Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 35 - pañcatriṃśaḥ paṭalavisaraḥ

Atha pañcatriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya tathāgatamahāmudrākośasañcodanī nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ śākyamune ūrṇākośānmahāraśmirniścacāra / anekaraśmikoṭīnayutaśatasahasrasaṅkhyeyaparivārāḥ raśmijālā anekāṃ buddhakṣetrānavabhāsayitvā sarvabuddhāṃ sañcodya punarapi bhagavataḥ śākyamuneḥ ūrṇākośe'ntarhitā / samanantarasañcoditāśca sarve buddhā bhagavantaḥ gaganasvabhāvāṃ samādhiṃ samāpadya śuddhāvāsopari gaganatale pratyaṣṭhāt / atha bhagavāṃ śākyamuniḥ sarvabuddhānabhyarcya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrī mudrākośapaṭalavidhānaṃ bhaviṣyasarvabuddhairadhiṣṭhitam //

atha mañjuśrīḥ kumārabhūto bhagavataścaraṇayornipatya sarvabuddhāṃ praṇamya bhagavantaṃ śākyamuniṃ tathāgatametadavocat / tat sādhu bhagavāṃ nirdiśatu sarvatathāgatamudrākośapaṭalaṃ paramaguhyatamaṃ yasyedānīṃ kālaṃ manyase tad bhaviṣyati / bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārtthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ sukhodayaṃ bhaviṣyati sukhavipākam //

atha bhagavāṃ śākyamuniḥ adhyeṣato bhagavatā mañjuśriyā kumārabhūtena sarvabuddhānavalokya sarvasattvāṃ samanvāhṛtya sarvabodhisattvāṃ samprahṛṣya sarvapratyekabuddhāryaśrāvakāṃ samprasāntya sarvamantramantrārtthodyuktamānasāṃ samudyujya sarvaduṣṭāṃ nivārya sarvabhītāṃ samāśvāsya sarvavyasanasthāṃ kṣeme śive nirvāṇe pratiṣṭhāpya sarvaduḥkhitānāṃ sukhārtthāya mudrāpaṭalavidhānaṃ bhāṣate sma -

śṛṇu kumāra mañjuśrī vakṣye'haṃ paṭalamudritām /
ādau pañcaśikhā bhavati mahāmudrā tu matā // verse 35.1 //
triśikhaṃ dvitīyaṃ vindyā tṛtīyaṃ ekacīrakam /
caturthaṃ utpalamityāhuḥ sambuddhāḥ dvipadottamāḥ // verse 35.2 //
pañcamaḥ svastiko dṛṣṭaḥ ṣaṣṭho dhvaja ucyate /
saptamaṃ pūrṇamityāhuḥ mantrajñānasuśobhanāḥ // verse 35.3 //
aṣṭamaṃ yaṣṭinirdiṣṭā lokanāthairjitāribhiḥ /
navamaṃ chatranirdiṣṭaṃ daśamaṃ śaktirucyate // verse 35.4 //
ekādaśaṃ tu sambuddhā sampuṭaṃ tu samādiśet /
dvādaśaṃ pharamityukto trayodaśaṃ tu gadastathā // verse 35.5 //
caturdaśaṃ khaḍganirdiṣṭā ghaṭā pañcādaśastathā /
ṣoḍaśaḥ pāśamityuktaḥ aṅkuśaḥ saptadaśaḥ smṛtaḥ // verse 35.6 //
aṣṭādaśaṃ bhadrapīṭhaṃ tu ūnaviṃśatipīṭhakam /
viṃśanmayūrāsanaḥ prokto ekaviṃśastu paṭṭiśam // verse 35.7 //
(Vaidya 277)
ekaliṅga dviviṃśaṃ tu dviliṅgo viṃśasatrikam /
caturviṃśastathā mālā pañcaviṃśa dhanustathā // verse 35.8 //
viṃśatṣaṣṭādhikaṃ proktaṃ nārāce tu prakalpitā /
saptāviṃśatimityāhuḥ samaliṅge pravarttitā // verse 35.9 //
aṣṭāviṃśastathā śūlaḥ ūnatriṃśaśca mudgaraḥ /
tomaraṃ triṃśamityāhuḥ ekatriṃśaṃ tu dakṣiṇam // verse 35.10 //
dvātriṃśat tathā vaktraḥ trayastriṃśat paṭamucyate /
catustriṃśastathā kumbhaḥ pañcatriṃśe tu khakharam // verse 35.11 //
kalaśaṃ ṣaṭtriṃśatiḥ prokto saptatriṃśe tu mauśalam /
aṣṭatriṃśe tu paryaṅkaḥ ūnacatvāriṃśat paṭaham // verse 35.12 //
catvāriṃśatimityāhuḥ dharmaśaṅkhamudāhṛtam /
catvāriṃśaṃ sa ekaṃ ca śaṅkalā parikīrtitā // verse 35.13 //
dvitīyā bahumatā proktā tṛtīyā samanorathā /
caturtthī jananī dṛṣṭā prajñāpāramitā mitā // verse 35.14 //
pañcamaṃ pātramityāhuḥ sambuddhā dvipadottamāḥ /
toraṇaṃ ṣaṣṭhamityuktaḥ saptamaṃ tu sutoraṇam // verse 35.15 //
aṣṭamaṃ ghoṣanirdiṣṭaḥ japaśabdo navamaḥ punaḥ /
pañcāśad bherimityuktā dharmabheriṃ tu sādhikā // verse 35.16 //
dvipañcāśad gajamityāhuḥ varahastatrikastathā /
catuḥpañcāśamiti jñeyaṃ mudrā tadgatacāriṇī // verse 35.17 //
pañcamaṃ ketumityāhuḥ ṣaṣṭhaṃ cāśaśarastathā /
saptamaṃ paraśunirdiṣṭaṃ aṣṭamaṃ lokapūjitā // verse 35.18 //
ūnaṣaṣṭistathā jñeyā bhiṇḍipālaṃ samāsataḥ /
ṣaṣṭiścaiva bhavedyuktā lāṅgalaṃ tu samāsataḥ // verse 35.19 //
ekapaṣṭistataḥ padmaḥ dviṣaṣṭiḥ vajramucyate /
triṣaṣṭiḥ kathitaṃ loke dharmacakraṃ pravarttitam // verse 35.20 //
catuḥṣaṣṭistathā jñeyaḥ puṇḍarīkaṃ samāsataḥ /
pañcaṣaṣṭistathā vindyād varadaṃ mudramuttamam // verse 35.21 //
ṣaṭṣaṣṭi tathā vadhvā vajramudrā tu kīrttitā /
saptaṣaṣṭistathā loke kuntamāhurmanīṣiṇaḥ // verse 35.22 //
aṣṭaṣaṣṭistathā kuryād vajramaṇḍalamudāhṛtam /
ūnasaptatimevaṃ syāt śataghneti prakīrtitā // verse 35.23 //
(Vaidya 278)
tataḥ saptatikaṃ vindyānnādāmudraṃ samāsataḥ /
ekasaptatimityāhurvimānaṃ mudravaraṃ śubham // verse 35.24 //
dvisaptatyā samāsena syandanaṃ sa ihocyate /
śayanaṃ lokanāthānāṃ trisaptānyā samāsataḥ // verse 35.25 //
pañcasaptatirākhyātaścatuḥsaptatikastathā /
ardhacandraṃ ca vīṇā ca ubhau mudrāvudāhṛtau // verse 35.26 //
ṣaṭsaptatimaṃ loke mudrā padmālayā bhavet /
saptasaptatimaḥ śreṣṭhaḥ mudrā kuvalayodbhavā // verse 35.27 //
aṣṭasaptatimaṃ mudrā namaskāreti udāhṛtā /
navamaṃ navatisaṅkhyā tu ubhau mudrau śubhottamau // verse 35.28 //
sampuṭaṃ yamalamudrā ca saṅkhyā navatimaṃ bhavet /
ekanavatimityāhuḥ puṣpamudrā udāhṛtāḥ // verse 35.29 //
dvitīyā valayamudrā tu tṛtīyā dhūpayet sadā /
caturtthā gandhamudrā tu pañcamī dīpanā smṛtā // verse 35.30 //
ṣaṣṭhyā sādhanaṃ vindyāt saptamyā āsane smṛtā /
aṣṭamamāhvānanaṃ proktaṃ navamaṃ tu visarjanam // verse 35.31 //
śatapūrṇastathā vindyāt mudrāṃ sarvakarmikām /
sādhikaṃ śatamityāhurmahāmudrā iti smṛtāḥ // verse 35.32 //
uṣṇīṣaṃ lokanāthānāṃ cakravarti sadā guroḥ /
taṃ mudraṃ prathamataḥ proktā dvitīyā sitamudbhavā // verse 35.33 //
tṛtīyā mūlamudrā tu mañjughoṣasya dṛśyate /
caturtthī dharmakośasthā dharmamudreti lakṣyate // verse 35.34 //
pañcamī saṅghamityāhurmahāmudrāpi bhavet /
ṣaṣṭhī tu bhūtaśamanī pratyekārhamudbhavā // verse 35.35 //
saptamī bodhisattvānāṃ daśamī tu praveśinām /
mudrā padmamāleti mahāmudrāṃ tu tāṃ viduḥ // verse 35.36 //
varadā sarvamudrāṇāṃ mantrāṇāṃ ca salaukikām /
mahāprabhāvāṃ mahāśreṣṭhāṃ jyeṣṭhāṃ trailokyapūjitām // verse 35.37 //
aṣṭamīṃ samprayuñjīta mudrā tribhuvanālayām /
mudrāṇāṃ kathitā saṅkhayā asmiṃ tantre mahodbhavā // verse 35.38 //
śatameka tathā cāṣṭaṃ saṅkhyāmudreṣu kalpitā /
etatpramāṇaṃ tu sambuddhaiḥ purā gītaṃ mahītale /
nirnaṣṭe śāsane śāstuḥ pracariṣyati dehinām // verse 35.39 //
(Vaidya 279)
ādau tāvat kare nyastamubhayāgrāṃ kare sthitau /
anyonyāṅgulimāveṣṭya sanmiśrāṃ ca punastataḥ /
ubhau karau samāyuktau pañcacūlāsucihnitau // verse 35.40 //
viparyastastatasteṣāmaṅgulīnāṃ tu agrataḥ /
mudrā pañcaśikhā jñeyā pañcacīrakameva tu // verse 35.41 //
mahāmudreti vikhyātā bodhisattvaśirastathā /
mahāprabhāvo mudro'yaṃ prayuktaḥ sarvakarmikaḥ // verse 35.42 //
mañjuśriyasya mantreṇa hṛdayairvāpi yojayet /
keśinyā caiva mantreṇa mūlamantreṇa sadā // verse 35.43 //
yojayed vidhidṛṣṭena sarvamantreṣu punaḥ /
kuryāt sarvāṇi karmāṇi avandhyedaṃ vacanaṃ muneḥ // verse 35.44 //
tathaiva hastau vinyastau kuryāt tatkarasampuṭam /
tatraiva triśikhaṃ kuryādaṅgulībhirvimiśritaiḥ // verse 35.45 //
ubhau hastau tu yadāṅguṣṭhau śūnyākārau tu niśritau /
madhyamānāmikaṃ caiva viparītākāraveṇikau // verse 35.46 //
etat tat triśikhaṃ jñeyaṃ tricīrākāra iti punaḥ /
eṣā mudrā mahāmudrā mañjughoṣasya dhīmataḥ // verse 35.47 //
kuryāt sarvāṇi karmāṇi vidhidṛṣṭāni yāni vai /
mañjuśriyasya ye mantrāsteṣu sarveṣu yojayet /
kṣipraṃ sādhayate hyarthāṃ jāpibhirjanmanīṣitam // verse 35.48 //
tadeva hastau vinyastau kuryādekaśikhaṃ tathā /
madhyamāṅgulisaṃśliṣṭau bhavedekaśikhā dhruvam /
eṣā mudrā mahāmudrā sambuddhaistu prakāśitā // verse 35.49 //
mantrā kumārasanyastā ye cānye'pi salaukikā /
siddhyante'nena yuktāstu kṣiprakarmaprasādhikā // verse 35.50 //
anena sādhyāstathā mantrā uttamā jinabhāṣitā /
kṣipraṃ sādhayate hyarthāṃ vidhidṛṣṭena karmaṇā // verse 35.51 //
tadeva karasaṃyuktau vinyastaṃ aṅgulīcitam /
ubhau tarjanya saṅkocya sūcyādañjalisādṛśam // verse 35.52 //
vinyastāṅguṣṭhayugale madhyāṅgulyau prasāritau /
anāmikāṃ veṣṭayitvā tu utpaleti udāhṛtam // verse 35.53 //
(Vaidya 280)
eṣā bodhisattvasya mūlamantreti lakṣyate /
tadeva sarvaṃ yat karma nirdiṣṭaṃ pañcacīrake // verse 35.54 //
sarvaṃ tat kuryāt kṣipraṃ utpalena tu sādhayet /
eṣā varadā mudrā kṣiprabhogaprasādhakā // verse 35.55 //
saṃyuktā mūlamantreṇa kṣipramarthakaro bhavet /
ubhau karau tathā yuktau kuryāduttānakau sadā /
tadeva sampuṭaṃ kṛtvādaṅgulībhiḥ samantataḥ /
vinyastaṃ śobhanākāraṃ svastikākārasambhavam // verse 35.56 //
madhyamāṅgulimadhye tu kanyasī tu samā bhavet /
aṅguṣṭhayugalavinyastaṃ mudrā svastikamucyate // verse 35.57 //
eṣā sarvārthakarī mudrā śāntikarme prayujyate /
hṛdayaiḥ ṣaḍakṣarairyuktā sarvakarmāṃ karoti vai // verse 35.58 //
tadeva hastau sammiśra anyonyāṅgulimiśritam /
pūrṇamudreti mityāhurgatijñānaviśeṣagāḥ // verse 35.59 //
ākośādañjaliṃ kṛtvā viralaṃ ca samantataḥ /
pūrṇamudreti sambuddhāḥ kathayāmāsa jāpinām // verse 35.60 //
eṣā sarvaśamanī duḥkhadāridraduḥkhitām /
dhanāḍhyaṃ kurute kṣipraṃ mūlamantrasacoditā // verse 35.61 //
aparaṃ mudramityāhuḥ lokajñānasuceṣṭitāḥ /
ubhau hastau tathā kṛtvā vāmatarjanimāśritam // verse 35.62 //
dakṣiṇaṃ tu karaṃ kṛtvā tasya maṅgulitasthitam /
tarjanyā madhyamā caiva visṛte dhvajamucyate /
dhvajamudrā iti khyātā ucchritā śakradhāraṇī // verse 35.63 //
anayā mudrayā kuryād balihomādikaṃ kramam /
sarvakarmakarā hyeṣā mūlamantrapracoditā // verse 35.64 //
tadeva hastau vinyastau aṅgulīkārasampuṭau /
sampuṭā bhavenmudrā sarvavighnapranāśanī /
krameṇa kurute karma mantrajñānasamoditā // verse 35.65 //
vidhidṛṣṭena mantrā vai kṣipramarthaprasādhikā /
mantrairmañjughoṣasya hṛdayasthānasamudbhavaiḥ // verse 35.66 //
saṃyuktā kurute karmāṃ aśeṣāṃ lokacihnitām /
tadeva hastau vinyastau vāmahastaupari sthitam // verse 35.67 //
(Vaidya 281)
dakṣiṇaṃ tarjanīṃ gṛhya vāmaṃ tarjanimucchritā /
eṣā yaṣṭiriti khyātā mudrā śakranivāraṇī // verse 35.68 //
sarvāṃ samayate vighnāṃ dāruṇānatibhairavām /
sarvaduṣṭavadhārthāya nirdiṣṭā mantrajāpinām /
mūlamantrasamopetā kṣipramarthakarā bhavet // verse 35.69 //
tadeva hastaṃ vinyastaṃ yaṣṭyākārasamucchritam /
dakṣiṇaṃ tu karaṃ kṛtvā visṛtaṃ chatramucyate /
anena mudrayā kuryādātmarakṣaṃ tu mūrddhitaḥ // verse 35.70 //
sarvamantraistu kurvīta karma rakṣābhidhāyakam /
śatrūṇāṃ chādayed vaktraṃ stambhayedvā manīṣitam // verse 35.71 //
yathābhirucitāṃ duṣṭāṃ kārayedvā samānuṣām /
naśyante sarvavighnā vai dṛṣṭvā mudrāṃ sacchatrakām // verse 35.72 //
tadeva hastau kurvīta vinyastākāraśobhanam /
aṅguṣṭhāgrayuktaṃ tu madhyamāṅgulisāritam // verse 35.73 //
anāmikākuñcitāgraṃ tu madhyaparve tu madhyamam /
tadeva śaktinirdiṣṭā sarvaduṣṭanivāraṇī // verse 35.74 //
kathitā lokanāthaistu rakṣā sagrahanāśanī /
vinyastā krodharājena yamāntena tu roṣiṇā // verse 35.75 //
kuryāt kṣiprataraṃ loke dāruṇaṃ pāpamudbhavam /
prāṇoparodhinaṃ karma sarvabuddhaistu varjitam // verse 35.76 //
na kuryāt karmamevaṃ tu niṣiddhaṃ lokamuttamaiḥ /
ataḥ sarvagatairmantraiḥ yojayecchaktimuttamam // verse 35.77 //
laukikā ye ca mantrā vai tathaiva jinabhāṣitā /
tāṃ prayuñjīta mudre'smiṃ śaktinā susamāhitaḥ // verse 35.78 //
dṛṣṭvā mudravaraṃ ghoraṃ naśyante sarvanairṛtā /
piśācāstārakapretā pūtanā saha mātarā // verse 35.79 //
bālāgrahavirūpākṣa bālakānāṃ prapīḍanā /
naśyante sarvaduṣṭā vai ye kecit krūrakarmiṇāḥ // verse 35.80 //
tadeva hastaṃ vinyastaṃ śaktikākārasambhavam /
viparītasampuṭākāraṃ anyonyāṅgulimiśritam /
tadeva sampuṭamityāhuḥ sambuddhā vigatadviṣaḥ // // verse 35.81 //
(Vaidya 282)
anena kārayet karma mantreṇaikākṣareṇa tu /
pithayet sarvavidiśāṃ kṛtsnāṃ diśābandhaṃ taducyate // verse 35.82 //
eṣa mudrā mahārakṣā sampuṭīkṛtya tiṣṭhati /
naśyante sarvaduṣṭā vai ye cānye ahitāni vai // verse 35.83 //
dehaṃ rakṣayate sarvaṃ parivāraṃ cāpi gocare /
aśeṣaṃ rakṣate cakraṃ yatra jāpī vaset sadā // verse 35.84 //
na tasya pātakaṃ kiñcit ahitaṃ cāpi sambhavet /
kṣemaṃ subhikṣamārogyaṃ paracakrabhayaṃ kutaḥ // verse 35.85 //
ubhau karau samāśliṣya viparītaṃ tu kārayet /
dakṣiṇaṃ tu adhaḥ kṛtvā vāmamuttānakaḥ sadā /
anyonyamiśritau hyetau pharamityāhurjinottamāḥ // verse 35.86 //
nivārayati duṣṭānāmarīṇāṃ pāpasambhavam /
upahṛtyākṣarairyuktā riddhi + + + + + + + + // verse 35.87 //
ekavarṇakaiḥ sa mantrairyuktaḥ kṣipramartthakaro hyayam /
vicitrārtthāṃ kurute karmāṃ arisambhavapāpakām // verse 35.88 //
bhogināṃ viṣanāśaṃ ca mūlamantraprayuktikā /
anyāṃ yuktikṛtāṃ doṣāṃ nirnāśayati dehinām // verse 35.89 //
eṣa mudravaraḥ proktaḥ sambuddhairdvipadottamaiḥ /
tadeva hastau vinyastau saṃśliṣṭāvaṅgulībhi tat // verse 35.90 //
gadākāraṃ tadā kuryānmūlenāpi veṣṭitam /
ubhayoraṅguṣṭhayormadhye kanyasībhi suveṣṭitam // verse 35.91 //
ṣaḍbhiraṅgulibhiḥ kuryāt śūnyākāraṃ suśobhanam /
etanmudrā gadaḥ proktā sarvadānavanāśanī // verse 35.92 //
daityā ca duṣṭacittāśca saumyacittā tu darśane /
naśyante udyate mudre gade vāpi supūjite // verse 35.93 //
mūlamantraprayuktāstu kṣipramartthakarī śivā /
tathaiva khaḍganirdiṣṭā anāmikāgraiḥ sukocitaiḥ // verse 35.94 //
tathaiva hastau kurvīta prasāritāgraṃ tu kuñcitam /
śarāvākārasamau kṛtvā aṅgulībhiḥ samantataḥ /
ghaṇṭāṃ tāṃ vidurbuddhāḥ prakāśayāmāsa dehinām // verse 35.95 //
tadeva hastau sammiśrā ubhau badhvā tu sampuṭam /
anyonyaṃ miśrayitvā vai madhyamāṅgulibhistathā /
kuryāttanmaṇḍalākāraṃ pāśākāraṃ tu ta bhavet // verse 35.96 //
(Vaidya 283)
tarjanīti tato nyastaṃ madhyaparvā sumiśritaiḥ /
eṣa pāśamiti khyātaḥ mudro'yaṃ buddhanirmitaḥ // verse 35.97 //
vineyārtthaṃ tu sattvā bandhamukto'tidāruṇam /
ye ca duṣṭā grahāḥ krūrā ye vai sarvarākṣasāḥ // verse 35.98 //
īṣit pracoditā hyeṣā badhnātīha samātarām /
bandha bandhetyadā hyuktā badhnātīha saśakratām /
kiṃ punarmānuṣe loke kravyādāṃ piśitāśinām // verse 35.99 //
tadeva hastau vinyastau ubhau kṛtvā tu tatsamau /
vāmapāṇopari nyastaṃ dakṣiṇaṃ tu karaṃ tathā // verse 35.100 //
tadeva aṅkuśākāraṃ madhyamāṅgulitarjanī /
madhyamaṃ parvamāśliṣya tarjanī kārayedaṅkuśam // verse 35.101 //
mūlamantraprayukto'yamaṅkuśo'yaṃ pracoditaḥ /
kṣipraṃ kārayate karmāṃ jāpibhirjanmanīṣitam /
ānayet kṣipra devendrāṃ brahmādyāṃ saśakrakām // verse 35.102 //
prayukto mudravaraḥ śreṣṭhaḥ aṅkuśākarṣaṇaṃ śubhaḥ /
tadeva hastau sammiśraviparītākārapiṇḍikam // verse 35.103 //
madhyamānāmikau nāmya aṅgulyau vāmakarāsṛtau /
tarjanī kanyasāṃ cāpi ubhau tarjanyadakṣiṇā // verse 35.104 //
dakṣiṇā hastanirdiṣṭā madhyamānāmikanāmitau /
viparyasta tato nyastaṃ śliṣṭau aṅguṣṭhakāritau // verse 35.105 //
tadreva bhadrapīṭhaṃ tu kathitā mudravarā śubhā /
āsanaṃ sarvabuddhānāṃ kruddhaśakranivāraṇam // verse 35.106 //
yojitā sarvamantraistu jināgrāṇāṃ kulasambhavaiḥ /
sthāpitā sarvabuddhānāṃ bodhisattvāṃ maharddhikām /
sadevakaṃ ca lokaṃ vai sarvā niścalakārikā // verse 35.107 //
tadeva bhadrapīṭhaṃ tu madhyamāṅgulimāśritām /
uparisthānavinyastau madhyānāmiti śāritau /
tadeva pīṭhanirdiṣṭā munisiṃhairjitāribhiḥ // verse 35.108 //
ubhau hastau tathonmiśra aṅgulībhirviveṣṭayet /
tato veṇisamādhaśca kanyasāṅgulisūcikām // verse 35.109 //
saṅkocya madhyamataḥ kṣipraṃ padmapatrāyatodbhavām /
ubhayoraṅguṣṭhayonmiśraḥ sthāpayet sthitakaṃ sadā // verse 35.110 //
(Vaidya 284)
etanmayūrāsanaṃ proktaṃ sambuddhairvigatadviṣaiḥ /
etad bodhisattvasya mañjughoṣasya dhīmataḥ // verse 35.111 //
āsanaṃ munivarairhyukto bālakrīḍanakaṃ sadā /
mahāprabhāvā iyaṃ mudrā purā hyuktā svayambhubhiḥ // verse 35.112 //
karoti karmavaicitryaṃ mañjumantrapracoditā /
vināśayati duṣṭānāṃ kravyādā piśitāśinā // verse 35.113 //
paripūrṇaṃ tathā viṃśanmudrāṇāṃ tu mataḥ param /
kathitā lokamukhyaistu sambuddhairdvipadottamaiḥ // verse 35.114 //
ataḥ paraṃ pravakṣyāmi mudrāṇāṃ vidhisambhavam /
karaiḥ śubhaistathā śuddhaiḥ nirmalairjalaśaucitaiḥ // verse 35.115 //
śvetacandanakarpūraiḥ kuṅkumairjalamiśritaiḥ /
bahubhirgandhaviśeṣaistu upaspṛśyānilaśoṣitaiḥ // verse 35.116 //
śucibhiḥ karairabhyaṅgairaṅkuśaiścāpi adahulaiḥ /
tadeva mudrāṃ bandhīyād bandyādyāṃ dvipadottamām // verse 35.117 //
śālaṃ saṅkusumaṃ caiva amitābhaṃ ratnaketunam /
amitāyurjñānaviniścayendraṃ lokanāthaṃ divaṅkaram // verse 35.118 //
kṣemaṃ lokanāthaṃ ca sunetraṃ dharmaketunam /
prabhāmālīti vikhyātaṃ jyeṣṭhaṃ śreṣṭhamitottamam // verse 35.119 //
eteṣāmanyataraṃ buddhaṃ vanditvā dvipadottamam /
śucirbhūtvā śucisthāne bandhenmudrāṃ japāntike // verse 35.120 //
ācāryāṃ tu yaṃ dṛṣṭvā sandehārthaṃ vimucyate /
taṃ tathācārasampanno bandhenmudrāṃ yathāsukham // verse 35.121 //
saṃśodhya ca viviktaṃ vai kṛtvā sthānābhimantritam /
na kruddho na cocchiṣṭo na cākruṣṭo pareṇa tu // verse 35.122 //
nāṅgāre na bhasmanirmadhye bandhenmudrāṃ kadācana /
na saktaḥ paradāreṣu paradravyeṣu vai tadā // verse 35.123 //
na sthito na nipannaśca bandhenmudrāṃ sukhodayām /
na dakṣiṇāmukhamāsthāya nāpi paścānmukhotthitaḥ // verse 35.124 //
na cordhve nāpyadhaścaiva mudrābandhaṃ tu kārayet /
udaṅmukhaḥ pūrvataścāpi vidiśeṣveteṣu teṣu vai // verse 35.125 //
bandhayenmudramantrajñaḥ mantraṃ smṛtvā tu cakriṇam /
eṣā vidhimataḥ śreṣṭhā sarvamudreṣu bandhane // verse 35.126 //
(Vaidya 285)
ata ūrdhvaṃ pravakṣyāmi mudrā sādhikaviṃśamam /
ubhau karau samāyuktau kuryādaṅgulimiśritau // verse 35.127 //
madhyamaṃ tu tataḥ śūnyaṃ aṅgulībhiḥ samādiśet /
madhyaparvavidhinyastaṃ śūnyāgraṃ kanyasībhitam // verse 35.128 //
kārayennityamantrajño aṅguṣṭhau kuñcitāśritau /
triśūcyākārasaṃyuktau paṭṭiśaṃ vidurbudhāḥ // verse 35.129 //
eṣa mudravaraḥ kṣipraṃ paramantrāṃsi cchindire /
paramudrāṃ tathā bhindyāt duṣṭasattvaniyojitā // verse 35.130 //
trāśayet sarvabhūtānāṃ grahamātarapūtanām /
karoti karmavaicitryaṃ kṣipramānayate śivam // verse 35.131 //
rudreṇa bhāṣitā ye mantrā viṣṇunā brahmaṇā svayam /
tāṃ viccheda mantrajño vidhidṛṣṭena karmaṇā // verse 35.132 //
mudreṇānenaiva yuktena paṭṭiśena mahātmanā /
mantreṇa caiva yuktastho jinavaktrasamudbhavaiḥ // verse 35.133 //
karoti karmavaicitryaṃ chedabhedakriyāṃ tathā /
parasattvakṛtāṃ duṣṭā nāśayet tāmaśeṣataḥ // verse 35.134 //
tadeva hastau saṃveṣṭya madhyānāmikamucchritau /
ubhau karau samāyuktau liṅgākārasamudbhavau /
caturaṅgulasaṃyukta liṅgamudramiti matam // verse 35.135 //
maheśvaro devaputro vai ātmamantraṃ ca mudriṇam /
kathayāmāsa tantre vai ākṛṣṭau muninā purā // verse 35.136 //
anyeṣāṃ cātmano mantrāṃ mudrāṃ caiva savistarām /
prakāśayāmāsa ākṛṣṭaḥ samaye'smiṃ kalpamuttame /
etanmudravaraṃ hyagraṃ laukikeṣu prakatthyate // verse 35.137 //
yāvanti kecinmantrā vai rudraproktā mahītale /
teṣāmadhipatirhyagro mudro'yamekaliṅgitaḥ // verse 35.138 //
bodhisattvaprabhāvena mañjughoṣasya dhīmataḥ /
ānīto maṇḍale + + nauma karmaprasādhakaḥ // verse 35.139 //
yāvanti kecid duṣṭā vai paryaṭante mahītale /
grahāḥ kravyādapiśitāśca mātarāḥ kaṭapūtanā // verse 35.140 //
teṣāṃ nivāraṇārthāya rudravighnakṛteṣu vai /
punaretanmudravaraṃ hyuktaṃ balikarmeṣu vai niśā // verse 35.141 //
(Vaidya 286)
karoti sarvakarmāṃ buddhādhiṣṭhānaṛdhyayā /
tathaiva tadvidhaṃ kṛtvā dviliṅgasamudāhṛtaḥ /
tathaiva mālamaṅgulyai sa mālā parikīrtitā // verse 35.142 //
tadeva mālāṃ saṅkocya sampuṭākārasambhavam /
tarjanyāvubhau śliṣya kuryāddhanusannibham /
aṅguṣṭhau pīḍayenmuṣṭau dhanurmudrā sa lakṣyate // verse 35.143 //
tadevamaṅkuliṃ kuryād dakṣiṇākaranisṛtā /
vāmaṃ tarjanīṃ muṣṭau niṣpīḍyante tu parvaṇi // verse 35.144 //
nārācaṃ mudramityuktaḥ samaliṅgaṃ punarvade /
ubhau hastau tataḥ kṛtvā anyonyā sṛtapiṇḍitau // verse 35.145 //
dakṣiṇākaramaṅguṣṭhaṃ ucchritāṃ liṅgasambhavam /
samaliṅgaṃ taṃ viduḥ kalpe śāsane'smiṃ viśāradāḥ // verse 35.146 //
tadeva hastau ubhau kṛtvā anyonyāsṛtamaṅgulam /
ubhau tarjanya saṃyojya śūlākāraṃ tu kārayet /
etacchūlamiti proktaṃ sattvaduṣṭānuśāsanam // verse 35.147 //
tadeva hastau nisṛtya muṣṭiṃ badhvā ubhau punaḥ /
aṅguṣṭhau sthitakāṃ kṛtvā mudgaraṃ samudāhṛtam // verse 35.148 //
tadeva mudgaramīṣaccālayet karasampuṭe /
tomaraṃ kathitaṃ hyagraṃ mudraṃ śakranāśanam // verse 35.149 //
utpalaṃ tu tato badhvā anāmikāṅgulibhistadā /
adhastādaṅguṣṭhayormadhye vinyastaṃ cāpradarśitam /
eta daṃṣṭramiti proktaṃ vivṛte vaktramucyate // verse 35.150 //
samau kṛtvā tatasteṣāmaṅgulīnāṃ samantataḥ /
ure datvāvasavyaṃ vai kṣipet tvā paṭamucyate // verse 35.151 //
ubhau sampuṭau kṛtvā hastau vinyastaśobhanau /
aṅgulīmaṅgulībhiśca anyonyāgraśleṣitau // verse 35.152 //
utthitānāmisaṅkocya kumbhamudramudāhṛtam /
tadeva muṣṭi saṃyojya tarjanyau punarucchritau // verse 35.153 //
kuryāt khakharākāraṃ veṇikākāramudbhavam /
etanmudraṃ samākhyātaṃ khakharetyarisūdanā // verse 35.154 //
tadeva khakhara īpadavanāmyaṃ tu śobhanam /
kuryādaṅguṣṭhavinyastaṃ kalaśaṃ tadihocyate // verse 35.155 //
(Vaidya 287)
ucchritaṃ tu punaḥ kṛtvā tarjanyānāmisambhavam /
caturbhiraṅgulībhiḥ kuryānmuśalākārasambhavam // verse 35.156 //
mudraṃ muśalamityāhuḥ mantrajñānasamanvitā /
tadeva hastau vinyastau madhyamānāmikau adhaḥ // verse 35.157 //
upariṣṭāt teṣu vai nityaṃ nyastaṃ dakṣiṇāvāyaveṣṭitam /
saṃveṣṭya aṅguṣṭhayornyastau kanyasā tarjanī tu tām // verse 35.158 //
samantāt paryaṅkamākāraṃ mudrāmāhustathāgatā /
etat paryaṅkamudreti khyātaṃ loke samantataḥ // verse 35.159 //
anayā mudrayā yukto mantrayuktastathā punaḥ /
sarvairjinamuktaistu vajrābjakulamudbhavaiḥ /
etairmantraiḥ prayukto'yaṃ sarvakarmakaraṃ śivam // verse 35.160 //
ye ca mudrāstathā proktā muśalādyāḥ śūlasambhavāḥ /
sarve vai krodharājasya yamāntasyeha śāsane /
ugrā praharaṇā hyete sattvavaineyanirmitā // verse 35.161 //
bodhisattvaprabhāvena ṛddhyā kurvantatastadā /
sarvaṃ vaineyaduṣṭānāṃ kumbhādyā mudrabhāṣitā // verse 35.162 //
tadeva hastaṃ vinyastaṃ paṭahākārasambhavam /
ābandhedaṅgulibhiryuktaṃ sarvābhiśca saveṇikām // verse 35.163 //
veṇikāṃ kṛtyamaṅguṣṭhaistato nyasya kare punaḥ /
madhye prādeśinī kṛtvā ucchritāgraṃ tu kārayet /
etat paṭahanirdiṣṭaṃ mudrā duṣṭanivāraṇī // verse 35.164 //
tadeva hastau vinyastau añjalī suprayojitau /
ubhau tarjanya saṅkocya kuṇḍalākāraśobhanau // verse 35.165 //
aṅguṣṭhaṃ te adhaḥ kṛtvā aṅguṣṭhau nāmitau ubhau /
praviṣṭau madhyapuṭāntasthau śaṅkhaṃ bhavati śobhanam /
etaddharmasaṅkhaṃ vai varamudraṃ prakāśitam // verse 35.166 //
mantrairmunivaroktaistu saṃyuktaḥ sarvakārmikaḥ /
karoti karmavaicitryaṃ sarvadaṃṣṭrāviṣabhoginām // verse 35.167 //
nirnāśayati sarvāṃstāṃ mūlamantraprayojitā /
śaṅkhamāpūrayejjaptaṃ vidyārājairmaharddhikaiḥ /
nirviṣo'pi bhavet kṣipraṃ yo janturviṣamūrcchitaḥ // verse 35.168 //
(Vaidya 288)
catvāriṃśati samākhyātā muṃdrā śreṣṭhā maharddhikā /
ataḥ ūrdhvaṃ pravakṣyāmi mudrālakṣaṇasambhavam // verse 35.169 //
tadeva hastau vinyastau aṅgulyāgrasaveṇikau /
bhūyo dāmoṭayed yatnādavasavyaṃ tu kārayet /
adhastāt sarvataḥ kṛtvā śaṅkaleti udāhṛtā // verse 35.170 //
eṣā mudravaraśreṣṭhāḥ sarvaduṣṭārtthabandhanī /
mantraistairebhisaṃyuktā munimukhyārtthabhāṣitaiḥ /
sarvāṃ bandhayate bhūtāṃ grahamātarakaśmalām // verse 35.171 //
tadeva hastau saṅkocya muktvā veṇi samucchrayet /
tadeva vidhinā badhvā anyenāṅguṣṭhamadhyayoḥ // verse 35.172 //
madhyaparve samāśliṣya ubhayāgryaṃ karaṃ punaḥ /
datvābhimukhaṃ hyagnervahnimantrasuyojitaḥ /
āvāhayecchikhinaṃ home agnikarmeṣu sarvadā // verse 35.173 //
kṣipramāhvayate vahniḥ mudreṇānena yojitā /
visarjayedanenaiva mantreṇa tarjanyāgravimiśritaiḥ // verse 35.174 //
aṅguṣṭhe nityamāśliṣṭe viśarjyaṃ vahnidaivatam /
mudrā bahumatā hyeṣā agnikarmaprasādhikā // verse 35.175 //
āhvānayati devānāṃ yadṛcchaṃ mantrajāpino /
eṣāṃ bahumatā mudrā badhvādhiṣṭhānavarṇinī /
karoti karmavaicitryaṃ saṃyuktā mantramuttamaiḥ // verse 35.176 //
tadeva hastau ekasthau sampūrṇāmaṅgulimāśritau /
kuryādākośamañjalyā ślathaṃ vartulasambhavam // verse 35.177 //
paripūrṇaṃ tataḥ kṛtvā kuḍmalaṃ padmasambhavam /
manorathaṃ tu taṃ vindyā mudrāṃ sarvārtthasādhikām // verse 35.178 //
eṣā mudrā varā śreṣṭhā purā gītā tathāgataiḥ /
sattvānāṃ hitakāmyārtthaṃ mañjughoṣe niyojitā // verse 35.179 //
manasā kāṃkṣate sattvo yo hitārtthaṃ manoratham /
tūrṇaṃ tat sādhayate kṣipraṃ mantrairyuktā maharddhikaiḥ /
eṣā mudrā varā śreṣṭhā manoratheti sa ucyate // verse 35.180 //
eṣā mudravarā śreṣṭhā sarvakarmaprasādhikā /
kṣipraṃ sādhayate mantrāṃ dravyāṃ caiva savistarām // verse 35.181 //
(Vaidya 289)
eṣā municandreṇa candrābhā supravarttitā /
candrā padmakule mantrā tenāyaṃ suprayojitā /
karoti karmavaicitryaṃ sitavarṇāmṛtasambhavā // verse 35.182 //
tadeva hastau saṃśuddhau ubhau aṅgulimāśritau /
ṣaḍbhiraṅgulimāśliṣṭau pustakākārasambhavau /
ucchritau varttulau kṛtvā kanyasāṅguṣṭhakaucitau // verse 35.183 //
eṣā mudrā varā proktā prajñāpāramitāmitā /
jananī sarvabuddhānāṃ mokṣārtthaṃ tu niyojitā /
sādhayet sarvakarmaṃ vai śāntipuṣṭyartthayojitā // verse 35.184 //
tadeva hastau vinyastau dakṣiṇaṃ vāmatopari /
kṛtvā nābhideśe vai kolasthaṃ nimnamudbhavam /
ubhau hastau tadāśliṣya sa mudrā pātramucyate // verse 35.185 //
pātraṃ jananī mudrau jinamantraiḥ suyojitau /
karoti karmavaicitraṃ yatheṣṭaṃ mantravicakṣaṇaiḥ // verse 35.186 //
tadeva hastāvuddhṛtya kuryāt tarjanimucchritau /
madhyamāṅgulimagraṃ tu nāmitaṃ mīṣitoraṇam // verse 35.187 //
tadeva ucchritau kṛtvā kathayāmāsa sutoraṇam /
tadeva badhvā tadanyonyaṃ ghoṣanirdiṣṭamaṣṭamam // verse 35.188 //
ucchritottamamaṅguṣṭhau japaśabdaṃ vidurbudhāḥ /
tadeva ucchritau hastau aṅgulyāgrau sukuñcitau // verse 35.189 //
sarvairaṅgulibhirmuktā viralā keśasambhavā /
bherī taṃ vidurbuddhā dharmabherīti ucchritau // verse 35.190 //
tadeva hastatalaṃ ūrdhvaṃ dakṣiṇaṃ vāmatocchratam /
adhastāt kārayitvā tu gajākāraṃ suyojitam // verse 35.191 //
dakṣiṇaṃ madhyamāṅgulyāṃ karākāraṃ tu kārayet /
etad gajamudraṃ tu nirdiṣṭaṃ saṃsārapāragaiḥ // verse 35.192 //
eṣā mudrā mahāmudrā sambuddhaistu prakāśitā /
karoti karmāṃ sarvāṃstāṃstāmaśeṣāṃ lokapūjitā // verse 35.193 //
dakṣiṇaṃ hastamudyamya abhayadattaṃ parikalpayet /
gṛhītvā maṇibandhe tu bāmahastena mudyatam // verse 35.194 //
madhyamāṃ tarjanī spṛṣṭvā aṅguṣṭhaṃ madhyato sthitam /
madhyaparvāśritaṃ yuktaṃ varahastaṃ taducyate // verse 35.195 //
(Vaidya 290)
etanmudravaraṃ śreṣṭhaṃ ādibuddhaistadoditam /
abhayaṃ sarvasattvānāṃ mudrāṃ badhvā dadau japī /
mantrairmunimatairyuktaḥ kṣipramarthaprasādhakaḥ // verse 35.196 //
tadeva hastau saṃyuktau sampuṭākāraśobhanau /
ucchatau madhyamāṅgulyau mudrā tadgatacāriṇī // verse 35.197 //
tadevamaṅgulibhirveṣṭya aṅguṣṭhau upari sthitau /
nyasya parvatale nyastaṃ ketumityāhu mudriṇam // verse 35.198 //
tadeva mūrcchitāgre kaṃ śubho nirdiṣṭamudriṇam /
ubhau tarjanyasamāyuktau anyonyāgravimiśritau /
saṅkocya parvato'ṅguṣṭhāḥ kanyasīti samucchritau // verse 35.199 //
tadeva paraśunirdiṣṭā mudrā sarvārthasādhikā /
saṅkocya punaḥ sarvā vai mudrā lokapūjitā // verse 35.200 //
tadevamucchrataṃ kuryāt tarjanyāgrasūcikam /
bhiṇḍipālastato mudrā lāṅgalaṃ cakrato gatam // verse 35.201 //
tarjanyau vakrataḥ kṛtvā lāṅgalo mudramuttamam /
etat ṣaṣṭimudrāṇāṃ kathitaṃ vidhinā punaḥ // verse 35.202 //
sarve te praharaṇā mudrā saṃyuktā mantramīritā /
sarvāṃ vighnakṛtāṃ doṣāṃ grahakūṣmāṇḍamātarām // verse 35.203 //
sarvarākṣasamukhyānāṃ bālasarvānutrāsinām /
nirnāśayati sarvāṃstāṃ mudrāṃ praharaṇodbhavām // verse 35.204 //
ṣaṣṭimetaṃ tu mudrāṇāṃ lakṣaṇaṃ samudāhṛtam /
ataḥ paraṃ pravakṣyāmi mudrāṇāṃ vidhisambhavam // verse 35.205 //
tadeva hastau vinyastau padmākārasamucchritau /
prasāritāṅgulibhiḥ sarvaṃ mudrāṃ padma iti smṛtam // verse 35.206 //
eṣā mudravarā khyātā sanyastābjakulodbhavām /
yāvantyabjakule mantrā saṃyuktā taiḥ śubhodayā // verse 35.207 //
kṣiprakarmakarā khyātā buddhādhiṣṭhānamudbhavā /
sarvāṃ sādhayate mantrāṃ yāvantyabjakulodayā /
mudrāṇāṃ padmamudreyaṃ madhyame samudāhṛtā // verse 35.208 //
ubhau hastau samāyuktau tarjanībhiḥ samucchṛtau /
madhyamāṅgulibhiryuktaṃ vinyastākārasambhavam // verse 35.209 //
(Vaidya 291)
aṅguṣṭhau nyasya vai tatra madhyamāṅguliparvayoḥ /
tadeva kathitaṃ vajraṃ kanyasaṃ mudramuttamam // verse 35.210 //
yāvanti vajrakule mantrā te sādhyānena mudritā /
siddhyante kṣiprato yuktā vidhinā samprakīrttitā // verse 35.211 //
saṃyuktaiḥ sādhakaṃ karmaṃ yaḥ sādhyaṃ sādhayet sadā /
tasya siddhirbhavennityaṃ uttamādhamamadhyamā /
sarve ca laukikā mantrāḥ siddhyante hyavikalpataḥ // verse 35.212 //
ubhau hastau samāyuktau madhyamāṅgulimucchritau /
saṅkocyānāmikāṅguṣṭhau kanyasau sūcimāśritau // verse 35.213 //
ubhau tarjanisaṃśliṣṭau madhyaparvāgrakuñcitau /
madhyamau sūcisamau nyastau cakrākārasamudbhavau // verse 35.214 //
etattu dharmacakraṃ vai mudrarājamihoditaḥ /
dharmarājaistathā hyukto dharmacakraśca varttitum // verse 35.215 //
śānticakraṃ tadā vavre municandro'tha saptamaḥ /
trimalāṃ vicchedajāpena mudrarājena yojitā // verse 35.216 //
cakriṇyo ye ca uṣṇīṣā locanāvidyamuttamā /
bhrukuṭīpadyakule tārā māmakī cāpi vajriṇe // verse 35.217 //
sidhyante dharmacakreṇa mudrārājena yojitā /
samastā laukikā mantrā viṣṇurīśānabhāṣitā // verse 35.218 //
tāṃ vicchedadṛṣṭvā vai jāpināṃ mudrasaṃyutām /
etanmudravaraṃ śreṣṭhaṃ dharmadhātuviniḥsṛtam // verse 35.219 //
karoti sarvakarmaṃ vai sattvānāṃ ca yathepsitam /
dharmarājena śāntyarthaṃ mudreyaṃ samprabhāṣitam // verse 35.220 //
asmiṃ kalpavare śreṣṭhe sarvakarmaprasādhikā /
mudreyaṃ dharmacakreti mañjughoṣasya śāsane // verse 35.221 //
agrimaṃ sarvamudrāṇāṃ śāntikarmasu yojayet /
mantribhirlakṣate nityaṃ śivacakrā tu sambhavam // verse 35.222 //
tadeva vinyastau hastau sampuṭākāramudbhavau /
ślathakośāyatāṅgulyaḥ ubhau saṅkucitau śubhau /
puṇḍarīkamiti jñeyaṃ mudrā sarvārthasādhakā // verse 35.223 //
tadeva hastaṃ nikṣipya tyajya muṣṭyāyatāṅgulim /
prasāritā karākāraṃ varadaṃ mudramucyate // verse 35.224 //
(Vaidya 292)
ubhau hastau punaḥ kṛtvā aṅgulībhiḥ samantataḥ /
badhvā ca veṇikākāraṃ mudraiṣā rajjumucyate // verse 35.225 //
punaḥ prasārayastadekaṃ tu dakṣiṇaṃ karamuttamam /
kuryāt sūcikākāraṃ madhyatarjanimaṅgulau // verse 35.226 //
īṣat saṅkucitāgraṃ tu aṅgulīnāṃ natottamam /
sthitikāṃ kārayet tatra sunyastaṃ tarjanī tu tam // verse 35.227 //
kuryāt saṃśleṣite tatra anāmikāparvaniśritā /
mudreyaṃ kuntanirdiṣṭā bahudhā lokanāyakaiḥ // verse 35.228 //
tadeva hastau vinyastau ubhau tarjanyasūcitau /
ubhau muṣṭisamaṃ kṛtvā aṅgulībhiḥ samaṃ punaḥ /
tadeva mudrasamākhyātā vajradaṇḍaṃ manīṣibhiḥ // verse 35.229 //
tadeva hastau saṃyojya sampuṭākārakāritam /
vinyastāmaṅgulimañjalyamanyonyāśleṣamāśritam // verse 35.230 //
ubhau aṅguṣṭhamāśritya śataghnāmudramucyate /
tataḥ kṛtvā dubhau hastau samantānnimnasambhavau // verse 35.231 //
añjaliṃ tu tato kṛtvā nādhāyānasasambhavam /
mudreyaṃ bherīti khyātā triṣu loke hitāyibhiḥ /
santārayati bhūtānāṃ mahāsaṃsārasāgarāt // verse 35.232 //
tadevāñjalimutsṛjya citrahastatalāvubhau /
vimānamudramityāhuḥ ūrdhvasattvanayānugāḥ // verse 35.233 //
tadeva hastau saṅkocya syandanaṃ tadihocyate /
triyānagamanaṃ śreṣṭhaṃ rato hyukto nutāyibhiḥ // verse 35.234 //
nayate sarvabhūtānāṃ jāpināṃ mantrasampadām /
uttamāyānamāśṛtya yayuburddhagataṃ tu tam // verse 35.235 //
tadeva hastau utsṛjya ubhau kṛtvā punastataḥ /
kuryāccitratalaṃ śuddhaṃ vedikākārasambhavam // verse 35.236 //
etanmudravaraṃ śreṣṭhaṃ lokanāthaiḥ supūjitam /
śayanaṃ sarvabuddhānāṃ jinaputraiḥ samudāhṛtam // verse 35.237 //
yatrātītāstu sambuddhā śāntiṃ jagmustadāśritā /
nirvāṇadhātusaṃnyastā yatrārūḍhāśayānugā /
sa eṣā mudramiti khyātā śayanaṃ lokanāyakam // verse 35.238 //
(Vaidya 293)
tadeva hastau vinyastau saṃśliṣṭyāṅgulibhiḥ samam /
sampuṭākośavinyastaṃ tarjanyekaṃ tu dakṣiṇam /
kuryād vakrato hyagre ardhacandraṃ sa ucyate // verse 35.239 //
ubhau hastau punaḥ kṛtvā dakṣiṇāṅguṣṭhamuṣṭitaḥ /
vāmahastāsṛtauḥ sarvaiḥ aṅgulībhiḥ samocitaiḥ /
badhvā muṣṭi karāgre tu dakṣiṇāṅguṣṭhamiśritaḥ // verse 35.240 //
taṃ dakṣiṇaireva samāyuktairaṅgulībhiḥ puṭīkṛtaiḥ /
kanyasāṃ visṛtāṃ kṛtvā vīṇamudrā udāhṛtā // verse 35.241 //
ubhau hastau punaḥ kṛtvā ākāśau viralāṅgulau /
ubhāvaṅguṣṭhayormadhyā ubhau tarjanimāśritau /
eṣā padmālayā mudrā sambuddhaiḥ kathitā jage // verse 35.242 //
uddhṛtāṅguṣṭhakau nityaṃ punaḥ kuvalayodbhava /
mudrā ca kathitā loke sambuddhairdvipadottamaiḥ // verse 35.243 //
tadevamañjaliṃ kṛtvā praṇāmākārajagadgurum /
namaskāramudreyaṃ sarvalokeṣu viśrutā // verse 35.244 //
tadeva mudrā viṣṭabhya hastau yamalasambhavau /
eṣā yamalamudreyaṃ triṣu lokeṣu viśrutā // verse 35.245 //
īṣanmūlato hastau aṅguṣṭhau ca supīḍitau /
bhavet sampuṭā mudrā śokāyāsīvanāśanī // verse 35.246 //
etā mudrāstu kathitā ye sarve praharaṇodbhavāḥ /
puṣpākhyā śayanayāśca vādyādyā grahanāmakā /
sarve sarvakarā yuktā mantraiḥ sarvaistu bhāṣitam // verse 35.247 //
na tithirna ca nakṣatraṃ nopavāso vidhīyate /
saṃyuktā mudramantrāśca kṣipraṃ karmāṇi sādhayet // verse 35.248 //
jāpinastapasā yukto japtamātro vicakṣaṇaḥ /
mudrā mantraprayuktā ca asādhyaṃ kiñci na vidyate // verse 35.249 //
ubhau hastau punaḥ kṛtvā añjalyānyonyasaktakam /
kanyasānāmikāṅgaṣṭhau pārśvato nyastau dhūpamudrā udāhṛtā // verse 35.250 //
ādhārāñjaliyogena tarjanyāvīṣat kocayet /
sāmānyā balimudrā tu udbhūtā lokatāyibhiḥ // verse 35.251 //
madhyeṣu puṣpavinyastaṃ yathāsambhavato vividhaiḥ /
dattaṃ bhavati mantrāṇāṃ balikarmeṣu sarvasu // verse 35.252 //
(Vaidya 294)
dakṣiṇenābhayaṃ hastaṃ kṛtvā ca vāmakareṇa vai /
maṇibandhanayogena grāhyaṃ karadakṣiṇam // verse 35.253 //
eṣā te sarvamantrāṇāṃ gandhamudrā udāhṛtā /
dakṣiṇākaramuṣṭau tau aṅguṣṭhau madhyamau sadā // verse 35.254 //
sūcyākāraṃ tataḥ kṛtvā dīpamudrā udāhṛtā /
anāmikāṅguṣṭhayoreva akṣasūtrāt saṃsthitam // verse 35.255 //
kanyasāṃ prasāryato nityaṃ madhyamāṃ tasya pṛṣṭhataḥ /
tarjanīṃ kuñcitāṃ nyasya akṣamudreti ucyate // verse 35.256 //
garbhāñjalyāstato nyasya akṣasūtraṃ sa mantravit /
japed yatheṣṭato mantraṃ kṣipraṃ siddhivarapradam // verse 35.257 //
śobhanaṃ sarvamudrāṇāmeṣa dṛṣṭavidhiḥ sadā /
agnerdakṣiṇahastena abhayāgraṃ tu kārayet // verse 35.258 //
abhimukhaṃ jvalane sthāpya tarjanīṃ kuñcayet sadā /
aṅguṣṭhaṃ ca kare nyasya madhye kuñcitasaṃsthitam // verse 35.259 //
etadāvāhanaṃ mudraṃ nirdiṣṭaṃ jātavedase /
kuñcitaṃ tarjanyāgraṃ aṅguṣṭhau caikayojitam // verse 35.260 //
visarjanaṃ sarvakarmeṣu jvalane sampradṛśyate /
kuryāt sarvamantrāṇāṃ homakarmavicakṣaṇaḥ // verse 35.261 //
mudrairetairbhisaṃyuktaḥ mantramagnau suyojitaḥ /
praṇāmāñjalirantaritā aṅgulībhiḥ samantataḥ // verse 35.262 //
kuryāt taṃ viparītaṃ tu aṅguṣṭhau ca saṃmiśritau /
bahiḥ saṅkocya tarjanyau madhyamībhiḥ samāśritau // verse 35.263 //
eṣā mudravarā hyuktā pūjākarmasu yojitā /
praṇāmaṃ sarvamantrāṇāṃ mantranāthaṃ jinorasām // verse 35.264 //
śodhanaṃ sarvamantrāṇāmāsanaṃ ca pradāpayet /
asambhave'pi puṣpāṇāṃ mudraṃ badhvā tu yojayet // verse 35.265 //
pūjitā vidhinā hyete mantrā sarvārthasādhikā /
mudrābandhena pūjārthaṃ kṛtaṃ bhavati śobhanam // verse 35.266 //
dvitīyā cittapūjā tu yādṛśī puṣpasambhavā /
eṣa pūjāvidhiḥ proktā sambuddhaiḥ dvipadottamaiḥ // verse 35.267 //
abhāvena tu puṣpāṇāṃ dvividhā pūja ucyate /
sarvamantraprasidhyarthaṃ sarvakarmeṣu yojayet /
sarvakarmakarā mudrā sarvabuddhaistu bhāṣitā // verse 35.268 //
(Vaidya 295)
āsane śayane snāne pānānubhojane /
śobhane dīpane mantre sthāne maṇḍalakāraṇe // verse 35.269 //
samayaḥ sarvamantrāṇāmadhiṣṭhānārthaṃ tu mantriṇām /
kathitā lokanāthaistu mudreyaṃ sarvakarmikā /
paripūrṇaṃ śataṃ proktaṃ mudrāṇāṃ niyamādayam // verse 35.270 //
ataḥparaṃ pravakṣyāmi mudrāmaṣṭamatāṃ gatām /
tadeva hastau vinyastau ubhau kṛtvā punastataḥ // verse 35.271 //
tayaiva pradeśinīṃ kṛtvā madhyamā sūcimiśritā /
nakhasyādhastāt tṛtīye vai bhāge saṃsaktakāritau // verse 35.272 //
ākośāmudbhavāveṣṭya śūcyākāraṃ tu kārayet /
etanmantrādhipatermudrā śakriṇasya mahātmanaḥ // verse 35.273 //
etā eva pradeśinyā sañcāryā samamadhyamā /
śūcyā nakhasya vinyastā saṃsaktā ca anāmikā /
eṣa uṣṇīṣamudrā vai jinendraiḥ samprakāśitā // verse 35.274 //
tadeva hastau vinyastau madhyamāṅguliveṣṭitau /
kanyasāṅgulisaṃyuktau mudreyaṃ bhitamudbhavā // verse 35.275 //
madhyasūcyā samaṃ kṛtvā saṃsaktau ca karoruhau /
nirmuktaḥ kuṇḍalākārā mahāmudrā sa ucyate // verse 35.276 //
tāmeva pradeśinyāgrādhibhūntarelpasatṛkam /
madhyasūcyāṃ tato nyasya adhastāt saṃsaktapāṇinā // verse 35.277 //
parvatṛtīyayornyastau aṅguṣṭhau nakhapīḍitau /
eṣā mudrā varā proktā mañjughoṣasya dhīmataḥ // verse 35.278 //
tadeva hastau vinyastau añjalīkārasaṃsthitau /
madhyamāṅgulivinyastau sūcyagrānāmitaḥ sthitau /
aṅguṣṭhau madhyamāṃ spṛśya aṅgulīparvasatrikam // verse 35.279 //
kanyasāṅgulībhiḥ sūcīṃ kṛtvānāmitamucchritau /
eṣā mudrā varā śreṣṭhā dharmakośasthatāṃ gatāḥ // verse 35.280 //
tadeva hastau vinyastau vidhidṛṣṭasamāsatau /
tadevamaṅgulibhiḥ sarvaiḥ āpūrṇaṃ kośasaṃsthitam // verse 35.281 //
ubhau hastau vivṛṇṇīyāt aṣṭānāṅgulināvṛtāḥ /
aṣṭāṃ puruṣatattvajñāṃ catvāro yugatāṃ gatām // verse 35.282 //
(Vaidya 296)
tadeva saṅghamityāhuḥ sambuddhā dvipadottamāḥ /
sa eva mudrā saṅgheti katthyate ha bhavālaye /
eṣā mudravarā śreṣṭhā sarvakarmaprasādhikā // verse 35.283 //
ubhau hastau puṭīkṛtvā añjalyākārasaṃsthitau /
prasārya tarjanīmekāṃ dakṣiṇāṃ karaniḥsṛtām // verse 35.284 //
eṣa bhūtaśamanī nirdiṣṭā tattvadarśibhiḥ /
eṣā mudrā varā khyātā sarvakarmārthasādhikā // verse 35.285 //
tadeva hastau vinyastau veṇikāgrāvacihnitauḥ /
piṇḍasthau sampuṭākārau ucchritāṅguṣṭhanāmitauḥ /
eṣā padmamāleti ādibuddhaiḥ pracoditā // verse 35.286 //
tadeva hastāvuttānau aṅgulībhiḥ samantataḥ /
praphullanirmitākārau aṅguṣṭhāṅgulisatṛkau // verse 35.287 //
dvitīye parvato nyastau aṅguṣṭhau tarjani cobhayau /
sa eṣā mudravarā khyātā sambuddhaistridaśālayā // verse 35.288 //
ete mudrā mahāmudrā aṣṭā te te samakarmikau /
tulyaprabhā mahāvīryā saṃbuddhaiḥ samprakāśitā // verse 35.289 //
ṣaṣṭivimbarakoṭyastu aśītiḥ sahamudbhavaiḥ /
atītairmunivarāsaṅkhyairmudrā hyete prakāśitā /
śatamaṣṭādhikaṃ proktaṃ mudrāṇāṃ vidhisambhavam // verse 35.290 //
etaiḥ sarvaistu sarvāṇiṃ mantrakarmāṃśca sādhayet /
sarvamantrāṃ tathā karmā sarvānyeva prasādhayet // verse 35.291 //
etanmudrāmataṃ proktaṃ sarvabuddhaiḥ maharddhikaiḥ /
vidhinā yojitā hyete kṣipramartthaprasādhikā // verse 35.292 //
ityuktvā munināṃ mukhyaḥ śākyasiṃho narottamaḥ /
mañjughoṣaṃ tadā vavre bodhisattvaṃ maharddhikaḥ // verse 35.293 //
eṣa mañjuśriyākalpe mudrāsambhasambhavaḥ /
tvayaiva sampradatto'yaṃ rakṣārtthaṃ śāsane bhuvi /
yugānte varttamāne vai mayaiva parinirvṛte // verse 35.294 //
rakṣārtthe śāsane mahyaṃ sarvedaṃ kathitaṃ mayā /
mudrāṇāṃ lakṣaṇā hyuktaṃ mantrāṇāṃ ca savistaram /
rahasyaṃ sarvalokānāṃ guhyaṃ cāpi udīritam // verse 35.295 //
(Vaidya 297)
etatkalpādhipe sūtre guṇavistāravistṛtam /
anekadhā ca mantrāṇāṃ guṇavarṇasamodayam // verse 35.296 //
bahudhā mantrayuktiśca tantrayukti tadāhṛtā /
prabhāvaguṇasiddhāntaṃ jāpināṃ hetusambhavam // verse 35.297 //
phalodayaśubho hyuktaḥ sattvānāṃ gatiyonayaḥ /
kumāra tvadīyamantrāṇāṃ siddhihetuniyojitā // verse 35.298 //
evamuktastu mañjuśrīḥ kumāro gaganāsṛtaḥ /
praṇamya śirasā sambuddhaṃ lokanāthaṃ prabhākaram /
dīrghaṃ niśvasya karuṇārdro roruroda tataḥ punaḥ // verse 35.299 //
tasthure samīpa buddhasya āpṛcchaya varadāṃ varam /
nirnaṣṭe bhagavāṃ loke mantrakośe mahītale /
sattvānāṃ gatimāhātmyaṃ kathaṃ tasmai bhaviṣyati // verse 35.300 //
evamuktastu sambuddho mañjughoṣaṃ tadālapet /
śṛṇohi vatsa mañjuśrīḥ kumāra tvaṃ yadi pṛcchasi // verse 35.301 //
mayā hi nirvṛte loke śūnyībhūte mahītale /
nirnaṣṭhe dharmakośe ca śrāvakaiściranirvṛtaiḥ // verse 35.302 //
śāstu bimbastathā rūpaṃ kṛtvā vai dvipadottamaḥ /
pūjāṃ satkārataḥ kṛtā dhūpagandhavilepanaiḥ // verse 35.303 //
vividhairvastravaraiścānyairmaṇikuṇḍalabhūṣaṇaiḥ /
vividhairbhojyabhakṣaiśca sanniyojya nivedanam /
vividhākārasampannaṃ yatheṣṭākārakāriṇe // verse 35.304 //
tathai + mantramāvarttya sattvayonigatiḥ śubham /
ājahāra puraṃ śreṣṭhaṃ uttamāṃ gatiyonaye /
ante bodhinimnasthaḥ śāntiṃ jagmuḥ sapaścime // verse 35.305 //
evamuktastu mañjuśrīstuṣṭo sambuddhacoditaḥ /
sampratuṣya tato dhīmāṃ bodhisattvo maharddhikaḥ /
etat sarvaṃ purā gītaṃ śuddhāvāsopari sthitam // verse 35.306 //
buddhānāṃ sannidhau buddhadharmacakrapravarttakaḥ /
mantracakraṃ tadā vavre cirakālānuvarttitam // verse 35.307 //
iti //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrāt trayaḥ triṃśatimaḥ mudrāvidhipaṭalavisaraḥ parisamāptamiti //


__________________________________________________________



(Vaidya 298)
Like what you read? Consider supporting this website: