Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 19 - Bodhimaṇḍagamana-parivarta

(Vaidya 199)

bodhimaṇḍagamanaparivarta ekonaviṃśaḥ /

iti hi bhikṣavo bodhisattvo nadyāṃ nairañjanāyāṃ snātvā ca bhuktvā kāyabalasthāma saṃjanayya yena ṣoḍaśākārasaṃpannapṛthivipradeśe mahābodhidrumarājamūlaṃ tena pratasthe vijayayā tayā ca gatyā, yāsau mahāpuruṣāṇāṃ gatiranuccalitagatirindriyeṣṭigatiḥ susaṃsthitagatiḥ merurājagatirajihmagatirakuṭilagatiranupadrutagatiravilambitagatiraluḍitagatiraskhalitagatirasaṃghaṭitagatiralīnagatiracapalagatiḥ salīlagatiḥ vimalagatiḥ śubhagatiradoṣagatiramohagatiraraktagatiḥ siṃhagatiḥ haṃsarājagatirnāgarājagatirnārāyaṇagatiḥ dharaṇitalāsaṃsṛṣṭagatiḥ sahasrāracakradharaṇītalacitragatiḥ jālāṅgulitāmranakhagatiḥ dharaṇītalanirnādagatiḥ śailarājasaṃghaṭanagatiḥ utkūlanikūlasamakaracaraṇagatiḥ jālāntarābhāraśmyutsarjanasattvasaṃspṛśanasugatigamanagatiḥ vimalapadmakramanikṣipaṇagatiḥ pūrvaśubhasucaritagamanagatiḥ pūrvabuddhasiṃhābhigamanagatiḥ vajradṛḍhābhedyāśayagatiḥ (sarvopāyagatiḥ) sarvāpāyadurgatipithitagatiḥ sarvasattvasukhasaṃjananagatiḥ mokṣapathasaṃdarśanagatiḥ mārabalābalakaraṇagatiḥ kugaṇigaṇaparapravādisahadharmanigrahaṇagatiḥ / tamaḥpaṭalakleśavidhamanagatiḥ saṃsārapakṣāpakṣakaraṇagatiḥ śakrabrahmamaheśvaralokapālābhibhavagatiḥ / trisāhasramahāsāhasraikaśūragatiḥ svayaṃbhvanabhibhūtagatiḥ sarvajñajñānābhigamanagatiḥ smṛtimatigatiḥ sugatigamanagatiḥ jarāmaraṇapraśamanagatiḥ śivavirajāmalābhayanirvāṇapuragamanagatiḥ / īdṛśyā gatyā bodhisattvo bodhimaṇḍaṃ saṃprasthito'bhūt //

iti hi bhikṣavo yāvacca nadyā nairañjanāyā yāvacca bodhimaṇḍādestasminnantare vātabalāhakairdevaputraiḥ saṃmṛṣṭamabhūt / varṣabalāhakairdevaputrairgandhodakena siktamabhūt puṣpaiścāvakīrṇamabhūt / yāvadeva trisāhasramahāsāhasralokadhātau vṛkṣāste sarve yena bodhimaṇḍastenābhinatāgrā abhūvan / ye'pi ca tadahojātā bāladārikāste'pi bodhimaṇḍaśīrṣakāḥ svapanti sma / ye'pi ceha trisāhasramahāsāhasralokadhātau sumerupramukhāḥ parvatāste'pi sarve yena bodhimaṇḍastena praṇatā abhūvan / nadīṃ ca nairañjanāmupādāya yāvadbodhimaṇḍo'sminnantare kāmāvacarairdevaputraiḥ krośavistāraikapramāṇo mārgo'bhivyūhito'bhūt / tasya ca mārgasya vāmadakṣiṇayoḥ pārśvayoḥ saptaratnamayī vedikā abhinirmitā'bhūt / saptatālānuccaistvena upariṣṭādratnajālasaṃchannā divyachatradhvajapatākāsamalaṃkṛtā iṣukṣepe saptaratnamayāstālā abhinirmitā abhūvan tasyā vedikāyā abhyudgatāḥ / sarvasmācca tālādratnasūtrā dvitīye tālamavasaktamabhūt / dvayośca tālayormadhye puṣkariṇī māpitābhūt gandhodakaparipūrṇā suvarṇavālikrāsaṃstṛtā utpalapadmakumudapuṇḍarīkasaṃchannā ratnavedikāparivṛtā vaidūryamaṇiratnasopānapratyuptā (Vaidya 200) āḍibalākāhaṃsacakravākamayūropakūjitā / taṃ ca mārgamaśītyapsaraḥsahasrāṇi gandhodakena siñcanti sma / aśītyapsaraḥsahasrāṇi muktakusumairabhyavakiranti sma divyairgandhavadbhiḥ / sarvasya ca tālavṛkṣasya purato ratnavyomakaḥ saṃsthito'bhūt / sarvasmiṃśca ratnavyomake aśītyapsaraḥ sahasrāṇi candanāgurucūrṇakapuṭāparigṛhītāni kārānusāridhūpaghaṭikāparigṛhītāni sthitānyabhūvan / sarvasmiṃśca ratnavyomake pañcapañcāpsaraḥsahasrāṇi divyasaṃgītisaṃpravāditena sthitānyabhūvan //

iti hi bhikṣavo bodhisattvaḥ prakampyamānaiḥ kṣetrai raśmikoṭīniyutaśatasahasrāṇi niścārayaṃstūryaśatasahasraiḥ pravādyamānaiḥ, mahatā puṣpāḍhyena pravarṣatā, ambaraśatasahasrairbhrāmyamānaiḥ, dundubhiśatasahasraiḥ parāhanyamānaiḥ, garjadbhiḥ pragarjadbhiḥ hayagajavṛṣabhaiḥ, pradakṣiṇīkurvadbhiḥ śukasārikākokilakalaviṅkajīvaṃjīvakahaṃsakroñcamayuracakravākaśatasahasraiḥ, upanāmyamānaiḥ maṅgalyaśatasahasraiḥ / anenaivaṃrūpeṇa mārgavyūhena bodhisattvo bodhimaṇḍaṃ gacchati sma / yāṃ ca rātriṃ bodhisattvo bodhimabhisaṃboddhukāmo'bhūt, tāmeva rātriṃ vaśavartī nāma trisāhasramahāsāhasrādhipatirbrahmā sahāpatirbrahmaparṣadamāmantryaivamāha - yatkhalu mārṣā jānīyāḥ / eṣa sa bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho mahāpratijñānutsṛṣṭo dṛḍhasaṃnāhasaṃnaddho'parikhinnamānasaḥ sarvabodhisattvacaryāsu nirjātaḥ sarvapāramitāsu pāraṃgataḥ sarvabodhisattvabhūmiṣu vaśitāprāptaḥ sarvabodhisattvāśayasuviśuddhaḥ sarvasattvendriyeṣvanugataḥ sarvatathāgataguhyasthāneṣu supraviṣṭaḥ sarvamārakarmapathasamatikrāntaḥ sarvakuśalamūleṣvaparapratyayaḥ sarvatathāgatairadhiṣṭhitaḥ sarvasattveṣu pramokṣamārgadeśayitā mahāsārthavāhaḥ / sarvamāramaṇḍalavidhvaṃsanakaraḥ trisāhasramahāsāhasraikaśūraḥ / sarvadharmabhaiṣajyasamudānītaḥ mahāvaidyarājaḥ / vimuktipaṭṭābaddho mahādharmarājaḥ / mahāprajñāprabhotsarjanakaraḥ mahāketurājaḥ aṣṭalokadharmānupaliptaḥ mahāpadmabhūtaḥ sarvadharmadhāraṇyasaṃpramuṣitaḥ mahāsāgarabhūtaḥ anunayapratighāpagataḥ acalo'prakampī mahāsumerūbhūtaḥ / sunirmalaḥ supariśuddhaḥ svavadarpitavimalabuddhirmahāmaṇiratnabhūtaḥ sarvadharmavaśavartī sarvakarmaṇyacitto mahābrahmabhūto bodhisattvo bodhimaṇḍamupasaṃkramati mārasainyapradharṣaṇārthamanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ / daśabalavaiśāradyāṣṭādaśāveṇikabuddhadharmaparipuraṇārthaṃ mahādharmacakrapravartanārthaṃ mahāsiṃhanādanādanārthaṃ sarvasattvān dharmadānena saṃtarpaṇārthaṃ sarvasattvānāṃ dharmacakṣurviśodhanārthaṃ sarvaparapravādīnāṃ sahadharmeṇa nigrahārthaṃ pūrvapratijñāpāripūrisaṃdarśanārthaṃ sarvadharmaiśvaryavaśitāprāptyartham / tatra yuṣmābhirmārṣā sarvaireva bodhisattvasya pūjopasthānakarmaṇyutsukairbhavitavyam /
atha khalu vaśavartī mahābrahmā tasyāṃ velāyāmimāṃ gāthāmabhāṣata -

yasyā tejatu puṇyataśca śiriye brāhmaḥ patho jñāyate maitrī karuṇā upekṣa muditā dhyānānyabhijñāstathā /

(Vaidya 201)
so'yaṃ kalpasahasracīrṇacarito bodhidrumaṃ prasthitaḥ
pūjāṃ sādhu karotha tasya munino āśivrate sādhanām // Verse 19.1 //
yaṃ gatvā śaraṇaṃ na durgatibhayaṃ prāpnoti naivākṣaṇaṃ
deveṣviṣṭasukhaṃ ca prāpya vipulaṃ brahmālayaṃ gacchati /
ṣaḍvaṣāṇi caritva duṣkaracariṃ yātyeṣa bodhidrumaṃ
sādhū sarvi udagrahṛṣṭamanasaḥ pūjāsya kurvāmahe // Verse 19.2 //
rājāsau trisahasri īśvaravaro dharmeśvaraḥ pārthivaḥ
śakrābrahmapure ca candrasuriye nāstyasya kaścit samaḥ /
yasyā jāyata kṣetrakoṭinayutā saṃkampitā ṣaḍvidhā
saiṣo'dya vrajate mahādrumavaraṃ mārasya jetuṃ camūn // Verse 19.3 //
mūrdhnaṃ yasya na śakyamīkṣitumiha brahmālaye'pi sthitaiḥ
kāyo yasya varāgralakṣaṇadharo dvātriṃśatālaṃkṛtaḥ /
vāgyasyeha manojñavalgumadhurā brahmasvarā susvarā
cittaṃ yasya praśānta doṣarahitaṃ gacchāma tatpūjane // Verse 19.4 //
yeṣāṃ mati brahmaśakrabhavane nityaṃ sukha kṣepituṃ
athavā sarvakileśabandhanalatāṃ chettuṃ hi tāṃ jālinīm /
aśrutvā parataḥ spṛśeyamamṛtaṃ pratyekabodhiṃ śivāṃ
buddhatvaṃ yadi vepsitaṃ tribhuvane pūjetvasau nāyakam // Verse 19.5 //
tyaktā yena sasāgarā vasumatī ratnānyanantānyatho
prāsādāśca gavākṣaharmyakalikā yugyāni yānāni ca /
bhūmyālaṃkṛta puṣpadāma rucirā udyānakūpāsarāḥ
hastā pādaśirottamāṅganayanā so bodhimaṇḍonmukhaḥ // Verse 19.6 //

iti hi bhikṣavastrisāhasramahāsāhasriko mahābrahmā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ tatkṣaṇaṃ samamadhyatiṣṭhat / pāṇitalajātamapagataśarkarakaṭhallamutsadamaṇimuktivaidūryaśaṅkhaśilāpravālarajatajātarūpyaṃ nīlamṛdukuṇḍalajātapradakṣiṇanandyāvartakācilindikasukhasaṃsparśaiśca tṛṇairimaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saṃchāditamadhyatiṣṭhat / sarve ca tadā mahāsamudrā dharaṇītalasaṃsthitā abhūvan / na ca jalacarāṇāṃ sattvānāṃ kācidviheṭhābhūt / imaṃ caiva lokadhātumalaṃkṛtaṃ dṛṣṭvā ca daśasu dikṣu śakrabrahmalokapālairbodhisattvasya pūjākarmaṇe buddhakṣetraśatasahasrāṇi samalaṃkṛtānyabhūvan / bodhisattvaiśca divyamānuṣyakātikrāntaiḥ pūjāvyūhairdaśasu dikṣvaprameyāṇi buddhakṣetrāṇi pratimaṇḍitānyabhūvan (Vaidya 202) bodhisattvasya pūjākarmaṇe / sarvāṇi ca tāni buddhakṣetrāṇyekamiva buddhakṣetraṃ saṃdṛśyante sma, nānāvyūhālaṃkārālaṃkṛtāni ca / na ca bhūyo lokāntarikā na ca kālaparvatā na ca cakravālamahācakravālāḥ prajñāyante sma / sarvāṇi ca tāni buddhakṣetrāṇi bodhisattvasyābhayā sphuṭāni saṃdṛśyante sma / ṣoḍaśa ca bodhimaṇḍaparipālikā devaputrāḥ / tadyathā - utkhalī ca nāma devaputraḥ sūtkhalī ca nāma prajāpatiśca śūrabalaśca keyūrabalaśca supratisthitaśca mahiṃdharaśca avabhāsakaraśca vimalaśca dharmeśvaraśca dharmaketuśca siddhapātraśca apratihatanetraśca mahāvyūhaśca śīlaviśuddhanetraśca padmaprabhaśca / itīme ṣoḍaśa bodhimaṇḍapratipālakā devaputrāḥ sarve'vaivartyakṣāntipratilabdhāste bodhisattvasya pūjārthaṃ bodhimaṇḍaṃ maṇḍayanti sma / samantādaśītiyojanāni saptabhī ratnavedikābhiḥ parivṛtaṃ saptabhistālapaṅktibhiḥ saptabhī ratnakiṅkiṇījālaiḥ saptabhī ratnasūtraiḥ parivṛtam, saptaratnapratyuptaiśca jāmbūnadasuvarṇapaṭaiḥ suvarṇasūtrairjāmbūnadasuvarṇapadmaiścāvakīrṇaṃ sāravaragandhanirdhūpitaṃ ratnajālasaṃchannam / ye ca daśasu dikṣu nānālokadhātuṣu vividhā vṛkṣāḥ santyabhijātā abhipūjitā divyamānuṣyakāste'pi sarve tatra bodhimaṇḍe saṃdṛśyante sma / yāśca daśasu dikṣu nānāprakārā jalasthalajāḥ puṣpajātayastā api sarvāstatra bodhimaṇḍe saṃdṛśyante sma / ye'pi ca daśasu dikṣu nānālokadhātuṣu bodhisattvā bodhimaṇḍālaṃkurvantyapramāṇapuṇyajñānasaṃbhāravyūhaiste'pi tatra bodhimaṇḍe saṃdṛśyante sma //

iti hi bhikṣavo bodhimaṇḍaparipālakairdevaputraistādṛśā vyūhā bodhimaṇḍe abhinirmitā abhūvan, yān dṛṣṭvā devanāgayakṣagandharvāsurāḥ svabhavanāni śmaśānasaṃjñāmutpādayāmāsuḥ / tāṃśca vyūhān dṛṣṭvātyarthaṃ citrīkāramutpādayāmāsuḥ / evamudānaṃ codānayāmāsuḥ - sādhvaho'cintyaḥ puṇyavipākaniṣyanda iti / catvāraśca bodhivṛkṣadevatāḥ / tadyathā - veṇuśca valguśca sumanaśca ojāpatiśca / ete catvāro bodhivṛkṣadevatā bodhisattvasya pūjārthaṃ bodhivṛkṣaṃ māpayanti sma mūlasaṃpannaṃ skandhasaṃpannaṃ śākhāpatrapuṣpaphalasaṃpannaṃ ārohapariṇāhasaṃpannaṃ prāsādikaṃ darśanīyaṃ vistīrṇamaśītistālānuccaistvena tadanurūpeṇa pariṇāhena citraṃ darśanīyaṃ manoramaṃ saptabhī ratnavedikābhiḥ parivṛtaṃ saptabhī ratnatālapaṅktibhiḥ saptabhī ratnakiṅkiṇījālaiḥ saptabhī ratnasūtraiḥ samantādanuparivṛtairanuparikṣiptaṃ pārijātakakovidāraprakāśamatṛptacakṣurdarśanam / sa ca pṛthivīpradeśastrisāhasramahāsāhasralokadhātuvajreṇābhidṛḍhaḥ sāro'bhedyavajramayaḥ saṃsthito'bhūt yatra bodhisattvo niṣaṇṇo'bhūdbodhimabhisaṃboddhukāmaḥ //

iti hi bhikṣavo bodhisattvena bodhimaṇḍamupasaṃkramatā tathārūpā kāyātprabhā muktābhūt, yayā prabhayā sarve'pāyāḥ śāntā abhūvan / sarvāṇyakṣaṇāni pithitānyabhūvan / sarvadurgativedanāścopaśoṣitā anubhavan / ye ca sattvā vikalendriyā abhūvan, te sarve paripūrṇendriyatāmanuprāpnuvan / vyādhitāśca vyādhibhyo vyamucyanta / bhayārditāścāśvāsaprāptā abhūvan / bandhanabaddhāśca bandhanebhyo vyamucyanta / daridrāśca sattvā bhogavanto'bhūvan / kleśasaṃtaptāśca niṣparidāhā abhūvan / (Vaidya 203) bubhukṣitāśca sattvāḥ pūrṇodarā abhūvan / pipāsitāśca tṛṣāpagatā abhūvan / gurviṇyaśca sukhena prasūyante sma / jīrṇadurbalāśca balasaṃpannā abhūvan / na ca kasyacitsattvasya tasmin samaye rāgo bādhate dveṣo va moho krodho lobho khilo vyāpādo īrṣyā mātsaryo / na kaścitsattvastasmin samaye mriyate sma, na cyavate sma, nopapadyate sma / sarvasattvāśca tasmin samaye maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṃjñino'bhūvan //

tatredamucyate -

yāvaccāvīciparyantaṃ narakā ghoradarśanāḥ /
duḥkhaṃ praśāntaṃ sattvānāṃ sukhaṃ vindanti vedanām // Verse 19.7 //
tiryagyoniṣu yāvantaḥ sattvā anyonyaghātakāḥ /
maitracittā hite jātāḥ spṛṣṭā bhābhirmahāmune // Verse 19.8 //
pretalokeṣu yāvantaḥ pretāḥ kṣuttarṣapīḍitāḥ /
prāpnuvantyannapānāni bodhisattvasya tejasā // Verse 19.9 //
akṣaṇāḥ pithitāḥ sarve durgatiścopaśoṣitā /
sukhitāḥ sarvasattvāśca divyasaukhyasamarpitāḥ // Verse 19.10 //
cakṣuśrotravihīnāśca ye cānye vikalendriyāḥ /
sarvendriyaiḥ susaṃpūrṇā jātāḥ sarvāṅgaśobhanāḥ // Verse 19.11 //
rāgadveṣādibhiḥ kleśaiḥ sattvā bādhyanta ye sadā /
śāntakleśāstadā sarve jātāḥ sukhasamarpitāḥ // Verse 19.12 //
unmattāḥ smṛtimantaśca daridrā dhaninastathā /
vyādhitā roganirmuktā muktā bandhanabaddhakāḥ // Verse 19.13 //
na khilaṃ na ca mātsaryaṃ vyāpādo na ca vigrahaḥ /
anyonyaṃ saṃprakurvanti maitracittāḥ sthitāstadā // Verse 19.14 //
mātuḥ pituścaikaputre yathā prema pravartate /
tathānyonyena sattvānāṃ putraprema tadābhavat // Verse 19.15 //
bodhisattvaprabhājālaiḥ sphuṭāḥ kṣetrā hyacintiyāḥ /
gaṅgāvālikasaṃkhyātāḥ samantādvai diśo daśaḥ // Verse 19.16 //
na bhūyaścakravālāśca dṛśyante kālaparvatāḥ /
sarve te vipulāḥ kṣetrāḥ dṛśyantyekaṃ yathā tathā // Verse 19.17 //
pāṇitalaprakāśāśca dṛśyante sarvaratnikāḥ /
bodhisattvasya pūjārthaṃ sarvakṣetrā alaṃkṛtāḥ // Verse 19.18 //
(Vaidya 204)
devāśca ṣoḍaśa tathā bodhimaṇḍopacārakāḥ /
alaṃcakrurbodhimaṇḍaṃ aśītiryojanāvṛtam // Verse 19.19 //
ye ca kecinmahāvyūhāḥ kṣetrakoṭīṣvanantakāḥ /
te sarve tatra dṛśyante bodhisattvasya tejasā // Verse 19.20 //
devā nāgāstathā yakṣāḥ kinnarāśca mahoragāḥ /
svāni svāni vimānāni śmaśānānīva menire // Verse 19.21 //
tān vyūhān saṃnirīkṣyeha vismitāḥ suramānuṣāḥ /
sādhuḥ puṇyasya nisyandaḥ saṃpadyasyeyamīdṛśī // Verse 19.22 //
karoti naiva codyogaṃ kāyavāṅbhanasā tathā /
sarvārthāścāsya sidhyanti ye'bhipretā manorathāḥ // Verse 19.23 //
abhiprāyā yathānyeṣāṃ pūritāścaratā purā /
vipākāḥ karmaṇastasya saṃpadyāteyamīdṛśī // Verse 19.24 //
alaṃkṛto bodhimaṇḍaścaturbhirbodhidevataiḥ /
pārijāto divi yathā tasmādapi viśiṣyate // Verse 19.25 //
guṇāḥ śakyā na te vācā sarve saṃparikīrtitum /
ye vyūhā bodhimaṇḍasya devatairabhisaṃskṛtāḥ // Verse 19.26 //

iti hi bhikṣavastayā bodhisattvasya kāyapramuktayā prabhayā kālikasya nāgarājasya bhavanamavabhāsitamabhūt viśuddhayā vimalayā kāyacittaprahlādaudvilyajananyā sarvakleśāpakarṣiṇyā sarvasattvasukhaprītiprasādaprāmodyajananyā / dṛṣṭvā ca punaḥ kāliko nāgarājastasyāṃ velāyāṃ svasya parivārasya purataḥ sthitvemā gāthā abhāṣat -

krakuchande yatha ābha dṛṣṭa rucirā dṛṣṭā ca kanakāhvaye
yadvatkāśyapi dharmarājamanaghe dṛṣṭā prabhā nirmalā /
niḥsaṃśayaṃ varalakṣaṇo hitakaro utpanna jñānaprabho
yenedaṃ bhavanaṃ virocati hi me svarṇaprabhālaṃkṛtam // Verse 19.27 //
nāsmiṃ candraraviprabhā suvipulā saṃdṛśyate veśmani
no cāgnerna maṇerna vidyudamalā no ca prabhā jyotiṣām /
no śakraprabhā na brahmaṇa prabhā no ca prabhā āsurī
ekāntaṃ tamasākulaṃ mama gṛhaṃ prāgduṣkṛtaiḥ karmabhiḥ // Verse 19.28 //
(Vaidya 205)
adyedaṃ bhavanaṃ virājati śubhaṃ madhye raviṃdīptivat
cittaṃ prīti janeti kāyu sukhito gātrādbhutā śītalā /
taptā vālika śarīri nipatī jātā sa me śītalā
suvyaktaṃ bahukalpakoṭicarito bodhidramaṃ gacchati // Verse 19.29 //
śīghraṃ gṛhṇata nāgapuṣpa rucirā vastrāṃ sugandhāṃ śubhāṃ
muktāhārapinaddhatāṃśca valayāṃścūrṇāni dhūpottamā /
saṃgītiṃ prakṛrudhva vādya vividhā bherīmṛdaṅgaiḥ śubhaiḥ
hantā gacchatha pūjanā hitakaraṃ pūjārha sarve jage // Verse 19.30 //
so'bhyutthāya ca nāgakanyasahitaścaturo diśaḥ prekṣate
adrākṣīdatha meruparvatanibhaṃ svālaṃkṛtaṃ tejasā /
devairdānavakoṭibhiḥ parivṛtaṃ brahmendrayakṣaistathā
pūjāṃ tasya karonti hṛṣṭamanaso darśenti mārgo hyayam // Verse 19.31 //
saṃhṛṣṭaḥ sa hi nāgarāṭ sumuditaścābhyarcya lokottamaṃ
vanditvā caraṇau ca gauravakṛtastasthau muneragrataḥ /
nāgākanya udagra hṛṣṭamanasaḥ kurvanti pūjāṃ muneḥ
puṣpaṃ gandhavilepanā ca kṣipiṣustūryāṇi nirnādayan // Verse 19.32 //
kṛtvā cāñjali nāgarāṭ sumuditastuṣṭāva tathyairguṇaiḥ
sādhurdarśitu pūrṇacandravadane lokottame nāyake /
yatha me dṛṣṭa nimitta pūrvaṛṣiṇāṃ paśyāmi tāneva te
adya tvaṃ vinihatya mārabalavāniṣṭaṃ padaṃ lapsyase // Verse 19.33 //
yasyārthe damadānasaṃyama pure sarvā ti tyāgī abhūt
yasyārthe damaśīlamaitrakaruṇākṣāntibalaṃ bhāvitam /
yasyārthe damavīryadhyānanirataḥ prajñāpradīpaḥ kṛtaḥ
saiṣā te paripūrṇa sarva praṇidhī adyā jino bheṣyase // Verse 19.34 //
yadvadvṛkṣa sapatrapuṣpa saphalā bodhidrumaṃ saṃnatāḥ
yadvatkumbhasahasra pūrṇasalilā kurvanti prādakṣiṇam /
yadvaccāpsaragaṇāśca saṃpramuditā snigdhaṃ rutaṃ kurvate
haṃsā kroñcagaṇā yathā ca gagane gacchanti līlānvitaṃ
kurvante sumanāḥ pradakṣiṇamṛṣiṃ bhāvi tvamadyārhavān // Verse 19.35 //
(Vaidya 206)
yatha kāñcanavarṇa ābha rucirā kṣatrāśatā gacchate
śāntāścāpi yathā apāya nikhilā duḥkhairvimuktā prajāḥ /
yadvadvṛṣṭita candrasūryabhavanā vāyurmṛdurvāyate
adyā bheṣyasi sārthavāhu tribhave jātījarāmocako // Verse 19.36 //
yadvatkāmaratī vihāya ca surāstvatpūjane'bhyāgatāḥ
brahmā brahmapurohitāśca amarā utsṛjya dhyānaṃ sukham /
ye kecittribhave tathaiva ca pure sarve ihābhyāgatāḥ
adyā bheṣyasi vaidyarāju tribhave jāṭījaramocako // Verse 19.37 //
mārgaścāpi yathā viśodhitu surairyenādya tvaṃ gacchase
etenāgatu krakucchandu bhagavān kanakāhvayaḥ kāśyapaḥ /
yatha padma viśuddha nirmala śubhā bhittvā mahīmudgatāḥ
yasmiṃ nikṣipase kramānatibalāṃ bhāvi tvamadyārhavān // Verse 19.38 //
mārāḥ koṭisahasra nekanayutā gaṅgā yathā vālikāḥ
te tubhyaṃ na samartha bodhiviṭapāccāletu kampetu /
yajñā naikavidhāḥ sahasranayutā gaṅgā yathā vālikāḥ
yaṣṭāste caratā hitāya jagatasteneha vibhrājase // Verse 19.39 //
nakṣatrā saśaśī satārakaravī bhūmau patedambarāt
svasthānācca calenmahāgirivaraḥ śuṣyedatho sāgaraḥ /
caturo dhātava kaści vijñapuruṣo darśeya ekaikaśaḥ
naiva tvaṃ drumarājamūlupagato aprāpya bodhyutthihet // Verse 19.40 //
lābhā mahya sulabdha vṛddhi vipulā dṛṣṭo'si yatsārathe
pūjā caiva kṛtā guṇāśca kathitā bodhāya cotsāhitaḥ /
sarvā nāgavadhū ahaṃ ca sasutā mucyemito yonitaḥ
tvaṃ yāsī yatha mattavāraṇagate gacchema evaṃ vayam // Verse 19.41 //
iti //

iti hi bhikṣavaḥ kālikasya nāgarājasyāgramahiṣī suvarṇaprabhāsā nāma, saṃbahulābhirnāgakanyābhiḥ parivṛtā puraskṛtā nānāratnachatraparigṛhītābhiḥ nānādūṣyaparigṛhītābhirnānāmuktāhāraparigṛhītābhiḥ nānāmaṇiratnaparigṛhītābhiḥ divyamānuṣyakamālyavilepanaguṇṭhaparigṛhītābhiḥ nānāgandhaghaṭikāparigṛhītābhiḥ nānātūryasaṃgītisaṃpravāditairnānāratnapuṣpavarṣairbodhisattvaṃ gacchantamabhyavakiranti sma //

(Vaidya 207)
ābhiśca gāthābhistuṣṭuvuḥ -

abhrāntā atrastā abhīrū achambhī alīnā adīnā prahṛṣṭā dudharṣā /
araktā aduṣṭā amūḍhā alubdhā viraktā vimuktā namaste maharṣe // Verse 19.42 //
bhiṣaṅkā viśalyā vineyā vineṣī suvaidyā jagasyā dukhebhyaḥ pramocī /
alenā atrāṇā ahīnā viditvā bhavā lenu trāṇo trilokesmi jātaḥ // Verse 19.43 //
prasannā prahṛṣṭā yathā devasaṃghāḥ pravarṣī nabhasthā mahatpuṣpavarṣam /
mahācailakṣepaṃ karontī yatheme jino bheṣyase'dyā kuruṣva praharṣam // Verse 19.44 //
upehi drumendraṃ niṣīdā achambhī jinā mārasenāṃ dhuna kleśajālam /
vibuddhya praśāntāṃ varāmagrabodhiṃ yathā paurvakaistairvibuddhā jinendraiḥ // Verse 19.45 //
tvayā yasya arthe bahūkalpakoṭyaḥ kṛtā duṣkarāṇī jaganmocanārtham /
prapūrṇā ti āśā ayaṃ prāptu kālo upehi drumendraṃ spṛśasvāgrabodhim // Verse 19.46 //
iti //

atha khalu bhikṣavo bodhisattvasyaitadabhavat - kutra niṣaṇṇaistaiḥ pūrvakaistathāgatairanuttarā samyaksaṃbodhirabhisaṃbuddhā iti /
tato'syaitadabhūt - tṛṇasaṃstare niṣaṇṇairiti //

atha khalvantarīkṣagatāni śuddhāvāsakāyikadevaśatasahasrāṇi bodhisattvasya cetobhireva cetaḥparivitarkamājñāyaivaṃ vāco bhāṣante sma - evametat satpuruṣa, evametat / tṛṇasaṃstare satpuruṣa niṣadya taiḥ pūrvakaistathāgatairanuttarā samyaksaṃbodhirabhisaṃbuddhā iti //

adrākṣītkhalvapi bhikṣavo bodhisattvo mārgasya dakṣiṇe pārśve svastikaṃ yāvasikam tṛṇāni lūnāti sma nīlāni mṛdukāni sukumārāṇi ramaṇīyāni kuṇḍalajātāni pradakṣiṇāvartāni / mayūragrīvasaṃnibhāni kācilindikasukhasaṃsparśāni sugandhīni varṇavanti manoramāṇi / dṛṣṭvā ca (Vaidya 208) punarbodhisattvo mārgādapakramya yena svastiko yāvasikastenopasaṃkrāmat / upasaṃkramya svastikaṃ yāvasikaṃ madhurayā vācā samālapati sma / yāsau vāgājñāpanī vijñāpanī vispaṣṭā anekalokaikavarṇasukhā valguḥ śravaṇīyā snigdhā smaraṇīyā codanī toṣaṇī premaṇī akarkaśā agadgadā aparuṣā acapalā ślakṣṇā madhurā karṇasukhā kāyacittodbilyakaraṇī rāgadoṣamohakalikaluṣavinodanī kalaviṅkarutasvarā kuṇālajīvaṃjīvakābhinaditaghoṣā dundubhisaṃgītirutaravitanirghoṣavatī anapahatā satyā acchā bhūtā brahmasvarutaravitanirghoṣā samudrasvaraveganibhā śailasaṃghaṭṭanavatī devendrāsurendrābhiṣṭutā gambhīrā duravagāhā namucibalābalakaraṇī parapravādamathanī siṃhasvaravegā hayagajagarjitaghoṣā nāganirnādanī meghastanitābhigarjitasvarā daśadiksarvabuddhakṣetraspharaṇī vineyasattvasaṃcodanī adrutā anupahatā avilambitā sahitā yuktā kālavādinī samayānatikramaṇī dharmaśatasahasrasugrathitā saumyā asaktā adhiṣṭhitapratibhānā ekarutā sarvarutaracanī sarvābhiprāyajñāpanī sarvasukhasaṃjananī mokṣapathasaṃdarśikā mārgasaṃbhāravādinī parṣadanatikramaṇī sarvaparṣatsaṃtoṣaṇī sarvabuddhabhāṣitānukūlā / īdṛśyā vācā bodhisattvaḥ svastikaṃ yāvasikaṃ gāthābhirabhyabhāṣata -

tṛṇu dehi mi svastika śīghraṃ adya mamārthu tṛṇaiḥ sumahāntaḥ /
sabalaṃ namuciṃ nihanitvā bodhimanuttaraśānti spṛśiṣye // Verse 19.47 //
yasya kṛte mayi kalpasahasrā dānu damo'pi ca saṃyama tyāgo /
śīlavrataṃ ca tapaśca sucīrṇā tasya mi niṣpadi bheṣyati adya // Verse 19.48 //
kṣāntibalaṃ tatha vīryabalaṃ ca dhyānabalaṃ tatha jñānabalaṃ ca /
puṇyaabhijñavimokṣabalaṃ ca tasya mi niṣpadi bheṣyati adya // Verse 19.49 //
prajñabalaṃ ca upāyabalaṃ ca ṛddhima saṃgatamaitrabalaṃ ca /
pratisaṃvidaparisatyabalaṃ ca teṣa mi niṣpadi bheṣyati adya // Verse 19.50 //
(Vaidya 209)
puṇyabalaṃ ca tavāpi anantaṃ yanmama dāsyasi adya tṛṇāni /
na hyaparaṃ tava etu nimittaṃ tvaṃ pi anuttaru bheṣyasi śāstā // Verse 19.51 //
śrutvā svastiku vāca nāyake suruciramadhurāṃ
tuṣṭo āttamanāśca harṣitaḥ pramuditamanasaḥ /
gṛhṇītvā tṛṇamuṣṭi sparśanavatī mṛdutaruṇaśubhāṃ
purataḥ sthitvana vāca bhāṣate pramuditahṛdayaḥ // Verse 19.52 //
yadi tāva ṇṛkebhi labhyate padavaramamṛtaṃ
bodhī uttama śānta durdṛśā purimajinapathaḥ /
tiṣṭhatu tāva mahāguṇodadhe aparimitayaśā
ahameva prathame nu budhyami padavaramṛtam // Verse 19.53 //
naiṣā svastika bodhi labhyate tṛṇavaraśayanaiḥ
acaritvā bahukalpa duṣkarī vratatapa vividhā /
prajñāpuṇyaupāyaudgato yada bhavi matimāṃ
tada paścājjina vyākaronti munayo bhaviṣyasi virajaḥ // Verse 19.54 //
yadi bodhi iya śakyu svastikā parajani dadituṃ
piṇḍīkṛtya dadeya prāṇināṃ ma bhavatu vimatiḥ /
yada bodhī maya prāpta jānasī vibhajami amṛtaṃ
āgatvā śṛṇu dharmayukta tvaṃ bhaviṣyasi virajaḥ // Verse 19.55 //
gṛhṇītvā tṛṇamuṣṭi nāyakaḥ paramasumṛdukāṃ
siṃhāhaṃsagatiśca prasthitaḥ pracalita dharaṇī /
devā nāgagaṇāḥ kṛtāñjalī pramuditamanasaḥ
adyā mārabalaṃ nihatyayaṃ spṛśiṣyati amṛtam // Verse 19.56 //

iti hi bhikṣavo bodhisattvasya bodhivṛkṣamupasaṃkrāmato'śītibodhivṛkṣasahasrāṇi devaputraiśca bodhisattvaiśca maṇḍitānyabhūvan - iha niṣadya bodhisattvo bodhiṃ prāpsyatyabhisaṃbhotsyata iti / santi tatra kecidbodhivṛkṣāḥ puṣpamayā yojanaśatasahasrodviddhāḥ / kecid bodhivṛkṣā (Vaidya 210) gandhamayā dviyojanaśatasahasrodviddhāḥ / kecidbodhivṛkṣāścandanamayāstriyojanaśatasahasrodviddhāḥ / kecidbodhivṛkṣā vastramayāḥ pañcayojanaśatasahasrāṇyuccaistvena / kecidbodhivṛkṣā ratnamayā daśayojanaśatasahasrāṇyuccaistvena / kecidbodhivṛkṣāḥ sarvaratnamayā daśayojanakoṭinayutaśatasahasrāṇyuccaistvena / kecidbodhivṛkṣā ratnamayāḥ koṭinayutaśatasahasramudviddhāḥ / sarveṣu teṣu bodhivṛkṣamūleṣu yathānurūpāṇi siṃhāsanāni prajñaptānyabhūvan nānādivyadūṣyasaṃstṛtāni / kvacidbodhivṛkṣe padmāsanaṃ prajñaptamabhūt, kvacidgandhāsanam, kvacinnānāvidharatnāsanam / bodhisattvaśca lalitavyūhaṃ nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya ca bodhisattvasyemaṃ lalitavyūhaṃ nāma bodhisattvasamādhim, atha tatkṣaṇameva bodhisattvaḥ sarveṣu ca teṣu bodhivṛkṣamūleṣu siṃhāsane saṃniṣaṇṇaḥ saṃdṛśyate sma lakṣaṇānuvyañjanasamalaṃkṛtena kāyena / ekaikaśca bodhisattvo devaputraiścaivaṃ saṃjānīte sma - mamaiva siṃhāsane bodhisattvo niṣaṇṇo nānyeṣāmiti / yathā ca te saṃjānate sma - tathāsyaiva lalitavyūhasya bodhisattvasamādheranubhāvena sarvanirayatiryagyoniyamalokikāḥ sarve devamanuṣyāśca sarve gatyupapannāḥ sarvasattvā bodhisattvaṃ paśyanti sma bodhivṛkṣamūle siṃhāsane niṣaṇṇam //

atha ca punarhīnādhimuktikānāṃ sattvānāṃ matiparitoṣaṇārthaṃ bodhisattvastṛṇamuṣṭimādāya yena bodhivṛkṣastenopasaṃkrāmat / upasaṃkramya bodhivṛkṣaṃ saptakṛtvaḥ pradakṣiṇīkṛtya svayamevābhyantarāgraṃ bahirmūlaṃ samantabhadraṃ tṛṇasaṃstaraṇaṃ saṃstīrya siṃhavacchūravadbalavaddṛḍhavīryavatsthāmavannāgavadaiśvaryavatsvayaṃbhūvajjñānivadanuttaravadviśeṣavadabhyudratavadyaśovatkīrtivaddānavacchīlavatkṣāntivadvīryavaddhyānavatprajñāvajjñānavatpuṇyavannihatamārapratyarthikavatsaṃbhāravatparyaṅkamābhujya tasmiṃstṛṇasaṃstare nyaṣīdat prāṅmukha ṛjukāyaṃ praṇidhāya abhimukhāṃ smṛtimupasthāpya / īdṛśaṃ ca dṛḍhaṃ samādānamakarot -

ihāsane śuṣyatu me śarīraṃ tvagasthimāṃsaṃ pralayaṃ ca yātu /
aprāpya bodhiṃ bahukalpadurlabhāṃ naivāsanātkāyamataścaliṣyate // Verse 19.57 //
iti //

// iti śrīlalitavistare bodhimaṇḍagamanaparivarto nāma ekonaviṃśatitamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: