Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 34 - catustriṃśaḥ paṭalavisaraḥ

Atha catustriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi taṃ śuddhāvāsabhavanamavalokyaḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrīḥ tvadīyamudrātantraṃ sarahasyaṃ paramaguhyatamaṃ aprakāśyamaśrāddhasattvatathāgataśāsane'nabhiprasannaṃ asamayānujñānatriratnavaṃśānucchedanakare akalyāṇamitraparigṛhīte puṇyakāme duṣṭajanasamparkavyatimiśrite pāpamitraparigṛhīte dūrībhūte buddhadharmāṇāṃ niḥphalībhūte kalpe'sminnācāryānupadeśe avabhiṣikta tava kumāra paramaguhyatame maṇḍale adṛṣṭasamaye tathāgatakule asamante jane aprakāśya sarvabhūtānāṃ tvanmantrānuvarttināṃ //

aśrāddho buddhadharmāṇāṃ dūrībhūto hi bodhaye /
na tasyā dāpayenmudrāṃ tantraṃ caiva na darśayet // verse 34.1 //
pramādānmohasammūḍhaḥ lobhādyā yadi dāpayet /
na siddhyante tantramantrā vai viparītasya jāpinaḥ // verse 34.2 //
asānnidhyaṃ kalpayenmudrāṃ mantrāścaivamanyathā /
siddhiṃ na labhate kṣipraṃśca śarīreṇāpi hīyate // verse 34.3 //
saumyānāṃ śrāddhacittānāṃ samaye tattvadarśinām /
tantramantrapravṛttānāṃ mudrātantraṃ prakāśayet // verse 34.4 //
triratnapūjakā ye ca prasannā jinaśāsane /
vidhiprayogadṛṣṭānāṃ teṣāṃ mudrā prakāśayet // verse 34.5 //
bodhicittavidhijñānāṃ bodhicittavibhūṣitām /
nityaṃ bodhimārgasthāṃ teṣāṃ mudrāṃ prakāśayet // verse 34.6 //
tantramantraprayuktānāṃ samaye dṛṣṭaparāparām /
mahābodho praticchūnāṃ teṣāṃ mudrāṃ prakāśayet // verse 34.7 //
prasannānāṃ jinaputreṣu teṣu śrāvakakhaḍgiṇām /
dṛṣṭadharmaphalaṃ yeṣāṃ teṣāṃ mudrāṃ prakāśayet // verse 34.8 //
avikalpitadharmāṇāṃ śrāddhānāṃ gatimatsarām /
śāsturvacanayuktijñāṃ teṣāṃ mudrāṃ prakāśayet // verse 34.9 //
mudrā mudritā hyete pramāṇasthā sāṣṭaśataṃ tathā /
na cātiriktā na conāśca sākṣād buddhaiḥ prakāśitāḥ // verse 34.10 //
mañjuśriyasya kalpe vai mantrāścaiva tatsamā /
sāṣṭaṃ śatamityuktaṃ mantrāṇāṃ tatsamoditām /
mudrāścaiva śatāṣṭaṃ tu kathitā munivaraiḥ purā // verse 34.11 //
(Vaidya 273)
etatpramāṇaṃ tu kalpasya mudrāmantrasamudbhave /
kośaṃ sarvabuddhānāṃ mantrakośamudāhṛtam // verse 34.12 //
mudrā mantrasamopetāḥ saṃyuktaḥ kṣiprakarmikaḥ /
na cakreṇa vinā spandaṃ yuktimutpadyate rathe // verse 34.13 //
tathaiva sarvamantrāṇāṃ mudrāvarjaṃ na karmakṛt /
mantrā mudrasamopetā saṃyuktā kṣiprakarmikā // verse 34.14 //
sarvamāvarttayaṃ hyete trailokyasasurāsuram /
kiṃ punarmānuṣe loke anyakarmeṣu saṃskṛte // verse 34.15 //
dṛṣṭadharmaphalo hyetāṃ mudrāmantreṣu dṛśyate /
saṃyuktaḥ ubhayataḥ śuddhāṃ vidhiyuktena darśitā // verse 34.16 //
āvartayanti bhūtānāṃ jināgrāṇāṃ tu sasūnutām /
mantraṃ mudratapaścaiva tridhā karma kare sthitam // verse 34.17 //
yatheṣṭā sampadāṃ kṛtsnāṃ prāpnuyājjapinastathā /
mantrāṇāṃ mudritā mudrā mantraiścāpi mudritā // verse 34.18 //
na mantraṃ mudrahīnaṃ tu na mudrā mudravarjitā /
mudrā mantrasamopetā saṃyuktā sarvakarmikā // verse 34.19 //
anyonyaphalā hyete anyonyaphalamudbhavā /
sādhake yuktimāyuñje na sārdhaṃ karma na vidyate // verse 34.20 //
sidhyante sarvamantrā vai mudrāyuktāstu rūpinām /
vidhidṛṣṭaḥ prayuktastu mantraṃ + + samudritam // verse 34.21 //
na sau vidyati tat sthānaṃ yatrākṛṣṭo na siddhyati /
bhavāgryā vīciparyantaṃ lokadhātvagatiṃ taram // verse 34.22 //
yatrāviṣṭo na cākṛṣṭaḥ asādhyo yo na vidyate /
na sau saṃvidyate kaścit sattvo yo nivartitum // verse 34.23 //
maharddhikā bodhisattvāpi ākṛṣyante vidhivāditā /
asamartthā bodhisattvāpi daśabhūmisamāśritā // verse 34.24 //
rakṣāvidhānabhetuṃ karmasiddhi nivāritum /
adhṛṣyaḥ sarvabhūtānāṃ mantramudrasamāsṛtāḥ // verse 34.25 //
sarvabhūtānāṃ yo hi mantre samāśritaḥ /
mudrā prayogayuktā vai ete rakṣāsamudbhavā // verse 34.26 //
udbhūtiḥ sarvamantrāṇāṃ sarvamantreṣu dṛśyate /
mantrātaḥ sarvamudrāṇāṃ anyonyasamāsṛtāḥ // verse 34.27 //
(Vaidya 274)
rūpajāpavidhirmārge homakarme prayujyate /
ato jāta tathāsiddhiḥ mudrā mantreṣu dṛśyate // verse 34.28 //
jāpino nityamudyuktaḥ sadā teṣu pratiṣṭhitaḥ /
siddhyante sarvamantrā vai avandhyaṃ munināṃ vacaḥ // verse 34.29 //
vacanaṃ sarvabuddhānāṃ anyathākāritaṃ hitaiḥ /
+ + + + + + + + + + + + mantratantreṣu yuktitaḥ // verse 34.30 //
kāritaṃ yairvidhirmuktā aśeṣaṃ mantramudrayā /
etat kumāra mañjuśrīḥ kathayāmi punaḥ punaḥ // verse 34.31 //
aśeṣamantramuktistu mudrā tatra hitodayam /
tāṃ vande kalparāje'smiṃ naistārikaṃ phalasambhavam // verse 34.32 //
hitaṃ guhyatamaṃ loke mudrātantraṃ samuddhitam /
tato'sau yuktimāṃ śrīmāṃ sahiṣṇurbālarūpiṇaḥ // verse 34.33 //
īṣasmitamukho bhūtvā kumāro viśvasambhavaḥ /
bodhisattvo mahāvīryaḥ daśabhūmisamā taḥ // verse 34.34 //
prayaccha muninā śreṣṭhaṃ buddhamādityabāndhavam /
yadetatkathitaṃ loke bhagavanmantrakāraṇam // verse 34.35 //
pūrvakairapi sambuddhaiḥ kathitaṃ tatpurā mama /
adhunā śākyasiṃhena kimarthaṃ samprakāśitam // verse 34.36 //
etanme saṃśayo jātaḥ ācakṣva munisattava /
kalaviṅkaruto dhīmāṃ brāhmagarjitasambhavaḥ // verse 34.37 //
abravīd bodhisattvaṃ tu daśabhūmipratiṣṭhitam /
purāhaṃ bahukalpāni saṃsāre saratā ma ya // verse 34.38 //
labdho'yaṃ kalparājendraḥ muneḥ saṅkusumāhvayāt /
tatra tatra mayā sattvā upakārakṛtaṃ bahu // verse 34.39 //
karuṇāvaśamāgatya praṇidhiṃ ca kṛtaṃ tadā /
yadāhaṃ buddhamagro vai sambhavāmi yugādhame // verse 34.40 //
śāsanārthaṃ karitvā vai dharmacakrānuvarttite /
apaścime ca kāle vai nirvāsye'haṃ yadā bhuvi /
etattu kalparājendraṃ nirdiśe'haṃ tavāntike // verse 34.41 //
mayāpi nirvṛte loke śūnye jambusamāhvaye /
dūrībhūte tathā śāstuḥ dharmakośe kalau yuge /
nāśanārthaṃ tu sattvānāṃ kariṣyatyepa kalparāṭ // verse 34.42 //
(Vaidya 275)
tavaiva sampradatto'yaṃ kalparājā savistaraḥ /
sattvānāmarthamudyuktaḥ tasmiṃ kāle bhaviṣyati // verse 34.43 //
adharmiṣṭhāstadā sattvāstasmiṃ kāle bhayānake /
avyavasthasthitā nityaṃ rājāno duṣṭamānasāḥ // verse 34.44 //
mānuṣāmānuṣāścāpi sarve śāsanavidviṣāḥ /
nāśayiṣyanti me sarvaṃ dharmakośaṃ mayoditam // verse 34.45 //
teṣa vinayārthāya mantrakośamudāhṛtam /
tavaitat kumāra praṇidhānaṃ pūrvakalpānacintitām // verse 34.46 //
yāvanti kecid buddhā vai nirvṛtā lokabāndhavā /
teṣāṃ sāśanārthāya kariṣyāmi yuge yuge // verse 34.47 //
bāladārakarūpo'haṃ vicariṣyāmi sarvata /
mantrarūpeṇa sattvānāṃ vineṣyāmi tadā tadā // verse 34.48 //
etat kumāra tubhyaṃ vai praṇidhānaṃ purā kṛtam /
tat prāptamadhunā bāla nirdekṣyāmi tenaive // verse 34.49 //
śūnye buddhakṣetre aśaraṇye tadā jane /
mantrarūpeṇa sattvānāṃ bāliśastvaṃ samādiśet // verse 34.50 //
vineṣyasi bahuṃ sattvāṃ sarvasampattidāyakaḥ /
varadastvaṃ sarvasattvānāṃ tasmiṃ kāle yugādhame // verse 34.51 //
nirvṛte hi mayā loke śūnyībhūte mahītale /
tvayaiva bālarūpeṇa buddhakṛtyaṃ kariṣyasi // verse 34.52 //
mahāraṇye tadā ramye himavatkukṣisambhave /
nadyā hiraṇyavatītīre nirvāṇaṃ me bhaviṣyatīti // verse 34.53 //

āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt dvātriṃśatimaḥ mudrācodanavidhimañjuśrīparipṛcchanirdeśaparivartaḥ paṭalavisaraḥ parisamāptaḥ //


__________________________________________________________



(Vaidya 276)
Like what you read? Consider supporting this website: