Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| trayoviṃśodhyāyaḥ ||

tato ghaṭān sakarakān dvārakuṃmbhāṃstathaiva ca|
snānayogyānapi ghaṭān maṇḍape tvadhivāsayet|| 23.1 ||
śodhayet salilaiḥ śuddhai randhrādiparivarjitān|
sūtreṇa veṣṭayedyatnādaṅgulāṅgulamantaram|| 23.2 ||
upayuṅkte yadi ghaṭān svarṇādīn lohanirmitān|
sūtreṇa veṣṭanaṃ teṣāṃ na kartavyaṃ jalodbhave|| 23.3 ||
paścime yāgasadanād vrīhibhiśchādayaid(1)bhuvam|
pūrvāgrānuttarāgrāṃśca kuśāṃstatra paristaret|| 23.4 ||
(1.gra. bhuvaḥ|)
adhomukhān ghaṭān sarvān nyasetpaṅktikrameṇa(2)vai|
kuśānupari saṃstīrya prāṅmukhaṃ parameṣṭhinā|| 23.5 ||
(2.gra. tu|)
darbhamudrāṃ pradarśyātha gandhatoyena sarvetaḥ|
saṃprokṣya puṃsā viśvena vikiredakṣatān rame|| 23.6 ||
kumbhavedyāṃ purā devi pratyekaṃ vrīhibhirguruḥ|
pīṭhamaṣṭāṅgulaṃ kuryāt tadardhaṃ taṇḍulena ca|| 23.7 ||
tilena ca tadardhena padmaṃ cakrameva |
likhitvā teṣu vai kumbhān karakaṃ cāpi vinyaset|| 23.8 ||
tathā dvārādikumbhānāṃ ghaṭānāmabhiṣecane|
ṣaḍaṅgulaṃ vrīhipīṭhaṃ tadardhena ca taṇḍulam|| 23.9 ||
tilena pīṭhaṃ tasyārdhaṃ palpayitvā ca teṣu vai|
ghaṭādayaḥ sthāpanīyā no cetkarma nirarthakam|| 23.10 ||
cakrābjāya ca vedyāṃ tu vrīhyādyaiḥ pīṭhakalpane|
tilaṃ vinā tu kartavyaṃ tasminnabjaṃ likhedguruḥ|| 23.11 ||
pañcavarṇaistaṇḍulaiśca taddalāni ca kalpayet|
karṇikāṃ pītavarṇena raktaśvetaiśca kesarān|| 23.12 ||
tataḥ prabhāte snānādi nityakarma samāpya ca|
ṛtvigbhirālayaṃ gatvā pālikābālabimbayoḥ|| 23.13 ||
pūjāṃ prakalpayeddhīmān tathā dvārādipūjanam|
pratiṣṭhāntaṃ tvitthameva kālayoḥ pūjanaṃ caret|| 23.14 ||
purādhivāsitān kumbhāṃstantubhiḥ pariveṣṭitān|
vidikṣu madhyame cāpi vinyaset pañca vai rame|| 23.15 ||
pañcagavyāni mantraistu melayedabhiṣecane|
pañcagavyaistataḥ pañca kalaśān pūrayet guruḥ|| 23.16 ||
ekaikasmin ghaṭe kūrcaṃ nālikeraphalaṃ tathā|
āmrapallavagucchaiśca kalaśānapidhāpayet|| 23.17 ||
mahāmaṇḍapabhūbhāge vinyaset snānaviṣṭaram|
karmādilohabimbāni pīṭhe tasminni(3)yojayet|| 23.18 ||
(3.gra. dhāpayet|)
pīṭhasya tasya purataḥ sthāpitāṃ(n) dhānyaviṣṭare|
śodhayet kalaśān pūjādravyāṇyapi(ca) śoṣayet|| 23.19 ||
puṇyāhavāriṇā prokṣya saurabheyīṃ pradarśayet|
taddugdhairamṛtīkṛtya sarvavastūni deśikaḥ|| 23.20 ||
kumbheṣu pūjayeddevān pañcabhūtādhi(4)devatāḥ|
mūlādisarvadevānāṃ snānaśāṭīṃ samarpayet|| 23.21 ||
(4.gra. daivatān|)
arghyādibhiḥ samabhyarcya madhuparkaṃ nivedayet|
mūlabimbāni (5)kumbhena madhyenaivābhiṣecayet|| 23.22 ||
(5.gra. madhyena kumbhe)
karmādisarvabimbāni vahnisthena tato rame|
nairṛtena vimānaṃ ca bhaktabimbāni mārutāt|| 23.23 ||
kumbhenaiśena sarvatra prokṣayedālayaṃ tataḥ|
sudhāmayādibimbānāṃ prokṣaṇaṃ pañcagavyataḥ|| 23.24 ||
śuddhatoyaistato bimbānyabhyaṣiñcedgurūttamaḥ|
śilpidoṣanirāsārthaṃ snānametat prakīrtitam|| 23.25 ||
punardevasya purato dhānyapīṭhaṃ prakalpya ca|
goghṛtaiḥ pūritaṃ kumbhaṃ nikṣipet tatra deśikaḥ|| 23.26 ||
tasminnārāyaṇaṃ devamāvāhyābhyarcayedrame|
ghṛtasnāteti mantreṇa sarvabimbāni lepayet|| 23.27 ||
gandhacūrṇaiḥ śodhayitvā hyuṣṇodairabhiṣecayet|
mūlādīnāṃ ca (6)bimbānāṃ sarveṣāṃ darbhasaṃmitam|| 23.28 ||
(6.gra. sarveṣāṃ bimbānāṃ)
yuvāsuvāsāmantreṇa vastrayugmaṃ samarpayet|
arghyaṃ pādyaṃ tathācāmaṃ gandhaṃ mālyaṃ ca dhūpakam|| 23.29 ||
dīpaṃ naivedyamapi ca viṣṇugāyatriyā tataḥ|
dadyācchriyādidevīnāṃ tattanmantreṇa deśikaḥ|| 23.30 ||
vāstuśāntiṃ tataḥ kuryāt taddaivaṃ pūjayetpurā|
purā daivāsure yuddhe daityān bhṛgurarakṣayat|| 23.31 ||
tatpatnyapyasurān sarvānudare nyasya nityaśaḥ|
tataḥ kopasamāviṣṭaḥ patnyāstasya śiro'cchinam|| 23.32 ||
kopena mahatāviṣṭe bhṛgau tadgātrasaṃbhavaḥ|
svedo'pataddharāpṛṣṭhe tatsvedād daityasattamaḥ|| 23.33 ||
bhūmerajani so devān hantumudyatavāṃstadā|
sarve devā militvā taṃ pātayantaśca tadvapum(7)|| 23.34 ||
(7.gra. tadvapuḥ|)
ākramya ravimukhyāste śiraḥprabhṛti susthitāḥ|
tataḥ kranditumārabdhaḥ paṅkajāsanamabjaje|| 23.35 ||
caturmukhastatastasmai varaṃ prādāttu vāstave|
tava bhūmeḥ samutpattiryasmājjātā bhuvaḥ suta|| 23.36 ||
tasmāt tvāṃ mānavā bhūmau gṛhaṃ grāmameva |
pattanaṃ vātha (8)devasya dhāma kalpayedyadā|| 23.37 ||
(8.gra. yajñasya)
itthaṃ devairupārūḍhaṃ pūjayiṣyanti madvarāt|
tava tṛptistena bhavedyadi nārcanti helayā|| 23.38 ||
putrādīnāṃ ca nāśaḥ syāt saṃpaddhīno bhaviṣyati|
ataḥ (9)saṃprārthayed vidvān sarveṣāṃ kṣemahetave|| 23.39 ||
(9.gra. saṃpūjayet)
prapāyā dakṣiṇe pārśve tilabhāraiḥ prasārite|
adhomukhaṃ prākśirasaṃ koṇeṣu caturṣu kramāt|| 23.40 ||
prasāritaṃ pāṇipādaṃ vilikhedyatnamāsthitaḥ|
devānāvāhya tasmiṃstu pūjayettadvadāmi te|| 23.41 ||
mastake sūryamāvāhya bāhumūle ca manmatham|
subrahmaṇyaṃ kūrpare'sya vāmahaste vināyakam|| 23.42 ||
pādadvaye'śvinīdevai madhye pūrṇaniśākaram|
pāṇau durgāṃ kūrpare tu mātṝrmūle bhujasya ca|| 23.43 ||
umāpatiṃ nābhideśe brahmāṇaṃ hṛdaye harim|
parito'ṣṭasu lokeśānuttare kṣetrarakṣakam|| 23.44 ||
saptadarbhakṛtaṃ kūrcaṃ vāstunāthasya vai hṛdi|
nidhāya manasā dhyāyannācāryastvṛtvijo'pi || 23.45 ||
pūjayedvāstunāthasya paścime laukike'nale|
pañcopaniṣadā mantrī sahasraṃ juhuyādghṛtaiḥ|| 23.46 ||
śamyapāmārgakhadirasamidbhistadanantaram|
mūlamantreṇa tanmantravarṇamekaikamuccaran|| 23.47 ||
aṣṭottaraśataṃ vāpi hyaṣṭaviṃśatimeva |
aṣṭau juhuyāddevi sūktena puruṣātmanā|| 23.48 ||
caruṃ ca juhuyādbhadre ṣaḍdaśāhutibhirguruḥ|
sakṛtaṃ(10)sakṛccaruṇā vāstunāthaśarīragān|| 23.49 ||
(10.gra. sakṛcca caruṇā)
nāmānyuccārya hutvā ca tebhya eva baliṃ kṣipet|
visṛjettadgatān devān sūryādīn gurusattamaḥ|| 23.50 ||
tatsthānaṃ gomayāmbhobhirlepayettadanantaram|
vācayitvā ca puṇyāhaṃ tajjalaiḥ prokṣayedbhuvam|| 23.51 ||
tatastu darbhapuñjena vāstuvajjanayettanum|
tasmin (11)tilaiḥ samāvāhya prokṣya puṇyāha(12)vāriṇā|| 23.52 ||
(11.gra. tilān)
(12.gra. pūrvakam|)
jvalayitvā tu taṃ vāstuṃ paricāraistu vīthiṣu|
ākarṣayedaṣṭadikṣu pratiṣṭhārthaṃ hareḥ priye|| 23.53 ||
āhūtānāṃ dikpatīnāṃ baliṃ dadyāttu padmaje|
athālayaṃ samāgatya pāṇipādaṃ ca śodhayet|| 23.54 ||
ācamya ca yathāśāstraṃ mūlādīnāṃ ca vai guruḥ|
bandhayet kautukaṃ teṣāṃ bimbānāmānupūrvaśaḥ|| 23.55 ||
tāmbūlaphalapuṣpādyairhemasūtrādisaṃmitān|
paṭalādīn samādāya brāhmaṇairvedapāragaiḥ|| 23.56 ||
ṛtvigbhirdīkṣitaiścāpi yajamānena vai guruḥ|
dhāma pradakṣiṇīkṛtya vādyaghoṣapuraḥsaram|| 23.57 ||
garbhamandiramāsādya dhānyapīṭhe niveśayet|
(13)muhurmuhuḥ praṇamyātha stutvā nānāvidhaiḥ stavaiḥ|| 23.58 ||
(13.gra. caturvāraṃ)
puṇyāhaṃ vācayitvātha sūtrāṇi prokṣayettataḥ|
mahārajatasūtrādi śodhayecchoṣaṇādibhiḥ|| 23.59 ||
aparājitamantreṇa rakṣāsūtrāṇi mantrayet|
teṣu śriyaṃ samāvāhya kṣīrasāgaramadhyataḥ|| 23.60 ||
saṃpūjya vidhivaddevīṃ tato bimbāni pūjayet|
kautukaṃ mūlabimbānāma badhvā deśikasattamaḥ|| 23.61 ||
mahāmaṇḍapamāsādya karmārcādyāḥ supūjya ca|
rakṣābandhaṃ ca vidhivat kṛtvā svasya kare tathā|| 23.62 ||
ṛtvijāṃ cāpi badhnīyāt paścānnīrājayedvibhum|
tato vimānamāsādya saṃpūjya vidhivattataḥ|| 23.63 ||
prāsādapaṭṭikāyāṃ tu pañcaviṃśatitantubhiḥ|
badhvā pratisaraṃ pūrvaṃ paścāt taddeśikasya ca|| 23.64 ||
tataśchāyādhivāsaṃ tu kuryāt deśikasattamaḥ|
chāyādhivāsasiddhyarthaṃ mūlārcāyāḥ puro bhuviḥ|| 23.65 ||
svarṇādinirmitāṃ vāpi dārujāṃ mṛṇmayīṃ tu |
jaladroṇīṃ kaṭāhaṃ sthāpayed dhānyaviṣṭare|| 23.66 ||
parito'ṣṭau nālikerasūtrakūrcādibhiryutān|
ghaṭāṃstattadvidhinyastānaśvatthāmradalairyutān|| 23.67 ||
karakaṃ ca nidhāyādau śirobhāge gurūttamaḥ|
droṇyādīn (14)puṣpasalilaiḥ pūrayet kamalāsane|| 23.68 ||
(14.gra. gandha)
tataḥ puṇyajalaiḥ prokṣya pīṭhaṃ teṣu prakalpayet|
indrādīnupakumbheṣu karake ca sudarśanam|| 23.69 ||
aṣṭāviṃśatidarbhaiśca kṛte kūrce hariṃ smaret|
ekaviṃśatidarbhaiśca kṛtakūrceṣu vai rame|| 23.70 ||
śriyādidevīrāvāhya pūjayecca yathākramam|
mantraistu pāvamānībhiḥ pañcopaniṣadādibhiḥ|| 23.71 ||
śuddhīkṛte jale tasmin bhagavāniti mantrataḥ|
śāyayet tatra kūrcasthaṃ harimaṣṭākṣareṇa vai|| 23.72 ||
pūjayecca nivedyāntaṃ śriyādīnāmayaṃ kramaḥ|
cakramudrāṃ pradarśyātha jaladroṇīḥ pidhāpayet|| 23.73 ||
arcābhimāninaṃ jīvaṃ mantrajño deśikottamaḥ|
ākṛṣya hṛdaye svasya nayet saṃhāramārgataḥ|| 23.74 ||
pare brahmaṇi taṃ cāpi yojayet kamalekṣaṇe|
tatastu mūlabimbāni śoṣaṇaplāvanādibhiḥ|| 23.75 ||
śodhayitvātha bimbāni vastrairācchādayed guruḥ|
evaṃ vimānamūrtīnāṃ vimānasya ca kārayet|| 23.76 ||
pratyekaṃ vimānārthaṃ jaladroṇyāṃ gurūttamaḥ|
jalādhivāsaṃ kurvīta vimānasya puro bhuvi|| 23.77 ||
kṛteṣu saptadarbhaistu kūrceṣvāvāhya vai rame|
chāyādhivāsaṃ devasya savimānasya vai guruḥ|| 23.78 ||
kṛtvaivaṃ maṇḍapaṃ gatvā kumbhasthāpanaṃ(15)karmaṇi|
susnātā dhautavasanāḥ svacchamṛtsnordhvapuṇḍrakāḥ|| 23.79 ||
(15.gra. mācaret|)
candanādyanuliptāṅgāḥ puṣpamālādibhūṣitāḥ|
paricāravarāḥ sarve kumbhān pūrvādhivāsitān|| 23.80 ||
gṛhītvā gurūṇājñaptā prādakṣiṇyena mandiram|
yātropakaraṇaiścaiva vādyaghoṣādibhiḥ saha|| 23.81 ||
nadyāditīramāsādya gālitaiḥ salilairghaṭān|
saṃpūrya samalaṃkṛtya nālikerā(16)dibhirghaṭān|| 23.82 ||
(16.gra. phalādibhiḥ|)
gajaskandheṣu viprā mūrdhniṣvāropya bhaktitaḥ|
gatvā pradakṣiṇaṃ dhāma praviśedyāgamaṇḍapam|| 23.83 ||
vedimadhye mahākumbhaṃ karakaṃ tasya dakṣiṇe|
aindrādīśānaparyantaṃ samān kumbhān vinikṣipet|| 23.84 ||
madhye madhye tu kumbhānāṃ (17)śaṅkhādīnaṣṭamaṅgalān|
padmarāgaṃ pravālaṃ ca vajraṃ vaiḍūryameva ca|| 23.85 ||
(17.-1. śrīvatsādyaṣṭamaṅgalam|)
(18)puṣyarāgaṃ cendranīlaṃ gāruḍaṃ mauktikaṃ tathā|
(19)gomedakaṃ ceti navaratnāni kamalekṣaṇe|| 23.86 ||
(18.puṣyarāgaṃ tathā nīlamaṇiṃ marakataṃ tathā|)
(19.muktāsphaṭikamuddiṣṭaṃ sarvaṃ maṃtreṇa nikṣipet|)
vāsudevaṃ śaṅkhacakraṃ gadāṃ padmaṃ dhvajaṃ tathā|
śrīvatsaṃ vainateyaṃ ca kūrmarājaṃ tathaiva ca|| 23.87 ||
svarṇādinirmitānetān ratnaiḥ saha gurūttamaḥ|
madhyakumbhādikumbheṣu nikṣipettadanantaram|| 23.88 ||
kālacakraṃ cāgnimaṇiṃ karake tu vinikṣipet|
itthameva vimānasya kalaśān sthāpayedrame|| 23.89 ||
pratimāmaniruddhasya mahākumbhe nidhāpayet|
padmarāgādiratnāni dvārakumbheṣu vai nyaset|| 23.90 ||
mṛganābhiṃ candanaṃ ca ghanasāraṃ ca kuṅkumam|
uśīramagaruṃ cāpi ghaṭatīrtheṣu nikṣipet|| 23.91 ||
nāstikān bhinnamaryādān devabrāhmaṇanindakān|
pratilomān pāpavṛttīn kuṣṭhādivyādhipīḍitān|| 23.92 ||
hīnāṅgān badhirānandhān nityakarmavivarjitān|
niṣkāsyaitān bahiḥ puṇyaiḥ salilaiḥ prokṣayed guruḥ|| 23.93 ||
ṛgvedinastu prāgdvāre dakṣiṇasyāṃ yajurmayān|
pratīcyāṃ sāmavedajñānuttare'tharvaśākhinaḥ|| 23.94 ||
tattadvedānupakramya pāṭhayettān gurūttamaḥ|
vedāntādipurāṇāni gāthāstotrāṇi vahniṣu|| 23.95 ||
eteṣāmavirodhena tūryāṇyanyāni gāpayet|
ṛtvijo guruṇādiṣṭāḥ prāgdvārādīṃstato yajet|| 23.96 ||
prāgdvāratoraṇasyetthaṃ dakṣiṇottaraśākhayoḥ|
suśobhanaṃ gotrabhidamupariṣṭācca pārśvayoḥ|| 23.97 ||
vainateyau madhyame tu pūjayecca sudarśanam|
dhvajayo raktatayordevi kumudaṃ kumudākṣakam|| 23.98 ||
kumbhayoḥ pūjayedvidvānarghyādyaiḥ pūrṇapuṣkarau|
ṛgvedaṃ dvāramadhye tu dakṣiṇadvāraśākhayoḥ|| 23.99 ||
subhadraṃ dharmarājaṃ ca dhvajayoḥ pītavarṇayoḥ|
puṇḍarīkaṃ vāmanaṃ ca kumbhayostu śubhānane|| 23.100 ||
ānandanandanau devau yajurvedaṃ tu madhyame|
sugandhavaruṇau pūjyau pratīcīdvāraśākhayoḥ|| 23.101 ||
dhvajayornīlayordhyāyet śaṅkukarṇaṃ tathāparam|
sarvanetraṃ kumbhayostu vīrasenasuṣeṇakau|| 23.102 ||
madhyadeśe sāmavedamudīcīdvāraśākhayoḥ|
sugotradhanadau caiva dhvajayoḥ śuklayo rame|| 23.103 ||
sumukhaṃ supratiṣṭhaṃ ca kumbhayoḥ saṃbhavaṃ tathā|
prabhavaṃ madhyame sthāne atharvāṇaṃ (20)ca pūjayet|| 23.104 ||
(20.gra. samarcayet|)
(21)dvārāṇāmitareṣāṃ ca vainateyādipūjanam|
prāgdvāravat prakurvīta yamādīnāṃ kramāt guruḥ|| 23.105 ||
(21.gra. ayaṃ ślokaḥ 112, ślokādanantaraṃ dṛśyate|)
bālabimbasya pīṭhāttu pūrvoktāneṣu vallabhe|
āvāhya cākṣatairdevānarghyādyaiḥ pūjayet kramāt|| 23.106 ||
śaṅkhacakragadāpāṇīn karaṇḍimakuṭānvitān|
kṛtāñjalīn bhaktitanamrān dhyāyetpārṣadavallabhān|| 23.107 ||
pāṭhayed dvārapālīyaṃ sāma sāmavidastadā|
paścimasyāṃ cakrakuṇḍapratīcyāṃ prāṅmukhasthitaḥ|| 23.108 ||
kūrmāsane hariṃ dhyāyan sapavitro gurūttamaḥ|
asurāntakacakrāya svāheti manumuccaran|| 23.109 ||
tribhirdarbhaiḥ kuṇḍaśuddhiṃ kṛtvā tadanu vai rame|
candanādyairlepayitvā vikirecca tato'kṣatān|| 23.110 ||
kuṇḍadevaṃ purā dhyāyet tatsvarūpaṃ nibodha me|
śiraḥ prācyāmīśakoṇe vahnau bāhū prasāritau|| 23.111 ||
nairṛte mārute pādau kuṇḍa(22)madhyastathodaram|
itthameva hi sarveṣāṃ kuṇḍānāṃ dhyānamabjaje|| 23.112 ||
(22.gra. madhyaṃ)
gandhādibhiḥ kuṇḍarūpaṃ puruṣaṃ pūjayettataḥ|
astramantraṃ samuccārya gṛhṇīyāddarbhayugmakam|| 23.113 ||
tābhyāṃ prāgāyatā rekhāstisrodagrāstathā rame|
samuccaranmūlamantraṃ tisro nāḍīstu lekhayet|| 23.114 ||
guṇamantreṇa tau darbhau visṛjet kuṇḍamadhyamam|
mṛdudarbhasamūhaṃ ca śuṣkagomayacūrṇavat|| 23.115 ||
gandhadvāreti mantreṇa pūrayet satuṣaṃ guruḥ|
paristṛṇīyāt kuṇḍasya paritaḥ ṣoḍaśān kuśān|| 23.116 ||
āstīrya kuṇḍamadhye'pi yogapīṭhaṃ prakalpayet|
tatpīṭhe tu ramānāthaṃ vāsudevaṃ vicintayet|| 23.117 ||
arghyādinā tamabhyarcya prārthayenmudrayā saha|
virāḍrūpa jagadyone brahmarudrādisevita|| 23.118 ||
pratiṣṭhārthaṃ tava mukhādagniṃ saṃprārthayāmi bho|
iti saṃprārthya deveśamaraṇeḥ sūryakāntataḥ|| 23.119 ||
athavā śrotriyā(23)gārāt gṛhṇīyāttāmrabhājane|
vahniṃ nidhāya kuṇḍasya (24)īśāne śoṣaṇādibhiḥ|| 23.120 ||
(23.gra. gṛhāt)
(24.gra. madhyame)
śodhayeccāstramantreṇa tāḍayet prokṣayecca tam|
sahasrādityasaṃkāśaṃ dviśīrṣaṃ saptahastakam|| 23.121 ||
saptajihvaṃ trinayanaṃ tripādaṃ pāṭalaprabham|
añjaliṃ mukhyahastābhyāmitarairbāhubhī rame|| 23.122 ||
śaṅkhaṃ cakraṃ sruksruvau ca dadhānaṃ śaktimāyudham|
kuṇḍapadme sthitaṃ dhyāyedagnīṃ svāhāpatiṃ guruḥ|| 23.123 ||
āvāhanādiṣaṇmudrāṃ darśayecca yathākramam|
ṣaḍarṇenāgnibījena nyāsaṃ kuryādvicakṣaṇaḥ|| 23.124 ||
arghyādinā nivedyāntamājyenārādhayedrame|
lājapūritahastābhyāṃ vahniṃ saṃprārthayed guruḥ|| 23.125 ||
vāsudevasya devasya pratiṣṭhāmārabhe'nala|
gārhapatyādirūpeṇa tvaṃ sthitvā karma pūraya|| 23.126 ||
iti lājaiḥ pāvakaṃ taṃ toṣayed gururātmavān|
itareṣāṃ tu kuṇḍānāṃ paryagniṃ darbhamuṣṭinā|| 23.127 ||
kṛtvā teṣu purā pīṭhaṃ kalpayitvā yathāvidhi|
pratyak kuṇḍātteṣu vahniṃ ninayecca tataḥparam|| 23.128 ||
sarveṣāmapi vahnīnāmājyenārghyādikān yajet|
catasro dhenavaḥ sthāpyā dakṣiṇasyāmudaṅmukhāḥ|| 23.129 ||
gaṅgāsarasvatī godā yamunā (25)saṃjñikāstataḥ|
dhenūḥ saṃpūjya tadanu duhettā gurusattamaḥ|| 23.130 ||
(25.. rūpadhāriṇī|)
dugdhaiścarūṇāṃ śrapaṇaṃ tadīyairāhutirbhavet|
viṣṇugāyatriyā sthālīṃ saṃkṣālya vrīhitaṇḍulān|| 23.131 ||
nikṣipya cakramantreṇa vicakrākhyeṇa vāribhiḥ|
āpūryātha sucakreṇa śodhayitvā ca taṇḍulān|| 23.132 ||
kuṇḍe tripādukāṃ lohanirmitāṃ vinyasettataḥ|
sūryacakrākhyamantreṇa tasyāṃ sthālīṃ niveśya ca|| 23.133 ||
jvālācakrākhyamantreṇa vahniṃ prajvālayedrame|
mahāsudarśanākhyena caruśrapaṇamācaret|| 23.134 ||
pāyasānnaṃ pūrvakuṇḍe kṛsarānnaṃ tu dakṣiṇe|
paścime guḍamiśrānnaṃ śuddhānnamuttare pacet|| 23.135 ||
caruśrapaṇakāle tu jvālācakrākhyamantrataḥ|
samidhāṣṭottaraśataṃ juhuyādvahnivṛddhaye|| 23.136 ||
prāgādīnāṃ tu kuṇḍānāṃ pālāśaplakṣakhādirāḥ|
bailvaśca samidho devi vijñeyāḥ sarvakarmasu|| 23.137 ||
yadvā prācyādikuṇḍānāṃ pālāśyāḥ samidho matāḥ|
mahānase vacyaṃ syācchālitaṇḍulamāḍhakam|| 23.138 ||
kuṇḍasyottarapārśveṣu nidadhyāddarbhaviṣṭare|
agneḥ praśamanārthāya saptajihvāsu ṛtvijaḥ|| 23.139 ||
juhuyāt tadvidhiṃ vakṣye tāsāṃ dravyaṃ ca varṇakam|
mūlena kālyāṃ samidhaḥ ghṛtaṃ ca nigamādinā|| 23.140 ||
manojavāyāmannena vāsudevākhyavidyayā|
lohitāyāṃ tu dhūmrāyāṃ lājaiḥ saṃkarṣaṇākhyayā|| 23.141 ||
tilaiḥ pradyumnamantreṇa sphuliṅginyāṃ tu dugdhataḥ|
aniruddhākhyamantreṇa viśvarūpyāṃ tu mākṣikam|| 23.142 ||
karālikāyāṃ havanaṃ puṃsūktena caruṃ hunet|
kālyāstu madhyamaṃ sthānaṃ karālyāḥ pūrvadigbhavet|| 23.143 ||
manojavāyāścāgneyaṃ(26) lohitāyāstu vāruṇam|
sudhūmrā somanilayā sphuliṅginyanilāśrayā|| 23.144 ||
(26.mātṛkāyāṃ. gneyāṃ)
aiśānyāṃ viśvarūpiṇyā(:) sthāna(27)metadudāhṛtam|
savye mukhe tu jihvānāṃ catasṝṇāṃ tu dakṣiṇe|| 23.145 ||
(27.gra. mevaṃ kramādbhavet|)
tisṝṇāṃ varṇabhedastu procyate śṛṇu vallabhe|
kṛṣṇo nīlaḥ kokanado vidyudābhastathāpare|| 23.146 ||
raktaśvetastathā nīla evaṃ dhyāyed gurūttamaḥ|
bhaṭṭācāryaniyogena yājakā hotumudyatāḥ|| 23.147 ||
bhūtaśūddhyādikaṃ sarvaṃ mantranyasanameva ca|
kṛtvā prācyādikuṇḍeṣu vimānasya tathaiva ca|| 23.148 ||
yogapīṭhaṃ purā kṛtvā vāsudevādikān kramāt|
ānandākhyādilokebhyo dhyātvā cāvāhayedrame|| 23.149 ||
mantranyāsādibhojyāntaṃ juhuyānmantrapūrvakam|
paramānandavaikuṇṭhād vāsudevaṃ tu cinmayam|| 23.150 ||
mahākumbhe samāvāhya pūjayed gurusattamaḥ|
tatkramaṃ tviha vakṣyāmi kṣīrābdhitanaye tava|| 23.151 ||
mānuṣādyaiḥ samāyuktaṃ bhūlokaṃ viṣṇurakṣitam|
dhyāyed bhuvopari vyomni gandharvādyaiḥ samanvitam|| 23.152 ||
dāśārharakṣitaṃ dhyāyet tadūrdhve keśavādibhiḥ|
pālitaṃ dvādaśātmānamaṇḍalaṃ maṇḍalopari|| 23.153 ||
himāṃśumaṇḍalaṃ dhyāyed(28)yacchrīśenābhirakṣitam|
tata ūrdhve mukundena pālitaṃ siddhasevitam|| 23.154 ||
(28.gra. hayagrīveṇa)
svargalokamupendreṇa rakṣitaṃ svargisevitam|
dikpālānāṃ tatra tatra puryaṣṭakasamanvitam|| 23.155 ||
vasvādidevabṛndānāṃ yatra prāsādapaṅktayaḥ|
smṛtvā tanmahaso lokaṃ tadūrdhve sanakādibhiḥ|| 23.156 ||
anyairmaharṣibhirnityairjanolokaṃ susevitam|
tasmin janārdano devastaiśca nityaṃ supūjyate|| 23.157 ||
tapolokaṃ tadūrdhve tu (29)vairājādibhiranvitam|
puruṣottamarūpeṇa mayā saṃrakṣitaṃ smaret|| 23.158 ||
(29.gra. vairājakyādibhiryutam|)
brahmādidevaiḥ saṃsevyaṃ padmanābhena rakṣitam|
satyalokaṃ hṛdi dhyātvā tato'ṇḍaṃ manasā smaret|| 23.159 ||
aṇḍasyāpi bahistoyaṃ vyāptaṃ tattejasā rame|
vāyunā veṣṭitaṃ tejo vyāptaṃ tadbahirambarāt|| 23.160 ||
tasmād bahirahaṃkāraṃ tato buddhiṃ tataḥ param|
avyaktaṃ ca tato dhyāyet pramodanamudāhṛtam|| 23.161 ||
tattu sālokyavaikuṇṭhaṃ vimānaiḥ svarṇanirmitaiḥ|
nānāratnamayaiścitraiḥ prāsādairgopurairapi|| 23.162 ||
aprākṛtairmanohāryaiḥ kalpavṛkṣaiśca saṃvṛtam|
maṇikuṭṭimasopānamahārhamaṇivedikam|| 23.163 ||
śatayojanavistāram (30)anekaśatamāyatam|
tasmin lokottare divye prathame devapūjite|| 23.164 ||
(30.gra. tāvadyojanamāyatam|)
āste'niruddho bhagavān māyādevīsamanvitaḥ|
smaret sāmīpyavaikuṇṭhamāmodanamathopari|| 23.165 ||
pūrvavattu vimānādyairgopurādyaiḥ suśobhitam|
sūryāyutasamaprakhyaiḥ śatayojanamucchritaiḥ|| 23.166 ||
prākāraiḥ pañcabhirdivyaiḥ śobhitaṃ paramādbhutaiḥ|
yojanānāṃ sahasraistadāyāmaṃ (31)cāpi tatsamam|| 23.167 ||
(31.gra. cātha vistṛtam|)
itastataśca dhāvadbhirbhagavatkarmatatparaiḥ|
alaṃkṛtaṃ viṣṇubhaktaiḥ śataśo'tha sahasraśaḥ|| 23.168 ||
tasmin lokavare divye bhagavān bhaktavatsalaḥ|
sukhamāste hi lokeśaḥ pradyumno jayayā saha|| 23.169 ||
dhyāyet sārūpyavaikuṇṭhaṃ saṃmodanamudāhṛtam|
virajāparighopetaṃ saptāvaraṇaśobhitam|| 23.170 ||
ayutairyojanānāṃ ca vistārāyāmasaṃmitam|
sūryalakṣasamaprakhyaiḥ prāsādādibhirujjvalam|| 23.171 ||
śaṅkhacakradharairdivyaiścaturbhujasamanvitaiḥ|
pītāmbaraiḥ pṛthūraskaiḥ padmapatranibhekṣaṇaiḥ|| 23.172 ||
stuvadbhiścaiva nṛtyadbhirgāyadbhiścaiva bhaktitaḥ|
taiḥ saṃvṛto jagannāthastasmin loke jagadguruḥ|| 23.173 ||
[āste saṃkarṣaṇo devaḥ kīrtyā saha sukhāsane|]
ūrdhve sāyujyavaikuṇṭhamānandākhyaṃ suvistaram|| 23.174 ||
lakṣayojanavistāraṃ tāvadbhiścāyataṃ śubham|
navāvaraṇasaṃyuktaṃ sūryakoṭisamaprabham|| 23.175 ||
vimānādyaiḥ śobhamānaṃ toraṇādyairalaṃkṛtam|
svayaṃprabhairviṣṇubhūtaiḥ śaraccandrāṃśunirmalaiḥ|| 23.176 ||
nānāvidhairasaṃkhyeyairnakṣatrāṇāṃ gaṇairiva|
śrīmadbhiḥ śyāmalāṅgaiśca viṣṇutulyaparākramaiḥ|| 23.177 ||
taiḥ saṃvṛto vāsudevo (32)lakṣmyā bhogyāsane sthitaḥ|
[sthityai sudarśanaṃ pāñcajanyaṃ mokṣapradāya ca|| 23.178 ||
(32.gra. sṛṣṭye sarasīruham|)
kaumodakīṃ saṃhṛtaye dharmasaṃsthāpanāya ca|
dadhāno nandakaṃ śārṅgaṃ lakṣmyā bhogyāsane sthitaḥ]|| 23.179 ||
(33)upariṣṭācca tataḥ koṭiyojanāt kamalekṣaṇe|
paramānandanāmānaṃ vaikuṇṭhaṃ paramaṃ padam|| 23.180 ||
(33.gra. upariṣṭā)
koṭiyojanavistīrṇaṃ tāvadāyāmamucchritam|
divyaratnamayaiścitraiḥ prākārairgopurairyutam|| 23.181 ||
divyairnānāmaṇimayairgṛhapaṅktivirājitam|
śakracāpaughasaṃkāśaiḥ proccaiḥ saudhairalaṃkṛtam|| 23.182 ||
sudhākarasahasrābhaiḥ puruṣairupaśobhitam|
sarve caturbhujāḥ śuddhāḥ svātmeśasamavigrahāḥ|| 23.183 ||
śaṅkhacakradharāḥ sarve sragviṇaḥ pītavāsasaḥ|
aprākṛtamayā nityāḥ punarāvartivarjitāḥ|| 23.184 ||
ekāyanākhyavedena jitantādistavairapi|
śaraccandrasahasrāṇāṃ koṭitulyatanuprabhāḥ|| 23.185 ||
puṇḍarīkekṣaṇāḥ sarvā nityayauvanaśobhitāḥ|
sarvalakṣaṇasaṃpannā lakṣmītulyāśca yoṣitaḥ|| 23.186 ||
modante parame vyomni nityānandamaye'kṣaye|
etā api ramānāthaṃ pūjayanti stuvanti ca|| 23.187 ||
tejomayaṃ tadantaḥsthaṃ caturdvārasamanvitam|
prākārairdivyasopānagopurairupaśobhitam|| 23.188 ||
caṇḍādidvārapālādyaiḥ kumudādyaiḥ surakṣitam|
divyacandanakastūrikarpūrāmodavāsitam|| 23.189 ||
nānāmaṇimayaiḥ klṛptatoraṇairupaśobhitam|
ratnasthūṇāsahasreṇa savitānaṃ savedikam|| 23.190 ||
paritaḥ kalpavṛkṣādyaiḥ pārijātādibhiryutam|
paritaḥ klṛptasopānaṃ paramānandamaṇḍapam|| 23.191 ||
[tanmadhye'malasaṃsthāne dvādaśastambhasaṃyutam|
pārśvayordvādasaṃyuktamuktimaṇḍapaśobhitam|| 23.192 ||
somacchandavyomayānaṃ śṛṅgatrayavirājitam|]
madhye siṃhāsanaṃ divyaṃ dharmādyaiḥ sūribhirdhṛtam|| 23.193 ||
caturvedamayaṃ divyaṃ sāṅgopāṅgaparicchadam|
tanmadhye'ṣṭadalaṃ padmamaṣṭākṣaramayaṃ śubham|| 23.194 ||
tasminnanantaparyaṅke phaṇāratnavicitrite|
dvihastamekavaktraṃ ca śuddhasphaṭikasaṃnibham|| 23.195 ||
[vīrabhūṣaṇamañjīrapariṣkṛtapadāmbujam|
bālātapahasatkāntikāntakārtasvarāmbaram|| 23.196 ||
urovirājiśrīvatsakaustubhodbhāsidiktaṭam|
ratnakāñcanasanmuktāyuktayā vanamālayā|| 23.197 ||
sabrahmasūtrayā caiva saṃvirājaduraḥsthalam|
māṇikyavalayodāramahārhāṅgulibhūṣaṇam|| 23.198 ||
ājānūruparikṣiptavāmabāhuṃ tathetaram|
upadhāya dayāsindhorudyaccandranibhānanam|| 23.199 ||]
[vilasadgaṇḍasaṃlagnaśravaṇojjvalakuṇḍalam|
mandasmitarucidyotsnāvilasanmukhamaṇḍalam|| 23.200 ||
kiṃcidāraktagokṣīraśuddhanīlābjalocanam|
bālacandrapratīkāśaphālodyattilakojjvalam|| 23.201 ||
anargharatnamakuṭacchāyāvilasitākṛtim|
paryaṅkaphaṇamāṇikyarocirnīrājitāṅgakam|| 23.202 ||
sadbhiktisulabhaṃ sarvairāgamaiśca durāsadam|
adṛśyaṃ sarvabhūtānāṃ dayayā dṛśyatāṃ gatam|| 23.203 ||
aparyāptāmṛtaṃ rūpamārtarakṣaṇadīkṣitam|]
uttānaśayanaṃ devaṃ vāsudevaṃ parātparam|| 23.204 ||
dvādaśākṣaravidyādyairupāsyaṃ jagatāṃ gurum|
sa eva bhagavān devaḥ kūṭastho hyacalo dhruvaḥ|| 23.205 ||
acintyaḥ sarvabhūtānāmagrāhyo'kṣara eva ca|
sanātanaḥ satyamamṛtamavyaktastamasaḥ paraḥ|| 23.206 ||
nirañjano nirguṇaśca nityaṃ svātmanyavasthitaḥ|
saccāsacceti yaḥ prokta ādyaṃ brahma parātparam|| 23.207 ||
sa eva bhagavān devaḥ śaṅkacakradisevitaḥ|
tasyaiva sadṛśī devī śīlarūpaguṇādibhiḥ|| 23.208 ||
udyaccampāsahasrasya prabhāpuñjanibhā sthirā|
sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā|| 23.209 ||
kṣīrābdhiphenadhavaladivyavastreṇa śobhitā|
susnigdhanīlasacchāyakeśabhāropalakṣitā|| 23.210 ||
caturbhujairvirājantī keyūrāṅgabhūṣitā|
mukhyābhyāṃ caiva hastābhyāṃ baddhāñjalipuṭā sadā|| 23.211 ||
itarābhyāṃ bhagavataḥ pāṇibhyāṃ pādapaṅkajam|
spṛśantī śrīḥ sadā bhaktvā āste divyavapurdharā|| 23.212 ||
taṃ vāsudevaṃ manasā dhyātvā saṃprārthayedrame|
matsyādivibhavārcānāṃ pratiṣṭhāsu gurūttamaḥ|| 23.213 ||
rākācandrāyutasvacchakṣīrārṇavasamāvṛte|
dharmānandākhyavaikuṇṭhai śatayojanavistṛte|| 23.214 ||
taptahāṭakasaṃsiddhasaptaprākāraśobhite|
navaratnollasa(34)ddivye gopurādibhirāvṛte|| 23.215 ||
(34.gra. divya)
jayādidvārapālādyaiḥ sūribhiśca niṣevite|
tanmadhyamaṇḍape śeṣaparyaṅkaśayane śubhe|| 23.216 ||
vyūhāṃśajaḥ padmanābhaḥ śrībhūmibhyāṃ samanvitaḥ|
caturbhujaḥ śaṅkhacakragadācāpavibhūṣitaḥ|| 23.217 ||
śayānamitthaṃ deveśaṃ vibhavasyādikāraṇam|
dhyātvaivaṃ puṇḍarīkākṣaṃ tataḥ kumbhe samarcayet|| 23.218 ||
yasmin yasmiṃstu bhuvane vāsudevādayaḥ sthitāḥ|
tattalloke jagannāthaṃ manasā pūjayetpurā|| 23.219 ||
tataḥ puṣpāñjalidharaḥ saṃstuvīta jagatpatim|
(35)jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana|| 23.220 ||
(35.śrī jitantestotram Sarga 3 Sl. 1 a, b, c, d.)
namaste'stu hṛṣīkeśa mahāpuruṣa pūrvaja|
(36)namaste vāsudevāya śāntānantajitā(cidā?)tmane|| 23.221 ||
(36. śrī jitantestotram Sarga 4 Sl. l c, d.)
(37)adhyakṣāya svatantrāya nirapekṣāya śāśvate|
acyutāyāvikārāya tejasāṃ nidhaye namaḥ|| 23.222 ||
(37.śrī jitantestotram Sarga 4 Sl. 2 a, b, c, d.)
(38)kleśakarmādyasaṃspṛṣṭapūrṇaṣāḍguṇyamūrtaye|
(39)tribhirjñānabalaiśvaryavīryaśaktyantarātmane|| 23.223 ||
(38. śrī jitantestotram Sarga 4 Sl. 3 c, d.)
(39. " " 4 Sl. 4 a, b.)
(40)triyugāya namastubhyaṃ namaste caturātmane|
(41)pradhānapuruṣeśāya namaste puruṣottama|| 23.224 ||
(40.śrī jitantestrotram Sarga 4 Sl. 4 c, d.)
(41 " " 4 Sl. 3 a, b.)
(42)catuḥ pañcanavavyūhadaśadvādaśamūrtaye|
anekamūrtaye tubhyamamūrtāyaikamūrtaye|| 23.225 ||
(42.śrī jitantestotram Sarga 4 Sl. 5 a, b, c, d.)
(43)nārāyaṇa namaste'stu puṇḍarīkāyatekṣaṇa|
subhrūlalāṭa sunasa susmitādharapallava|| 23.226 ||
(43.śrī jitantestotram Sarga 4 Sl. 6 a, b, c, d.)
(44)pīnavṛttāyatabhuja śrītsakṛtalakṣaṇa|
tanumadhya viśālākṣa padmanābha namo'stu te|| 23.227 ||
(44.śrī jītantestotram Sarga 4 Sl. 7 a, b, c, d.)
(45)vilāsavikramākrāntatrailokyacaraṇāmbuja|
namaste pītavasana sphuranmakarakuṇḍala|| 23.228 ||
(45.jitantestotram Sarga 4 Sl. 8 a, b, c, d.)
(46)lasatkirīṭakeyūra kaustubhāṅgadabhūṣaṇa|
pañcāyudha namaste'stu namaste pāñcakālika|| 23.229 ||
(46.jitantestrotram Sarga 4 Sl. 9 a, b, c, d.)
(47)pañcakālaparaikāntiyogakṣemavaha! prabho|
nityajñānabalaiśvaryabhogopakaraṇācyuta|| 23.230 ||
(47.jītantestotram Sarga 4 Sl. 10 a, b, c, d. )
(48)namaste brahmarudrādilokayātrāpravartaka|
janmaprabhṛti dāso'smi śiṣyo'smi tanayo'smi te|| 23.231 ||
(48.jītantestotram Sarga 4 Sl. 11 a, b, c, d.)
(49)tvaṃ ca svāmī gururmātā pitā ca mama mādhava|
api tvāṃ bhagavan brahman śarvaśśakro maharṣayaḥ|| 23.232 ||
(49. jītantestotram Sarga 4 Sl. 12-a, b, c, d.)
(50)draṣṭuṃ yaṣṭumapi stotumadyāpi na ca śaknumaḥ(51)|
(52)tāpatrayamahāgrāhabhīṣaṇe bhavasāgare|| 23.233 ||
(50.jitantestotram Sarga 4 Sl. 13 a, b, na hi smarttumapīśate|)
(51.gra. yuḥ)
(52.jitantestotram Sarga 4 Sl. 13 c, d)
(53)majjatāṃ nātha naureṣā praṇatistvatpadārpitā|
(54)anāthāya jagannātha śaraṇya śaraṇārthine|| 23.234 ||
(53.jitantestotram Sarga 4 Sl. 14 a, b)
(54. " " " 14 c, d )
(55)prasīda sīdate mahyaṃ namaste bhaktavatsala|
(56)mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ yadarcanam||
(57)tatkṣantavyaṃ prapannānāmaparādhasaho hyasi|| 23.235 ||
(55.jitantestotram Sarga 4 Sl. 15 a, b)
(56. " " " 15 c, d)
(57. " " " 16 a, b )
(58)aparādhasahasrabhājanaṃ patitaṃ bhīmabhavārṇavodare|
agatiṃ śaraṇāgataṃ hare kṛpayā kevalamātmasātkuru|| 23.236 ||
(58.yāmunācāryāṇāṃ stotraratne Sl. 48)
(59)upacārāpadeśena kṛtānaharaharmayā|
apacārānimān sarvān kṣamasva puruṣottama|| 23.237 ||
(59.jitantestotram Sarga 1 Sl. 20.)
pāñcarātroktavidhinā tvaduktena jagatpate|
(60)nirmāya gopurādīni vimānāni yathāvidhi|| 23.238 ||
(60.gra. vimānagopurādīni nirmāya ca yathāvidhi|)
tasminnarcārūpadharaṃ śrībhūmisahitaṃ vibhum|
ārādhayitumicchāmi tvāṃ bhaktyāhaṃ janārdana|| 23.239 ||
viṣvaksenādibhiḥ sārdhaṃ parivārairgarutmatā|
vimānena sahāgatya mantramūrte jaganmaya|| 23.240 ||
atrārcāyāṃ saṃpraviśya lokānugrahakāmyayā|
kriyamāṇaṃ mayā nityaṃ gṛhāṇārādhanaṃ vibho|| 23.241 ||
āgacchatu jagannātha madanugrahakāmyayā|
evaṃ dhyātvā tato lokādāgataṃ sūryamaṇḍalam|| 23.242 ||
sūryalokasthitasyātha vāsudevasya padmaje|
pādayoḥ pāduke ratnakhacite dhārayet purā|| 23.243 ||
śriyaścāpi tathā datvā viṣṇavādīnāṃ tu dhārayet|
evaṃ dhyātvā dīkṣitendro vāsudevaṃ jaganmayam|| 23.244 ||
sakalīkṛtya viṣṇvādimūrtibhiścāṣṭabhiḥ saha|
mahākumbhādikumbheṣu dhyāyīta prārthayettataḥ|| 23.245 ||
ānandalakṣaṇaṃ rūpamādirūpamavikriyam|
susūkṣmaṃ svavaśaṃ svairaṃ paraṃ jyotiranāmayam|| 23.246 ||
dhruvamekaṃ cidānandaṃ cidrūpaṃ sarvagaṃ param|
svabhāvanirmalaṃ nityaṃ nistaraṅgaṃ nirākulam|| 23.247 ||
nirmaryādaṃ guṇātītaṃ saguṇaṃ sarvakāmadam|
adhyeyādhyeyamāścaryamavāṅmanasagocaram|| 23.248 ||
ṣāḍguṇyavigrahaṃ devaṃ vāsudevāhvayaṃ vibhum|
sahasraphaṇasaṃvīta-ratnakānti-vicitrite|| 23.249 ||
śeṣāsane sukhāsīnaṃ savyaṃ pādaṃ prasāritam|
dakṣiṇaṃ kuñcitaṃ pādaṃ tajjānunyastatadbhujam|| 23.250 ||
vāmabāhuṃ śeṣapīṭhe nyastaṃ vakṣasi ca śriyam|
kirīṭakuṇḍalopetaṃ vanamālāvirājitam|| 23.251 ||
pītāmbaradharaṃ saumyaṃ kaṭakādyairalaṃkṛtam|
parivāraiḥ sevyamānaṃ madhyakumbhe smared guruḥ|| 23.252 ||
vāsudeva jagadyone saccidānandavigraha|
yāvadbimbe prārthayāmi tāvat kumbhe sthiro bhava|| 23.253 ||
atra pūjāṃ mayā dattāṃ gṛhāṇa puruṣottama|
iti saṃprārthya lakṣmīśaṃ prārthanāmudrayā guruḥ|| 23.254 ||
saṃprārthya kalaśe devaṃ yathāvatpūjayet purā|
tataḥ prācyādikumbheṣu padmaviṣṭarasaṃsthitān|| 23.255 ||
vāsudevasyābhimukhān pītanirmalavāsasaḥ|
caturbhujān saumyavaktrān kirīṭādivibhūṣitān|| 23.256 ||
śaṅkhacakragadāpadmadhāriṇo vanamālinaḥ|
evaṃ lakṣaṇasaṃyuktān viṣṇvādīṃstu yathākramam|| 23.257 ||
āvāhya pūjayet sarvān deśiko mantravittamaḥ|
sahasrāraṃ jvalattejorūpiṇaṃ cakramuttamam|| 23.258 ||
karake ca samāvāhya sarvavighnanivṛttaye|
sarveṣāṃ śramaśāntyarthaṃ (61)itthamarghyādibhiryajet|| 23.259 ||
(61.gra. gurura)
prāsādasya pratiṣṭhārthaṃ niyukto yo guruḥ sa ca|
sūryamaṇḍalamadhyasthaṃ vāsudevena cāgatam|| 23.260 ||
sapakṣaṃ tadvimānaṃ ca tadadhiṣṭhānadaivatam|
aniruddhaṃ madhyakumbhe dhyātvā saṃprārthayettataḥ|| 23.261 ||
sahasraśīrṣacaraṇahastanetrādbhutākṛte|
vimānarūpin kumbhe'smin yāvadgarbhagṛhe mayā|| 23.262 ||
āvāhyate vyomayāna(ne?) tāvadatra sthiro bhava|
tasya prāgādikumbheṣu narottamamadhokṣajam|| 23.263 ||
nṛsiṃhamacyutaṃ paścājjanārdanamupendrakam|
hariṃ kṛṣṇaṃ ca karake cakrarājaṃ smared budhaḥ|| 23.264 ||
cakrābjamaṇḍale devānitthamāvāhayed (62)rame|
bahirāvaraṇe devān puruhūtādikān (63)yajet|| 23.265 ||
(62.gra. guruḥ)
(63.gra. smaret|)
madhyamāvaraṇadvārṣu prācyādiṣu yathākramam|
caṇḍādīn yugmato devān prāgdvārasya puraḥsthale|| 23.266 ||
maṇḍalābhimukhaṃ devaṃ dhyāyecca vinatāsutam|
prāgādidvāramadhyeṣu śaṅkhacakragadāmbujam|| 23.267 ||
aiśānye senapaṃ dhyāyedantarāvaraṇe tataḥ|
āgneyādiṣu koṇeṣu varāhanarakesarī|| 23.268 ||
anantaśca hayagrīva etān viṣṭarasaṃsthitān|
cakrābjakarṇikāmadhye sahasraphaṇamaṇḍite|| 23.269 ||
śeṣāhibhogipīṭhe tu sṛṣṭisthityantamuktidam|
mayūrakaṇṭhavacchyāmamekavaktraṃ caturbhujam|| 23.270 ||
śaṅkhacakragadāśārṅganandakādibhirujjvalam|
śrīvatsasphuritoraskaṃ vanamālāvibhūṣitam|| 23.271 ||
kirīṭahārakeyūravalayādivirājitam|
pītāmbaradharaṃ saumyaṃ jagatāmādikāraṇam|| 23.272 ||
paravāsudevādudbhūtaṃ śrībhūmisahitaṃ vibhum|
vāsudevaṃ sukhāsīnaṃ dhyāyedādityamaṇḍalāt|| 23.273 ||
kesareṣu dvādaśārṇamaṣṭāreṣvaṣṭavarṇakam|
dhyāyet dviṣaṭkapatreṣu prāgādiṣu yathākramam|| 23.274 ||
viṣṇvādivat keśavādīn śrīvatsādyairalaṃkṛtān|
āvāhya pūjayedvidvānardhyādyaiḥ śramaśāntaye|| 23.275 ||
kumbhamaṇḍalavahnisthān vāsudevādidevatāḥ|
itthamāvāhya tadanu mantrāsanapuraḥsaram|| 23.276 ||
snānāsanaṃ vinā devi prāpaṇāntaṃ samarcayet|
vāsudevādidevānāṃ (64)pañcārṇāṃ viṃśaterapi|| 23.277 ||
(64.gra. caturṇāṃ)
mantraviṣṭarakāle tu caturhasteṣu deśikāḥ|
pradākṣiṇyena divyāni smaret praharaṇānyatha|| 23.278 ||
darśayeyustasya tasya mudrāṃ mantravido rame|
dvitīyo vāsudevaśca tadutpannau ca tāvubhau|| 23.279 ||
vāsudevastathānyo'pi nārāyaṇa iti smṛtaḥ|
saṃkarṣaṇādidevāśca teṣāṃ hasteṣu vai kramāt|| 23.280 ||
padmaṃ cakraṃ tathā śaṅkhaṃ gadāṃ śārṅgaṃ ca saṃsmaret|
caturviṃśatimūrtīnāṃ mudrānyāsamathocyate|| 23.281 ||
vāsudevaṃ gadāśaṅkhacakrapadmadharaṃ vibhum|
saṃkarṣaṇaṃ gadāśaṅkhapadmacakrasamanvitam|| 23.282 ||
pradyumnaṃ cakrajalajagadāpadmavibhūṣitam|
aniruddhaṃ cakradaṇḍapadmaśaṅkhadharaṃ smaret|| 23.283 ||
keśavaṃ padmaśaṅkhārigadāśobhitapāṇikam|
nārāyaṇaṃ śaṅkhapadmagadācakrasamujjvalam|| 23.284 ||
mādhavaṃ divyadaṇḍāriśaṅkhāmbujadharaṃ vibhum|
govindaṃ cakradaṇḍābjapāñcajanyavibhūṣitam|| 23.285 ||
viṣṇuṃ gadābjaśaṅkhāridhāriṇaṃ vanamālinam|
madhudviṣaṃ cakraśaṅkhapadmadaṇḍasamanvitam|| 23.286 ||
trivikramaṃ padmadaṇḍacakraśaṅkhadharaṃ vibhum|
vāmanaṃ pāñcajanyārigadājalajadhāriṇam|| 23.287 ||
śrīdharaṃ padmahetīśagadāśaṅkhadharaṃ prabhum|
hṛṣīkeśaṃ gadācakrapadmaśaṅkhabhujānvitam|| 23.288 ||
padmanābhaṃ padmacakraśaṅkhakaumodakīyutam|
dāmodaraṃ padmaśaṅkhagadācakradharaṃ smaret|| 23.289 ||
narottamaṃ cakrapadmaśaṅkhakaumodakīyutam|
adhokṣajaṃ padmadaṇḍaśaṅkhahetīśamaṇḍitam|| 23.290 ||
nṛsiṃhaṃ cakrajalajagadāśaṅkhacaturbhujam|
acyutaṃ daṇḍanalinacakraśaṅkhasamujjvalam|| 23.291 ||
janārdanaṃ padmacakraśaṅkhakaumodakīdhṛtam|
upendraṃ padmadaṇḍāripāñcajanyena śobhitam|| 23.292 ||
hariṃ śaṅkhārijalajagadābhūṣitavigraham|
kṛṣṇaṃ śaṅkhagadāpadmacakrayuktaṃ smared guruḥ|| 23.293 ||
evaṃ smṛtvā (65)ca mudrāśca darśayet kamalodbhave|
saptame pañcame (66)vāpi (67)tṛtīyādivase'pi || 23.294 ||
(65.gra. tha)
(66.gra. yaddā)
(67.gra. tṛtīye)
kuryāt pratiṣṭhāṃ devasya nānyathā kalpayedvibhoḥ|
pratiṣṭhādivasaṃ tyaktvā dvādaśasvaṣṭasu kramāt|| 23.295 ||
caturṣvapi ca kāleṣu sahasraṃ tvaṣṭasaṃmitam|
śataṃ pūjanaṃ kuryād vāsudevasya śārṅgiṇaḥ|| 23.296 ||
pūrvoktapūjanaṃ bhadre kumbhamaṇḍalavahniṣu|
pratyekaṃ teṣu kāleṣu kuryādyadvā gurūttamaḥ|| 23.297 ||
kumbhe pūjāṃ tu kṛtvaiva pratiṣṭhāṃ pūrayettataḥ|
tattatkāleṣu vidhivat tattatsaṃkhyāsamarcanam|| 23.298 ||
kumbhādiṣu triṣu tataḥ kṛtvānnaṃ ca caturvidham|
nivedya pūrṇahavanaṃ kuryurmantravido rame|| 23.299 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ(68)(69)trayoviṃśo'dhyāyaḥ ||
(68.gra. pratiṣṭhākarmaṇi)
(69.. dvāviṃśo'dhyāyaḥ)

Like what you read? Consider supporting this website: