Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 11 - Kṛṣigrāma-parivarta

(Vaidya 90)

kṛṣigrāmaparivarta ekādaśaḥ /

iti hi bhikṣavo yāvadvivṛddhaḥ kumāraḥ / athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṃ kṛṣigrāmavalokayituṃ gacchati sma / avalokya ca kṛṣikarmāntamanyata udyānabhūmiṃ praviśati sma / saṃvignamanāstatra bodhisattva ekākī advitīyo'nucaṃkramyamāṇo'nuvicaran jambuvṛkṣamapaśyat prāsādikaṃ darśanīyam / tatra bodhisattvaśchāyāyāṃ paryaṅkena niṣīdati sma / niṣaṇṇaśca bodhisattvaścittaikāgratāmāsādayati sma / āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma / sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma / sa prītervirāgādupekṣako viharati sma smṛtimān saṃprajānan / sukhaṃ ca kāyena pratisaṃvedayati sma / yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamusaṃpadya viharati sma / sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayorastaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati sma //

tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimanto vihāyasaṃgamā dakṣiṇāyā diśa uttarāṃ diśaṃ gacchanti sma / te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum / te saṃvignaromakūpajātā imāṃ gāthāmabhāṣanta -

vayamiha maṇivajrakūṭaṃ giriṃ merumabhyudgataṃ tiryagatyarthavaistārikaṃ gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāritva nirdhāvitānekaśaḥ /
vayamiha marūṇāṃ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṃ nabhe niśritā ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam // Verse 11.1 //
iti //

atha tatra vanakhaṇḍadevatā tānṛṣīn gāthayādhyabhāṣat -
nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaścārucandrānano lokajyeṣṭho viduḥ /
ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam // Verse 11.2 //
iti //

tataste'dhastādavalokayanto'drākṣuḥ kumāraṃ śriyā tejasā ca jājvalyamānam / teṣāmetadabhūt - ko nvayaṃ niṣaṇṇaḥ? haiva vaiśravaṇo dhanādhipatirbhavet / āhosvinmāraḥ kāmādhipatiḥ / atha mahoragendraḥ / (Vaidya 91) athendro vajradharaḥ / atha rudraḥ kumbhāṇḍādhipatiḥ / atha kṛṣṇo mahotsāhaḥ / uta candro devaputraḥ / uta sūryaḥ sahasraraśmiḥ / uta rājā cakravartī bhaviṣyati? tasyāṃ ca velāyāmimāṃ gāthāmabhāṣanta -

rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ
āho vajradharasya caiva pratimā candro'tha sūryo hyayam /
kāmāgrādhipatiśca pratikṛtī rūdrasya kṛṣṇasya
śrīmān lakṣaṇacitritāṅgamanagho buddho'tha syādayam // Verse 11.3 //
iti //

tataḥ vanadevatā tānṛṣīn gāthayā pratyabhāṣat -

śrī ca vaiśravaṇe ca vai nivasate sahasrekṣaṇe
lokānāṃ paripālakeṣu catuṣū cāsurendraśriyā /
brahme ca sahāpatau nivasate kṛṣṇe ca ca śriyā
śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām // Verse 11.4 //

atha khalu te ṛṣayastasyā devatāyā vacanamupaśritya dharaṇītale pratiṣṭhante / te paśyanti sma bodhisattvaṃ dhyāyantamāniñjyamānena kāyena tejorāśimiva jvalantam / te bodhisattvamupanidhyāya gāthābhirabhituṣṭuvuḥ / tatraika āha -

loke kleśāgnisaṃtapte prādurbhūto hyayaṃ hradaḥ /
ayaṃ taṃ prāpsyate dharmaṃ yajjagad hlādayiṣyati // Verse 11.5 //

aparo'pyāha -

ajñānatimire loke prādurbhūtaḥ pradīpakaḥ /
ayaṃ taṃ prāpsyate dharmaṃ yajjagadbhāsayiṣyati // Verse 11.6 //

aparo'pyāha -

śokasāgarakāntāre yānaśreṣṭhamupasthitam /
ayaṃ taṃ prāpsyate dharmaṃ yajjagattārayiṣyati // Verse 11.7 //

aparo'pyāha -

kleśabandhanabaddhānāṃ prādurbhūtaḥ pramocakaḥ /
ayaṃ taṃ prāpsyate dharmaṃ yajjaganmocayiṣyati // Verse 11.8 //

aparo'pyāha -

jarāvyādhikiliṣṭānāṃ prādurbhūto bhiṣagvaraḥ /
ayaṃ taṃ prāpsyate dharmaṃ jātimṛtyupramocakam // Verse 11.9 //
(Vaidya 92)

atha khalu te ṛṣayo bodhisattvamābhirgāthābhirabhistutvā tripradakṣiṇīkṛtya vihāyasā prakrāntāḥ / rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma / so'vocat - kumāraḥ kva gataḥ? nainaṃ paśyāmīti / tatra mahājanakāyo nirdhāvito'bhūt kumāraṃ parigaveṣamāṇaḥ / tato'nyatama amātyo bodhisattvaṃ paśyati sma jambucchāyāyāṃ paryaṅkaniṣaṇṇaṃ dhyāyantam / sarvavṛkṣāṇāṃ ca tasmin samaye chāyā parivṛttābhūt / jambucchāyā ca bodhisattvasya kāyaṃ na vijahāti sma / sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata -

paśya deva kumāro'yaṃ jambucchāyāhi dhyāyati /
yathā śakro'thavā brahmā śriyā tejena śobhate // Verse 11.10 //
yasya vṛkṣasya chāyāyāṃ niṣaṇṇo varalakṣaṇaḥ /
sainaṃ na jahate chāyā dhyāyantaṃ purūṣottamam // Verse 11.11 //

atha rājā śuddhodano yena sa jambuvṛkṣastenopasaṃkrāmat / so'drākṣīdbodhisattvaṃ śriyā tejasā ca jvalantam / dṛṣṭā caimāṃ gāthāmabhāṣat -

hutāśano girimūrdhni saṃsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ /
vepanti gātrāṇi mi paśyato imaṃ dhyāyantu tejo nu pradīpakalpam // Verse 11.12 //

sa bodhisattvasya pādāvabhivandyemāṃ gāthāmabhāṣat -

yadā cāsi mune jāto yadā dhyāyasi cārciman /
ekadvirapi te nātha pādau vande vināyaka // Verse 11.13 //

tatra triphalavāhakā dārakāḥ śabdaṃ kurvanti sma / tānamātyā evamāhuḥ - śabdaṃ śabdaṃ kārṣṭeti / te'vocan - kimetaditi / amātyā āhuḥ -

vyāvṛtte timiranudasya maṇḍale'pi vyomābhaṃ śubhavaralakṣaṇāgradhārim /
dhyāyantaṃ girinicalaṃ narendraputraṃ siddhārthaṃ na jahati saiva vṛkṣachāyā // Verse 11.14 //

tatredamucyate -

grīṣme vasanta samudāgata jeṣṭhamāse saṃpuṣpite kusumapallavasaṃprakīrṇe /
kroñcāmayūraśukasārikasaṃpraghuṣṭe bhūyiṣṭha śākiyasutā abhiniṣkramanti // Verse 11.15 //
(Vaidya 93)
chando'bhyuvāca parivāritu dārikebhiḥ hantā kumāra vani gacchama locanārtham /
kiṃ te gṛhe nivasato hi yathā dvijasya hanta vrajāma vaya codananārisaṃgham // Verse 11.16 //
madhyāhnakālasamaye suviśuddhasattvaḥ pañcāśataiḥ parivṛtaiḥ saha ceṭakebhiḥ /
na ca mātu naiva ca pituḥ prativedayitvā so'buddha niṣkrāmiti gacchi kṛṣāṇagrāmam // Verse 11.17 //
tasmiṃśca pārthivavarasya kṛṣāṇagrāme jambudrumo'bhavadanekaviśālaśākhaḥ /
dṛṣṭvā kumāra pratibuddha dukhena cotto dhiksaṃskṛteti bahuduḥkha kṛṣī karoti // Verse 11.18 //
so jambuchāyamupagamya vinītacitto tṛṇakāni gṛhya svaya saṃstaru saṃstaritvā /
paryaṅkamābhujiya ujju karitva kāyaṃ catvāri dhyāna śubha dhyāyi sa bodhisattvaḥ // Verse 11.19 //
pañcā ṛṣī khagapathena hi gacchamānā jambūya mūrdhni na prabhonti parākrametum /
te visthitā nihatamānamadāśca bhūtvā sarve samagrasahitā samudīkṣayanto // Verse 11.20 //
vaya meruparvatavaraṃ tatha cakravālān nirbhidya gacchama javena asajjamānāḥ /
te jambuvṛkṣa na prabhoma atikrametuṃ ko nvatra heturayamadya bhaviṣyatīha // Verse 11.21 //
avatīrya medinitale ca pratiṣṭhihitvā paśyanti śākyatanayaṃ tahi jambumūle /
jambunadārcisadṛśaṃ prabhatejaraśmiṃ paryaṅkabandhu tada dhyāyatu bodhisattvam // Verse 11.22 //
(Vaidya 94)
te vismitā daśanakhā kariyāna mūrdhni praṇatā kṛtāñjalipuṭā nipatan krameṣu /
sādho sujāta sumukhaṃ karuṇā jagasya śīghraṃ vibuddha amṛte vinayasva sattvān // Verse 11.23 //
parivṛtta sūrya na jahī sugatasya chāyā olambate drumavaraṃ yatha padmapatram /
devā sahasra bahavaḥ sthita añjalībhiḥ vandanti tasya caraṇau kṛtaniścayasya // Verse 11.24 //
śuddhodanaśca svagṛhe parimārgamāṇaḥ saṃpṛcchate kva nu gataḥ sa hi me kumāraḥ /
mātṛsvasā avaci mārgata no labhāmi saṃpṛcchatā narapate kva gataḥ kumāraḥ // Verse 11.25 //
śuddhodanastvaritu pṛcchati kāñcukīyaṃ dauvārikaṃ tathapi cāntajanaṃ samantāt /
dṛṣṭaṃ kumāra mama kenaci niṣkramanto śṛṇute varūpagatu deva kṛṣāṇagrāmam // Verse 11.26 //
so śīghrameva tvaritaṃ saha śākiyebhiḥ niṣkrāntu prekṣi kṛṣigrāmagiriṃ praviṣṭam /
yatha sūryakoṭiniyutāni samudgatāni tatha prekṣate hitakaraṃ śiriyā jvalantam // Verse 11.27 //
mukuṭaṃ ca khaṅga tatha pāduka chorayitvā kṛtvā daśāṅguli śire abhivandite tam /
sādhū subhūtavacanā ṛṣayo mahātmā vyaktaṃ kumāra abhiniṣkrami bodhihetoḥ // Verse 11.28 //
paripūrṇa dvādaśaśatā suprasannadevāḥ paccāśatā upagatā yatha śākiyānām /
dṛṣṭvā ca ṛddhi sugate guṇasāgarasya saṃbodhicittu janayaṃ dṛḍhaāśayena // Verse 11.29 //
(Vaidya 95)
so kampayitva trisahasra aśeṣabhūmiṃ smṛtu saṃprajānu pratibuddha tataḥ samādheḥ /
brahmasvaraḥ pitaramālapate dyutīmān utsṛjya tāta kṛṣigrāmabhato gaveṣa // Verse 11.30 //
yadi svarṇakāryu ahu svarṇa pravarṣayiṣye yadi vastrakāryu ahameva pradāsyi vastrāṃ /
atha dhānyakāryu ahameva pravarṣayiṣye samyakprayukta bhava sarvajage narendra // Verse 11.31 //
anuśāsayitva pitaraṃ janapāriṣadyāṃ tasmin kṣaṇe puravaraṃ puna so pravekṣī /
anuvartamāna jagataḥ sthihate puresmiṃ naiṣmkramyayuktamanasaḥ suviśuddhasattvaḥ // Verse 11.32 //
iti //

// iti śrīlalitavistare kṛṣigrāmaparivarto nāma ekādaśo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: