Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 6 - Indranāmabrāhmaṇa-avadāna

[047.001]. indranāmabrāhmaṇāvadānam/
[047.002]. bhagavāñ śrughnāmanuprāptaḥ/
[047.002]. śrughnāyāmindro nāma brāhmaṇaḥ prativasati/
[047.002]. sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate/
[047.003]. bhagavāṃścānyatamasmin pradeśe purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇo dharmaṃ deśayati/
[047.004]. aśrauṣīdindro nāma brāhmaṇah--śramaṇo gautamaḥ śrughnāmanuprāpta iti/
[047.005]. tasyaitadabhavat--śramaṇo gautamaḥ śrūyate'bhirūpo darśanīyaḥ prāsādika iti/
[047.006]. gacchāmi paśyāmi kiṃ mamāntikādabhirūpatara āhosvinneti/
[047.007]. sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasarātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam/
[047.009]. dṛṣṭvā ca punarasyaitadabhavat--kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ, noccatara iti/
[047.010]. sa bhagavato mūrdhānamavalokayitumārabdho yāvanna paśyati/
[047.010]. sa ūrdhvataraṃ pradeśamārūḍhaḥ/
[047.011]. tatra bhagavānindraṃ brāhmaṇamāmantrayate--alaṃ brāhmaṇa, khedamāpatsyase/
[047.011]. yadi sumerumūrdhānamapi abhiruhya tathāgatasya mūrdhānamavalokayasi, tathā sutarāṃ khedamāpatsyase, na ca drakṣyasi/
[047.013]. api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti? api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum, tava gṛhe'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate, tāmuddhṛtya māpaya/
[047.015]. tattathāgatamātāpaitṛkasyāśrayasya pramāṇamiti/
[047.015]. indro brāhmaṇaḥ saṃlakṣayati--etadasyāścaryaṃ na kadācinmayā śrutam, gacchāmi paśyāmīti/
[047.016]. tvaritatvaritagato'gnihotrakuṇḍakasyādhastāt khanitumārabdhaḥ/
[047.017]. sarvaṃ tathaiva/
[047.017]. so'bhiprasannaḥ/
[047.017]. sa saṃlakṣayati--nūnaṃ śramaṇo gautamaḥ sarvajñaḥ/
[047.018]. gacchāmi paryupāsitumiti/
[047.018]. sa prasādajāto yena bhagavāṃstenopasaṃkrāntaḥ/
[047.019]. upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ/
[047.020]. tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, yathaindreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāapattiphalaṃ sākṣātkṛtam/
[047.022]. sa dṛṣṭasatyaḥ kathayati--atikrānto'haṃ bhadanta, atikrāntaḥ/
[047.023]. eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca/
[047.023]. upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam/
[047.024]. abhiprasanno'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--yadi bhagavānanujānīyāt, ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti/
[047.026]. bhagavānāha--gaccha brāhmaṇa anujñātaṃ prajñapayasi/
[047.027]. tatastena viviktāvakāśe mahatā satkāreṇāsau yaṣṭirucchrāpitā, mahaśca prajñapitaḥ/
[047.028]. anyairapi brāhmaṇagṛhapatibhiḥ kuśalamadhiṣṭhānāya bhavatviti viditvā kulā baddhā(?)/
[047.029]. indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvṛttā//
[047.030]. tatra bhagavānāyuṣmantamānandamāmantrayate--āgamaya ānanda yena toyikā/
[047.030]. evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratyaśrauṣīt/
[047.031]. atha bhagavāṃstoyikāmanuprāptaḥ/
[047.031]. tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati/
[047.032]. athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaih [48] samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam/

[048.002]. dṛṣṭvā saṃlakṣayati--yadi bhagavantaṃ gautamamupetyābhivādayiṣyāmi, karmaparihāṇirme bhaviṣyatīti/
[048.003]. atha nipetyābhivādayiṣyāmi, puṇyaparihāṇirbhaviṣyati/
[048.003]. tat ko'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti/
[048.004]. tasya buddhirutpannā--atrastha evābhivādanaṃ karomi/
[048.005]. evaṃ na karmaparihāṇir na puṇyaparihāṇiriti/
[048.006]. tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṃ kṛtam--abhivādaye buddhaṃ bhagavantamiti/
[048.007]. tatra bhagavānāyuṣmantamānandamāmantrayate--bhavakṣayakaraḥ kṣaṇam/
[048.007]. eṣa brāhmaṇaḥ/
[048.007]. sacedasyaivaṃ samyaksampratyayajñānadarśanam ahamanenopakrameṇa vandito bhaveyam, evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet/
[048.010]. tatkasya hetoh? asminnānanda pradeśe kāśyapasya samyaksambuddhasyāvikopito'sthisaṃghātastiṣṭhati/
[048.011]. athāyuṣmānānando laghuladhveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat--niṣīdatu bhagavān prajñapta evāsane/
[048.012]. evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati, yacca kāśyapena samyaksambuddhena, yaccaitarhi bhagavatā iti/
[048.014]. niṣaṇṇo bhagavān prajñapta evāsane/
[048.014]. niṣadya bhikṣūnāmantrayate sma--icchatha kālaḥ, etasya sugata samayaḥ, yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet/
[048.017]. dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti/
[048.017]. tato bhagavatā laukikaṃ cittamutpāditam/
[048.017]. dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti, tasmin samaye kuntapipīlikā api prāṇino bhagavataścetasā cittamājānanti/
[048.019]. nāgāḥ saṃlakṣayanti--kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti? paśyanti--kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti/
[048.021]. tatastaiḥ kāśyapasya samyaksambuddhasyāvikopitaśarīrasaṃghāta ucchrāpitaḥ/
[048.021]. tatra bhagavān bhikṣūnāmantrayate sma--udgṛhṇīta bhikṣavo nimittam/
[048.022]. antardhāsyati/
[048.022]. antarhitaḥ//
[048.023]. rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyaksambuddhasya śarīrasaṃghātaṃ samucchritamiti/
[048.024]. śrutvā ca punaḥ kutūhalajātaḥ sahāntaḥpureṇa kumārairamātyairbhaṭabalāgrair naigamajānapadaiśca draṣṭuṃ saṃprasthitaḥ/
[048.025]. evaṃ virūḍhakaḥ, anāthapiṇḍado gṛhapatiḥ, ṛṣidattaḥ purāṇasthapitaḥ, viśākhā mṛgāramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ saṃprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni/
[048.027]. yāvadasau anatarhitaḥ/
[048.027]. taiḥ śrutam--anatarhito'sau bhagavataḥ kāśyapasya samyaksambuddhasya śarīrasaṃghāturavikopita iti/
[048.029]. śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam--vṛthā asmākamāgamanaṃ jātamiti/
[048.029]. athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ/
[048.030]. evaṃ ca cetasā cittamabhisaṃskṛtam--asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti/
[048.031]. atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate--

[049.001]. [49] śataṃsahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti/
[049.003]. yo buddhacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān//1//
[049.005]. anyatamena upāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ/
[049.005]. evaṃ ca cittamabhisaṃskṛtam--padāvihārasya tāvadiyat puṇyamākhyātaṃ bhagavatā anyatra/
[049.006]. mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti? atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate--
[049.008]. śataṃsahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti/
[049.010]. yo buddhacaityeṣu prasannacitta āropayenmṛttikapiṇḍamekam//2//
[049.012]. tataḥ śrutvā anekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṃ kṛtam/
[049.012]. aparaistatra muktapuṣpāṇyavakṣiptāni, evaṃ ca cittamabhisaṃskṛtam--padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā, asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--
[049.016]. śataṃsahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti/
[049.018]. yo buddhacaityeṣu prasannacittah āropayenmuktasupuṣparāśim//3//
[049.020]. aparaistatra mālāvihāraḥ kṛtaḥ, cittaṃ cābhisaṃskṛtam--muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam/
[049.021]. asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--
[049.023]. śataṃsahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti/
[049.025]. yo buddhacaityeṣu prasannacitto mālāvihāraṃ prakaroti vidvān//4//
[049.027]. aparaistatra pradīpamālā dattā, cittaṃ cābhisaṃskṛtam--mālāvihārasya bhagavatā iyat puṇyamuktam/
[049.028]. asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--

[050.001]. [50] śataṃsahasrāṇi suvarṇakoṭyo jāmbūnadā nāsya samā bhavanti/
[050.003]. yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān//5//
[050.005]. aparaistatra gandhābhiṣeko dattaḥ/
[050.005]. evaṃ cetasā cittamabhisaṃskṛtam--pradīpasya bhagavatā iyat puṇyamuktam/
[050.006]. asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--
[050.008]. śataṃsahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti/
[050.010]. yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān//6//
[050.012]. aparaistatra cchatradhvajapatākāropaṇaṃ kṛtam/
[050.012]. evaṃ ca ... cetasā cittamājñāya gāthāṃ bhāṣate--
[050.013]. tiṣṭhantaṃ pūjayedyañca yañcāpi parinirvṛtam/
[050.014]. samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā//7//
[050.015]. evaṃ hyacintiyā buddhā buddhadharmā^pyacintiyā/
[050.016]. acintiye prasannānāṃ vipāko'pi acintiyaḥ//8//
[050.017]. teṣāmacintiyānāmapratihatadharmacakravartinām/
[050.018]. samyaksambuddhānāṃ nālaṃ guṇapāramadhigantum//9// iti//
[050.019]. tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā, yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhigataḥ/
[050.021]. kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksambodhau, kaiścinmūrdhāgatāni, kaiścinmūrdhānaḥ, kaiściduṣṇagatānyāsāditāni, kaiścit satyānulomāḥ kṣāntayaḥ, kaiścitsrotāapattiphalaṃ sākṣātkṛtam, kaiścit sakṛdāgamiphalam, kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[050.023]. yadbhūyasā buddhaniṃnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ//
[050.025]. atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat--yadi bhagavānanujānīyāt, atra mahaṃ prajñāyeyam/
[050.026]. anujānāmi gṛhapate, prajñāpayitavyam/
[050.026]. tato'nāthapiṇḍadena gṛhapatinā mahaḥ prajñāpitaḥ/
[050.027]. toyikāmaha iti saṃjñā saṃvṛttā//
[050.028]. idamavocadbhagavān/
[050.028]. āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan//

[050.029]. iti śrīdivyāvadāne indranāmabrāhmaṇāvadānaṃ ṣaṣṭham//

Like what you read? Consider supporting this website: