Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| dvāviṃśo'dhyāyaḥ ||

bālasthānamakṛtvaiva mandiraṃ nirmitaṃ yadi|
pratiṣṭhopakramāt pūrvaṃ vedikāyāṃ gurūttamaḥ|| 22.1 ||
dhānyapīṭhaṃ pañcabhāraṃ tadardena ca taṇḍulam|
tadardhena tilenāpi pīṭhaṃ tu parikalpayet|| 22.2 ||
tasmin padmaṃ vilikhyātha bimbaṃ lakṣaṇānvitam|
sakūrcaṃ nālikerādi sāmrapallavasaṃyutam|| 22.3 ||
kalaśaṃ vātha saṃsthāpya (1)ravimaṇḍalamadhyataḥ|
oṃ namaḥ puṇḍarīkākṣa bhagavan bhaktavatsala|| 22.4 ||
(1.P.gra. kṣīrasāgaramadhyataḥ|)
kṣantumarhasi deveśa yanmayā bālamandiram|
akṛtvaiva kṛtaṃ sadma bhaktānugrahakāmyayā|| 22.5 ||
[asminnāgaccha bhagav sādhayāsmatkriyāṃ hare|]
iti saṃprārthya cāvāhya arghyapādyādibhiryajet|| 22.6 ||
pāyasānnaṃ nivedyātha nīrājanamathācaret|
bhūparigrahakāryādi samāpterālayasya ca|| 22.7 ||
bimbānāṃ cāpi nirmāṇamamantraṃ yadi kalpitam|
bālabimbapurobhāge kuṇḍe sthaṇḍile'pi || 22.8 ||
agniṃ vidhivadutpādya tasmin deśikasattamaḥ|
tattatkāle ca homādi kāryamākṛṣya vai rame|| 22.9 ||
prāyaścittaṃ ca juhuyāt pūrṇāhutyavasānakam|
mūlabimbādibimbānāmālayasya ca lakṣaṇam|| 22.10 ||
devā api na jānanti kiṃ punarmanujā bhuvi|
ato'parāhnasamaye mānonmānaviśuddhaye|| 22.11 ||
bālabimbapurobhāge sthāpite'gnau hutāśane|
saptavyāhṛtibhiḥ pūrvaṃ śamīpallavasaṃyutān|| 22.12 ||
akṣatān gurukhyagraḥ pratyekaṃ juhuyācchatam|
(2)nṛsūktena caruṃ paścāt pratyekaṃ ṣoḍaśāhutīḥ|| 22.13 ||
(2.gra. caruṃ nṛsūktamantreṇa)
pañcopaniṣadā caiva pratyekaṃ juhuyācchatam|
pūrṇāhutiṃ tataḥ kṛtvā visṛjedanalaṃ guruḥ|| 22.14 ||
tataḥ sāyāhnasamaye pratiṣṭhāṅkurasiddhaye|
hemādinirmite pātre tāmbūlaṃ kadalīphalam|| 22.15 ||
nālikeraphalaṃ cāpi taṇḍulaṃ puṣpacandanam|
darbhapuñjaṃ ca karakaṃ chatraṃ cāmarameva ca|| 22.16 ||
vyajanaṃ karadīpaṃ ca hemadaṇḍādikāṃstathā|
grāhitaiḥ paricāraiśca deśikairitarairapi|| 22.17 ||
vedaghauṣairvādyaghoṣairgacchedbālagṛhaṃ rame|
bālabimbapurobhāge paṭalādin niveśya ca|| 22.18 ||
praṇameddaṇḍavadbhūmau caturvāraṃ jagatprabhum|
arghyādinā samabhyarcya naivedyāntaṃ guruḥ svayam|| 22.19 ||
puṣpākṣatān samādāya hastābhyāṃ prārthayedvibhum|
namastubhyaṃ bhagavate vāsudevāya vedhase|| 22.20 ||
śaṅkhacakragadāpadmadhāriṇe śeṣaśāyine|
vaikuṇṭhe parame dhāmni nityairmuktaiśca sūribhiḥ|| 22.21 ||
sevitāya jagatsraṣṭre vyāpine sarvavastuṣu|
hitāya sarvalokānāṃ rājarāṣṭrābhivṛddhaye|| 22.22 ||
mahāpratiṣṭhāsiddhyarthamaṅkurārpaṇamārabhe|
niyojayatu senānyaṃ mṛdānayanakarmaṇi|| 22.23 ||
iti vijñāpya puṣpādīnarcayeccaraṇāmbuje|
hemādipaṭalanyaste darbhaiḥ ṣoḍaśabhiḥ kṛte|| 22.24 ||
kūrce senapamāvāhya bālabimbasya pīṭhataḥ|
arghyādibhiḥ samabhyarcya prārthayed gaṇanāyakam|| 22.25 ||
mahāpratīṣṭhārakṣārthaṃ prabhuṇājñāpito bhavān|
mayā saha mṛdānetumāgacchāmaravandita|| 22.26 ||
saṃprārthyaivaṃ vedaghoṣairvādyaghoṣapuraḥsaram|
paṭalādīn samādāya chatracāmarapāṇibhiḥ|| 22.27 ||
gatvā prācīmudīcīṃ mṛttikāharaṇe sthale|
puṇyāhavāribhiḥ śuddhe maṇḍape (3)hemaviṣṭare|| 22.28 ||
(3.gra. siṃha)
sthāpayitvā ca senānyaṃ (4)paṭalādi puro bhuvi|
puratastasya vai bhūmāvīśānye nyastamaulikām|| 22.29 ||
(4.gra. paṭalāni)
nairṛte nyastapādāntāmūrdhvavaktrāṃ kṛtāñjalim|
vilikhya vasudhāmitthaṃ dhānyapīṭhaṃ tato guruḥ|| 22.30 ||
śiraḥpradeśe tasyāstu dakṣiṇe prakalpayet|
haimaṃ khanitraṃ tasmiṃstu darbhādyaiḥ samalaṃkṛtam|| 22.31 ||
sthāpayitvā paristīrya dhānyapīṭhaṃ bhuvaṃ tathā|
vastrādibhiralaṃkṛtya bhūṣaṇaiśca yathākramam|| 22.32 ||
saptadarbhakṛtaṃ kūrcaṃ tālamānasamanvitam|
dhārāya hṛdi vinyasya khanitre'pi ca (5)kūrcakam|| 22.33 ||
(5.gra. kūrcavat|)
puṇyāhavāriṇā prokṣya bhūmirbhūmneti mantrataḥ|
prārthayet tatra vai devīṃ vasudhāṃ viṣṇuvallabhām|| 22.34 ||
vāsudevasya devasya pratiṣṭhāṃ kartumārabhe|
tadaṅkurasya dānāya saṃnidhatsvātra vai dhare|| 22.35 ||
ityāvāhyārghyapādyadyairabhyarcya tadanantaram|
kroḍāvatārabhūmyāptahiraṇyākṣanibarhaṇa|| 22.36 ||
pratiṣṭhārthaṃ bhagavato mṛtsaṃgrahaṇakarmaṇi|
saṃnidhatsva khanitre'smin lokānāṃ kṣemahetave|| 22.37 ||
ityāvāhyārghyapādyādyaircayet kroḍarūpiṇam|
guḍāpūpaṃ nivedyātha tayornīrājanaṃ caret|| 22.38 ||
khanitraṃ gururādāya gāyatrīṃ kroḍarūpiṇaḥ|
uccaran vasudhāyāstu mukhabāhustanāṅghriṣu|| 22.39 ||
khanitreṇādadanmṛtsnāṃ pātālādvasudhāṃ rame|
ādāya bahirāyāntaṃ dhyāyet kroḍaṃ hariṃ vibhum|| 22.40 ||
mṛdaṃ svarṇādipātreṣu gāyatryā viṣṇupūrvayā|
nikṣiped vālukāṃ tatra gośakṛccūrṇameva ca|| 22.41 ||
saṃpādya tāni pātreṣu nikṣipya ca tato rame|
pidadhyānnūtanairvastrairmūlamantreṇa mantravit|| 22.42 ||
syandane gajaskandhe paricārakamūrghni |
nidhāya sarvavādyaiśca vedaghoṣaiśca saṃmitaḥ|| 22.43 ||
dhāma pradakṣiṇīkṛtya nayedaṅkuramaṇḍapam|
puṇyāhavāribhiḥ prokṣya prapāṃ deśikasattamaḥ|| 22.44 ||
pālikādīni sarvāṇi sadya evādhivāsayet|
sthānāni kalpayetteṣāṃ yathāśāstraṃ vicakṣaṇaḥ|| 22.45 ||
candanārdrāṇi sūtrāṇi sphālayedvedikopari|
prāgāyatāni prathamamṛjūni dvādaśa sphuṭam|| 22.46 ||
dakṣiṇādudagagrāṇi tiryak ṣoḍaśa lekhayet|
eteṣu (6)paṃcamātsūtrādyāvatṣaṣṭya(ṣṭha)ntu sūtrakam|| 22.47 ||
(6.gra. ca catussūtrādyāvat pañcamasūtrakam|)
(7)tato daśamasūtrācca yāvadekādaśāvadhi|
[tato'stvaṣṭamasūtrācca yāvannavamasūtrakam|]
tiryak caturbhyaḥ sūtrebhaayo yāvatpañcamasūtrakam|| 22.48 ||
(7.gra. eṣaḥ ardhaślokaḥ nāsti|)
aṣṭamāt sūtrapātācca yāvannavamasūtrakam|
tato dvādaśasūtrācca rekhā yāvat trayodaśam|| 22.49 ||
tiryagvīthitrayopetamāyāme dve prakīrtite|
evaṃ kṛte tu ṣaṭtriṃśat sthānaṃ bhavati padmaje|| 22.50 ||
ghaṭikānāmitthameva śarāvāṇām (8)api tathā|
itthamaṣṭottaraśataṃ sthānaṃ bhavati padmaje|| 22.51 ||
(8.gra. ca matpriye|)
tiryagvīthitrayopetamāyāme vithiyugmakam|
ekaikasya ca koṣṭhasya pātrāṇi syurnavaiva ca|| 22.52 ||
pratyekaṃ ṣoḍaśavidhau paścimātsūtrapātanam|
prāgantāni nāvani syurdakṣiṇāduttarāvadhi|| 22.53 ||
sphālayed dvādaśīsaṃkhyā sūtrāṇi sthānanirṇaye|
sūtrapātāttṛtīyācca ṣaṣṭhādapi ca vīthikām|| 22.54 ||
kalpena navamādvāpi yāvaddaśamarekhakam|
ṛjoruttararekhāyāstṛtīyāyāstato rame|| 22.55 ||
yāvaccaturtharekhā syāttāvanmadhya tu (9)vīthikā|
sūtrapātācca ṣaṣṭhādvai yāvatsaptamarekhikā|| 22.56 ||
(9.gra. vīthikām|)
pratyekamaṣṭasaṃkhyāyā (:) sthāpane vīthikalpanam|
paścimāt sūtrapātaṃ tu navabhiḥ parikalpayet|| 22.57 ||
tiryañci sūtrapātāni ṣaṭsaṃkhyākāni vai rame|
uttarāt tritayādvīthiryāvadrekhācaturthakam|| 22.58 ||
ṣaṣṭhācca saptamaṃ yāvadṛjau vīthīṃ prakalpayet|
tiryaṅmadhye vīthirekhā kalpanīyā yathāvidhi|| 22.59 ||
evaṃ vīthīḥ purākalpya tattadvīthyantareṣu ca|
vediṃ hastocchritāṃ kṛtvā purālaṃkṛtya deśikaḥ|| 22.60 ||
pramāṇairāḍhakairdhānyaiḥ pīṭhaṃ kuryātpṛthakpṛthak|
likhedaṣṭadalaṃ teṣu padmamastraṃ samuccaran|| 22.61 ||
kuśakāśaiḥ pālikānāṃ bilāni pidadhāttataḥ|
mṛdbhiḥ saṃpūrayet pūrvaṃ vālukābhiranantaram|| 22.62 ||
karīṣacūrṇaistadanu kṣīrārṇavasamudbhave|
aśvatthapallavaiḥ sārdhaṃ dūrvābhirdarbhapallavaiḥ|| 22.63 ||
sahadevī niśāmraiśca deśiko mūlavidyayā|
galeṣu bandhayetteṣāṃ sthāpayettadanantaram|| 22.64 ||
pālikā dakṣiṇe sthāpyā madhyame ghaṭikāstathā|
uttareṣu śarāvāśca pālikādyā yathākramam|| 22.65 ||
eteṣāṃ paścime sthāne sadhānye vedikopari|
somakumbhaṃ ca paritaḥ upakumbhāṣṭakaiḥ saha|| 22.66 ||
sudarśanaṃ ca karake sthāpayeduttarasthale|
pratyekaṃ veṣṭayedvastrairmūlamantraṃ samuccaran|| 22.67 ||
uccaran pauruṣaṃ sūktaṃ pālikāssthāpayettataḥ|
pārameṣṭhyena mantreṇa ghaṭikā viśvamantrataḥ|| 22.68 ||
viṣṇugāyatriyā devi śarāvān sthāpayed guruḥ|
gandhodakaiḥ somakumbhamanyānapi ca pūrayet|| 22.69 ||
āmrapallavakūrcāni nālikeramukhe nyaset|
nīvāraśāligodhūmamudganiṣpāvavaiṇavāḥ|| 22.70 ||
priyaṅgutilamāṣāśca kulutthāḥ sarṣapā yavāḥ|
etāni svarmapātreṣu pratyekaṃ sthāpayet purā|| 22.71 ||
etāni dhānyapātrāṇi vastrairācchādya deśikaḥ|
śirassu paricārāṇāṃ nidhāya kamalodbhave|| 22.72 ||
sarvopakaraṇairvādyairvedaghoṣaiśca saṃmitaḥ|
dhāma pradakṣiṇīkṛtya maṇḍapaṃ punarānayet|| 22.73 ||
payasā śodhayetpūrvaṃ gāyatryā viṣṇupūrvayā|
dānyapīṭhe vinikṣipya prokṣayet puṇyavāriṇā|| 22.74 ||
dvāratoraṇakumbheṣu bālabimbasya pīṭhataḥ|
devān saṃprārthya vidhivat pūjayet gururātmavān|| 22.75 ||
pālikādiṣu sarveṣu kumbhe somarathāṅgayoḥ|
upakumbheṣu padmāntaṃ pīṭhamākalpya cākṣataiḥ|| 22.76 ||
saṃkarṣaṇāṃśajaṃ viṣṇuṃ pālikāsu yajedrame|
aniruddhāṃśasaṃbhūtaṃ brahmāṇaṃ ghaṭikāsu ca|| 22.77 ||
pradyumnāṃśajaṃ śarvaṃ śarāveṣu sarodbhave|
pradyumnāṃśātsamudbhūtamoṣadhīśaṃ tu tadghaṭe|| 22.78 ||
indrādīnupakumbheṣu karake ca sudarśanam|
nīvārādiṣu dhānyeṣu keśavādīn samarcayet|| 22.79 ||
sarvārthapālikānāṃ ca ṣoḍaśeṣu kramādrame|
vāsudevādi caturo daśa dvau keśavādayaḥ|| 22.80 ||
keśavādīn dvādaśasu viṣṇavādīnaṣṭake yajet|
janārdanādīṃścaturṣu krameṇāvāhya pūjayet|| 22.81 ||
pāyasānnaṃ nivedyātha navavastreṇa veṣṭayet|
ghaṭikānāṃ pūrvabhāge kuṇḍe sthaṇḍile'pi || 22.82 ||
pīṭhamākalpya padmāntaṃ lakṣmīśaṃ tatra pūjayet|
bhagavan sarvalokena pratiṣṭhāṃ kartumudyataḥ|| 22.83 ||
tadaṅgāṅkuradānāya vahnimutpādya vai purā|
hotumicchāmi tatsiddhyai hyanujñāṃ dātumarhasi|| 22.84 ||
iti saṃprārthya vai vidvān bālagehapuro rame|
matsaṅgādutthitaṃ dhyātvā vahniṃ kuṇḍe visarjayet|| 22.85 ||
mukhāntamāhutīrhutvā tato vahneryathākramam|
jātakarmakriyādīni kalpayedasya vai rame|| 22.86 ||
madanyadevatāhome tvitthamagnestu saṃskriyā|
āvayostu yadā homaḥ kriyate guruṇā yadi|| 22.87 ||
tadā manmukhato vahnimutpannaṃ manasā smaret|
etasya jātakarmādi kriyā nāsti kadācana|| 22.88 ||
pratiṣṭhāyāmutsave ca maduddiśyānyakarmasu|
itthamutpādya juhuyāt vahniṃ deśikasattamaḥ|| 22.89 ||
aṅkurāgnau purā hyāvāmāvāhya vidhivaddhute|
tata udvāsya somasya pīṭhakalpanamācaret|| 22.90 ||
āvāhya tasmin somaṃ vai ṣaḍaṅgaṃ tasya kalpayet|
ājyenārghyādikān hutvā somamantreṇa vai tataḥ|| 22.91 ||
ājyenāṣṭottaraśataṃ juhuyāddeśikottamaḥ|
palāśakhādirāśvatthabilvānāṃ samidhāṃ śataiḥ|| 22.92 ||
aṣṭottaraiśca juhuyāt mūlamantreṇa deśikaḥ|
punaḥ somasya mantreṇa juhuyācchatamāhutīḥ|| 22.93 ||
pālikādyadhidevānāṃ nāmānyuccārya deśikaḥ|
aṣṭottaraśataṃ vāpi aṣṭāviṃśatireva || 22.94 ||
aṣṭauvā juhuyādājyaiḥ saṃpātājyamathāharet|
hutvā pūrṇāhutiṃ bhadre saṃpātājyena vai tataḥ|| 22.95 ||
pavanādhipatiṃ dhyāyan kūrcāgreṇa gurūttamaḥ|
pālikādiṣu sarveṣu somakumbheṣu vai ghṛtam|| 22.96 ||
visṛjedavaśiṣṭaṃ ca bījapātre niyojayet|
udvāsya somamagnisthaṃ vahniṃ ca visṛjettataḥ|| 22.97 ||
bījāni dvādaśārṇena pālikādiṣu nikṣipet|
mūrdhānamiti mantreṇa bījāni chādayenmṛdā|| 22.98 ||
āpo hiṣṭheti mantreṇa imaṃ me varuṇetyṛcā|
secayed bījasaṃdohān haridrāsalilaistataḥ|| 22.99 ||
somakumbhalenāpi kūrcena prokṣayecca tāḥ|
somakumbhasthasomaṃ ca pālikādiṣu devatāḥ|| 22.100 ||
arghyādinā samabhyarcya pāyasānnaṃ nivedayet|
kumudādibaliṃ dadyāt pratiṣṭhādivasāvadhi|| 22.101 ||
kālayoḥ pūjanaṃ kuryāddharidrājalasecanam|
aṅkurān śyāmalān kṛṣṇān raktān tiryaggatānapi|| 22.102 ||
aprarūḍhāṃstyajenmantrī yathāpūrvaṃ punaḥ sṛjet|
śāntihomaṃ ca kurvīta taddoṣasya praśāntaye|| 22.103 ||
nityanaimittike sṛṣṭiḥ kāmye tyājyo na saṃśayaḥ|
śyāmeṣu dravyanāśaḥ syādrakteṣu kalaho bhavet|| 22.104 ||
kṛṣṇeṣu mānasī pīḍā rogastiryaggateṣu cet|
aprarūḍheṣu maraṇaṃ bhavettatra na saṃśayaḥ|| 22.105 ||
śubhaṃ pīteṣu śukleṣu ṛjuṣūrdhvagateṣvapi|
sarvasaṃpatsamṛddhiśca kartuḥ kārayiturbhavet|| 22.106 ||
evaṃ sarveṣūtsaveṣu nityanemittikeṣu ca|
aṅkurānarpayitvaivaṃ śubhaṃ kāryaṃ samācaret|| 22.107 ||
dravyādīnāmalābhe kāryasyāvasareṇa |
aṣṭottarān pālikādīn na sthāpayati cedrame|| 22.108 ||
pālikā eva sarvārthe ṣoḍaśa dvādaśāṣṭa |
catvāro vāpi kalpyāḥ syustadā pratyekato(10)rame|| 22.109 ||
(10.gra. guruḥ|)
na kalpayet prapāṃ tāsāṃ yāgamaṇḍapa eva tāḥ|
aiśānyāṃ vedikāyāṃ ca snāpayitvā tu pūjayet|| 22.110 ||
ṣoḍaśādiṣu kalpyeṣu madhye somasya pūjanam|
etadaṅkuradānaṃ tu rātrāveva praśasyate|| 22.111 ||
oṣadhīnāṃ hi vai soma adhipastasya tu priyā|
rātristasyāṃ pūjyamāne some sarvā hi pūjitāḥ|| 22.112 ||
ācāryasya prabhordhāmna(11) sarvavṛddhirbhavet kila|
goghṛtaiḥ sarvato dīpānanirvāṇāṃśca dīpayet|| 22.113 ||
(11.gra. dhāmno sarvavṛddhi)

|| iti śrīśrīpraśnasahitāyāṃ [pratiṣṭhākarmaṇi] (12)dvāviṃśo'dhyāyaḥ ||
(12.ma. ekaviṃśo'dhyāyaḥ iti mātṛkāyām|)

Like what you read? Consider supporting this website: