalipte'rghyapuṣpāḍhye sudhūpite dharātale dvādaśāraṃ cakraṃ vilikhya tanmadhye'kṣasthāne praṇavaṃ nābhau akārādivisargāntān ṣoḍaśasvarān, dvādaśāreṣu pratyaraṃ varṇayugmakrameṇa kakārādibhakārāntāni caturviśativarṇāni, nemibhāge makārādihakārāntavarṇanavakam, [42]pradhigaṇe kṣakāraṃ ca vilikhya āmadhyāt pradhiparyantaṃ varṇaparamparām oṃ oṃ namaḥ, oṃ aṃ nama ityādikrameṇoccāryārghyādibhirabhyarcya mantramuddharet || 22-23 ||
[40 neme-mu., neme:- a.|]
[41 `vibhakti..... śchāndasaḥ' nāsti-a.|]
[42 prathā- ma.|]

nābhidvitīyenākrāntaṃ dvitīyamidamakṣaram |
[43]dvitīyaṃ daśa[44]saṃkhyācca tadadhaścāṣṭamāt param || 24 ||

nābhestrayodaśopetaṃ [45] dvitīyamidamakṣaram |
[46]atha dvitīyaṃ navamānnābhituryādinānvitam[47] || 25 ||

dvitīyamaṣṭamād varṇaṃ kevalaṃ viddhi pañcamam |
vijñānapadamādāya tryakṣaraṃ tadanantaram || 26 ||

ādyamekādaśād varṇaṃ bhinnaṃ nābhyapareṇa tu |
nemestṛtīyavarṇasya tatastamupari nyaset || 27 ||

[48]mantrāṇāṃ navamaṃ hyetad daśamaṃ me nibodhata[49] |
nābhidvitīyenākrāntaṃ prāgvarṇaṃ cāṣṭamāragam || 28 ||

nemerdvitīyaṃ tadanu nemerādāya cāṣṭakam[50] |
taduddeśāt tṛtīyaṃ ca sthitaṃ tat pañcamopari || 29 ||

trayodaśamidaṃ viddhi navamādaparaṃ tataḥ |
ṣaṣṭhasya nemivarṇasya [51]cordhve tattritayaṃ nyaset || 30 ||

yuktaṃ nābhitṛtīyena [52]hyatha ṣoḍaśamucyate |
dvitīyaṃ daśamād varṇānnābhyekādaśasaṃyutam || 31 ||

caitanyāyapadaṃ dadyāt sanamaskamataḥ param |
dvāviṃśārṇo hyayaṃ mantraḥ padaiḥ ṣaḍbhiralaṅkṛtaḥ || 32 ||
tatprakāramāha- (tataḥ sa? akṣastha)muddharedityādibhiḥ| pūrvamakṣasthaṃ praṇavamuddharet| anantaraṃ nābhidvitīyenākrāntaṃ ākāreṇa yuktaṃ nemiṣaṣṭhaṃ śakāramuddharet| atha daśasaṃkhyā(d) dvitīyaṃ daśamārasthadhakārayordvitīyaṃ nakāramuddhṛtya tadadhaḥ aṣṭamāt paraṃ aṣṭamādarād dvitīya[53] varṇaṃ takāraṃ saṃyojya tannābhestrayodaśopetam okārānvitaṃ kuryāt, tato navamād dvitīyaṃ [54]dakāraṃ nābhituryādinā [55]ikāreṇānvitaṃ kuryāt, atha aṣṭamād dvitīyaṃ varṇaṃ takāraṃ kevalamuddharet| atha vijñāneti varṇatrayamuddharet| tata ekādaśādādyaṃ pakāraṃ nābhyapareṇa ākāreṇa bhinnaṃ saṃyuktaṃ kṛtvā tanneme[56]stṛtīyasya varṇasya rephasyopari nyaset| atha [57]nābhidvitīyenākrāntam ākārayuktam aṣṭamāragaṃ prāgvarṇaṃ ṇakāramuddharet| tadanu nemerdvitīyaṃ yakāramuddharet| tato nemeraṣṭakam [58]sakāramuddharet| tatastatpañcamopari vakāropari sthitaṃ taduddeśāt tṛtīyaṃ rephamuddharet| tato navamādaparaṃ dakāramuddharet, atha ṣaṣṭhasya nemivarṇasya śakārasyordhve tattṛtīyaṃ rephaṃ nyaset| tannābhitṛtīyena ikāreṇa yuktaṃ kuryāt, atha daśamād dvitīyaṃ varṇaṃ nakāraṃ nābhyekādaśasaṃyutam ekārānvitaṃ kuryāt| tataḥ sanamaskaṃ namaskāraśiraskaṃ caitanyāyeti caturakṣaraṃ padamuddharet| tathā ca `oṃ śāntoditavijñānaprāṇāya sarvadarśine caitanyāya namaḥ' iti [59]dvāviṃśākṣaraḥ ṣaḍbhiḥ padairalaṅkṛto mantraḥ samuddhṛto bhavati || 24-32 ||
[43 `dvitīyaṃ....makṣaram' nāsti-aṭī.|]
[44 saṃyogi tadādau cāṣṭamātmaram- mu.|]
[45 tṛtīya- bakha. a. u.|]
[46 `atha....tryakṣaraṃ' nāsti- u.|]
[47 ñcitam- baka.|]
[48 mantrāntaṃ- mu., mantrārṇaṃ- a. u.|]
[49 dhatu- mu. baka. bakha. a.|]
[50 mam- u., gam- aṭī.|]
[51 ūrdhve- baka. bakha. a. u.|]
[52 atha- baka. bakha. a. u.|]
[53 yaṃ- ma.|]
[54 dhakāraṃ- a.|]
[55 bhakā- a.|]
[56 mitṛ- ma.|]
[57 nemi- ma.|]
[58 ekāra- ma.|]
[59 dvādaśākṣaraḥ- a.|]

tatraikārṇaṃ padaṃ jñānaṃ caturvarṇaṃ padaṃ balam |
ṣaḍakṣaraṃ cāpyaiśvaryaṃ vīryaṃ pañcākṣaraṃ param || 33 ||

caturvarṇaṃ padaṃ tejaḥ [60]śāktaṃ syād dvyakṣaraṃ ca yat |
tejo vīryaṃ balaṃ śaktiraiśvaryaṃ jñānameva ca || 34 ||
teṣāmeva ṣaṇṇāṃ padānāmakṣarasaṃkhyākathanapūrvakaṃ jñānādiguṇavāca[61]katvamāha- tatreti sārdhena| atha balasya jñānopasarjanatvāt tadavyavahitameva taduktam| evameva aiśvaryopasarjanaṃ vīryam, vīryaśaktyupasarjanaṃ tejaścoktamiti jñeyam| balādīnāṃ jñānādyupasarjanatvaṃ suspaṣṭamupabṛṃhitaṃ lakṣmītantre-
tisro mama svabhāvākhyā vijñānaiśvaryaśaktayaḥ ||
anmiṣatyaḥ pṛthak tattvatrayeṇa parikīrtitāḥ |
balaṃ vīryaṃ tathā teja ityetattu guṇatrayam ||
śramādyavidyā[62]bhāvākhyaṃ jñānāderupasarjanam | (2/49-51) iti|
vastutastu aiśva[63]ryādipañcakamapi jñānadharma iti[64] vijñeyam,
jñānātmakaṃ paraṃ rūpaṃ brahmaṇo mama cobhayoḥ ||
śeṣamaiśvaryavīryādi jñānadharmaḥ sanātanam | (2/25-26)
iti lakṣmītantrokteḥ| jñānādīnyapi tatraiva vivṛtāni-
ahamityāntaraṃ rūpaṃ jñānarūpamudīryate ||
prakāśakādikaṃ rūpaṃ sphaṭikādisalakṣaṇam |
ata[65]stajjñānarūpatvaṃ mama nārāyaṇasya ca ||
avyāhatiryadudyantyā[66]stadaiśvaryaṃ paraṃ mama |
iccheti socyate tattattattvaśāstreṣu paṇḍitaiḥ ||
jagatprabhṛtibhāvo me yaḥ śakti[67]rudīryate |
sṛjantyā yacchūmābhāvo mama tadbalamiṣyate ||
bharaṇaṃ yacca kāryasya balaṃ tacca pracakṣate |
śaktyaṃśakena ca prāhurbharaṇaṃ tattvakovidāḥ ||
vikāraviraho vīryaṃ prakṛtitve'pi me sadā |
svabhāvaṃ hi jahātyāśu payo dadhisamudbhave ||
jagadbhāve'pi nāsti vikṛtirmama nityadā |
vikāraviraho vīryamiti tattvavidāṃ matam ||
vikramaḥ kathito vīryamaiśvaryāṃśastu sa smṛtaḥ |
sahakāryanapekṣā me sarvakāryavidhau hi ||
tejaḥ ṣaṣṭhaṃ guṇaṃ prāhustamimaṃ tattvavedinaḥ |
parābhibhavasāmarthyaṃ tejaḥ kecit pracakṣate ||
aiśvarye yojayantyeke tattejastattvakovidāḥ |
iti pañca guṇā ete jñānasya stutayo[68]matāḥ || (2/26-35) iti|
atha mantrārtha ucyate- atrādau praṇavena tannādāntagaganasthitaḥ paravāsudevo vivakṣaṇīyaḥ, idānīṃ tasya prakṛtatvāt| tathā ca lakṣmītantre-
omityetat samutpannaṃ prathamaṃ bindutārakam |
bindunā bhūṣayet paścānnādena tadanantaram ||
dhyāyet santatinādāntāṃ[69] tailadhārā[70]tmavākyatām |
etattad[71] vaiṣṇavaṃ rūpaṃ tryakṣaraṃ brahma śāśvatam ||
aniruddhastvakāro'tra pradyumnaḥ pañcamaḥ svaraḥ |
saṃkarṣaṇo makārastu vāsudevastu [72]pañcakaḥ ||
caturṇāmavibhāgaṃ[73] tu nādarūpaṃ sureśvara |
nādasya parā kāṣṭhā sā'hantā parameśvarī ||
śaktiḥ paramā [74]rūpā nādāntagaganāhvayā |
śabdabrahmamayī sūkṣmā sāhaṃ sarvāvagāhinī ||
virāme sati nādasya yaḥ spaṣṭībhavati [75]dhruvam |
jyotistat paramaṃ brahma lakṣmīnārāyaṇātmakam ||
etatte vaiṣṇavaṃ dhāma kathitaṃ pauruṣaṃ param | (24/6-12) iti|
śāntoditavijñānaprāṇāya śāntoditaṃ sūkṣmarūpam, svātmamātrānubhavadaśāviśiṣṭamiti yāvat| yataḥ śāntoditā nityoditā ceti daśādvayamīśvarasya prasiddham| tatra śāntoditāvasthā nāma svātmamātrānubhavadaśā, nityoditāvasthā tu [76]svabhūtyanubhavadaśā| tathā ca śrīguṇaratnakośavyākhyāne- "taistaiḥ kāntena śāntoditaguṇavibhavaiḥ" (25 ślo.) [77]ityatra daśādvayaṃ vyākhyātam| gargakulīnarāmānujīye śrīraṅgarājastavavyākhyāne tu- "prathante so'nantaḥ svavaśaghanaśāntoditadaśaḥ[78]" (u. 37 ślo.) ityatra svavibhūtisvaguṇānubhavadaśā śāntoditadaśā, svarūpānubhavadaśā nityoditadaśeti vyutkrameṇoktam| tatprāmādikam| yatastatkartṛka eva varadarājastavavyākhyāne- "praśāntānantātmānubhavajamahānandamahima prasaktastaimityānukṛtavitaraṅgārṇavadaśam"(13 ślo.)| ityatra śāntoditadaśā nāma svātmamātrānubhavadaśā, itarā nityoditadaśeti yathākramaṃ vyākhyātam| vijñānaṃ turyavyūhamityarthaḥ| "vijñānaṃ yajñaṃ tanute" (tai. u. 2/5) ityatra yathā vijñānaśabdasya dharmivācakatvam, tadvadihāpi bhagavadvācakatvaṃ bodhyam| tatprāṇayatīti tathoktaḥ| śāntoditasaṃjñaka[79]pararūpaṃ prati nityoditasaṃjñakaparātparavāsudevasya kāraṇatvāt tatprāṇatvamasyeti bhāvaḥ| tathā ca tattvatrayavyākhyāne-
nityoditāt saṃbabhūva tathā śāntodito hariḥ |....
cāturātmyama[80]thāpīdaṃ kṛpayā parameṣṭhinaḥ |
upāsakā[81]nugrahārthaṃ yaḥ paraśceti kīrtyate ||
śāntoditāt pravṛttaṃ ca cāturātmyatrayaṃ tathā |
upāsakānugrahārthaṃ seneśa mama tatpunaḥ ||
suṣuptisvapnasaṃjñaṃ yajjāgradvyūhaṃ[82] tathā param |
cāturātmyaṃ mahābhāga pañcamaṃ parameśvaram || (pṛ. 133) iti|
sarvadarśine sarvajñāya caitanyāya jñānarūpāya parātparavāsudevāyetyarthaḥ| "jñānātmakaṃ paraṃ rūpaṃ brahmaṇo mama cobhayoḥ" (2/25) iti lakṣmītantre| namastasmai sakalavidhakaiṅkaryāṇi karavāṇi madarthaṃ na karavāṇīti prasiddho'yaṃ namaśśabdārthaḥ || 33-34 ||
[60 śāntaṃ- mu. baka. bakha. a.|]
[61 vācitva- a.|]
[62 dyavadyā- mu.|]
[63 ryeti- a.|]
[64 ityapi jñeyam- a.|]
[65 stu jñā- mu.|]
[66 dyatyā- mu.|]
[67 ritī- mu.|]
[68 yo'malāḥ-mu.|]
[69 santatanādena-mu.|]
[70 mivātatām- mu.|]
[71 etatte- a. ma.|]
[72 bindukaḥ- mu.|]
[73 gastu nādastatra- mu.|]
[74 sūkṣmā- mu.|]
[75 svayam- mu.|]
[76 svabhaktya- a.|]
[77 ityatraiva- ma.|]
[78 diśa- a.|]
[79 `pararūpaṃ.....saṃjñaka' nāsti- a.|]
[80 thāpyaṇḍaṃ- mu.|]
[81 sanā-a. ma.|]
[82 tsaṃjñaṃ- mu.|]

dṛgastraṃ kavacaṃ śaikhaṃ śiro hṛt[83] ṣaḍ yathākramam |
mantraḥ samādhiviṣaye nānābhūmijayeṣu ca || 35 ||
aṅgamantrasiddhyarthamuktānāṃ jñānādīnāṃ hṛdayādyaṅgaiḥ saha yojanakramamāha- teja ityādinā| tathā caivaṃ prayogaḥ- oṃ oṃ jñānāya hṛdayāya namaḥ| oṃ vijñānaprāṇāya aiśvaryāya śirase svāhā| oṃ namaḥ śaktyai śikhāyai vauṣaṭ| oṃ śāntodita[84]balāya kavacāya hum| oṃ sarvadarśine vīryāya astrāya phaṭ| oṃ caitanyāya tejase netrābhyāṃ vauṣaṭ| evameṣāṃ mantrāṇāṃ praṇavāditvaṃ[85] namassvāhādijātyantatvaṃ[86] ca nṛsiṃhakalpaparicchede vakṣyati-
sarveṣāṃ praṇavaḥ pūrvaḥ svasaṃjñānte niyojya tu |
svakīyā jātayaścānte vauṣaḍantāḥ krameṇa tu || (17/10-11) iti || 35 ||
[83 hṛcca- mu. aṭī.|]
[84 ditāya- ma.|]
[85 ditsu- a.|]
[86 jātyatvaṃ- a.|]

nirākāro niraṅgaśca smartavyo brahmalakṣaṇaḥ |
tatprāptyupāye prathame yāgahomādike tu vai || 36 ||

sākāraṃ saṃsmaret sāṅgaṃ parivāreṇa cāvṛtam |
ānītā vyaktatāṃ yena svayaṃ jñānādayo guṇāḥ || 37 ||
uktasyāsya mūlamantrasya viṣayabhedena sākāratvaṃ nirākāratvaṃ cāha- mantraḥ samādhiviṣaya iti dvābhyām| yāgahomādike yāgo bimbādiṣu bhagavadarcanam, homo vahnisaṃtarpaṇam, ādiśabdenāviśiṣṭaṃ pāñcakālikaṃ karmocyate| prathame [87]tatprāptyupāye karmajñānabhaktiprapattināmnāṃ caturvidhānāṃ bhagavatprāptyupāyānāṃ prathame upāye, karmayoga ityarthaḥ|| 36-37 ||
[87 `tat' nāsti- a.|]

śaśvad yāgasamāptyarthaṃ [88]karmiṇāmanukampayā |
so'naṅgaḥ saṃsmṛto mantro bhaktiśraddhāvaśena tu || 38 ||

phalaṃ yacchati vai nūnaṃ nityaṃ tadbhāvitātmanām |
prādhānyena kratoḥ[89] sthairyaṃ mokṣo yatrānuṣaṅgataḥ || 39 ||
etatkarmayoganiṣṭhānāṃ sākārasmaraṇaṃ vinā bhagavadarcanādeḥ kartumaśakyatayā bhagavān svayameva teṣu kṛpātiśayena ṣāḍguṇyātmakaṃ nijākāraṃ prakāśayati| yogināṃ tu `sarvatra viditātmanām' ityuktarītyā tannairapekṣyānnirākāraṃ [90]saṃsmṛto'pi tadbhaktyatiśayasaṃtuṣṭaḥ phalaṃ prayacchatītyāha- ānītā iti dvābhyām || 38-39 ||
[88 `karmiṇā.....śāntyarthaṃ' nāsti- bakha., karmaṇāṃ- mu. baka. u.|]
[89 tvathaiśvaryaṃ- bakha. a.u.|]
[90 sasmṛto- a.|]

tatra tadvighnaśāntyarthaṃ[91] mantrārthaṃ[92] viddhi mantrapam |
viparyaye tu netrānto mantro yasmānmahāmate || 40 ||

dṛgdṛṣṭiśuddhamārgāṇāṃ kva vighnāḥ śāntacetasām |
svakamantargataṃ[93] tejaḥ svātantryācca bahiṣkṛtam || 41 ||
aiśvaryapradhāne karmaṇyasya mantrasyāṅganyāsādiṣvastrāntatvaṃ mokṣapradhāne karmaṇi netrāntatvaṃ cāha- prādhānyeneti dvābhyām| tatra tasmin karmaṇi tadvighnaśāntyarthaṃ tasya karmaṇastajjanyaiśvaryasya tadānuṣaṅgikamokṣasya ca ye vighnāḥ saṃbhavanti, tattacchāntyarthamityarthaḥ| viparyaye tu mokṣasya prādhānye aiśvaryasyānuṣaṅgikatve ityarthaḥ| dṛgdṛṣṭiśuddhamārgāṇāṃ dṛg netramantraḥ, tena dṛṣṭiḥ avalokanam, tena śuddhaḥ pāvanīkṛto mārgo yeṣāṃ teṣāṃ tathoktānām| netramantrāvalokanasya [94]pariśuddhyāvahatvaṃ vyaktamuktamīśvarapārameśvarayoḥ-
devaṃ hṛtkamalākāśe tejorūpatayā sthitam |
tasmāt sthānāt samānīya taṃ kuryānnetra[95]madhyagam ||
vāsudevābhidhānaṃ tu prāguktaṃ ca samāśrayet |
tato locanayugmena stabdhena [96]munipuṅgavāḥ ||
japan locanamantraṃ tu [97]paśyed yāgopayoginam |
[98]saṃbhāramakhilaṃ tena dravyasaṃgho viśudhyati || iti || 40-41 ||
(ī. saṃ. 3/2-5; .saṃ. 6/8-10)
[91 rthamastrāṇāṃ - a. u.|]
[92 mantrāntaṃ- baka. bakha.|]
[93 rgate- mu.|]
[94 pāri- ma.|]
[95 mantra- a.|]
[96 dvi jasattama- .|]
[97 avalokyākhilaṃ tu tam- .|]
[98 nāstyeṣā paṅktiḥ- .|]

yena yena hi mantreṇa sa ca netrānvitaḥ smṛtaḥ |
svaprakāśastvanupamo yena yena hṛdantare || 42 ||

sitāsitaḥ samākṛṣyaḥ[99] sa[100] sa tadvācakotthitaḥ[101] |
atha mantravarasyāsya śrṛṇuṣvarādhanaṃ yathā || 43 ||
bahiḥprakaṭitatejasāṃ mantrāṇāṃ tejovācakaśabdasahitatvam antarnigūḍhatejasāṃ tu tadvācakarahitatvaṃ cāha- svakamiti dvābhyām| evaṃ ca tejovācakarahitānāṃ mantrāṇāṃ pañcāṅgatvameva bodhyam| taduktamīśvarapārameśvarayorgaruḍārcanaprakaraṇe-
pañcākṣara iti khyāto gāruḍo muni[102]sattamāḥ |
pañcāṅgāni yathāpūrvamakṣaraiḥ syuḥ sabindukaiḥ || iti |
(ī. saṃ. 8/14;. saṃ.8/14)
pārameśvaravyākhyāne tvetacchlokavyākhyānāvasare- "atra pañcāṅgo'yaṃ mantraḥ pādmasātvatayoḥ ṣaḍaṅgaḥ pratipāditaḥ| ṣaḍaṅgāni punaḥ svayamiti- "netrakarmaṇi hṛdbījaṃ pañcāṅgānāṃ vidhīyate" (11/173) itītyuktam, tadasaṃgatam| yataḥ śrīsātvate'yaṃ garuḍapañcākṣaramantro tadaṅgavicāro na dṛśyate| na caitad garuḍamantrāṅgavicārādarśane'pi "netrakarmaṇi hṛdbījaṃ pañcāṅgānāṃ vidhīyate" (19/173) iti tatroktatvāt pañcāṅgamantrasāmānyasya hṛdbījayojanayā ṣaḍaṅgatvasiddherasyāpi tathā ṣaḍaṅgatvaṃ siddhamiti vācyam, yata evaṃ hṛdbījena saha ṣaḍaṅgatve saṃbhavati sātvate pañcāṅgānāmityuktireva na saṃbhavet| kiñca sātvatopabūṃhaṇe īśvare (8/14) pārameśvare (8/14) ca garuḍamantrasya ṣaḍaṅgatvakathanaṃ vinā pañcāṅgatvamātroktirapi na ghaṭate| atastadarthamidaṃ sāvadhānaṃ śrṛṇu- pañcāṅgānāṃ mantrāṇāṃ dīkṣā[103]dāviti śeṣaḥ| netrakarmaṇi netramantreṇa kartavye karmaṇi,
[104]pācayet mūlamantreṇa dṛṣṭvā netreṇa saṃskṛtam | (18/102) iti,
varmaṇā tatphalaprāptiṃ tallayatvamapi smaret ||
sutṛptimatha netreṇa kuryāttenaiva tatsthitim[105] | (19/88-89)
iti caivamādike hṛdbījaṃ vidhīyate| pañcāṅgānāṃ netrabījābhāvāt tatsthāne hṛdbījaṃ yojayoditi bhāvaḥ| evameva niraṅgānāṃ mantrāṇāmaṅgamantrasāmānyābhāvāt tatsādhyeṣu karmasu praṇavo niyoktavya iti ca sātvate uktam-
niraṅgānāṃ tu mantrāṇāmaṅgamantroktakarmaṇām ||
praṇavo viniyoktavyaḥ saha karmapadena tu | iti |
(19/173-174)
naitāvatā pañcāṅgānāṃ ṣaḍaṅgatvaṃ niraṅgānāṃ sāṅgatvaṃ ca sidhyatīti bodhyam|| 42-43 ||
[99 kṛṣṭiḥ- mu.|]
[100 sa tu tadvācako'sitaḥ- mu.|]
[101 nvitaḥ- baka. bakha., jitaḥ- u.ṣa]
[102 sattama- .|]
[103 kṣitānāmiti- a.|]
[104 vāca- a.|]
[105 tam- ma.|]

sabāhyābhyantarāvasthaṃ samā[106]sādamalekṣaṇa[107] |
paricyutamalaḥ snātaḥ śuddhavāsā jitendriyaḥ || 44 ||
etāvadantaṃ mantrasvarūpamuktvā itaḥ paramarcanaprakāraṃ śrṛṇuṣvetyāha- atheti| sabāhyābhyantarāvasthaṃ mānasa[108]bāhyobhayārādhanamityarthaḥ || 44 ||
[106 mārthama- mu., pāda- baka.|]
[107 kṣaṇaḥ- a., u., kṣaṇam- baka. bakha.|]
[108 bāhyārādhanobhayātmakami-ma.|]

vāgyataḥ puṣpadarbhādyairdvārāgrasthaṃ patatripam |
sacakraṃ pūjayitvādau saṃviśed bhagavadgṛham || 45 ||
ādau pūjakasya snānādiniyamamāha- paricyuteti sārdhena| paricyutamalaḥ brāhmamuhūrtasamutthānabhagavaddhyānanāmasaṃkīrtanādibhiḥ parihṛtāntaramalaḥ, śaucācamanadantadhāvanādibhiḥ parihṛtabāhyamalaścetyarthaḥ| snātaḥ
[109]divyāpyamāntravāyavyabhaumataijasamānasaiḥ |
etaiḥ samastairvyastairvā kṛtaśuddhiryathā[110]balam ||
ityuktarītyā'nuṣṭhitasnānaḥ| eteṣāmanuṣṭhānaprakārāstu pārameśvarādiṣu[111] draṣṭavyāḥ| yadyapi jayākhyoktaṃ[112] pārameśvare copabṛṃhitamaudakasnānaṃ grāhyam, tathāpi svasūtroktasnānādyanuṣṭhānapāramparye sati tatparityajyānyanna grāhyamiti nirṇītaṃ pañcarātrarakṣāyām[113]| atra snāta ityanenaiva pārthivasnānarūpamūrdhvapuṇḍradhāraṇamapi saṃgṛhītam, sandhyāvandanādikamapyupalakṣitam| śuddhavāsā ityanena
gandhaiḥ sragbhiralaṅkāraiḥ sottarīyaiśca bhūṣitaḥ |
karṇabhūṣaṇahārādyaiḥ kaṭakairaṅgulīyakaiḥ ||
ityādyarthaḥ saṃgṛhītaḥ| kṣiptaḥ[114]| jitendriya ityanenābhigamanaṃ sūcitaṃ bhavati| yataḥ-
japadhyānārcanastotraiḥ karmavākcittasaṃyuktaiḥ ||
abhigacchejjagadyoniṃ [115]taccābhigamanaṃ smṛtam |
(ja. saṃ. 22/68-69)
ityuktābhigamanena hīndriyajayaḥ siddhyati| puṣpadarbhā(?dyairi)tyanenopādānamuktaṃ bhavati| ādau dvārāgrasthaṃ sacakraṃ patatripaṃ pūjayitvetyanenānayoḥ sarvaddhārapālamukhyatvaṃ sūcyate| ata eveśvarapārameśvarayoścaṇḍādiṣu jāgarūkeṣvapi- "niyojya tatra rakṣārthaṃ cakraṃ ca [116]patageśvaram" (ī. saṃ. 6/116; . saṃ. 7/523) ityuktam| kiñca, yāgagehadvārārcanaprakaraṇe'pi caṇḍanādīnāmapyarcanāśaktau "sarvadvāreṣu pūjyaḥ sahetīśaḥ patatripaḥ" (ī. saṃ. 9/300; . saṃ. 11/303) ityuktam| arcanasthānaṃ ca tatraiva vyaktamuktam- "dhyāyed dvārāgradeśe tu garuḍaṃ kāñcanaprabham" (ī. saṃ. 9/22; . saṃ. 11/21) iti prakramya,
prāṇādhidaivataṃ cakre balimaṇḍalamadhyage |
saṃsthitaṃ saṃsmaret sarvairaṅgaiḥ puruṣarūpiṇam || iti |
(ī. saṃ. 9/25- 26; . saṃ. 11/25)
balimaṇḍalābhāvasthale gomayādinā sadyaḥ kalpite[117]nā'rcanamuktaṃ tatraiva-
sthite kalpite tatra pūjayed balimaṇḍale |
sarvaṃ khageśapūrvaṃ tu parivāraṃ hi sācyutam || iti |
(ī. saṃ. 2/9-10)
asminnavasare garbhagehadvārapālārcanamapi kāryam| tadatraiva vakṣyati nṛsiṃhakalpaparicchede-
snāto baddhakaco maunī śuddhavāso'rghyapuṣpadhṛk |
kṛtvā dvārsthārcanādyaṃ tu upaviśyāsane tataḥ || (17/16) iti|
idamevopabṛṃhitamīśvare'pi-- "vāstupūruṣamanyāṃśca samabhyarcya yathākramam" (2/11) iti| saṃviśed bhagavadgṛhamityatra īśvare dvāravibhāga uktaḥ-
prāsādāntaḥ praveśārthaṃ tato dvāraṃ tu cetasā |
tribhāgīkṛtya tanmadhyabhāgamekaṃ dvidhā punaḥ || [118] ||
vibhajya vāmadeśena dakṣiṇenāṅghriṇā tataḥ |
śanaiḥ śanaiḥ praviśyāntaḥ...... ....... ...... || (2/14-15) iti|
anye cātra tatra tatrāpekṣitā bahavo viśeṣā etadupabṛṃhaṇayorīśvarapārameśvarayoreva saṃgṛhītā grāhyāḥ || 44-45 ||
[109 pāñcarātrarakṣāyāṃ (pṛ. 105) samuddhṛto'yaṃ ślokaḥ|]
[110 yadā- a.|]
[111 pārameśvare dvitīyādyāye|]
[112 jayākhyasaṃhitāyāṃ navame paṭale |]
[113 atra 97-105 pṛṣṭheṣu snānaprakaraṇaṃ draṣṭavyam|]
[114 ubhayormātṛkayordṛśyate'prāsaṅgikametat padam |]
[115 tacchānti- a.|]
[116 vihage- mu.|]
[117 te arcana - a.|]
[118 puraḥ- a.|]

upārjitaṃ [119]purā yadvai yāgopakaraṇaṃ mahat |
tatsarvaṃ dakṣiṇe kṛtvā vāme tu karakaṃ nyaset || 46 ||

gālitenāmbhasā pūrṇaṃ madhye bhadrāsanaṃ nyaset |
mṛtkāṣṭhopalaghātūtthamekadvitriśamaṃ[120] tu || 47 ||

caturaśramathāṣṭāśraṃ caturaśrāyutaṃ[121] tu |
catuṣpādasamāyuktaṃ caturāvaraṇāṅkitam || 48 ||

makarāsyapraṇālaṃ tu pramāṇenopalakṣitam |
tadadhaścottarasyāṃ vai calaṃ [122]kṣmātalāśritam || 49 ||

śaṅkhacakrāṅkitaṃ kuryājjalādhāraṃ[123] sulakṣaṇam |
athopaviśya vai dārbhe kāṣṭhaje vā'jināsane || 50 ||
[119 purastādvai- mu. aṭī.|]
[120 śataṃ- mu. baka.bakha., daśaṃ-a. u.|]
[121 raśrayutaṃ- mu. aṭī.|]
[122 pakṣmāntarā- mu. aṭī.|]
[123 vāsaṃ- a.|]

baddhapadmāsanaḥ kuryānnyāsaṃ mantravareṇa tu |
abhinnaṃ[124] mastake tāvadādityā[125]tapavannyaset || 51 ||

vyāpakatvena tadanu vinyased bhinnalakṣaṇam |
aṅguṣṭhadvitayād yāvat kaniṣṭhādvitayāvadhiḥ || 52 ||

jñānādyaṃ vīryaparyantaṃ vinyasedaṅgapañcakam |
mūlavad vyāpakatvena netramū[126]rdhvāṅgulīṣu ca || 53 ||

ābrahmarandhrāt pādāntamatha mantraṃ tu vigrahe |
tatastu hṛdaye jñānaṃ yato [127]vyajyeta tatra tat || 54 ||

aiśvaryaṃ śiraso deśe yasmādupari tiṣṭhati |
prākṛtaṃ tāttvikaṃ vāpi sarvatra kamalekṣaṇa || 55 ||

hārdāgnerūrdhvagāyāṃ nu śikhāyāṃ śaktimantrarāṭ |
balaṃ cākhilagātrāṇāṃ [128]tadgataṃ vāyunā saha || 56 ||

mūrcchitaṃ sarvagātrairyattadvīryaṃ hastayornyaset |
antarbodhasvarūpaṃ yat prākṛtadhvāntaśāntikṛt || 57 ||

tejastattaijase sthāne nyāsakāle samasyate |
[129]catuścakre[130] navadvāre dehe devagṛhe purā || 58 ||
idānīmevaṃ bhadrāsananyāsoktiścalabimbādīnāṃ tadupari sthāpanārthaṃ bimbādikaṃ vinā tatraivārcanārthaṃ veti jñeyam| sthirabimbānāṃ pīṭhastu pratiṣṭhākāla eva sthāpyate|
svāsanopaveśanapūrvakaṃ mantranyāsavidhimāha- athopaviśyetyādibhiḥ| atra nyāsāt pūrvaṃ prāṇāyāmabhūtaśuddheḥ, mantranyāsānantaraṃ bhūṣaṇādinyāsasya cānuktāvapi nṛsiṃhakalpe[131] vakṣyamāṇarītyā grāhyam || 50-58 ||
[124 nnamastayostā- ma. u., nnahastasyotā- baka. bakha|]
[125 dapa- mu., daparaṃ nya- aṭī.|]
[126 mūrdhve- mu. aṭī. u.|]
[127 bhajyeta- mu.|]
[128 tvadgataṃ- baka. bakha., tatkṛtaṃ- a.|]
[129 nāstyeṣā paṅktiḥ- a.|]
[130 catuḥpañca- mu.|]
[131 saptadaśe paricchede 17ślokāditaḥ prakaraṇametad draṣṭavyam|]

[132]nyasyaivamabhimānaṃ tu mantrākhyamavalambya ca |
manasyuparataṃ kuryādakṣagrāmaṃ bahiḥsthitam || 59 ||
evamādhāranābhihṛtkaṇṭhacatuścakraviśiṣṭe navadvārānvite svaśarīre bhagavanmandiratvabuddhyā pūrvaṃ mantrān vinyasya "nādevo devamarcayet" iti nyāyena svasmin [133]devatvābhimānāvalambanaṃ ca kuryādityāha- catuścakra iti| mantrākhyamabhimānaṃ[134] svasmin mantranāthatvāhaṅkāramityarthaḥ| vakṣyati ca- "devo'hamiti bhāvayet" (17/36) iti| jayākhye'pi vyaktamuktam-
ahaṃ sa bhagavān viṣṇurahaṃ nārāyaṇo hariḥ |
vāsudevo hyahaṃ vyāpī bhūtāvāso nirañjanaḥ ||
evaṃ rūpamahaṅkāramāsādya sudṛḍhaṃ mune | (11/41-42) iti || 59 ||
[132 pūrvaṃ mantrārādhanāṃ- a.|]
[133 devatvāvalambanaṃ hi mānāvalambanaṃ - a.|
[134 bhigamanaṃ- a.|]

cittaṃ buddhau vinikṣipya tāṃ buddhiṃ jñānagocare |
jñānabhāvanayā karma kuryād vai pāramārthikam || 60 ||
atha mānasikayāgamupadiśan nirantarāyabhagavajjñānabhāvanāsiddhyarthaṃ bāhyendriyādīnāmantarniyamanamāha- manasīti sārdhena| evaṃ jñānabhāvanayā kriyamāṇasya karmaṇaḥ śuddhasattvama(yaṃ? yatvaṃ) brāhyasya triguṇamayatvāt [135]śuddhyapekṣatvaṃ coktaṃ lakṣmītantre-
mānasīrnirvapet sarvāḥ kriyā jñānasamādhinā ||
jñānena kriyate yadyat karma brahmasamādhinā |
śuddhasattvamayaṃ tattadakṣayyaṃ bhavati dhruvam ||
bāhyā[136] dravyāśritā[137] yasmād doṣā rājasatāmasāḥ |
tatasta[138]cchodhanamapi karmaṇā manasā girā ||
tasmādekāntanirdoṣaṃ bhāvanā[139]vāsitaṃ tathā |
tasmājjñānaṃ samāsthāya śuddhaṃ[140] saṃvitsamudbhavam ||
jñānabhāvanayā karma kuryādvai pāramārthikam | (34/137-141)
iti|| 59-60 ||
[135 śuddhyu- a.|]
[136 bāhyadra-mu.|]
[137 kṛtā- a.|]
[138 ccodana-a. ma.|]
[139 bhāvanāpadaṃ truṭitamubhayormātṛkayoḥ|]
[140 śuddhasaṃ- a. ma.|]

catuścakre navadvāre dehe devagṛhe purā |
kaṇṭhakūpadharārūḍhaṃ hyatpadmaṃ yadadhomukham || 61 ||

tatkarṇikāvanermadhye rūḍhamūrdhvamukhaṃ tu yat |
śabdavyaktistadūrdhve tu sthitārkendvagnilakṣaṇā || 62 ||
svahṛdaye bhagavadabhivyaktisthānanirūpaṇārthaṃ prathamataḥ śabdabrahmāvasthānamāha- catuśca (krimi? kra i)ti dvābhyām| kaṇṭhakūpadharārūḍhaṃ galakūpasthalasamutpannamadhomukhaṃ yad hṛtpadmaṃ tatkarṇikāvanermadhye rūḍhaṃ samutpannaṃ yad hṛtpadmamityanuṣajyate| tadūrdhve tatkamaladvayasaṃpuṭamadhye adhaḥkamaloparītyarthaḥ| arkendvagnilakṣaṇā jyotiḥsvarūpā śabdavyaktiḥ śabdabrahma sthitā vartata ityarthaḥ || 61-62 ||

tridīptibhāsvarā nāḍī tvavyaktadhvanivigrahā |
vyaktaṃ cakratrayasyordhve vartate mahāmate || 63 ||

nissṛtā brahmarandhreṇa gatā sūryapathāt param |
[141]vāyudvāreṇa pātālaṃ bhitvā yātā [142]sugocaram || 64 ||

saṅkalpaviṣayaḥ sarvaḥ sambandhaḥ[143] pratitiṣṭhati |
sūtre maṇigaṇo[144] yadvanmadhyanāḍī hyataḥ smṛtā || 65 ||

[145]lakṣyasthāne tu pūrvokte tasyāmabhyantare tu vai |
sampuṭe śaśisūryākhye nimeṣonmeṣalakṣaṇe || 66 ||

tatrārkaṃ cābjamālambya parā vāgbhramarī sthitā |
sarvamantrajananī śaktiḥ śāntātmano vibhoḥ || 67 ||

[146]nadantī varṇajaṃ nādaṃ śabdabrahmeti yat smṛtam |
akārapūrvo hāntaśca dhārāsantānarūpadhṛk || 68 ||
evaṃ saṃgraheṇa śabdabrahmāvasthānamuktvā punaḥ suṣumnānāḍīsvarūpakathanapūrvakaṃ tadeva viśadayati- tridī(ptī)ti ṣaḍbhiḥ| asyā tridīptibhāsvaratvaṃ tejastrayātmakaśabdabrahmādhāratvāt| avyaktadhvanivigrahā avyaktadhvaniḥ śabdabrahma
śabdabrahmasvarūpeṇa svaśaktyā svayameva hi |
muktaye'khilajīvānāmudemi parameśvarāt ||
tadavyaktākṣaraṃ viddhi tantrīśabdo yathā kalaḥ | (20/7-8)
iti lakṣmītantrokteḥ, [147]sa vigraho yasyāḥ tathoktā| cakratrayasyordhva ādhāranābhika(ṇṭha)cakratrayopari prakāśamānā brahmarandhreṇa niḥsṛtā sūryapathān [148]paraṃ gatā [149] vāyudvāreṇa pātālaṃ bhitvā svagocaraṃ yātā, [150]āmūlāgraṃ yāvadantaṃ vyāptetyarthaḥ| ata eva bhagavatsaṃkalpaviṣayaḥ sarvo'pi sūtre maṇigaṇa iva suṣumnānāḍīsaṃbandhaḥ pratitiṣṭhati, ato madhyanāḍīti smṛtā prasiddhā| tasyāmabhyantare pūrvokte[151] lakṣyasthāne, hṛdayakamalasthāna ityarthaḥ| nimeṣonmeṣalakṣaṇe nimīlanonmīlanaviśiṣṭe śaśimūryākhye, nimīlitordhvakamalasya śaśisaṃjñatvam, unmīlanonmīlanaviśiṣṭe śaśisūryākhye, nimīlitordhvakamalasya śaśisaṃjñatvam, unmīlitādhaḥkamalasya sūryākhyatvam| tatra saṃpuṭe kamaladvayasaṃpuṭe, ārkam arkasaṃbandhi, abjam adhaḥkamalamityarthaḥ| ālambya āśritya, parā sūkṣmā, vāgbhramarī vāgeva bhramarī sthitā| tāṃ viśinaṣṭi- vāgbhramarī sarvamantrajananī śāntātmanaḥ sūkṣmasya parasyeti yāvat, vibhoḥ śaktirityanena iyamapi tathā sūkṣmetyarthaḥ| akārapūrvo hāntaḥ akārādihakārāntaḥ, dhārāsantānarūpadhṛk tailadhārāvadavicchinnaḥ śabdabrahmeti [152]yat yo nādaḥ, taṃ varṇajaṃ nādaṃ nadantīti| evameva nādasvarūpamuktaṃ lakṣmītantre'pi-
pṛthagvarṇātmanā yāti sthitaye'nekadhā sa tu ||
sūkṣmavarṇasvarūpo'sau dhārāsantānarūpadhṛk |
pañcādhvakośamuktasya manniṣṭhasya vivekinaḥ ||
[153]so'nubhūtipadaṃ yāti prasādāt paramātmanaḥ | (20/8-10) iti|
etādṛśaṃ nādaṃ nadantyā vākśakteḥ svarūpamapi ta(trāpyu?traivo)ktam-
prakāśānandasārāhaṃ sarvamantraprasūḥ parā |
śabdānāṃ jananī śaktirudayāstamayojjhitā ||
vyāpakaṃ [154]yat paraṃ brahma nārāyaṇasamāhvayam[155] |
śāntatā nāma yā'vasthā sāhaṃ śāntākhilaprasūḥ || (18/18-19) iti|| 63-68 ||
[141 pāyu- u.|]
[142 sva- bakha. u., kha-a.|]
[143 rvastadbandhaṃ- mu.|]
[144 gaṇā- mu.|]
[145 lakṣa- mu.|]
[146 vadanti- mu.|, nandatī- a.|]
[147 `sa vigra' na dṛśyate- a.|]
[148 pāraṃ- a.|]
[149 pāyu- ma.|]
[150 āmalograṃ- a.|]
[151 pūrvokta- a.|]
[152 `yataḥ' ityubhayamātṛkāsthaḥ pāṭhaḥ| mūlānusārī pāṭho'tra sthāpitaḥ|]
[153 anu- mu.|]
[154 dharma- a.|]
[155 manāmayam- mu.|]

nādāva[156]sānagagane devo'nantasamanvitaḥ |
śāntaḥ saṃvitsvarūpastu bhaktānugrahakāmyayā || 69 ||

anaupamyena vapuṣā hyamūrto mūrtatāṃ[157] gataḥ |
viśvamāpyāyayan kāntyā pūrṇendvayutatulyayā || 70 ||

[158]varadābhayadenaiva śaṅkhacakrāṅkitena tu |
trailokyoddhṛtidakṣeṇa yuktaḥ pāṇidvayena tu || 71 ||

raśmibhirbhāskaro[159] yadvat samudra iva cormibhiḥ |
[160]svamūrtibhira[161] mūrtībhiracyutādyābhi[162]ranvitaḥ || 72 ||

dīptimadbhira[163]mūrtaistu sudhākallolasaṅkulaiḥ[164] |
pūrṇa ābharaṇaiḥ sarvairnirvikārāṅghrivigrahaḥ || 73 ||
evaṃ hṛdayakamale śabdabrahmāvasthānamuktvā tadante dyotamānaparabrahmasvarūpamāha- nādāvasāneti pañcabhiḥ| nādāvasānagagane nādo nāma nādabindumadhyamāvaikharyākhye śabdabrahmaṇo'vasthācatuṣṭaye prathamāvasthā pūrvoktalakṣaṇā, tadavasānaṃ tatparākāṣṭhā, tatra yad gaganaṃ gaganātmikā śaktiḥ, tatretyarthaḥ| tathā ca lakṣmītantre-
nādasya parā kāṣṭhā sā'hantā parameśvarī ||
śaktiḥ paramā [165]sūkṣmā nādāntagaganāhvayā |
śabdabrahmamayī sūkṣmā sāhaṃ sarvāvagāhinī ||
virāme sati nādasya yaḥ sphuṭībhavati [166]dhruvam |
jyotistatparamaṃ brahma lakṣmīnārāyaṇātmakam[167] || (24/9-11) iti|
śaṅkhacakrāṅkitenetyatra pāṇidvaye kevalarekhārū(?pa)śaṅkhacakrāṅkitatvaṃ jñeyam| yato'nyathā pāṇidvayamātrasya varadābhayamudrānvitatvamapi na saṃbhavati, tathā copabṛṃhitaṃ lakṣmītantre-
vyāpako bhagavān devo bhaktānugrahakāmyayā ||
anaupamyamanirdeśyaṃ [168]vapuḥ sa bhajate param |
viśvāpyāyanakaṃ kāntyā pūrṇendvayutatulyayā ||

varadābhayahastaṃ ca dvibhujaṃ padmalocanam |
rekhāmayena cakreṇa śaṅkhena ca karadvaye ||
aṅkitaṃ nirvikārāṅghristhitaṃ paramaśobhanam |
anyūnānatiriktaiḥ svairguṇaiḥ ṣaḍbhiralaṅkṛtam ||
samaṃ samavibhaktāṅgaṃ sarvāvayavasundaram |
pūrṇamābharaṇaiḥ śubhraiḥ sudhākallolasaṃkulaiḥ ||
[169]raśmibhūtairamūrtaiḥ svairacyutādyairavicyutam |
ekā mūrtiriyaṃ divyā parākhyā vaiṣṇavī parā ||
yogasiddhā bhajantyenāṃ hṛdi turyapadāśritām | (10/11-17) iti|
svamūrtibhiracyutā(dyā)bhiranvita ityatrācyutādyā mūrtayastisra iti jñeyam| taduktaṃ pārameśvare pratiṣṭhādhyāye-
tathā ca sarvajagatāmekabījātmakasya ca ||
sadoditasvarūpasya vāsudevasya vai vibhoḥ |
trayāṇāmacyutādīnāṃ tadbhedānāṃ tathaiva ca || (15/22-23) iti(ca?)|
evaṃ ca saṃkarṣaṇapradyumnāniruddhānāmevācyutasatyapuruṣāparanāmadheyatvaṃ bodhyam| nanu-
puruṣaṃ [170]ca tataḥ satyamacyutaṃ ca yudhiṣṭhira ||
aniruddhaṃ ca māṃ prāhurvaikhānasavido janāḥ |
anye tvevaṃ vijānanti māṃ rājan pāñcarātrikāḥ ||
vāsudevaṃ ca rājendra saṃkarṣaṇamathāpi ca |
pradyumnaṃ cāniruddhaṃ ca caturmūrtiṃ [171]pracakṣate ||
(mahā. āśva. 92 a.| pṛ. 6342)
iti vāsudevādīnāṃ puruṣādiśabdavācyatvaṃ dṛśyate| bhavatā vyutkrameṇāniruddhādīnāṃ puruṣādiśabdavācyatvaṃ kathaṃ vyākhyātamiti cet, satyam| atra vaikhānasānāṃ tathā vyavahāra ityuktyā nāsmadvyākhyāvirodhaḥ| api tvaniruddhādīnāṃ puruṣādiśabdavācyatvamatraiva vakṣyati pañcame paricchede mantroddhāraprakaraṇe "apyayāvasare" (5/68) ityādibhiḥ| evamātra parātparadaśāyāmacyutādisamanvitatve'pi vāsudevasyaiva prādhānyaṃ bodhyam, tatraikamūrtiprādhānyāt|
nanu tarhi śāntoditāparanāmadheyaturyavyūhacaturmūrtiprādhānyaṃ kimiti cenna, "abhedenādimūrtervai saṃsthitaṃ vaṭabījavat" (5/81) iti vakṣyamāṇānusāreṇa parasaṃjñasya tadvyūhasya parātparavāsudevādyabhinnatvāt| ata eva suṣuptyādivyūhavat pratyekaṃ tadvyūhavācakamantrāṇāmanuktatvāt parātparamantreṇaiva tasyāpi cāritārthyācca [172] parātparatvadaśāyāmiva paratve'pi vāsudevasyaikasyaiva prādhānyaṃ jñeyam| tarhi evamabhinnatve punaḥ kena tayorbheda iti cet, nityoditatvena ceti bodhyam| nityoditatvaṃ nāma [173]svavibhūtyanubhavadaśāviśiṣṭatvam| śāntoditatvaṃ nāma svātmamātrānubhavadaśāviśiṣṭatvam |
nanu caivaṃ śāntoditavyūhe'pyekamūrtiprādhānye vyūhaśabdasya svārasyaṃ na saṃbhavatīti ceducyate- kiṃ vyūhaśabdamātreṇa caturṇāṃ prādhānyamaṅgīkāryam? tathā sati parātparatvadaśāyāmapi vyūhaśabdo jāgartyeva| tathāhi īśvare (8/52) pārameśvare (8/51) ca garuḍārcanaprakaraṇe - "nityoditasya vyūhasya tathā śāntoditasya ca" iti, siddhāntalakṣaṇanirūpaṇaprakaraṇe'pi- "yatra śāntataraṃ vyūhaṃ śāntoditamanantaram" (ī. saṃ. 20/198;. saṃ. 19/533) iti| pārameśvare pratiṣṭhādhyāye-
parātparasvarūpasya parasya caturātmanaḥ |
śāntoditādivyūhānāṃ keśavādyakhilasya ca || (15/21) iti,
tathā ca sarvajagatāmekabījātmakasya ca ||
sadoditasvarūpasya vāsudevasya vai vibhoḥ |
trayāṇāmacyutādīnāṃ tadbhedānāṃ tathaiva ca ||
śāntoditasvarūpasya parasya caturātmanaḥ | (15/22-24)
ityevaṃ sarvatra parātparatvasaṃjñāyāṃ nityoditatvadaśāyāṃ paratvasaṃjñāyāṃ śāntoditatvadaśāyāṃ ca vāsudevādicāturātmyasadbhāvād vyūhaśabdacāturātmyaśabdau svarasāveva| kintu paratvadaśādvaye'pi vāsudevasyaiva prādhānyam, eka eva mantraḥ, tadarcanenaivopasarjanabhūtānāmanyeṣāmapyarcanasiddhirityādikaṃ bodhyam || 69-73 ||
[156 sthāna- mu.|]
[157 māgataḥ- a.|]
[158 varadābhayetyādikaḥ ślokaḥ śāntaḥ saṃvidityataḥ pūrvaṃ paṭhitaḥ- baka. bakha. u.|]
[159 suro- u., svaro- aṭī.|]
[160 sa- mu., su-baka. a.|]
[161 muktā- baka., mūrtī-mu. bakha. a.|]
[162 racyutaḥ- bakha. a. u., racyutam- mu.|]
[163 muktai- baka.|]
[164 laḥ- baka. bakha.|]
[165 rūpā- a. ma.|]
[166 svayam- mu.|]
[167 hvayam- mu.|]
[168 punaḥ- a. ma.|]
[169 śrībhūtaiḥ ramyamūrtaiḥ- a.|]
[170 tu- a.|]
[171 pravakṣyate- mu.|]
[172 `parāt' nāsti- a.|]
[173 `svavibhū..... nāma' nāsti- a.|]

tataḥ khābjakamadhyāttu [174]hyūrdhvasthāt saṃsmareccyutām |
gaṅgāṃ bhagavato mūrdhni tenāmṛtajalena tu || 74 ||

arghyādyakhilabhogānāṃ[175] kāryā vai [176]śubhakalpanā |
taiḥ kramāt prīṇayed devamādyaṃ turyapade sthitam[177] || 75 ||
arghyādiparikalpanārthaṃ gaṅgāvataraṇabhāvanāprakāramāha- tata iti sārdhena| ūrdhvasthādityabjaviśeṣaṇam, [178]hṛdayakamaladvayasaṃpuṭe ūrdhvakamalādityarthaḥ| ūrdhva(sthādi?sthitāmi)ti pāṭhe gaṅgāviśeṣaṇaṃ suspaṣṭam| imamarthaṃ vistareṇa vakṣyati [179]nṛsiṃhakalpaparicchede āpyāyanaprakaraṇe| atrāpekṣitaṃ pīṭhakalpanaṃ nṛsiṃhakalpe vakṣyati-
atha praṇavapūrveṇa svanāmnā natinā saha ||
śeṣapūrvaṃ tu vahnyantamāsanaṃ parikalpayet |
tathākramyātha tasyaiva kāryā svahṛdi kalpanā || (17/36-37) iti || 74-75 ||
[174 cyutāmūrdhvasthitāṃ smaret- mu.|]
[175 ntā- a. u.|]
[176 śuddha- u.|]
[177 sthitaḥ- a.|]
[178 `hṛdaya....viśeṣaṇaṃ' nāsti- a.|]
[179 saptadaśe paricchede|]

praṇavadvitayaṃ coktvā prīyatāṃ me paraḥ prabhuḥ |
atha karmātmatattve tu kṛtakṛtye sati prabhuḥ |
[180]āste vilāpya svaṃ rūpaṃ nityaṃ vyaktīkṛtaṃ ca yat || 76 ||
arghyādibhirbhagavatprīṇanaṃ prati mantraṃ cāha- tairiti| ādyaṃ paravyūhavibhavākhyarūpatraye prathamaṃ turyapade sthitaṃ jāgratsvapnasuṣaptituryākhyapadacatuṣṭaye pariśuddhaye turyapadārūḍhamityarthaḥ| jāgradādipadārthavivaraṇaṃ tu lakṣmītantre suspaṣṭamuktam-
jāgratsvapnaṃ[181] suṣuptiśca turyaṃ ceti catuṣṭayam ||
jñeyaṃ padādhvano rūpaṃ jāgradbāhyendriyakramaḥ |
bāhyendriyāṇāṃ tamasā'bhibhūte[182] vibhave sati ||
antaḥkaraṇavṛttiryā saṃskārapariśeṣiṇī |
svapna iti vijñeyā tadabhāve suṣuptikā[183] ||
tamasā'nabhibhūtasya sattvasthasya vipaścitaḥ |
bāhyāntaḥkaraṇasthāyā vṛtteruparame sati ||
śuddhasattvasvabhāvasya[184] santatisturyasaṃjñitā |
evaṃ caturvidhe mārge nirdiṣṭe'smin padābhidhe ||
turyavarjaṃ[185] suṣuptyādiraśuddhāṃ bhajate gatim | (22/22-27) iti|
atra oṃ oṃ prīyatāṃ me paraḥ prabhuriti parasya bhagavato'rcanaprakaraṇāt paraśabda[186]ghaṭito'yaṃ mantraḥ| vyūhādyarcanaprakaraṇe tu paraśabdasthāne vyūhādiśabdo yojyaḥ| athavā sarvasādhāraṇyena nārāyaṇavāsudevaviṣṇuśabdeṣvanyatamo yojyaḥ| tathā ca lakṣmītantre "oṃ oṃ prīyatāṃ bhagavān vāsudeva iti bruvan" (36/110) iti| atraivaṃ prītimantramātramuktam| saṃkalpabhogadānamantrāvapyapekṣitāvanyato grāhyau, pratibhogasamarpaṇametanmantratrayasyāpyāvaśyakatvāt| tathoktaṃ lakṣmītantre-
saṃkalpaśca pradānaṃ ca prītiśceti trayaṃ trayam ||
kuryāt sarveṣu bhogeṣu deśakālādyapekṣayā | (36/107-108) iti|
ata eva sāttvatopabṛṃhaṇe īśvare (7/147-149) sudarśanārcanaprakaraṇe jayākhyokto bhogadānamantraḥ saṃgṛhītaḥ| saṃkalpamantrastu lakṣmītantre uktaḥ-
samāhito'ñajaliṃ kṛtvā tata oṃ bhaga[187]vanniti ||
āsanenārcayiṣyāmītyuktvā dadyādathāsanam | (36/108-109)
iti || 75-76 ||
evaṃ mānasārādhane saṃpanne satya[188]vyaktasya guṇamātralakṣyasya "abhedenādimūrtervai saṃsthitaṃ vaṭabījavat" (5/81) iti vakṣyamāṇarītyā bhagavāneva bhaktānugrahakāmyayā vyaktīkṛtaṃ nijasvarūpamusaṃharatītyāha- atheti| evameva vakṣyatyuttaratrāpi- "visarjanaṃ[189] tu boddhavyaṃ saṃpanne tu kriyā[190]krame" (17/40) iti|| 76 ||
[180 ātmano'pi yathā rūpaṃ-a.|]
[181 svapnau- mu.|]
[182 saṃjāte viphale- a. ma.|]
[183 ptitā- ma., ptida- a.|]
[184 prasādasya-mu.|]
[185 varjyaṃ- ma.|]
[186 `śabda' nāsti- a.|]
[187 vāniti- a. ma.|]
[188 `avyakta.... vakṣyamāṇarītyā' nāsti- ma.|]
[189 rjane- a. ma.|]
[190 kramaḥ- a. ma.|]

iti śrīpāñcarātre śrīsātvatasaṃhitāyāṃ
dvitīyaḥ paricchedaḥ ||

iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye dvitīyaḥ paricchedaḥ ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 2

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: