Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| caturviṃśo'dhyāyaḥ ||

tato'parāhnasamaye tvastramantrābhimantritaiḥ|
vastrābharaṇamālyādyairalaṃkṛtya viśeṣataḥ|| 24.1 ||
bimbānyarghyādinābhyarcya kautukaṃ bandhayet kramāt|
hemādibhadrapīṭheṣu śrībhūmibhyāṃ jagatprabhum|| 24.2 ||
anyāni devabimbāni samāropya gurūttamaḥ|
paṭhadbhiḥ śākunaṃ sūktaṃ karṇeti cāparaiḥ|| 24.3 ||
tathā rathantaraṃ sāma ghoṣadbhistrayīmapi|
brāhmaṇaiḥ sarvavāditraśaṅkhaiśchatrādidhāribhiḥ|| 24.4 ||
anyairyātropakaraṇaiḥ prādakṣiṇyena mandiram|
nadyādīnāṃ taṭaṃ nītvā prapāṃ puṇyena vāriṇā|| 24.5 ||
saṃprokṣya tatra saṃsthāpya pīṭhe prāṅmukhato vibhum|
puṇyāhavācanaṃ kuryādṛtvigbhiḥ saha deśikaḥ|| 24.6 ||
(1)vātavṛṣṭikṣame śuddhe vārimadhye prakalpite|
(2)caturdvārasamāyukte catustoraṇamaṇḍite|| 24.7 ||
[īśvarasaṃhitā-adhyāyaḥ 18]
(1.maṇḍapaṃ jalamadhye tu vātavṛṣṭikṣamaṃ śubham|)
(2.catusstambhasamāyuktaṃ catustoraṇabhūṣitam||)
(3)vitānadhvajasaṃyukte muktājālavilambite|
maṇḍape madhyadeśe tu pratimānuguṇaṃ rame|| 24.8 ||
(3.vitānadhvajasaṃyuktaṃ veṣṭitaṃ darbhamālayā|
     pratimānuguṇaṃ bhadrapīṭhamāstaraṇānvitam|)
śayyāpīṭhaṃ sopadhānaṃ mṛdvāstaraṇabhūṣitam|
nidhāya puṇyasalilaiḥ prokṣayenmaṇḍapādikān|| 24.9 ||
nadyādīnāṃ jalaṃ pūrvaṃ śodhayecchoṣaṇādibhiḥ|
saurabheyīṃ pradarśyātha dvārapūjāṃ prakalpayet|| 24.10 ||
jalamadhyasthaśayyāyāṃ pīṭhaṃ saṃkalpya pūjayet|
(4)tadūrdhve śeṣaśayyāṃ ca tīramāsādya deśikaḥ|| 24.11 ||
(4.anantaṃ kalpayitvordhve)
devasya purato bhūmau kalpite dhānyaviṣṭare|
vinyaset navakumbhāṃśca karakaṃ ca varānane|| 24.12 ||
kumbhe viśākhayūpaṃ (5)ca karake dīptacakriṇam|
indrādīnupakumbheṣu samāvāhyārcayet kramāt|| 24.13 ||
(5.tu karake ca sudarśanam|)
(6)mūlamantreṇa (7)devasya dadyādarghyādikān guruḥ|
bimbābhimāninaṃ jīvaṃ saṃharet kramaśo rame|| 24.14 ||
(6.mūlamantreṇa bimbasya arghyaṃ pādyaṃ tathaiva ca|)
(7.gra. bimbasya)
(8)ātmānaṃ sarvagaṃ dhyātvā sarvajñaṃ niṣkalaṃ vibhum|
(9)kuryādbhāvānvito mantrī tadviṣṇoradhivāsanam|| 24.15 ||
(8.ātmānaṃ sarvagaṃ dhyātvā sarvajñaṃ viṣṇumavyayam|)
(9.[ī.a.18]Sl. 15 c, d is the same as sl.111-c-d.)
(10)praṇavena samāropya jīvamarcābhimāninam|
(11)utkrāmyātmaikatāṃ kṛtvā svasminnā(12) tmeśvaraṃ harim|| 24.16 ||
(10.Sl. 16 a, b same as sl. 112-a, b.)
(11.gra. utkramya)
(12.sarveśvare harau||)
(13)saṃśodhya malināṃ pṛthvīṃ dagdhvā bījānvitāgninā|
adbhiḥ saṃplāvya tāṃ vāyuśuṣkāṃ vahṇau vilāpya ca|| 24.17 ||
(13. Sl. 17 a, b, c, d same as sl. 113 a, b, c, d.
       Sl. 18 a, b, c, d " sl. 114 a, b, c, d.
       Sl. 19 a, b, c, d " sl. 115 a, b, c, d.
       Sl. 20 a, b, c, d " sl. 116 a, b, c, d.)
saṃhṛtya vāyunā vahniṃ vāyumākāśatāṃ nayet|
ādhyātmikādhidaivaiśca karaṇairviṣayaiḥ saha|| 24.18 ||
tanmātrāsaṃsthitānyeva kramāt saṃhṛtya deśikaḥ|
nabho manasi saṃhṛtya tanmano'haṃkṛtau punaḥ|| 24.19 ||
mahatyātmani tāṃ cāpi nayedavyākṛtaikatām|
śāntānante pare vyomni niṣkale jñānavigrahe|| 24.20 ||
taṃ dhyāyet paramānande (14)vāsudeve'khilātmani|
yasminnavyākṛtaṃ līnaṃ sāvasthaṃ yatsvarūpakam|| 24.21 ||
(14.saṃsthitaṃ śāntavigraham|)
      Sl. 21c, d same as sl. 117. c,d.
      Sl. 22a, b " sl. 118. c,d.)
tasminneva tu saṃhṛtya pṛthivyādīni deśikaḥ|
bimbānyācchādayedvastrairāpādaśiraso'vadhi|| 24.22 ||
bhaṭṭācāryaniyogena mūrtipā mantravittamāḥ|
(15)paṭhantaḥ śākunaṃ sūktaṃ sāyāhne viṣṇumavyayam|| 24.23 ||
(15.paṭhadbhiḥ śākunaṃ sūktaṃ tatā cānyaistrayīmayaiḥ|)
śrībhūmibhyāṃ nayenmandaṃ śayane salilasthite|
ambhasyeti ca mantreṇa prākśirodaṅmukhaṃ harim|| 24.24 ||
devībhyāṃ śāyayet pūrvamanyāni parito rame|
madhyakumbhaṃ ca karakaṃ śirobhāge niveśayet|| 24.25 ||
bimbānāṃ paritaḥ kumbhāṃstattaddikṣu nidhāya ca|
rakṣohaṇeti mantreṇa cakramudrāṃ pradarśayet|| 24.26 ||
ṛtvijo guruṇādiṣṭāḥ praviśya yajanālayam|
tristhāneṣvarcanaṃ kuryādvidhivat kamalekṣaṇe|| 24.27 ||
gururbhāgavataiḥ sārdhaṃ kathayan vaiṣṇavīḥ kathāḥ|
pāṭhayeyuḥ purāṇāni caturvedāṃśca bhūsurāḥ|| 24.28 ||
tīreṣu sarvavāditrān vādayeyuḥ savaiṇikāḥ(16)|
narttakyo gāyanairnṛtyaistoṣayeyustadā harim|| 24.29 ||
(16.gra. vaiṇikaiḥ|)
evaṃ nītvā niśāṃ tatra sarve bhaktisamanvitāḥ|
evaṃ dinaṃ triyāmaṃ dviyāmamathavā rame|| 24.30 ||
yāmaṃ yāmārdhakaṃ vāpi jalavāsaṃ samācaret|
yāvajjale hariḥ śete tāvanmartyāstu tajjale|| 24.31 ||
praviśya snānapānādi pādenākramaṇaṃ yathā|
na kartavyaṃ tathā rakṣā kāryā deśikasattamaiḥ|| 24.32 ||
durgandheṣu kaṣāyeṣu kardameṣu jaleṣu ca|
sakṣāreṣu satikteṣu sapheneṣu jaleṣvapi|| 24.33 ||
dūṣiteṣu śmaśānādyaiścaṇḍālādhyāsiteṣu ca|
(17)eteṣu jalavāsādi na kartavyaṃ hare rame|| 24.34 ||
(17.[ī.] evamādiṣu duṣṭeṣu jalavāsaṃ na kārayet|)
(18)pariśuddhajalābhāve jaladroṇyāṃ jalodbhave|
prapāyāmeva kartavyaṃ jalādhivasanaṃ hareḥ|| 24.35 ||
(18.asambhave jaladroṇyāṃ kaṭāhe dhātunirmite|)
(19)prabhāte deśikendrastu kṛtasnātaḥ kṛtāhnikaḥ|
[utthānakāle saṃprāpte kṛtvā cācamanaṃ guruḥ|]
kumudādibaliṃ dadyādṛtvigbhiḥ mūrtipaiḥ saha|| 24.36 ||
(19.gra. eṣa ardhaślokaḥ luptaḥ|)
utthāpya (20)bimbānyudakāt kumbhaṃ ca kalaśānapi|
bimbāni pīṭhe saṃsthāpya vastrāṇyudghāṭya deśikaḥ|| 24.37 ||
(20.bimbamudakāt)
tattvasṛṣṭiṃ ca bimbānāṃ kuryānnyasanapūrvakam|
(21)tintriṇīsalilaiḥ pūrvaṃ lohabimbāni śodhayet|| 24.38 ||
(21.lohajāścedviśuddhyanti tintriṇīphalavārimiḥ|)
(22)pūrvoktābhiśca mṛtsnābhirālipyāpādamastakam|
tatastu madhyakumbhena snāpayenmantrapūrvakam|| 24.39 ||
(22.tatsthāne eṣa ardhaślokaḥ dṛśyate-
      aśvatthabilvatulasīmṛdbhirālipya deśikaḥ|)
upakumbhasthitān devānudvāsya tadanantaram|
yāneṣvāropya bimbāni maṇḍayedvastrabhūṣaṇaiḥ|| 24.40 ||
yātropakaraṇaiḥ sārdhaṃ gamayeddevamandiram|
pratikāyāni pīṭheṣu sthāpayeyuśca mūrtipāḥ|| 24.41 ||
prāsādaguruṇā sārdhamācāryo mantravittamaḥ|
chāyādhivāsakūrcebhyo devān bimbeṣu cintayet|| 24.42 ||
madhyakumbhena mūlārcāṃ snāpayet stūpikā(23)mapi|
lohādimūlabimbānāṃ mahatāṃ mṛṇmayasya ca|| 24.43 ||
(23.gra. tathā|)
sudhayā nirmitasyāpi bhittisthānāṃ tathaiva ca|
citrārdhacitritānāṃ ca garbhagehe gurūttamaḥ|| 24.44 ||
chāyādhivāsaṃ snapanaṃ dṛgdānaṃ ca samācaret|
sudhāmayādibimbānāmādarśe kūrcasaṃyute|| 24.45 ||
chāyāyāṃ snapanaṃ kuryāt prāsādasya ca tadguruḥ|
chāyādhivāsaṃ pūrvāhne sāyāhne jalavāsanam|| 24.46 ||
tathā nayanadānaṃ syācchayanaṃ ca mahāniśi|
prātaḥ pratiṣṭhāṃ kurvīta muhūrte śāstracodite|| 24.47 ||
jalādhivasane caiva tathā nayamanokṣaṇe|
śayane ca pratiṣṭhāyāṃ nānyakālo bhavedrame|| 24.48 ||
nayanonmīlanātpūrvaṃ navabhiḥ pañcabhistu |
kalaśaiḥ snāpayetpūrvaṃ nayanonmīlanaṃ tataḥ|| 24.49 ||
tattvanyasanahomādīn kṛtvā deśikasattamaḥ|
punaḥ pūrvoktakalaśaiḥ saṃsnāpya puruṣottamam|| 24.50 ||
(24)devībhyāṃ devadeveśaṃ śayyāyāṃ śāyayettataḥ|
prātarutthāpya rājñīva bhogān saṃdarśayet kramāt|| 24.51 ||
(24.gra. devībhiḥ)
kalaśaiḥ saptadaśabhirṣoḍaśairdvādaśaistu |
abhiṣicyātha devāya mudgānnaṃ vinivedayet|| 24.52 ||
pratiṣṭhādivase prātastrīṃśadbhiḥ pañcaviṃśakaiḥ|
ekaviṃśaistu jiṣṇuṃ kalaśairabhiṣecayet|| 24.53 ||
tadanyedyuḥ prabhātāyāmaṣṭottaraśatairghaṭaiḥ|
ekāśītighaṭairvāpi saṃkhyaikena vihīnayā|| 24.54 ||
pañcāśatā (25)devībhyāṃ devaṃ saṃsnāpayedrame|
saṃsnāpya vidhivaddevaṃ netradānāt purā guruḥ|| 24.55 ||
(25.gra. devībhiḥ)
vastrādyaiḥ samalaṃkṛtya bimbamācchādya vāsasā|
purato dhānyapīṭhe tu sauvarṇaṃ pātramuttamam|| 24.56 ||
rājataṃ pātramaparaṃ sthāpayitvā gurūttamaḥ|
madhunāḍhakamānena tathājyena ca pūrayet|| 24.57 ||
(26)aṣṭāṅgulāyatāṃ haimāṃ rājatīṃ ca śalākikām|
puṇyāhavāriṇā prokṣyā śodhayecchoṣaṇādibhiḥ|| 24.58 ||
(26.[ī.a. 18] aṣṭāṃgulā ca sauvarṇīṃ śalākā rājatī tathā|)
madhupātre pāṭalābhaṃ koṭisūryasamaprabham|
tejomudrāsamopetaṃ nārāyaṇamanāmayam|| 24.59 ||
mārtāṇḍamaṇḍalāddhyāyecchaṅghacakragadādharam|
(27)candrakoṭipratīkāśaṃ dhenumudrāsamanvitam|| 24.60 ||
(27.gra. koṭicandra)
ājyapātre hayagrīvaṃ candramaṇḍalamadhyataḥ|
madhuvāteti vai madhu savirājeti vai ghṛtam|| 24.61 ||
mantrayitvā nūtanena vastreṇācchādayettataḥ|
aṣṭadhānyeṣu paritaḥ pātreṣvaṣṭasu vai guruḥ|| 24.62 ||
(28)āvāhayet aṣṭalakṣmīḥ kanyakāḥ samalaṃkṛtāḥ|
gāścāpi (29)sthāpayet pārśve brahmaghoṣeṇa ghoṣite|| 24.63 ||
(28.gra. aṣṭalakṣmīḥ samāvāhya)
(29.gra. sthāpitāḥ)
tiraskariṇyā dvārāṇi niśchidre pihite sati|
(30)hiraṇmayīṃ śalākāṃ tu netramantreṇa mantritām|| 24.64 ||
(30.svayaṃ śalākāṃ sauvarṇīṃ kṛtvā netrābhimantritām|)
(31)madhvaktāmabhisaṃgṛhya dakṣiṇaṃ netramullikhet|
(32)ājyāktayātha rājatyā vāmaṃ netraṃ samullikhet|| 24.65 ||
(31.madhvāktāṃ ca tathā netraṃ dakṣiṇaṃ tvīṣadullikhet|)
(32.ājyāktayā tayā vāpi rājatyā vāmamullikhet|)
nārāyaṇahayagrīvau pātrābhyāṃ netrayoḥ smaret|
(33)aṣṭadhānyāni gāḥ kanyā darśayeddharaye rame|| 24.66 ||
(33.aṣṭaghānyāni gāścaiva kanyakāḥ purataḥ sthitāḥ|)
tatpātramadhusarpibhyāṃ śalākābhyāṃ ca deśikaḥ|
śrībhūmivīralakṣmīnāṃ tārbhya(34)senapayorapi|| 24.67 ||
(34.gra. senapayostataḥ|)
prākāreṣu sthitānāṃ ca (35)netronmīlanamācaret|
gurustato devadevaṃ snāpayedvidhipūrvakam|| 24.68 ||
(35.gra. netradānaṃ samācaret|)
sthāpitānāṃ gopureṣu pratimānāṃ ca padmaje|
prāsādasya purā devi diṅmūrtīnāṃ ca tadguruḥ|| 24.69 ||
anyeṣāṃ divyabimbānāṃ netradānaṃ (36)prakalpayet|
evaṃ kṛtvā netrādanaṃ kuryācchāyābhiṣecanam|| 24.70 ||
(36.gra. samācaret|)
tato'parāhnasamaye yājakairdeśikottamaḥ|
karmādilohabimbāni snāpayeduktavartmanā|| 24.71 ||
saṃśodhayecchuṣkavastrai(37)rdevībhyāṃ puruṣottamam|
vastrādyaiḥ samalaṃkṛtya nayanonmīlanāya vai|| 24.72 ||
(37.gra. devībhiḥ)
(38)kalpite tu purā pīṭhe śāyayedaindramastakam|
uttānaśayanaṃ kṛtvā hematantuvinirmitaiḥ|| 24.73 ||
([ī. a. 18] tatra pūrvaśiraskaṃ ca bimbaṃ prasvāpayet dvijāḥ|)
(39)kambalādyaiḥ samācchādya sarvāṅgaṃ jagatīpateḥ|
sāyāhnakāle saṃprāpte pūrvavaddhānyaviṣṭare|| 24.74 ||
(39.tataḥ samantādbimbaṃ tu chādayetkambalādibhiḥ|)
madhvājyadhānyapātrāṇi nidhāyābhyārcya deśikaḥ|
karmabimbamukhādīnāṃ nayanonmīlanaṃ caret|| 24.75 ||
darśayedaṣṭadhānyāni gāśca kanyāḥ sulakṣaṇāḥ|
netronmīlanaśāntyarthaṃ prākkuṇḍe deśikottamaḥ|| 24.76 ||
(40)vauṣaḍantena mūlena netreṇa madhunā tathā|
ghṛtenāṣṭottaraśataṃ pratyekaṃ juhuyādrame|| 24.77 ||
(40[ī. a. 18] vauṣaḍantena mūlena tenaiva juhuyāttataḥ|)
devamardhyādinābhyarcya dvādaśākṣaravidyayā|
maduparkaṃ nivedyātha devaṃ nīrājayed (41)rame|| 24.78 ||
(41.gra. tataḥ)
caturaśrasya kuṇḍasya vāme tālonnatāṃ śubhām|
vediṃ purā kṛtāṃ śuddhairdarbhairācchādya deśikaḥ|| 24.79 ||
(42)dhānyapīṭhaṃ prakalpyātha lājānūrdhve tu vinyaset|
[lājordhve nūtanaṃ vastraṃ tadūrdhve ratnakambalam|| 24.80 ||]
(42.uparyupari nikṣipya lājānūrdhve tu vinyaset|)
kṣaumaṃ cābhinavaṃ vastraṃ sopadhānaṃ nyased guruḥ|
śayyāṃ puṇyāhatoyena prokṣya tasyāṃ phaṇīśvaram|| 24.81 ||
abhyarcya devaṃ devībhiḥ prākśīrṣaṃ hṛnmanuṃ smaran|
deśiko mūrtipaiḥ sākaṃ śayyāyāṃ śāyayettataḥ|| 24.82 ||
pūjayitvārdhyagandhādyaiḥ śayanasthaṃ (43)varānane|
(44)mūlena śayanasthasya kuryādāpyāyanaṃ guruḥ|| 24.83 ||
(43.vibhuṃ tataḥ|)
(44.Sl. 84 c, d is same as sl, 269-c, d.)
(45)lekhyādau mūlabimbe ca prāsādasthe ca kautuke|
mahadbhyo mūlabimbebhyo jīvatattvādikān guruḥ|| 24.84 ||
(45.lekhyādau mūlabimbe tu prāsādasthe dvijottamāḥ|)
karmabimbe vicintyātha tattvahomaṃ samācaret|
saṃkalpya tattvahomārthaṃ tamagniṃ pariṣecayet|| 24.85 ||
pratitattvādhidevasya praṇavaṃ pūrvamuccaran|
caturthyantaṃ tu tannāmnā svāhāntaṃ kapilāghṛtaiḥ|| 24.86 ||
kālyāṃ tu juhuyānmantrī dvicatuḥsaṃkhyayā rame|
saṃpātena namo'ntena tattatsthāneṣu ca nyaset|| 24.87 ||
śriyādibhyo'pi tacchaktīḥ smarannevaṃ nyasedguruḥ|
saṃpātanyasanasthānaṃ praṇavena pidhāpayet|| 24.88 ||
brahmādīnāṃ tathā bhaktabimbānāṃ tattvanāmabhiḥ|
tattatsthāne nyasedvidvān sāvitryā tu pidhāpayet|| 24.89 ||
purā tattvāni saṃhṛtya sṛṣṭinyāsaṃ tataścaret|
bhrūmadhye vāsudevākhyaṃ bījamaṃ ravisaṃnibham|| 24.90 ||
dhyāyedīśvaratattvaṃ tattasmin sthāne tu vinyaset|
sphaṭikābhaṃ jīvatattvaṃ maṃ bījaṃ hṛtkaje nyaset|| 24.91 ||
nārāyaṇaścādhidevastataḥ prakṛtisaṃjñitam|
bhaṃ bījamaniruddhastu devatāsitavarṇavat|| 24.92 ||
upendro buddhitattvasya devatā sphaṭikaprabhaḥ|
baṃ bījaṃ pūrvavannyāso hṛdaye kamalekṣaṇe|| 24.93 ||
pāṭalābhastvahaṃkāraḥ phaṃbījaṃ devatā hariḥ|
nyasanaṃ pūrvavadvidyāt manasastu janārdanaḥ|| 24.94 ||
sitāsitanibho vidyāt paṃbījaṃ hṛdaye nyaset|
madhuhāḥ śrotrayoḥ śabdaḥ śuklo naṃ bījamucyate|| 24.95 ||
tvaci sparśaṃ lohitābhaṃ dhaṃ bījaṃ syāttrivikramaḥ|
daṃ bījaṃ vāmano devastejovarṇastu cakṣuṣoḥ|| 24.96 ||
rūpatattvaṃ nyasedvidvān thaṃ bījaṃ pāṇḍaraprabhaḥ|
rasatattvaṃ śrīdharākhyo rasanāyāṃ nyaset sudhīḥ|| 24.97 ||
taṃ bījamasito varṇaḥ śabdatattvasya devatā|
hṛṣīkeśo nāsikāyāṃ nyasanaṃ śāstrasaṃmatam|| 24.98 ||
(46)śrotraṃ tattvaṃ pāṭalābhaṃ ṇaṃ bījaṃ devatā rame|
aniruddhaḥ śrotradeśe nyāsamāhurmanīṣiṇaḥ|| 24.99 ||
(46.gra. śrotra)
ṭhaṃ bījaṃ hemavarṇaḥ syāt tvaktattvaṃ puruṣottamaḥ|
devatābāhumūleṣu nyāsaḥ śāstreṇa coditaḥ|| 24.100 ||
kṛṣṇavarṇaṃ netratattvaṃ ḍaṃbījamadhidevatā|
adhokṣajo netramadhye nyaset kamalasaṃbhave|| 24.101 ||
jihvātattvaṃ gauravarṇo ṭhaṃ bījaṃ nṛharī rame|
devatārasanāyāṃ ca nyaset pañcāṅgabhūṣaṇaḥ|| 24.102 ||
acyuto ghrāṇatattvasya devatānāsikopari|
nyasedbījaṃ ṭakāraṃ syādasito varṇa īritaḥ|| 24.103 ||
vāktattvasyādhidevaḥ syāt padmanābhaḥ sitaprabhaḥ|
jñaṃ bījaṃ vāci vinyasya sarvasiddhimavāpnuyāt|| 24.104 ||
jhaṃ bījaṃ raktavarṇastu hastatattvasya devatā|
dāmodarastu bhujayornyāsaḥ padmasamudbhave|| 24.105 ||
pādatattavaṃ raktavarṇo jaṃ bījamadhidevatā|
saṃkarṣaṇaḥ pado nyāsaḥ pāñcarātreṣu coditaḥ|| 24.106 ||
chaṃbījaṃ raktakāntiḥ syāt pāyutattvaṃ ca devatā|
vāsudevaḥ pāyupade nyasetkamalalocane|| 24.107 ||
pradyumnastvadhidevaḥ syāccaṃ bījaṃ hemavarṇabhāk|
tattvaṃ mehanamityāhurupasthe vinyaset sudhīḥ|| 24.108 ||
ākāśasyādhidevastu keśavo'ñjanasaṃnibhaḥ|
ṅaṃ bījaṃ tattvamākāśaṃ nirākāramudīritam|| 24.109 ||
mūrdhna ārabhya nāsāntaṃ vinyaset kṣīrasaṃbhave|
māruto devatā(47)vṛntaṃ tattvaṃ bījaṃ(48)ghamīritam|| 24.110 ||
(47.gra. vṛttaṃ)
(48.gra. samīritam|)
nārāyaṇo ghrāṇadeśānnābhyantaṃ vinyaset kramāt|
pāṭalābhastrikoṇaṃ ca gaṃ bījaṃ vahnitattvavat|| 24.111 ||
devatā mādhavo nābhyā guhyāntaṃ tvājyasecanam|
khaṃ bījaṃ śvetavarṇaḥ syādaptattvaṃ cārdhacandrayuk|| 24.112 ||
adhidevastu govindo jānvantaṃ vinyasettataḥ|
kaṃ bījaṃ pītavarṇaśca caturaśraṃ mahāmate|| 24.113 ||
pṛthvītattvaṃ viṣṇudevo pādāntaṃ nyasanaṃ kramāt|
prāṇādidaśavāyūnāṃ nyasanaṃ vakṣyate'dhunā|| 24.114 ||
yaṃ bījaṃ rājato varṇo matsyaḥ prāṇādidevataḥ ()|
ānābhibrahmarandhrāntaṃ suṣumnāyāṃ yathākramam|| 24.115 ||
homānte vinyaseddevi saṃpātājyena deśikaḥ|
apānanātho raṃ bījaṃ śyāmābhaḥ kūrmarūpadhṛt|| 24.116 ||
ānābhi vāmanāsāntamilāyāṃ nyāsamiṣyate|
laṃ bījamasito vyānadevaḥ potrī jagatpateḥ|| 24.117 ||
ānābhidakṣiṇe ghrāṇe piṅgalāyāṃ tu vinyaset|
nārasiṃha udāneśo vaṃbījaṃ śvetavarṇabhāk|| 24.118 ||
nābhyādivāmanetrāntaṃ gandhinyāṃ nyasanaṃ caret|
samānādhipatirhaimaḥ śaṃbījaṃ vāmanaḥ prabhuḥ|| 24.119 ||
nyaseddhastirasajñāyāmānābhi nayanāvadhi|
pītābho bhārgavo rāmaḥ ṣaṃbījaṃ nāgadaivatam|| 24.120 ||
ānābhivāmakarṇāntaṃ pūṣākhyāyāṃ nyasettataḥ|
kūrnāḍyadhidevaḥ syāt saṃbījaṃ śyāmalaprabhaḥ|| 24.121 ||
rāmo dakṣiṇakarṇāntaṃ yaśasvinyāṃ nyasedguruḥ|
balarāmo dhūmravarṇo haṃbījaṃ kṛkarādhipaḥ|| 24.122 ||
alambusāyāmānābhi pāyvantaṃ nyāsamiṣyate|
devadattādhipo nīlo ḷaṃbījaṃ kaṃsa(49)mārakaḥ|| 24.123 ||
(49.gra. vairihā|)
ānābhikandānmeḍhrāntaṃ kuhūnāḍyāṃ nyasedrame|
kṣaṃbījaṃ śvetavarṇastu kalkī devo dhanaṃjayaḥ|| 24.124 ||
kaiśinyāṃ vinyasedvidvānānābhi prapadāvadhi|
bimbābhimānajīvāditattvānāṃ kamalekṣaṇe|| 24.125 ||
aprākṛtatvasiddhyarthamagnau tattvānyathākramam|
pūrvoktarītyā hutvaiva śuddhīkṛtya jagadguroḥ|| 24.126 ||
aṅgeṣu saṃpātājyena (50)nyasya nyasya mahāmate|
devatāsthāpanenāpi prākṛtatvaṃ vimuñcati|| 24.127 ||
(50.gra. nyasanena)
tasmādaprākṛtaṃ devaṃ māṃsāsthirahitaṃ vibhum|
śuddhasattvaṃ jñānaghanaṃ sṛṣṭisthityantahetukam|| 24.128 ||
dhyāyed brahmādibimbānāṃ tattvam (51)aprākṛtaṃ bhavet|
bhagavadbimbamātrasya devatānyasanādikam|| 24.129 ||
(51.gra. prākṛtavaccaret|)
kartavyaṃ tadvinānyeṣāṃ na tatkāryavidhirbhavet|
brahmādhipaḥ padmanābhaḥ nābherdakṣiṇataḥ sthitaḥ|| 24.130 ||
nābheruttarato devi sthānaṃ saṃkarṣaṇasya tu|
nyasedindraṃ dakṣiṇe tu nyāso bāhau tathottare|| 24.131 ||
narottamaḥ prajādhīśo munīnāmadhipastataḥ|
viṣṇurdakṣiṇajaṅghe syāduttare yakṣanāyakaḥ|| 24.132 ||
śrīdharaḥ pādayornyāso gandharveśastu vāmanaḥ|
saṃvatsareśaḥ pītābhastvacyutaṃ mūrdhni vinyaset|| 24.133 ||
māsādhipān keśavādīnāmūrdhnaścaraṇāvadhi|
sphaṭikābho vāsudevo hṛdaye praṇavādhipaḥ|| 24.134 ||
nārāyaṇastvagādhīśaḥ śyāmaḥ śirasi vinyaset|
dakṣiṇottarayordevi yajuḥsāmnostu devayoḥ|| 24.135 ||
saṃkarṣaṇaśca pradyumno nābhideśe tvatharvaṇaḥ|
nyasanaṃ cāniruddhasya vṛkṣeśasyācyutasya ca|| 24.136 ||
abdhināthaṃ nyasedguhye pāṇḍarābhaṃ trivikramam|
śailādhipaṃ hariṃ pītaṃ (52)nyaset jaṅghādvaye guruḥ|| 24.137 ||
(52.gra. jaṅghayornyasanaṃ bhavet|)
aniruddhaṃ śyāmalābhaṃ bhuvanānāmadhīśvaram|
uttamāṅge harernābhau pādayośca nyasedrame|| 24.138 ||
dvādaśārṇāni hutvātha sṛṣṭinyāsaṃ samācaret|
nyaseddhṛdādi ṣaṇmantrān sthāneṣu hṛdayādiṣu|| 24.139 ||
kirīṭaṃ śīrṣadeśe tu śrīvatsaṃ dakṣiṇorasi|
kaustubhaṃ vāmabhāge tu vanamālāṃ gale nyaset|| 24.140 ||
(53)cakraṃ śaṅkhaṃ dakṣavāmakarayornyāsamiṣyate|
gadā savye kare dakṣe padmaṃ nyasyād gurūttamaḥ|| 24.141 ||
(53.gra. cakraṃ dakṣiṇahaste syācchaṅkhamuttarato rame|)
vāme śārṅgaṃ kare bāṇaṃ dakṣiṇe kaṭinandakam|
devasya dakṣiṇe lakṣmīrvakṣasyuttarato bhuvam|| 24.142 ||
ūrumūle vainateyamanantaṃ caraṇāmbuje|
nyāsaṃ dvibhujabimbasya vadāmi kamalāsane|| 24.143 ||
devasya dakṣiṇe haste cakraṃ śaṅkhaṃ ca vāmake|
kaumodakīṃ nandakaṃ ca nyaseddhavanapūrvakam|| 24.144 ||
eṣa nyāso navīnānāṃ bimbānāmālayasya ca|
jīrṇoddhāraprokṣaṇādau teṣāṃ nyāso na vidyate|| 24.145 ||
sahasraśīrṣacaraṇahastanetrādibhiryutām|
garbhagṛhagatāṃ śaktiṃ pañcaviṃśatibhiḥ kuśaiḥ|| 24.146 ||
hastaikāyāmakūrce tu dhyātvā''vāhanapūrvakam|
tadācāryastasya kuṇḍe prāṅmukho'vasthitastataḥ|| 24.147 ||
tattvādhvānaṃ nyaset kūrce hutvājyena varānane|
bhuvanādhvānamadhikaṃ vimānanyāsamiṣyate|| 24.148 ||
uttamāṅge satyalokaṃ tapolekaṃ nyasenmukhe|
janolokaṃ kaṇṭhamadhye maholokaṃ bhujāntare|| 24.149 ||
svargalokamadhobhāge bhuvarlokaṃ picaṇḍike|
nābhideśe tvantarikṣaṃ madhye bhūlokasaṃjñikam|| 24.150 ||
pādādhvānaṃ tato'dhastādvinyaset prapadāvadhi|
guhye tvatalalokaṃ ca sakthyāṃ vitalasaṃjñikam|| 24.151 ||
nitalākhyaṃ dvayorūrvorjānudeśe rasātalam|
jaṅghādvaye tu sutalaṃ pādayostu talātalam|| 24.152 ||
tataḥ prapadayordevi pātālaṃ vinyased guruḥ|
kālādhvānaṃ tataḥ kuryāt sṛṣṭinyāsakramādrame|| 24.153 ||
parārdhaṃ prathamaṃ śīrṣṇi dvitīyamalake nyaset|
svāyaṃbhuvaṃ nāsikāyāṃ vāci svārociṣaṃ nyaset|| 24.154 ||
uttamaṃ cubuke kaṇṭhe tāmasākhyaṃ manuṃ nyaset|
kaṇṭhamadhye raivatākhyaṃ cākṣuṣaṃ vakṣasi nyaset|| 24.155 ||
vaivasvatamanuṃ citte sūryasāvarṇināmakam|
jaṭhare nābhideśe tu dattasāvarṇināmakam|| 24.156 ||
ūrumūladvaye brahmasāvarṇikamanuṃ tathā|
rudrasāvarṇināmānamūrumadhye jalodbhave|| 24.157 ||
dharmasāvarṇikaṃ jānvorjaṅghayo raucyanāmakam|
aṅghriyugme bhaucyamanuṃ vinyaset kamalekṣaṇe|| 24.158 ||
mukhe kṛtayugaṃ nābhau tretāyugamanindite|
dvāparaṃ vinyasedūrvoḥ kalimaṅghryośca vinyaset|| 24.159 ||
saṃvatsaraṃ lalāṭe tu citte ca parivatsaram|
nyasedidāvatsaraṃ tu nābhideśe gurūttamaḥ|| 24.160 ||
jānvoridvatsaraṃ vidyādvatsaraṃ pādapadmayoḥ|
vinyaseddakṣiṇe haste dakṣiṇāyanamabjaje|| 24.161 ||
dakṣiṇetarahaste tu vinyaseduttarāyaṇam|
vasantagrīṣmavarṣāśca śaraddhemantasaiśirān|| 24.162 ||
skandhe madhye pade dakṣe vāmabhāge tathā nyaset|
mārgasīrṣaṃ mūrdhni taiṣaṃ bhruvormadhye tu vinyaset|| 24.163 ||
nāsikāyāṃ māghamāsaṃ phālgunaṃ vadane nyaset|
kaṇṭhe caitraṃ tu vaiśākhaṃ vakṣasi jyeṣṭhamabjaje|| 24.164 ||
hṛdaye'ṣāḍhamāsaṃ ca kukṣau nābhyāṃ tathā guruḥ|
śrāvaṇaṃ tūrumūle ca devi bhādrapadaṃ nyaset|| 24.165 ||
tathā cāśvayujaṃ jānvorjaṅghāpādeṣu kārtikam|
vāmanetre śuklapakṣaṃ kṛṣṇapakṣaṃ tathetare|| 24.166 ||
kalādi divasāntaṃ tu mūrdhādeḥ prapadāvadhi|
śiroruheṣu rajanīṃ lalāṭe divasaṃ nyaset|| 24.167 ||
saṃdhideśeṣu saṃdhyāṃ ca yāmāṃ netradvaye rame|
mukhe muhūrtaṃ kaṇṭhe tu nāḍiṃ vakṣaḥsthale kṣaṇam|| 24.168 ||
nābhau kalāṃ guhyadeśe kāṣṭhāṃ jānvorlavaṃ tataḥ|
truṭiṃ pādadvaye nyasya varṇādhvānaṃ tataścaret|| 24.169 ||
brāhmaṇaṃ vadane bāhvoḥ (54)ūrvoḥ kṣatriyamūrujam|
(55)pādayoḥ śūdrajātiṃ ca saṃdhiṣvapyanulomajam|| 24.170 ||
(54.gra. kṣatriyaṃ coruvostathā|)
(55.gra. viśaṃ pādadvaye śūdraṃ)
gururitthaṃ tattadaṅge nyasetkamalasaṃbhave|
udgīthaṃ mūrdhni vinyasya tvaṣṭārṇaṃ vadane nyaset|| 24.171 ||
hṛdaye dvādaśamanuṃ ṣaḍarṇaṃ nābhideśataḥ|
tato (56)bimbaṃ samutthāpya uttiṣṭheti ca mantrataḥ|| 24.172 ||
(56.gra. kūrcaṃ)
snānamaṇḍapamānāyya snāpaye (57)dvidhivad guruḥ|
nivedya sāttvikānnāni tāmbūlaṃ mukhavāsanam|| 24.173 ||
(57.gra. arcayā saha|)
tato nīrājya tadbimbaṃ śayyāsthānaṃ nayetsudhīḥ|
ramye ca maṇḍape vedyāṃ dhānyapīṭhaṃ prakalpya ca|| 24.174 ||
dārujaṃ sudṛḍhaṃ snigdhaṃ caturaśrāyataṃ śubham|
(58)dāntaṃ rājatahemādi catuṣpādasamanvitam|| 24.175 ||
(58.gra. caturaśrasamāyuktaṃ)
khaṭvāsaṃjñikaparyaṅkaṃ tadūrdhve sthāpayedrame|
tasmin ratnamayīṃ ḍolāṃ kiṃkiṇīśataśobhitām|| 24.176 ||
mṛdūpadhānatūlāḍhyāṃ muktādāmavilambitām|
dhūpitāmagarūbhiśca (59)karpūrādyabhivāsitām|| 24.177 ||
(59.gra. karpūraiścādhivāsitām|)
prakalpyaivaṃvidhāṃ śayyāṃ ḍolāyāḥ parito guruḥ|
khaṭvāsaṃjñikaparyaṅke prasārya tilasaṃhatim|| 24.178 ||
vyāghracarma tadūrdhve tu mṛgacarmāthavā rame|
vinyaset kalasānaṣṭau prāgādiṣu yathākramam|| 24.179 ||
śirobhāge vyūhakūmbhaṃ dakṣiṇe karakaṃ nyaset|
puṇyāhavāribhiḥ prokṣya dvārapūjādikaṃ caret|| 24.180 ||
viśākhayūpaṃ kumbhe tu karake ca sudarśanam|
indrādīnupakumbheṣu dhyātvāvāhya (60)pūjayet|| 24.181 ||
(60.gra. prapūjayet|)
vimānakūrcaṃ paryaṅke śāyayet prākśiro rame|
ḍolāyāṃ pannagādhīśamabhyarcya gurusattamaḥ|| 24.182 ||
devībhirdevadeveśaṃ bhadraṃ karṇeti mantrataḥ|
mūrtipaiḥ saha śayyāyāṃ prākśīrṣaṃ śāyayedrame|| 24.183 ||
arghyādibhiḥ samabhyarcya bhakṣyādīn ghṛtapācitān|
caturvidhānnasahitaṃ phalāni vividhāni ca|| 24.184 ||
gokṣīraṃ navanītaṃ ca śarkarāsaṃyutaṃ (61)tathā|
nivedya dadyāt tāmbūlaṃ mukhavāsasamanvitam|| 24.185 ||
(61.gra. rame)
nīrājayedvarmamantramuccaran dīkṣitottamaḥ|
vāsasā gandhayuktena sarvāṅgaṃ chādaye(62)ttataḥ|| 24.186 ||
(62.gra. rame)
cakramudrāṃ tu rakṣārthaṃ darśayenmantrapūrvakam|
tato'vaśiṣṭayāminyāṃ vīṇāgānādibhirvibhum|| 24.187 ||
toṣayedyajamānaṃ tu śāyayet svapnasiddhaye|
upoṣitaṃ ca susnātaṃ niyamena samanavitam|| 24.188 ||
deśikendraḥ prabhātāntamitthaṃ nītvā ca mūrtipaiḥ|
snānādi nityakarmāṇi kṛtvartvigbhiśca maṇḍapam|| 24.189 ||
praviśya devadeveśaṃ dvārapūjādipūrvakam|
pūjayitvā ca devībhirutthāpya śayanādrame|| 24.190 ||
arghyādibhirnivedyānnaṃ kṣīrādīni ca deśikaḥ|
prabuddhaṃ yajamānaṃ tu snātaṃ maṇḍapamāgatam|| 24.191 ||
pṛcchet svapnaṃ hariṃ dhyātvā śubhaṃ vāpyaśubhaṃ (63)tataḥ|
aśubhaṃ ceddeśikendraḥ tacchāntyarthaṃ hutāśane|| 24.192 ||
(63.gra. prabhum)
svapnādhipatimantreṇa hyastrasaṃpuṭitena ca|
doṣaṃ jahi jahi svāhetyaṣṭāviṃśatisaṃkhyayā|| 24.193 ||
hutvājyaṃ pādamārabhya jānvantaṃ kautuke nyaset|
dadhnā hutvātha jānvādi nābhyantaṃ tena saṃspṛśet|| 24.194 ||
kṣīreṇa hutvā nābhyādi nāsāntaṃ nyāsamācaret|
madhunā ca tathā hutvā spṛśet ghrāṇācchiro'vadhi|| 24.195 ||
snānamaṇḍapamānīya devībhiḥ sahitaṃ vibhum|
snāpayitvā yatāśāstraṃ pūjayitvā yathāvidhi|| 24.196 ||
annādīn vinivedyātha mūlabimbāt samāgatām|
śaktimāvāhane pātre dhyātvā mūle niyojayet|| 24.197 ||
tataḥ puṣpāñjalirbhūtvā prārthayed gāthayānayā|
īśa tvamasi sarvajñaḥ ṣāḍguṇyaparikarmitaḥ|| 24.198 ||
bahubhirhāyanairdeva yogibhirdaivatairapi|
na gamyaḥ kiṃ punarmartyāḥ paśyanti bhavatastanum|| 24.199 ||
śrīvatsakaustubhadhara śrīpate puruṣottama|
yathā dāruṣu gūḍho'gnistathā tvaṃ sarvagaḥ prabhuḥ|| 24.200 ||
tathāpi prārthaye'rcāyāṃ tvāṃ bhaktyā jagataḥ (64)kṛte|
bhaktavatsala bhaktānāṃ darśayātmānamacyuta|| 24.201 ||
(64.gra. pate)
pūjāṃ gṛhāṇa maddattāṃ lokānāṃ hitakāmyayā|
iti (65)saṃprārthya deveśamardhyapādyādibhiryajet|| 24.202 ||
(65.gra. vijñāpya)
annādīn vinivedyātha stūyādviṣṇuṃ jagatpatim|
pāṭhayed brāhmaṇān dhātaryaddakṣeti ca mantrapam|| 24.203 ||
yo viśvataścakṣuriti patiṃ viśvasya ityṛcā|
dvā suparṇeti tadanu ato deveti vai (66)manum|| 24.204 ||
(66.gra. tataḥ)
ṛṅmayaṃ pauruṣaṃ sūktaṃ tataḥ paratamānviti|
ajasya nābhāviti ca sāmagāṃścārcateti ca|| 24.205 ||
tato (67)nīrājya lakṣmīśaṃ vyomayānagurustathā|
kūrcācchaktiṃ (68)samāvāhya vimāne pūjayettataḥ|| 24.206 ||
(67.gra. vimāne tu dhyātvā saṃpūjayet tataḥ|)
(68.gra. nīrājayeddevaṃ)
nityahomādikān kṛtvā pūrṇāntaṃ mantravittamāḥ|
dharantaḥ sruksruvau hastairbrāhmaṇairvedapāragaiḥ|| 24.207 ||
śaṃ no mitrādyupaniṣadaṃ paṭhantastūryaghoṣavat|
dhāma pradakṣiṇīkṛtya ṛtvigbhirdeśikottamaḥ|| 24.208 ||
saṃpātājyadharo garbhagehamantaḥ praviśya ca|
nyaseddevasya śirasi puṃsūktenābhimantritam|| 24.209 ||
vimānaṃ ca samāruhya tadgurustatra vai nyaset|
upakramadināditthaṃ pratiṣṭhāntaṃ ca kālayoḥ|| 24.210 ||
nyasanīyaṃ tvājyaśeṣaṃ no cetkarma nirarthakam|
nityavanmadhyakumbhe ca saṃpātājyaṃ nyasettataḥ|| 24.211 ||
ājyaiḥ pañcopaniṣadā prāyaścittāhutīscaret|
catuḥsthānasthitānāṃ ca nīrājyāthaṃ baliṃ kṣipet|| 24.212 ||
pratiṣṭhādinaparyantamevaṃ kuryāt vicakṣaṇaḥ|
pratiṣṭhāsamayo devi madhyāhne bhavitā yadi|| 24.213 ||
pūrvoktakāle snapanaṃ kuryādrakṣāpuraḥsaram|
tallagnakālaṃ pratyūṣe saṃbhavedyadi padmaje|| 24.214 ||
taddinātpūrvadivase sāyāhne tvabhiṣecayet|
vīralakṣmyādibimbāni tārkṣyasenādhipāvapi|| 24.215 ||
bhaktabimbānyalaṃkṛtya lohajāni caturbhuje|
mūrtipaiḥ sthāpayettattat sthāneṣu kramaśo guruḥ|| 24.216 ||

|| (69)(69.mātṛkāyāṃ atra adhyāyasamāptiḥ dṛśyate| caturviṃśo'dhyāya iti bhāvyam| gra. pustake tu etaduttaraślokāḥ asminnevādhyāye'ntarbhāvitāḥ santi|)iti śrīśrīpraśnasaṃhitāyāṃ pratiṣṭhākarmaṇi trayoviṃśo'dhyāyaḥ ||

prabhātāyāṃ tu śarvaryāṃ kṛtvā snānādikāḥ kriyāḥ|
[ṛtvigbhiryajamānena vimānaguruṇā saha|| 24.217(1) ||]
praviśya yajanāgāraṃ nityahomādikaṃ caret|
tataśca mantralopādiśāntyarthaṃ juhuyādrame|| 24.218(2) ||
mantralopapraśāntyarthaṃ svakuṇḍe deśikottamaḥ|
ājyaistilaiḥ pāyasaiśca siddhānnairbhakṣyavastubhiḥ|| 24.219(3) ||
madhunā ca pratidravyamaṣṭāviṃśatisaṃkhyayā|
mūlamantreṇa hutvātha kuryāt pūrṇāhutiṃ rame|| 24.220(4) ||
kriyālopasya śamanaṃ kuṇḍe kodaṇḍasaṃjñite(79)
ghṛtena payasā dadhnā bījairdhānyaiśca taṇḍulaiḥ|| 24.221(5) ||
(70.gra. saṃjñike|)
phalamūlādibhirbilvapallavaiḥ pūrvasaṃkhyayā|
saṃkarṣaṇākhyamantreṇa hutvā pūrṇāhutiṃ caret|| 24.222(6) ||
dravyalopapraśāntyarthaṃ vṛttakuṇḍe varānane|
puṇḍarīkairanyapuṣpairājyairdūrvāṅkurairapi|| 24.223(7) ||
pradyumnāvidyayā mantrī juhuyāt pūrvasaṃkhyayā|
svaralopādiśāntyarthaṃ trikoṇe payasā saha|| 24.224(8) ||
dhātrīphalairbilpaphalairājyānnaiḥ kadalīphalaiḥ|
śarkarābhiḥ padmabījairaniruddhākhyavidyayā|| 24.225(9) ||
yājakāḥ svasvakuṇḍe tu hutvā pūrṇāhutiṃ caret|
tilānāṃ saṃhaterhomo hariṇānanamudrayā|| 24.226(10) ||
ghṛtasya kārṣiko homaḥ kṣīrasya ca viśeṣataḥ|
śuktimātrāhutirdadhnaḥ prasṛtiḥ pāyasasya tu|| 24.227(11) ||
grāsārdhamānamanyeṣāṃ bhakṣyāṇāṃ svapramāṇataḥ|
sarveṣāmapi bījānāṃ (71)muṣṭimātraṃ tu homayet|| 24.228(12) ||
(71.gra. muṣṭimānena)
agrāṅgulistu śālīnāṃ lājānāṃ havanaṃ tathā|
phalānāṃ svapramāṇaṃ ca pallavānāṃ (72)tathā bhavet|| 24.229(13) ||
(72.gra. bhavedrame|)
gulaṃ karkandhumātreṇa (73)guggulurmuṣṭimātrataḥ|
samitprādeśamātreṇa na vakrāḥ satvacastathā|| 24.230(14) ||
(73.guggulūmmuṣṭi)
aṣṭāṅgulipramāṇairvā caturaṅgulibhistu |
dūrvākāṇḍāni juhuyāt tattatkāle tu deśikaḥ|| 24.231(15) ||
bhaṭṭācāryo mūrtipābhyāmuttiṣṭha iti mantrataḥ|
saṃprārthya bhūminīlābhyāṃ karmārcāṃ bhadraviṣṭare|| 24.232(16) ||
sthāpayitvā vastramālyairbhūṣaṇairgandhavastubhiḥ|
alaṃkṛtyātha bimbāni yajedarghyādinā tataḥ|| 24.233(17) ||
bhakṣyādīni nivedyātha tāmbūlaṃ darpaṇaṃ tathā|
kuṇḍeṣu prārthitān pūrvaṃ vāsudevādikānanu|| 24.234(18) ||
bālabimbasthitamapi madhyakumbhe hariṃ smaret|
cakrabjakarṇikāmadhye vāsudeve jaganmaye|| 24.235(19) ||
taddaleṣu sthitān devān keśavādīn niyojayet|
vicintayet karṇikāyāṃ sthitaṃ devaṃ ghaṭe tathā|| 24.236(20) ||
karakasthaṃ cakrarājaṃ garbhadvāre niyojayet|
dvāraketanakumbheṣu sthitān pārṣadapuṃgavān|| 24.237(21) ||
udvāsayenmahatpūrve baleḥ pīṭhe sarodbhave|
somakumbhāccandramasaṃ pālikādyadhidevatāḥ|| 24.238(22) ||
tattatsthāne vicintyātha vāsuhomaṃ gurūttamaḥ|
ācaredekabere tu garbhadvārasya dakṣiṇe|| 24.239(23) ||
susnātān dhautavasanān svacchamṛtsnordhvapuṇḍrakān|
candanādyanuliptāṅgān puṣpamālyairalaṃkṛtān|| 24.240(24) ||
āhūya puṇyasalilaiḥ preṣyānapi ca śuddhayet|
pakṣīndraṃ teṣu saṃbhāvya tallagne samupasthite|| 24.241(25) ||
yātrādānaṃ vaiṣṇavebhyo jyotiḥśāstravide tadā|
datvā kumbhasthitaṃ devaṃ prārthayenmantravittamaḥ|| 24.242(26) ||
mantrātman rūpamātmīyaṃ vibhutvamupasaṃhara|
rājarāṣṭrābhivṛddhyarthaṃ sthityarthaṃ jagatāṃ prabho|| 24.243(27) ||
namaste'stu hṛṣīkeśa uttiṣṭha jagatāṃ pate|
madanugrahāya ca vibho (74)mūlibambaṃ samāśraya|| 24.244(28) ||
(74.gra. tvadarcāyāṃ)
saṃprārthyaivaṃ mahākumbhamupakumbhapuraḥsaram|
uttiṣṭheti samuddhṛtya sthāpayetpreṣyamūrdhasu|| 24.245(29) ||
śiraḥsu paricārāṇāṃ (75)vaimānikaghaṭānapi|
pakṣīndrāste (76)vaheyustu bhadrapīṭhagataṃ harim|| 24.246(30) ||
(75.gra. ghaṭān vaimānikānapi|)
(76.gra. bhadrapīṭhaṃ vaheyuḥ skandhadeśataḥ|)
bhaṭṭācāryaḥ purasteṣāṃ dhārayācchidrayā saha|
karakaṃ tu samādāya gacchedastraṃ samuccaran|| 24.247(31) ||
bimbakumbhadhṛtānāṃ ca guroścaiva yadtaram|
tanmadhye'nye na gaccheyuryadi gacchedadīkṣitaḥ|| 24.248(32) ||
dīkṣito tena devi tatkāryaṃ viphalaṃ bhavet|
ataśca yajamānena sarveṣāṃ purato rame|| 24.249(33) ||
hariṃ paśyan guruścāpi sāvadhānena cetasā|
gacchettataḥ purobhāge vedaghoṣapuraḥsaram|| 24.250(34) ||
tūryādi sarvavāditraṃ ghoṣayeyuśca vai rame|
bimbasya paścādvedajñāḥ paṭheyuḥ śākunaṃ tathā|| 24.251(35) ||
bhadraṃ karṇaṃ dakṣiṇasyāmuttarasyāṃ niṣadvaram|
nānāratnāni puṣpāṇivikīrya(kira?)nto mahājanāḥ|| 24.252(36) ||
gaccheyurādarānmandaṃ devena sahitā rame|
ninayed bimbakumbhādīnitthamācāryasattamaḥ|| 24.253(37) ||
darśanaṃ yatra vai devi vyomayānasya tatsthalam|
prādakṣiṇyena deveśaṃ tatsthāne stāpayettataḥ|| 24.254(38) ||
prāsādāgraṃ samāsādya mahākumbhena tadguruḥ|
stūpikāyāḥ purā kṛtvā sūkṣmasnapanamabjaje|| 24.255(39) ||
vimānamūladeśe tu cintayedyogapīṭhikām|
mahākumbhaṃ stūpikāṃ ca svātmānaṃ kṣaumavāsasā|| 24.256(40) ||
ācchādya kumbhamadhyasthamaniruddhaṃ samarcya ca|
sahasraśīrṣacaraṇahastanetrairalaṃkṛta|| 24.257(41) ||
tvadrūpasadṛśārcāyāṃ sāṃnidhyaṃ śāśvataṃ kuru|
iti saṃprārthya kumbhasthaṃ vyomayāne vicintayet|| 24.258(42) ||
tatastu kalaśādhāravedikāyāṃ sudarśanam|
dhyātvā kumbhe vāsudevaṃ mantranyāsādikaṃ caret|| 24.259(43) ||
mahākumbhe sthitaṃ kūrcamā(77)śvatthaṃ pallavaṃ tathā|
vastraṃ ca tatkumbhagale bandhayedabhiṣecayet|| 24.260(44) ||
(77.gra. āmrapallavameva ca|)
nīrājayitvā devebhyo diksthitebhyo baliṃ kṣipet|
palalaṃ rajanīcūrṇaṃ lājāṃśca dadhisaktavaḥ|| 24.261(45) ||
balyannena ca saṃyojya gāthāmetāmudīrayan|
ādyāśca karmajāścaiva ye bhūtāḥ prāgdiśi sthitāḥ|| 24.262(46) ||
yūyaṃ prasannā (78)maddattāṃ gṛhṇīta balimādarāt|
dakṣiṇasyāṃ diśi tathā vṛkṣāgre parvate sthitāḥ|| 24.263(47) ||
(78.gra. maddattaṃ)
bhūmau vyomni sthitā ye ca te gṛhnantu baliṃ mama|
vināyakāḥ kṣetrapālāḥ paścimasyāṃ diśi sthitāḥ|| 24.264(48) ||
pūṣṇādyāḥ pārṣadā ye ca guhṇantu balimadya me|
caṇḍādyāḥ kumudādyāśca diśi somasya vai sthitāḥ|| 24.265(49) ||
viṣṇupāriṣadāḥ sarve gṛhṇantu balimuttamam|
itthaṃ baliṃ caturdikṣu (79)kṛtvānyaiḥ kalaśodakaiḥ|| 24.266(50) ||
(79.gra. kṣiptvā)
diṅmūrtivyomayānasthāḥ maṇḍapān gopurānapi|
yāgaśālāṃ pākaśālāṃ sthalānyanyāni secayet|| 24.267(51) ||
balidānāt paraṃ devaṃ mahāpīṭhapuro bhuvi|
yadvā garbhagṛhadvāre saṃnirodhyārdhyavastubhiḥ|| 24.268(52) ||
nīrājanāntamabhyarcya bimbakumbhādibhiḥ saha|
hṛnmantramuccarannantaḥ praviśe(80)ddeśikottamaḥ|| 24.269(53) ||
(80.gra. deśikastataḥ|)
mahākumbhopakumbhāṃśca sthāpayeddhānyaviṣṭare|
jāmbūnadārcanāpīṭhe dhruvārcāpurataḥ sthite|| 24.270(54) ||
karmārcāṃ stāpayedbrāhme śrībhūmyau pārśvayostataḥ|
vāme tu makhabimbādīn sthāpayellaukikaṃ rame|| 24.271(55) ||
hemādilohajaṃ bimbaṃ sthāpayediṣṭabhūmiṣu|
bhadrapīṭhaṃ bahirnītvā garbhadvāraṃ gurūttamaḥ|| 24.272(56) ||
tiraskariṇyā cācchādya badhvā padmāsanāhvayam|
mūlabimbādipīṭheṣu yogapīṭhaṃ prakalpya ca|| 24.273(57) ||
arghyādinā samabhyarcya mahākumbhādiṣu sthitān|
puṣpāñjalau smaret padmaṃ tatpadme yogapīṭhikām|| 24.274(58) ||
[utthānaśāyinaṃ viṣṇuṃ vāsudevaṃ parātparam|
paramānandavaikuṇṭhācchriyā sārdhaṃ samāgatam|| 24.275(59) ||
anantabhogipīṭhe tu sukhāsīnaṃ caturbhujam|
tārkṣyaseneśacaṇḍādipārṣadairupaśobhitam|| 24.276(60) ||]
(81)tataḥ kumbhagataṃ devaṃ prārthayedgāthayānayā|
vāsudeva jagadyone ṣāḍguṇyaparikarmita|| 24.277(61) ||
(81.gra. mahā)
nirmaryāda guṇātīta svayaṃjyoti()(82)nirākula|
nirvikalpa nirākāra niṣkalaṅka nirāmaya|| 24.278(62) ||
(82.mātṛkāyāṃ jyoti, gra. jyote)
sahasraravivahnīndukoṭikoṭisamaprabha|
sarvatraśīrṣanayanavaktrabāhupadānvita|| 24.279(63) ||
jagatāṃ kṣemalābhāya duṣkṛtāmabhavāya ca|
etatkumbhād divyabimbe sāṃnidhyaṃ kartumarhasi|| 24.280(64) ||
evaṃ saṃprārthya lakṣmīśaṃ (83)vāsudevamanāmayam|
paramānandavaikuṇṭhānmahākumbhe samāgatam|| 24.281(65) ||
(83.gra. tulsīdāmabhūṣitam|)
kumbhāt puṣpāñjalau dhyātvā mūlabere niyojya ca|
devasya mūrdhni tatkumbhatoyaṃ kūrcena secayet|| 24.282(66) ||
brahmarandhrapathā bimbe praviṣṭaṃ cintayettataḥ|
brahmarandhraṃ ca tāreṇa pidadhyāt paramātmanaḥ|| 24.283(67) ||
ātmano'bhimukhaṃ kṛtvā puṇḍarīkākṣavidyayā|
utthāya kamalānāthaṃ caturvāraṃ praṇamya ca|| 24.284(68) ||
āvāhanādiṣaṇmudrāṃ darśayenmantrapūrvakam|
mantranyāsaṃ tataḥ kuryāt (84)dvādaśākṣaravidyayā|| 24.285(69) ||
(84.. mūlamantreṇa deśikaḥ|)
sṛṣṭinyāso bhavet sṛṣṭau śayane cāsane tathā|
sthitinyāsaḥ sthitau kuryācchayane bhogasaṃjñike|| 24.286(70) ||
(85)yoge ca viśvarūpe ca sarvatraivāsanādiṣu|
saṃhāre saṃhṛtinyāso yānārūḍhe trayaṃ bhavet|| 24.287(71) ||
(85.gra. bhoge)
tato devaṃ samabhyarcya madhuparkaṃ nivedayet|
cakrābjamaṇḍalasthaṃ tu saṃsmaret karma (86)kautukam|| 24.288(72) ||
(86.gra. kautuke|)
puṇḍarīkākṣamantreṇa nyāsaṃ kuryādvicakṣaṇaḥ|
smaredānandalokebhyaścāgatānutsavādiṣu|| 24.289(73) ||
bimbeṣu mantranyasanamaṣṭārṇena samācaret|
svāpārcāyāṃ samāvāhya bālabimbasthitaṃ vibhum|| 24.290(74) ||
nyāsaṃ viṣṇuṣaḍarṇena kṛtvā vidhivadarcayet|
śrībhūmyo (87)rarcayordevi śrīvatsātpārśvayordvayoḥ|| 24.291(75) ||
(87.gra. stattadarcāyāḥ)
dhyātvā ṣaḍaṅganyasanaṃ kuryā(88)tpūjāṃ tataḥ param|
vīralakṣmīgṛhaṃ gatvā mahākumbhena deśikaḥ|| 24.292(76) ||
(88.gra. pūjāpūrassaram|)
śrīvatsādāgatāṃ lakṣmīṃ caturbāhuvirājitām|
dhruvārcādiṣu cāvāhya prokṣayet kumbhavāribhiḥ|| 24.293(77) ||
ṣaḍaṅganyasanaṃ kṛtvā madhuparkaṃ nivedayet|
garbhadvārodumbarasthān khageśaṃ senanāyakam|| 24.294(78) ||
mahānase sthitāṃ lakṣmīṃ brahmarudrādikānapi|
bāhanāni rathādīni caṇḍādidvārsthitānapi|| 24.295(79) ||
dhvajastambhaṃ ca bhaktārcāstaṭākādīni padmaje|
mahākumbhajalenaiva prokṣayet svasvavidyayā|| 24.296(80) ||
balipīṭhe kṣipettoyamavaśiṣṭaṃ guruḥ svayam|
brahmaṇaḥ sargavinyāsaṃ saṃhāraḥ pārvatīpateḥ|| 24.297(81) ||
pūrvakuṇḍātsamādāya gārhapatyaṃ hutāśanam|
pacanāgārakuṇḍe tu nityahomārthamabjaje|| 24.298(82) ||
tejomantreṇa saṃsthāpya praviśed garbhamandiram|
tato bhojyāsane devān prārthayenmūlavidyayā|| 24.299(83) ||
caturvidhānnaṃ bhakṣyaiśca phalaistāmbūlasaṃyutaiḥ|
prabhūtaṃ tu nivedyātha nīrājya gurusattamaḥ|| 24.300(84) ||
praviśya pacanāgāramāgneyyāṃ sthāpite'nale|
nityahomaṃ tu vidhivat kuryāddhomāntapūjane|| 24.301(85) ||
no cettiraskṛtiṃ (89)nītvā piṣṭadīpaṃ pradarśayet|
sāṣṭāṅgena caturvāraṃ praṇamya racitāñjaliḥ|| 24.302(86) ||
(89.gra. tyaktvā)
devasya pārśvamāsādya gāthāmenāmudīrayet|
bhagavan puṇḍarīkākṣa mantramūrte sanātana|| 24.303(87) ||
pratiṣṭhāṅkuramārabhya prokṣaṇāntaṃ jagatpate|
yanmayānuṣṭhitaṃ karma tava saṃprītaye vibho|| 24.304(88) ||
sādhakairmadanujñātaiḥ ṛtvigbhiścāpi yatkṛtam|
tatta(90)tsaṃparipūrṇāya nyūnādhikyopaśāntaye|| 24.305(89) ||
(90.gra. saṃpūraṇārthāya)
bhaktavatsala bhaktānā(91)mabhipretārthadāyaka|
prārthaye tvāmahaṃ deva madanugrahakāmyayā|| 24.306(90) ||
(91.gra. mabhipretārthado bhava|)
saṃnidhatsva ciraṃ sthāne kalpite śraddhayā(92)nayā|
prasīda devadeveśa pūjāmapi gṛhāṇa me|| 24.307(91) ||
(92.gra. mayā|)
grāmasya rājño rāṣṭrasya prajānāṃ śrīpate hare|
dehi puṣṭiṃ ca tuṣṭiṃ ca gatiṃ ca paramāṃ tathā|| 24.308(92) ||
iti vijñāpya devasya pādayormauktikādikān|
navaratnānakṣatāṃśca svarṇapuṣpāṇi deśikaḥ|| 24.309(93) ||
samarpayet tato (93)vedān vaidikāśca (kaiśca?) samāpayet|
bhojyāsane sthite deve guruṇādiṣṭayājakaḥ|| 24.310(94) ||
(93.gra. tvedān(?))
vīralakṣmyālayaṃ gatvā guḍānnādīni vīṭikām|
nivedya piṣṭadīpaṃ ca pradarśye prārthayet tataḥ|| 24.311(95) ||
aravindāsane devi padmagarbhasamudbhave|
padmamālini padmākṣi sarvabūteśvarīndire|| 24.312(96) ||
sarvajñe sarvabūtānāmantaḥsthe sarvasākṣiṇi|
aśeṣajagadīśāne viṣṇuvakṣaḥsthalasthite|| 24.313(97) ||
bhaktānāṃ putrapautrādibhūmisaṃpatpradāyini|
asmin bimbe ciraṃ kālaṃ sāṃnidhyaṃ kartumarhasi|| 24.314(98) ||
iti lakṣmīpadāmbhoje (94)ratnādīni samarpayet|
tato bhagavato gehadvārapārśvastitānapi|| 24.315(99) ||
(94.gra. tvakṣatādīn)
caṇḍādīn samupakramya mahāpīṭhāntamabjaje|
baliṃ dadyācchriyo gehe caṇḍyādīnāṃ yathākramam|| 24.316(100) ||
sādhako'nyaḥ prāṅkaṇeṣu prākāreṣu ca bhittiṣu|
gopureṣu sthitānāṃ ca devānāmarghyapūrvakam|| 24.317(101) ||
nivedyānnaṃ pārṣadānāṃ smaran gāthāṃ kṣipedbalim|
guhṇantu bhagavadbhaktā bhūtāḥ prāsādabāhyagāḥ|| 24.318(102) ||
balamantrapavitrāśca teṣāmanucarāśca ye|
pratiṣṭhāyāṃ mayā dattaṃ sodakaṃ vaiṣṇavaṃ balim|| 24.319(103) ||
gṛhītvā tṛptimāsādya sthānaṃ rakṣata vai hareḥ|
ityuktvā khe baliṃ dadyādvādyaghoṣapuraḥsaram|| 24.320(104) ||
devadevaṃ tato'rdhyādyairabhyarcya vidhivadrame|
goghṛtaiḥ pācitairdivyaśākamūlaphalādibhiḥ|| 24.321(105) ||
śuddhānnaṃ pāyasānnaṃ ca ghṛtabhakṣyādisaṃmitam|
dadhnā sūpena sahitaṃ vinivedya gurūttamaḥ|| 24.322(106) ||
tṛptikāmo harerviprān vaiṣṇavān bhojayettataḥ|
sāyāhnasamaye prāpte nityapūjāṃ samāpya ca|| 24.323(107) ||
tārkṣyādivāhane devamalaṃkṛtya samarcya ca|
yātropakaraṇaiḥ sārdhaṃ ghṛtadīpairanekaśaḥ|| 24.324(108) ||
vedaghoṣairvādyaghoṣairvīthīṣu bhrāmayed guruḥ|
balipīṭhapurobhāge saṃnirudhya jagadgurum|| 24.325(109) ||
arghyādibhiḥ samabhyarcya dṛṣṭidoṣasya śāntaye|
ghaṭadīpaṃ pradarśyātha pṛthukādīn nivedya ca|| 24.326(110) ||
nīrājya yānāddeveśaṃ ninayedgarbhamandiram|
annaṃ caturvidhaṃ śuddhaṃ prabhūtaṃ vinivedayet|| 24.327(111) ||
tato'nnādīn brāhmaṇebhyo bhaktebhyaśca pradāpayet|
śayyāntaṃ pūjayitvātha kavāṭaṃ bandhayed guruḥ|| 24.328(112) ||
tataḥ prabhāte devasya pūjāṃ nityāṃ samāpya ca|
vidhivat snapanaṃ kṛtvā mudgānnādi nivedayet|| 24.329(113) ||
tataḥ kāṇḍapaṭaṃ tyaktvā nīrājya prārthadvibhum|
bhagavan devadeveśa lokanātha mama priya|| 24.330(114) ||
sarvāde sarvamadhyānta sarva sarvottarācyuta|
govinda puṇḍarīkākṣa purāṇa puruṣottama|| 24.331(115) ||
dustarāpārasaṃsārasāgaro(95)ttaraṇakṣama|
vyaktāvyaktajña kālākhyaklṛptabhāvacatuṣṭaya|| 24.332(116) ||
(95.gra. rottārakāraṇa|)
vāsudeva jagannātha saṃkarṣaṇa jagatprabho|
pradyumna bhagavan śrīmannaniruddhāparājita|| 24.333(117) ||
nānāvibhavasaṃsthāna nānāvibhavabhāvana|
divya śāntoditānanda ṣāḍguṇyodayavigraha|| 24.334(118) ||
sphuratkirīṭakeyūrahāranūpurakaustubha|
pītāmbara mahodāra puṇḍarīkanibhekṣaṇa|| 24.335(119) ||
caturmūrte caturvyūha śaradindīvaradyute|
koṭimanmathasaundārya nārāyaṇa kṛpānidhe|| 24.336(120) ||
tvayā vinā na me kiṃcinmāṃ vinā tava kiṃcana|
tasmānmāmātmasātkartuṃ prasīda parameśvara|| 24.337(121) ||
bhūmau skhalitapādānāṃ bhūmirevāvalambanam|
tvayi vipratipannānāṃ tvameva śaraṇaṃ vibho|| 24.338(122) ||
iti vijñāpya deveśaṃ sāṣṭāṅgaṃ praṇamed guruḥ|
madhuparkopacārānte gurvanujñāṃ pragṛhya saḥ|| 24.339(123) ||
yajamāno bhaktinamraḥ toyapūrvaṃ hareḥ kare|
dakṣiṇe nityapūjārthaṃ sasyapūrṇāṃ bhuvaṃ tathā|| 24.340(124) ||
ārāmaṃ svarṇabhūṣādi navaratnāni kambalam|
ācchādanāni dāsīśca dāsān vādyāni vāhanam|| 24.341(125) ||
kaṭāhādīni pātrāṇi pūjopakaraṇāni ca|
datvā sahodakaṃ paścāt putradārasamanvitam|| 24.342(125) ||
dāsīdāsaṃ ca sarvasvamātmānaṃ ca vasūni ca|
arpayedvāsudevasya pādayoḥ prabhusattamaḥ|| 24.343(126) ||
dāsīdāsaṃ ca sarvasvamātmānaṃ ca vasūni ca|
arpayedvāsudevasya pādayoḥ prabhusattamaḥ|| 24.344(127) ||
tato mātṛpitṛtvābhyāṃ bandhutvena gurūttamam|
sakhātmatvena saṃbhāvya praṇamya ca punaḥ punaḥ|| 24.345(128) ||
keyūrahāravalayaiḥ svarṇayajñopavītakaiḥ|
kṣetrārāmagṛhairvittairjīvājīvadhanaistathā|| 24.346(129) ||
dāsīdāsena hastyaśvasuvarṇaśibikādibhiḥ|
toṣayedyajamānastu bhaṭṭācāryamanindite|| 24.347(130) ||
sahasraṃ dhenavo deyā dakṣiṇā gurave tadā|
tadardhamṛtvijāṃ dadyāt sādhakānāṃ yathocitam|| 24.348(131) ||
yāgadravyāṇyaśeṣāṇi bhaṭṭācāryaḥ svayaṃ haret|
brāhmaṇānāṃ ca viduṣāṃ tathāmnāyānadhīyatām|| 24.349(132) ||
purāṇagāthāvaktṝṇāṃ jāpakānāṃ ca mantriṇām|
kālajñānāṃ sadasyānāṃ tattatkarmānusārataḥ|| 24.350(133) ||
gobhūhiraṇya (96)rūpyāṇi vastrāṇyābharaṇāni ca|
deyāt kalāsu nṛtteṣu vādyeṣu vividheṣu ca|| 24.351(134) ||
(96.gra. raupyāṇi)
(97)yathāśramaṃ vastrabhūṣāḥ vāditrāṇāṃ dhanāni ca|
yānamāropya cācāryaṃ sarvavāditraniḥsvanaiḥ|| 24.352(135) ||
(97.gra. yathākramaṃ)
dhvajaiśchatraiścāmaraiśca nītvā grāmaṃ pradakṣiṇam|
prāpayet tadgṛhaṃ devi kṣmāpayedvandanādibhiḥ|| 24.353(136) ||
ekaberavidhāne tu prokṣaṇānantaraṃ rame|
dukūlairnūtanairvastraiḥ pratimāṃ chādayettataḥ|| 24.354(137) ||
tryahaṃ kavāṭamācchādya dvāri cakraṃ vinikṣipet|
tat tryahaṃ brahmarudrādi devā devarṣayastathā|| 24.355(138) ||
siddhā brahmarṣayaścāpi pūjayanti ramāpatim|
caturthe'hani saṃprāpte dvāramuddhāṭya mantravit|| 24.356(139) ||
vidhivatsnapanaṃ kṛtvā dhvajārohaṇapūrvakam|
tīrthāntamutsavaṃ kuryāt tacchramasyābhiśāntaye|| 24.357(140) ||
[ekabere cotsavaṃ tu kuryāt tacchramaśāntaye|]
yajamāno niṣkaśataṃ tathā gāḥ kambalāni ca|| 24.358(141) ||
āvikaṃ bahumūlyaṃ ca vastrāṇyābharaṇāni ca|
gurave sādhakebhyaśca ṛtvigbhyaśca yathākramam|| 24.359(142) ||
dadyāddaivasya rakṣārthaṃ niyuñjyādanujīvinaḥ|
na kleśayed bhāgavatāṃstathaiva paricārakān|| 24.360(143) ||
evaṃ sarvaṃ prakalpyātha yajamāno gṛhaṃ viśet|
karṣaṇādipratiṣṭhāntaṃ yaḥ karoti ramāpateḥ|
(98)sa eva bhaṭṭācāryastu nityapūjāṃ samācaret|| 24.361(144) ||
(98.gra. sa eva bhaṭṭācāryo'sau)
tatsuto nirguṇo vāpi tadvaṃśyo tathāvidhaḥ|
pūjayedyadi sarvajñe sāṃnidhyaṃ tatra nityaśaḥ|| 24.362(145) ||
kuryāt taditareṣāṃ tu pūjanaṃ me priyo na ca|
tasmāttadvaṃśajā eva pūjayantu sadā mama|| 24.363(146) ||
ya itthaṃ sthāpanaṃ kuryāt devadevasya śārṅgiṇaḥ|
tasya devi pravakṣyāmi bhuktimuktiphalaṃ śubham|| 24.364(147) ||
yajamāno (99)brāhmaṇaścet sarvavidyādhipo bhavet|
kṣatriyaścet sārvabhaumo bhavedvaiśyastu padmaje|| 24.365(148) ||
(99.gra. brāhmaṇastu)
paśvārāmagṛha(100)kṣetre dhanadhānyasamṛddhimān|
śūdraścedyajamānastu modate draviṇādibhiḥ|| 24.366(149) ||
(100.gra. kṣetra)
putrārtho putramāpnoti vittārthī dhanamāpnuyāt|
yadyatkāmayate kartā tatsarvaṃ labhate javāt|| 24.367(150) ||
ādevālayabhūbhāgā(d?) dhvajāntādapi maṇḍapāt|
sarvopakaraṇopetāt sarveṣvāvaraṇeṣu ca|| 24.368(151) ||
samantāt paramāṇūnāṃ sarveṣāṃ yāvatī rame|
saṃkhyā saṃjāyate tāsu ekaikasya varānane|| 24.369(152) ||
prerako yajamānaśca koṭikoṭiśataṃ samāḥ|
uṣitvā viṣṇuloke tu yātyante paramaṃ padam|| 24.370(153) ||

|| iti śrīśrīpraśnasaṃhitāyāṃ caturviṃśo'dhyāyaḥ ||

Like what you read? Consider supporting this website: