Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 18 - Nairañjanā-parivarta

(Vaidya 191)

nairañjanāparivarto'ṣṭādaśaḥ /

māraśca bhikṣavaḥ pāpīyān bodhisattvasya ṣaḍvarṣāṇi duṣkaracaryāṃ carataḥ pṛṣṭhataḥ samanubaddho'bhūt avatāraprekṣī avatāragaveṣī / na ca kadācitkiṃcidavatāramadhyagacchat / so'vatāramanadhigacchannirviṇṇo vipratisārī prākrāmat //

tatredamucyate -

ramaṇīyānyaraṇyāni vanagulmāśca vīrudhāḥ /
prācīnamurubilvāyāṃ yatra nairañjanā nadī // Verse 18.1 //
prahāṇāyodyataṃ tatra satataṃ dṛḍhavikramam /
parākramantaṃ vīryeṇa yogakṣemasya prāptaye // Verse 18.2 //
namucirmadhurāṃ vācaṃ bhāṣamāṇo upāgamat /
śākyaputrā samuttiṣṭha kāyakhedena kiṃ tava // Verse 18.3 //
jīvato jīvitaṃ śreyo jīvan dharmaṃ cariṣyasi /
jīvaṃ hi tāni kurute yāni kṛtvā na śocati // Verse 18.4 //
kṛśo vivarṇo dīnastvaṃ antike maraṇaṃ tava /
sahasrabhāge maraṇaṃ ekabhāge ca jīvitam // Verse 18.5 //
dadataḥ satataṃ dānaṃ agnihotraṃ ca juhvataḥ /
bhaviṣyati mahatpuṇyaṃ kiṃ prahāṇe kariṣyasi // Verse 18.6 //
duḥkhaṃ mārgaṃ prahāṇasya duṣkaraṃ cittanigraham /
imāṃ vācaṃ tadā māro bodhisattvamathābravīt // Verse 18.7 //
taṃ tathāvādinaṃ māraṃ bodhisattvastato'bravīt /
pramattabandho pāpīya svenārthena tvamāgataḥ // Verse 18.8 //
aṇumātraṃ hi me puṇyairartho māra na vidyate /
artho yeṣāṃ tu puṇyena tānevaṃ vaktumarhasi // Verse 18.9 //
naivāhaṃ maraṇaṃ manye maraṇāntaṃ hi jīvitam /
anivartī bhaviṣyāmi brahmacaryaparāyaṇaḥ // Verse 18.10 //
srotāṃsyapi nadīnāṃ hi vāyureṣa viśoṣayet /
kiṃ punaḥ śoṣayetkāyaṃ śoṇitaṃ prahitātmanām // Verse 18.11 //
(Vaidya 192)
śoṇite tu viśuṣke vai tato māṃsaṃ viśuṣyati /
māṃseṣu kṣīyamāṇeṣu bhūyaścittaṃ prasīdati /
bhūyaśchandaśca vīryaṃ ca samādhiścāvatiṣṭhate // Verse 18.12 //
tasyaiva me viharataḥ prāptasyottamacetanām /
cittaṃ nāvekṣate kāyaṃ paśya sattvasya śuddhatām // Verse 18.13 //
asti chandaṃ tathā vīryaṃ prajñāpi mama vidyate /
taṃ na paśyāmyahaṃ loke vīryādyo māṃ vicālayet // Verse 18.14 //
varaṃ mṛtyuḥ prāṇaharo dhiggrāmyaṃ nopajīvitam /
saṃgrāme maraṇaṃ śreyo yacca jīvetparājitaḥ // Verse 18.15 //
nāśūro jayate senāṃ jitvā caināṃ na manyate /
śūrastu jayate senāṃ laghu māra jayāmi te // Verse 18.16 //
kāmāste prathamā senā dvitīyā aratistathā /
tṛtīyā kṣutpipāsā te tṛṣṇā senā caturthikā // Verse 18.17 //
pañcamī styānamiddhaṃ te bhayaṃ ṣaṣṭī nirucyate /
saptamī vicikitsā te krodhamrakṣau tathāṣṭamī // Verse 18.18 //
lobhaślokau ca saṃskārau mithyālabdhaṃ ca yadyaśaḥ /
ātmānaṃ yaśca utkarṣedyaśca vai dhvaṃsayetparāṃ // Verse 18.19 //
eṣā hi namuceḥ senā kṛṣṇabandhoḥ pratāpinaḥ /
atrāvagāḍhā dṛśyante ete śramaṇabrāhmaṇāḥ // Verse 18.20 //
te senā dharṣayati lokamenaṃ sadevakam /
bhetsyāmi prajñayā tāṃ te āmapātramivāmbunā // Verse 18.21 //
smṛtiṃ sūpasthitāṃ kṛtvā prajñāṃ caiva subhāvitām /
saṃprajānaṃ cariṣyāmi kiṃ kariṣyasi durmate // Verse 18.22 //

evamukte māraḥ pāpīyān duḥkhī durmanā anāttamanā vipratisārī tatraivāntaradhāt //

atha khalu bhikṣavo bodhisattvasyaitadabhūt - ye kecicchramaṇā brāhmaṇā atītānāgatapratyutpanneṣvadhvasvātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayanti etāvatparamaṃ te duḥkhamanubhavanti //
(Vaidya 193)
tasya me bhikṣava etadabhūt - anayāpi khalu mayā caryayā anayāpi pratipadā na kaściduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaḥ sākṣātkṛtaḥ / nāyaṃ mārgo bodheḥ / nāyaṃ mārga āyatyāṃ jātijarāmaraṇasaṃbhavānāmastaṃgamāya / syāttadanyo mārgo bodherāyatyāṃ jātijarāmaraṇaduḥkhasamudayānāmastaṃgamāyeti //

tasya me bhikṣava etadabhavat - yadahaṃ piturudyāne jambucchāyāyāṃ niṣaṇṇo viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya vyāhārṣaṃ yāvaccaturthadhyānamupasaṃpadya vyāhārṣam, syātsa mārgo bodherjātijarāmaraṇaduḥkhasamudāyānāmasaṃbhavāyāstaṃgamāyeti / tadanusāri ca me vijñānamabhūt / sa mārgo bodheriti //

tasya mamaitadabhūt - nāsau mārgaḥ śakyaḥ evaṃ daurbalyaprāptenābhisaṃboddhum / sacetpunarahamabhijñājñānabalenaiva lūhaṃ durbalakāya eva bodhimaṇḍamupasaṃkrameyam, na me paścimā janatā anukampitā syāt / na caiṣa mārgo bodheḥ / yannvahamaudārikamāhāramāhṛtya kāyabalasthāmaṃ saṃjanayya paścādbodhimaṇḍamupasaṃkrameyam //

tatra bhikṣavo ye te lūhādhimuktā devaputrāste mama cetasaścetasaiva parivitarkamājñāya yenāhaṃ tenopasaṃkramya māmevamāhuḥ - sma tvaṃ satpuruṣa audārikamāhāramāhareḥ / vayaṃ te romakūpairojaḥ prakṣepsyāma iti //

tasya me bhikṣava etadabhūt - ahaṃ khalvanaśana ityātmānaṃ pratijāne, sāmantāśca me gocaragrāmavāsino janā evaṃ saṃjānante sma yathānaśanaḥ śramaṇo gautamaḥ / itīva me khalu lūhādhimuktā devaputrā romakūpairojaḥ prakṣipanti / sa mama paramo mṛṣāvādaḥ syāt / tato bodhisattvo mṛṣāvādaparihārārthaṃ tān devaputrān pratikṣipyaudārikamāhāramāhartu cittaṃ nāmayati sma //

iti hi bhikṣavaḥ ṣaḍvarṣavratatapaḥsamuttīrṇo bodhisattvo'smādāsanādutthāyaudārikamāhāramāhariṣyāmīti vācaṃ niścārayati sma / tadyathā phāṇīkṛtaṃ mudgayūṣaṃ hareṇukayūṣaṃ mathyodanakulmāṣamiti //

atha khalu bhikṣavaḥ pañcānāṃ bhadravargīyānāmetadabhūt - tayāpi tāvaccaryayā tayāpi tāvatpratipadā śramaṇena gautamena na śakitaṃ kiṃciduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum, kiṃ punaretarhi audārikamāhāramāharan sukhallikānuyogamanuyukto viharan / avyakto bālo'yamiti ca manyamānā bodhisattvasyāntikātprakrāman / te vārāṇasīṃ gatvā ṛṣipatane mṛgadāve vyāhārṣuḥ //

tatra bodhisattvamādita eva duṣkaracaryāṃ carantaṃ daśa grāmikaduhitaraḥ kumārya upagacchan darśanāya vandanāya paryupāsanāya ca / tairapi pañcakairbhadravargīyairupasthito'bhūt / ekakolatilataṇḍulapradānena (Vaidya 194) ca pratipādito'bhūt / balā ca nāma dārikā balaguptā ca supriyā ca vijayasenā ca atimuktakamalā ca sundarī ca kumbhakārī ca uluvillikā ca jaṭilikā ca sujātā ca nāma grāmikaduhitāḥ / ābhiḥ kumārikābhirbodhisattvāya sarvāstā yūṣavidhāḥ kṛtvopanāmitā abhūvan / tāścābhyavahṛtya bodhisattvaḥ krameṇa gocaragrāme piṇḍāya caran varṇarūpabalavānabhūt / tadagreṇa bodhisattvaḥ sundaraḥ śramaṇo mahāśramaṇa ityācakṣate //

tatra ca bhikṣavaḥ sujātā grāmikaduhitā bodhisattvasya duṣkaracaryāṃ carataḥ ādita eva bodhisattvasya vratatapaḥsamuttāraṇārthaṃ śarīrasyāpyāyanahetośca pratidivasamaṣṭaśataṃ brāhmaṇānāṃ bhojayati sma / evaṃ ca praṇidadhāti sma - mama bhojanaṃ bhuktvā bodhisattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeteti //

tasya me bhikṣavaḥ ṣaḍvarṣavyativṛttasya kāṣāyāṇi vastrāṇi parijīrṇānyabhūvan / tasya me bhikṣava etadabhūt - sacedahaṃ kaupīnapracchādanaṃ labheyam, śobhanaṃ syāt //

tena khalu punarbhikṣavaḥ samayena sujātāyā grāmikaduhiturdāsī rādhā nāma kālagatābhūt / śāṇakaiḥ pariveṣṭya śmaśānamapakṛṣya parityaktābhut / tadahamevādrākṣīt pāṃśukūlam / tato'haṃ tatpāṃśukūlaṃ vāmena pādenākramya dakṣiṇaṃ hastaṃ prasāryāvanato'bhūttadrahītum /

atha bhaumā devā antarīkṣāṇāṃ devānāṃ ghoṣamanuśrāvayanti sma - āścaryaṃ mārṣā adbhutamidaṃ mārṣāḥ / yatra hi nāmaivaṃ mahārājakulaprasūtasya cakravartirājyaparityāginaḥ pāṃśukūle cittaṃ natamiti / antarīkṣā devā bhaumānāṃ devānāṃ śabdaṃ śratvā cāturmahārājikānāṃ devānāṃ ghoṣamudīrayanti sma / cāturmahārājikā devāstrāyatriṃśataḥ / trāyatriṃśā yāmānām / yāmāstuṣitānām / tuṣitā nirmāṇaratīnām / nirmāṇaratayaḥ paranirmitavaśavartinām / paranirmitavaśavartino yāvad brahmakāyikānām / iti hi bhikṣavastatkṣaṇaṃ tallavaṃ tanmuhūrtaṃ yāvadakaniṣṭhabhuvanādekaghoṣa ekasaṃnirnādo'bhyudgato'bhūt āścaryamidaṃ mārṣā adbhutamidam / yatra hi nāmaivaṃ mahārājakulaprasūtasya cakravartirājyaparityāginaḥ pāṃśukūle cittaṃ natamiti //

atha bodhisattvasya punarapyetadabhavat - labdhaṃ mayā pāṃśukūlam / sacedudakaṃ labheyam, śobhanaṃ syāditi / tatastatraiva devatā pāṇinā mahīṃ parāhanti sma / tatra puṣkariṇī prādurabhūt / adyāpi pāṇihateti puṣkariṇī saṃjñāyate //

punarapi bodhisattvasyaitadabhavat - labdhaṃ mayā pānīyam / sacecchilāṃ labheyam, yatredaṃ pāṃśukūlaṃ prakṣālayeyam, śobhanaṃ syāt / atha tatraiva śakreṇa śilā tatkṣaṇamevopanikṣiptābhūt / tato bodhisattvastatpāṃśukūlaṃ prakṣālayati sma //

atha śakro devarājo bodhisattvamevamāha - dadasvedaṃ satpuruṣa mahyam / ahaṃ prakṣālayiṣyāmīti / tato bodhisattvaḥ svayaṃkāritāṃ pravrajyāyāḥ saṃdarśayituṃ tatpāṃśukūlaṃ śakrasyādatvā svayameva prakṣālayati sma / sa śrāntaḥ klāntakāyo'vatīrya puṣkariṇīmuttariṣyāmīti / māreṇa ca pāpīyasā (Vaidya 195) īrṣyādharmaparītena puṣkariṇyā atyucchritāni taṭāni nirmitānyabhūvan / tasyāśca puṣkariṇyāstīre mahān kukubhapādapaḥ / tatra devatāṃ bodhisattvo lokānuvṛttyā devatānugrahārthaṃ cābravīt - āhara devate vṛkṣaśākhāmiti / tayā vṛkṣaśākhāvanāmitābhūt / tāṃ bodhisattvo'balambyottarati sma / uttīrya ca tasya kakubhapādapasyādhastāttatpāṃśukūlaṃ saṃghāṭīkṛtya āsīvyati sma / adyāpi tat pāṃśukūlaṃ sīvanamityevaṃ saṃjñāyate sma //

atha vimalaprabho nāma śuddhāvāsakāyiko devaputraḥ, sa divyāni cīvarāṇi kāṣāyaraṅgaraktāni kalpikāni śramaṇasārūpyāṇi bodhisattvāyopanāmayati sma / bodhisattvaśca tāni gṛhītvā pūrvāhṇe nivāsya saṃghāṭīprāvṛtya gocaragrāmābhimukho'bhut //

tatra devatābhirurubilvāsenāpatigrāmake nandikagrāmikaduhituḥ sujātāyā ārocitamabhūdardharātrasamaye - yadarthaṃ tvaṃ mahāyajñaṃ yajase tasmādvratāduttīrṇaḥ saḥ / subhagamaudārikamāhāramāhariṣyati / tvayā ca pūrve praṇidhānaṃ kṛtam - mama bhojanaṃ bhuktvā bodhisattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeta iti / yatte karaṇīyaṃ tatkuruṣveti //

atha khalu bhikṣavaḥ sujātā nandikagrāmaduhitā teṣāṃ devatānāṃ tadvacanaṃ śrutvā śīghraṃ gosahasrasya kṣīrātsaptakṛtsāroddhṛtādagryamojomaṇḍaṃ gṛhṇīte sma / gṛhītvā ca tatkṣīra(mabhinavama)bhinavaistaṇḍulairabhinavāyāṃ sthālyāmabhinavāṃ cullīmupalipya tadbhojanaṃ sādhayati sma / tasmiṃśca sādhyamāne imāni pūrvanimittāni saṃdṛśyante sma - tasmin khalvapi kṣīre śrīvatsasvastikanandyāvartapadmavardhamānādīni maṅgalyāni saṃdṛśyante sma / tatastasyā etadabhūt - yādṛśānīmāni pūrvanimittāni saṃdṛśyante, niḥsaṃśayamidaṃ bhojanaṃ bhuktvā bodhisattvo'nuttarāṃ samyaksaṃbodhiṃ prāpsyati / sāmudrajñānavidhijñaśca naimittikastaṃ pradeśaṃ prāpto'bhūt / so'pi tathaivāmṛtādhigamanameva vyākṛtavān / tataḥ sujātā taṃ pāyasaṃ pakvaṃ sthaṇḍilamupalipya puṣpairavakīrya gandhodakenābhyukṣya āsanaṃ prajñāpya satkṛtyottarāṃ nāma ceṭīmāmantrayate sma - gacchottare brāhmaṇamānaya / ahamidaṃ madhupāyasamavalokayāmi / sādhvārya iti pratiśrutya uttarā pūrvāṃ diśamagamat / tatra bodhisattvaṃ paśyati sma / tathaiva dakṣiṇām / bodhisattvameva paśyati sma / evaṃ paścimāmuttarāmeva diśaṃ gacchati sma, tatra tatra bodhisattvamevādrākṣīt / tena khalu punaḥ samayena śuddhāvāsakāyikairdevaputraiḥ sarve'nyatīrthikā nigṛhītā abhūvan / na kaścit saṃdṛśyate sma / tataḥ āgatvā svāminīmevamāha - na khalvārye anyaḥ kaścid dṛśyate śramaṇo brāhmaṇo , anyatra yato yata eva gacchāmi, tatra tatra śramaṇameva sundaraṃ paśyāmi / sujātā āha - gacchottare sa eva brāhmaṇaḥ, sa eva śramaṇaḥ / tasyaivārthe'yamārambhaḥ / tamevānayeti / sādhvārye ityuttarā gatvā bodhisattvasya caraṇayoḥ praṇipatya sujātāyā (Vaidya 196) nāmnopanimantrayate sma / tato bhikṣavo bodhisattvaḥ sujātāyā grāmikaduhiturniveśanaṃ gatvā prajñapta evāsane nyaṣīdat / atha khalu bhikṣavaḥ sujātā grāmikaduhitā suvarṇamayīṃ pātrīṃ madhupāyasapūrṇāṃ bodhisattvasyopanāmayati sma //

atha bodhisattvasyaitadabhavat - yādṛśamidaṃ sujātayā bhojanamupanāmitam, niḥsaṃśayamahamadyainaṃ bhojanaṃ bhuktvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //

atha bodhisattvastadbhojanaṃ pratigṛhya sujātāṃ grāmikaduhitarametadavocat - iyaṃ bhagini suvarṇapātrī / kiṃ kriyatām? āha - tavaiva bhavatviti / bodhisattva āha - na mamedṛśena bhājanena prayojanam / sujātā āha - yatheṣṭaṃ kriyatām / nāhaṃ vinā bhājanena kasyacidbhojanaṃ prayacchāmi //

atha bodhisattvastaṃ piṇḍapātramādāyorubilvāyā niṣkramya nāganadīṃ pūrvāhṇakālasamaye nadīṃ nairañjanāmupasaṃkramya taṃ piṇḍapātraṃ cīvarāṇi caikānte nikṣipya nadīṃ nairañjanāmavatarati sma gātrāṇi śītalīkartum //

bodhisattvasya khalu punarbhikṣavaḥ snāyato'nekāni devaputraśatasahasrāṇi divyāgurucandanacūrṇavilepanairnadīmāloḍayanti sma / divyāni ca nānāvarṇāni kusumāni jale kṣipanti sma yaduta bodhisattvasya pūjākarmaṇe //

tena khalu punaḥ samayena nairañjanā nadī divyairgandhaiḥ puṣpaiśca samākulā vahati sma / yena ca gandhodakena bodhisattvaḥ snāto'bhūt, taṃ devaputrakoṭīniyutaśatasahasrāṇyabhyutkṣipya svakasvakāni bhavanāni nayanti sma caityārthaṃ pūjārthaṃ ca //

yāni ca bodhisattvasya keśaśmaśrūṇyabhūvan, tāni sarvāṇi sujātā grāmikaduhitā maṅgalyānīti kṛtvā caityārthaṃ pūjārthaṃ ca parigṛhṇīte sma //

nadyuttīrṇaśca bodhisattvaḥ pulinaṃ nirīkṣate sma upaveṣṭukāmaḥ / atha nairañjanāyāṃ nadyāṃ nāgakanyā dharaṇitalādabhyudgabhya maṇimayaṃ (manoramaṃ) bhadrāsanaṃ bodhisattvāyopanāmayati sma / tatra bodhisattvo niṣadya yāvadarthaṃ taṃ madhupāyasaṃ paribhuṅkte sma sujātāyā grāmikaduhituranukampāmupādāya / paribhujya ca tāṃ suvarṇapātrīmanapekṣo vāriṇi prākṣipati sma / kṣiptamātrāṃ ca tāṃ sāgaro nāgarājaścittikārabahumānajāto gṛhītvā svabhavanābhimukhaḥ prasthito'bhut pūjārheti kṛtvā / atha daśaśatanayanaḥ puraṃdaro garuḍarūpamabhinirmāya vajratuṇḍo bhūtvā sāgarasya nāgarājasyāntikāttāṃ suvarṇapātrīṃ hartumārabdhaḥ / yadā na śaknoti sma, tadā svarūpeṇādareṇa yācitvā trāyatriṃśadbhavanaṃ nītavān pūjārthaṃ caityārthaṃ ca / nītvā pātrīyātrāṃ nāma parvaṇi pravartitavān / adyāpi ca trāyatriṃśeṣu deveṣu pratisaṃvatsaraṃ pātrīmaho vartate / tacca bhadrāsanaṃ tayaiva nāgakanyayā parigṛhītaṃ caityārthaṃ pūjārthaṃ ca //

(Vaidya 197)
samantaparibhuktaśca bhikṣavo bodhisattvenaudārika āhāraḥ / atha tatkṣaṇameva bodhisattvasya puṇyabalena prajñābalena pūrvikā kāye śubhavarṇapuṣkaratā prādurabhūt / dvātriṃśacca mahāpuruṣalakṣaṇāni aśītiścānuvyañjanāni vyāmaprabhatā ca / tatredamucyate -

ṣaḍvarṣa vrata uttaritva bhagavān evaṃ matiṃ cintayan so'haṃ dhyānaabhijñajñānabalavānevaṃ kṛśāṅgo'pi san / gaccheyaṃ drumarājamūlaviṭapaṃ sarvajñatāṃ buddhituṃ no me syādanukampitā hi janatā evaṃ bhavet paścimā // Verse 18.23 //
yattvaudārika bhuktva bhojanavaraṃ kāye balaṃ kṛtvanā gaccheyaṃ drumarājamūlaviṭapaṃ sarvajñatāṃ budhyitum / haivetvarapuṇya devamanujā lūhena jñānekṣiṇo no śaktā siya budhyanāya amṛtaṃ kāyena te durbalāḥ // Verse 18.24 //
ca grāmikadhīta pūrvacaritā nāmnā sujātā iti
yajñā nityu yajāti evamanasā siddhe vrataṃ nāyake /
devāna niśāmya codana tadā gṛhyā madhūpāyasaṃ
upagamyā naditīri hṛṣṭamanasā nairañjanāyāḥ sthitā // Verse 18.25 //
so cākalpasahasracīrṇacarito śāntapraśāntendriyo
devairnāgagaṇairṛṣī parivṛto āgatya nairañjanām /
tīrṇastāraku pārasattva matimāṃ snāne matiṃ cintayan
oruhyā nadi snāpi śuddhavimalo lokānukampī muniḥ // Verse 18.26 //
devā koṭisahasra hṛṣṭamanasā gandhāmbu cūrṇāni ca
oruhyā nadi loḍayanti salilaṃ snānārtha sattvottame /
snānā snātvana bodhisattva vimalastīre sthitaḥ sūrataḥ
harṣurdevasahasra snānasalilaṃ pūjārtha sattvottame // Verse 18.27 //
kāṣāyāni ca vastra nirmala śubhā devaputro dade
kalpīyāni ca saṃnivāsya bhagavāṃstīre hi nadyāḥ sthitaḥ /
nāgākanya udagra hṛṣṭamanasā bhadrāsanaṃ nyaṣīt
yatrāsau niṣasāda śāntamanaso lokasya cakṣuṣkaraḥ // Verse 18.28 //
(Vaidya 198)
dattvā bhojanu sujāta matimāṃ svarṇāmaye bhājane
vanditvā caraṇāni pramuditā paribhuṅkṣva me sārathe /
bhuktvā bhojanu yāvadartha matimān pātrīṃ jale prākṣipat
tāṃ jagrāha puraṃdaraḥ suraguruḥ pūjāṃ kariṣyāmyaham // Verse 18.29 //
yada bhuktaṃ ca jinena bhojanavaraṃ odārikaṃ tatkṣaṇe
tasyā kāyabalaṃ ca tejaśiriyā pūrvaṃ yathā saṃsthitam /
dharmā kṛtva kathā sujāta maruṇāṃ kṛtvā ca arthaṃ bahuṃ
siṃho haṃsagatirgajendragamano bodhidrumaṃ saṃsthitaḥ // Verse 18.30 //

// iti śrīlalitavistare nairañjanāparivarto nāmāṣṭādaśamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: