Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 34 - catustriṃśaḥ paṭalavisaraḥ

Atha catustriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi taṃ śuddhāvāsabhavanamavalokyaḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrīḥ tvadīyamudrātantraṃ sarahasyaṃ paramaguhyatamaṃ aprakāśyamaśrāddhasattvatathāgataśāsane'nabhiprasannaṃ asamayānujñānatriratnavaṃśānucchedanakare akalyāṇamitraparigṛhīte puṇyakāme duṣṭajanasamparkavyatimiśrite pāpamitraparigṛhīte dūrībhūte buddhadharmāṇāṃ niḥphalībhūte kalpe'sminnācāryānupadeśe avabhiṣikta tava kumāra paramaguhyatame maṇḍale adṛṣṭasamaye tathāgatakule asamante jane aprakāśya sarvabhūtānāṃ tvanmantrānuvarttināṃ //

aśrāddho buddhadharmāṇāṃ dūrībhūto hi bodhaye /
na tasyā dāpayenmudrāṃ tantraṃ caiva na darśayet // verse 34.1 //
pramādānmohasammūḍhaḥ lobhādyā yadi dāpayet /
na siddhyante tantramantrā vai viparītasya jāpinaḥ // verse 34.2 //
asānnidhyaṃ kalpayenmudrāṃ mantrāścaivamanyathā /
siddhiṃ na labhate kṣipraṃśca śarīreṇāpi hīyate // verse 34.3 //
saumyānāṃ śrāddhacittānāṃ samaye tattvadarśinām /
tantramantrapravṛttānāṃ mudrātantraṃ prakāśayet // verse 34.4 //
triratnapūjakā ye ca prasannā jinaśāsane /
vidhiprayogadṛṣṭānāṃ teṣāṃ mudrā prakāśayet // verse 34.5 //
bodhicittavidhijñānāṃ bodhicittavibhūṣitām /
nityaṃ bodhimārgasthāṃ teṣāṃ mudrāṃ prakāśayet // verse 34.6 //
tantramantraprayuktānāṃ samaye dṛṣṭaparāparām /
mahābodho praticchūnāṃ teṣāṃ mudrāṃ prakāśayet // verse 34.7 //
prasannānāṃ jinaputreṣu teṣu śrāvakakhaḍgiṇām /
dṛṣṭadharmaphalaṃ yeṣāṃ teṣāṃ mudrāṃ prakāśayet // verse 34.8 //
avikalpitadharmāṇāṃ śrāddhānāṃ gatimatsarām /
śāsturvacanayuktijñāṃ teṣāṃ mudrāṃ prakāśayet // verse 34.9 //
mudrā mudritā hyete pramāṇasthā sāṣṭaśataṃ tathā /
na cātiriktā na conāśca sākṣād buddhaiḥ prakāśitāḥ // verse 34.10 //
mañjuśriyasya kalpe vai mantrāścaiva tatsamā /
sāṣṭaṃ śatamityuktaṃ mantrāṇāṃ tatsamoditām /
mudrāścaiva śatāṣṭaṃ tu kathitā munivaraiḥ purā // verse 34.11 //
(Vaidya 273)
etatpramāṇaṃ tu kalpasya mudrāmantrasamudbhave /
kośaṃ sarvabuddhānāṃ mantrakośamudāhṛtam // verse 34.12 //
mudrā mantrasamopetāḥ saṃyuktaḥ kṣiprakarmikaḥ /
na cakreṇa vinā spandaṃ yuktimutpadyate rathe // verse 34.13 //
tathaiva sarvamantrāṇāṃ mudrāvarjaṃ na karmakṛt /
mantrā mudrasamopetā saṃyuktā kṣiprakarmikā // verse 34.14 //
sarvamāvarttayaṃ hyete trailokyasasurāsuram /
kiṃ punarmānuṣe loke anyakarmeṣu saṃskṛte // verse 34.15 //
dṛṣṭadharmaphalo hyetāṃ mudrāmantreṣu dṛśyate /
saṃyuktaḥ ubhayataḥ śuddhāṃ vidhiyuktena darśitā // verse 34.16 //
āvartayanti bhūtānāṃ jināgrāṇāṃ tu sasūnutām /
mantraṃ mudratapaścaiva tridhā karma kare sthitam // verse 34.17 //
yatheṣṭā sampadāṃ kṛtsnāṃ prāpnuyājjapinastathā /
mantrāṇāṃ mudritā mudrā mantraiścāpi mudritā // verse 34.18 //
na mantraṃ mudrahīnaṃ tu na mudrā mudravarjitā /
mudrā mantrasamopetā saṃyuktā sarvakarmikā // verse 34.19 //
anyonyaphalā hyete anyonyaphalamudbhavā /
sādhake yuktimāyuñje na sārdhaṃ karma na vidyate // verse 34.20 //
sidhyante sarvamantrā vai mudrāyuktāstu rūpinām /
vidhidṛṣṭaḥ prayuktastu mantraṃ + + samudritam // verse 34.21 //
na sau vidyati tat sthānaṃ yatrākṛṣṭo na siddhyati /
bhavāgryā vīciparyantaṃ lokadhātvagatiṃ taram // verse 34.22 //
yatrāviṣṭo na cākṛṣṭaḥ asādhyo yo na vidyate /
na sau saṃvidyate kaścit sattvo yo nivartitum // verse 34.23 //
maharddhikā bodhisattvāpi ākṛṣyante vidhivāditā /
asamartthā bodhisattvāpi daśabhūmisamāśritā // verse 34.24 //
rakṣāvidhānabhetuṃ karmasiddhi nivāritum /
adhṛṣyaḥ sarvabhūtānāṃ mantramudrasamāsṛtāḥ // verse 34.25 //
sarvabhūtānāṃ yo hi mantre samāśritaḥ /
mudrā prayogayuktā vai ete rakṣāsamudbhavā // verse 34.26 //
udbhūtiḥ sarvamantrāṇāṃ sarvamantreṣu dṛśyate /
mantrātaḥ sarvamudrāṇāṃ anyonyasamāsṛtāḥ // verse 34.27 //
(Vaidya 274)
rūpajāpavidhirmārge homakarme prayujyate /
ato jāta tathāsiddhiḥ mudrā mantreṣu dṛśyate // verse 34.28 //
jāpino nityamudyuktaḥ sadā teṣu pratiṣṭhitaḥ /
siddhyante sarvamantrā vai avandhyaṃ munināṃ vacaḥ // verse 34.29 //
vacanaṃ sarvabuddhānāṃ anyathākāritaṃ hitaiḥ /
+ + + + + + + + + + + + mantratantreṣu yuktitaḥ // verse 34.30 //
kāritaṃ yairvidhirmuktā aśeṣaṃ mantramudrayā /
etat kumāra mañjuśrīḥ kathayāmi punaḥ punaḥ // verse 34.31 //
aśeṣamantramuktistu mudrā tatra hitodayam /
tāṃ vande kalparāje'smiṃ naistārikaṃ phalasambhavam // verse 34.32 //
hitaṃ guhyatamaṃ loke mudrātantraṃ samuddhitam /
tato'sau yuktimāṃ śrīmāṃ sahiṣṇurbālarūpiṇaḥ // verse 34.33 //
īṣasmitamukho bhūtvā kumāro viśvasambhavaḥ /
bodhisattvo mahāvīryaḥ daśabhūmisamā taḥ // verse 34.34 //
prayaccha muninā śreṣṭhaṃ buddhamādityabāndhavam /
yadetatkathitaṃ loke bhagavanmantrakāraṇam // verse 34.35 //
pūrvakairapi sambuddhaiḥ kathitaṃ tatpurā mama /
adhunā śākyasiṃhena kimarthaṃ samprakāśitam // verse 34.36 //
etanme saṃśayo jātaḥ ācakṣva munisattava /
kalaviṅkaruto dhīmāṃ brāhmagarjitasambhavaḥ // verse 34.37 //
abravīd bodhisattvaṃ tu daśabhūmipratiṣṭhitam /
purāhaṃ bahukalpāni saṃsāre saratā ma ya // verse 34.38 //
labdho'yaṃ kalparājendraḥ muneḥ saṅkusumāhvayāt /
tatra tatra mayā sattvā upakārakṛtaṃ bahu // verse 34.39 //
karuṇāvaśamāgatya praṇidhiṃ ca kṛtaṃ tadā /
yadāhaṃ buddhamagro vai sambhavāmi yugādhame // verse 34.40 //
śāsanārthaṃ karitvā vai dharmacakrānuvarttite /
apaścime ca kāle vai nirvāsye'haṃ yadā bhuvi /
etattu kalparājendraṃ nirdiśe'haṃ tavāntike // verse 34.41 //
mayāpi nirvṛte loke śūnye jambusamāhvaye /
dūrībhūte tathā śāstuḥ dharmakośe kalau yuge /
nāśanārthaṃ tu sattvānāṃ kariṣyatyepa kalparāṭ // verse 34.42 //
(Vaidya 275)
tavaiva sampradatto'yaṃ kalparājā savistaraḥ /
sattvānāmarthamudyuktaḥ tasmiṃ kāle bhaviṣyati // verse 34.43 //
adharmiṣṭhāstadā sattvāstasmiṃ kāle bhayānake /
avyavasthasthitā nityaṃ rājāno duṣṭamānasāḥ // verse 34.44 //
mānuṣāmānuṣāścāpi sarve śāsanavidviṣāḥ /
nāśayiṣyanti me sarvaṃ dharmakośaṃ mayoditam // verse 34.45 //
teṣa vinayārthāya mantrakośamudāhṛtam /
tavaitat kumāra praṇidhānaṃ pūrvakalpānacintitām // verse 34.46 //
yāvanti kecid buddhā vai nirvṛtā lokabāndhavā /
teṣāṃ sāśanārthāya kariṣyāmi yuge yuge // verse 34.47 //
bāladārakarūpo'haṃ vicariṣyāmi sarvata /
mantrarūpeṇa sattvānāṃ vineṣyāmi tadā tadā // verse 34.48 //
etat kumāra tubhyaṃ vai praṇidhānaṃ purā kṛtam /
tat prāptamadhunā bāla nirdekṣyāmi tenaive // verse 34.49 //
śūnye buddhakṣetre aśaraṇye tadā jane /
mantrarūpeṇa sattvānāṃ bāliśastvaṃ samādiśet // verse 34.50 //
vineṣyasi bahuṃ sattvāṃ sarvasampattidāyakaḥ /
varadastvaṃ sarvasattvānāṃ tasmiṃ kāle yugādhame // verse 34.51 //
nirvṛte hi mayā loke śūnyībhūte mahītale /
tvayaiva bālarūpeṇa buddhakṛtyaṃ kariṣyasi // verse 34.52 //
mahāraṇye tadā ramye himavatkukṣisambhave /
nadyā hiraṇyavatītīre nirvāṇaṃ me bhaviṣyatīti // verse 34.53 //

āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt dvātriṃśatimaḥ mudrācodanavidhimañjuśrīparipṛcchanirdeśaparivartaḥ paṭalavisaraḥ parisamāptaḥ //


__________________________________________________________



(Vaidya 276)
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: