Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 24 - caturviṃśatitamaḥ paṭalavisaraḥ

Atha caturviṃśatitamaḥ paṭalavisaraḥ /

atha bhagavāṃ śākyamuniḥ sarvanakṣatragrahatārakajyotiṣāṃ sarvalokadhātuparyāpannānāṃ sarvadigvyavasthitāṃ sarvamaharddhikotkṛṣṭatarāṃ grahaṇāmantrayate sma / śṛṇvantu bhavantaḥ mārṣāḥ sarvagrahanakṣatraprabhāvasvavākyaṃ prabhāvaṃ nirdeśayituṃ bhavantaḥ sarvamantrakriyārthāṃ sādhayantu bhavantaḥ / iha kalparāje mañjughoṣasya śāsane siddhiṃ parataścānyāṃ kalparājāṃsi autsukyamānā bhavantu bhavanta iti'tha bhagavāṃ śākyamuniḥ -

grahāṇāṃ caritaṃ sarvaṃ sattvārthaṃ vahekārtham /
sarvajāpināṃ mantrārthaṃ ca prasādhitam /
+ + + + + + + + vakṣye sarvaṃ sa sarvavit // verse 24.1 //
aśvinyā bharaṇyā kṛttikā /
nakṣatrā trividhā hyete aṅgāragrahacihnitā // verse 24.2 //
meṣarāśiprakathyete teṣu siddhirna jāyate /
uttamā madhyamāścaiva kanyasā siddhi dṛśyate /
na gacchet sarvapatthānāṃ krūragrahanivāritaḥ // verse 24.3 //
rohiṇī mṛgaśiraścaiva ārdraṃ nakṣatramucyate /
punarvasupuṣyanakṣatrau aśleṣaśca prakīrtitaḥ // verse 24.4 //
maghāphalgunyau ubhau cāpi hastacitrau tathaiva ca /
svātyaviśākhamanurādhajyeṣṭhamūlastathaiva ca // verse 24.5 //
āṣāḍhau tau śubhapraśastau jāpināṃ hitau /
śravaṇadhaniṣṭhanakṣatrau krūrakarmaṇi // verse 24.6 //
śatabhiṣabhadrapadau ubhau nakṣatrau siddhihetavaḥ /
revatyā jāyate śrīmān yuddhaśauṇḍo viśāradaḥ // verse 24.7 //
śeṣā nakṣatramukhyāstu na jāyante yugādhame /
abhijit sucaritaścaiva siddhipuṇyā prakīrtitā // verse 24.8 //
tiṣya upapadaścaiva kaniṣṭho niṣṭha eva tu /
bhūtaḥ satyastathā loka ālokaśca prakīrtyate // verse 24.9 //
bhogadaḥ śubhadaścaiva aniruddho ruddha eva tu /
yaśodastejarāḍ rājā lokastathaiva ca // verse 24.10 //
nakṣatrā bahudhā proktā catuḥṣaṣṭisahasrakāḥ /
na eteṣāṃ prabhāvo'yamasmin kāle yugādhame // verse 24.11 //
kathitā kevalaṃ jñāne kalparāje sukhodaye /
svayambhuprabhāvāstu sattvā vai tasmin kāle kṛtau yuge // verse 24.12 //
(Vaidya 206)
ākāśagāminaḥ sarve jarāmṛtyuvivarjitā /
asmin kāle na nakṣatrā nārkacandrā na tārakā /
na devatā nāsurā loke ādau kāle yugottame // verse 24.13 //
na saṃjñā nāpi gotraṃ vai na tithirna ca jātakam /
nopavāso na mantrā vai na ca karma śubhāśubham // verse 24.14 //
svacchandā vicarantyete na bhojyaṃ nāpi bhojanam /
śuddhā nirāmayā hyete sattvā bahudhā samā /
lokabhājanasaṃjñā vai + + grasyāyāṃ pravartate // verse 24.15 //
tataste pūrveṇa karmeṇa ākṛṣṭā yānti bhūtalam /
bhūmau vimānadivyasaṃsthāṃ sasurāsuraḥ // verse 24.16 //
+ + + sambhavaṃ tato madhyame + + + /
madhyame tu yuge prāpte mānuṣyaṃ tanumāśritāḥ // verse 24.17 //
āhārapānalubdhānāṃ prabhā praṇāśitā /
gātre khakhaṭatvaṃ vai śubhāśubhaviceṣṭitam // verse 24.18 //
tato divasamāsā vai saṃvṛtā vai grahajyotsnayā /
tataḥ prabhṛti yat kiñcit jyotiṣāṃ jñānameva /
mayā hi tat kṛtaṃ sarvaṃ satvānāmanugrahakṣamā // verse 24.19 //
ṛṣibhirveṣaḥ purā hyāsīt brahmaveṣo'tha dhīmataḥ /
maheśvaraṃ tanumāśritya viṣṇuveṣo'thavā punaḥ /
gāruḍīṃ tanumābhujya yakṣarākṣasavāriṇām // verse 24.20//
paiśācīṃ tanu eva syājjāto jāto vadāmyaham /
kuśalā bodhisattvāstu tāsu tāsu ca jātiṣu // verse 24.21 //
upapattivaśānnityaṃ bodhicaryārthakāraṇāt /
bodhisattvaḥ purāsīdahameva tadā yuge // verse 24.22 //
ajñānatamasā vṛto bāliśo'haṃ purā hyasau /
yāvanti kecilloke'smin vijñānā śilpaceṣṭitā // verse 24.23 //
śāstre nītipurāṇāṃ ca bedavyākaraṇaṃ tathā /
chandaṃ ca jyotiṣaścaiva gaṇitaṃ kalpasammatam // verse 24.24 //
mithyājñānaṃ tathā jñānaṃ mithyācāraṃ tathaiva ca /
sarvaśāstraṃ tathā loke purā gītaṃ mayā cirā /
na ca jñānaṃ mayā labdhaṃ yathā śānto munī hyayam // verse 24.25 //
(Vaidya 207)
bodhikāraṇamuktyarthaṃ mokṣahetostathaiva ca /
saṃsāracārake ruddho na ca mukto'smi karmabhiḥ // verse 24.26//
buddhatvaṃ virajaṃ śāntaṃ nirvāṇaṃ yacyutaṃ padam /
samyakṣa labdho me cirākālābhilāṣitam /
prāpto'smi vidhinā karmaiḥ yuktimanto'dhunā svayam // verse 24.27 //
prāptaḥ svāyambhuvaṃ jñānaṃ jinaiḥ pūrvadarśitam /
na taṃ paśyāmi taṃ sthānaṃ bahirmārgeṇa labhyate // verse 24.28 //
bhrāntaḥ saṃsārakāntāre bodhikāraṇadurlabhām /
na ca prāpto mayā jñānaṃ yādṛśo'yaṃ svayambhuvaḥ // verse 24.29 //
adhunā prāpto'smi nirvāṇaṃ karmayuktā śubhe rataḥ /
kevalaṃ tu mayā hyetad vakṣyate śāstrasaṅgrahaḥ // verse 24.30 //
na ca karmavinirmuktaṃ labhyate siddhihetavaḥ /
dīrghaḥ saṃsārasūtro'yaṃ karmabaddho nibandhanaḥ // verse 24.31 //
tasyaitad bhūtimāhātmyaṃ pacyate ca śubhāśubham /
kevalaṃ sūcayantyete nakṣatragrahajyotiṣām // verse 24.32 //
nānyeṣāṃ dṛśyate cihnamadharmiṣṭhā manujāṃ tathā /
ata eva grahādyuktā sānugrāhyā śubhāśubhe // verse 24.33 //
catvāro lokapālāstu āpo bhumyanilajyotiṣakhadyotibhūtāḥ prakīrttitāḥ /
ityete ca mahābhūtā bhūtasaṅgrahakāraṇā // verse 24.34 //
pracoditāstu mantre vai sattvasaṅgrahakāraṇāt /
teṣāṃ kālaniyamācca mantrasiddhirajāyate // verse 24.35 //
teṣu jāpiṣu yatne vai rakṣaṇīyā śubhāśubhaiḥ /
prakṛṣṭo lokamukhyaistu śakrādyāśca sureśvarāḥ // verse 24.36 //
te'pi tasmin tadā kāle yugānte parikalpitā /
mantrā siddhiṃ prayatnena siddhyante ca yugādhame // verse 24.37 //
ata eva hi jinendraistu kumāraparikalpitaḥ /
mañjughoṣo mahāprājñaḥ bāladārakarūpiṇaḥ /
bhramate sarvaloke'smin sattvānugrahatatkṣamaḥ // verse 24.38 //
tasmin kāle tadā siddhirmañjughoṣasya dṛśyate /
nakṣatraṃ jyotiṣajñānaṃ tasmin kāle bhaviṣyati // verse 24.39 //
saptāviṃśatinakṣatrā muhūrtāśca prakīrtitā /
rāśayo dvādaśaścaiva tasmin kāle yugādhame // verse 24.40 //
(Vaidya 208)
te grahā saṃvibhājyaṃ vai nakṣatrāṇāṃ rāśimāśritā /
pṛthubhūtāni sarvāṇi saṃśrayanti pṛthak pṛthak // verse 24.41 //
jātakaṃ caritaṃ caiva sattvā rāśe pratiṣṭhitā /
mohajā viparītāstu śubhāśubhaphalodayā // verse 24.42 //
ata eva karmavādinyo rāśayaste muhurmuhuḥ /
sattvānāṃ siddhiyātraṃ tu kalpayanti śubhāśubham // verse 24.43 //
jātakeṣu tu nakṣatro rohiṇyāṃ parikalpitaḥ /
śrīmāṃ kṣāntisampannaḥ bahuputraḥ cirāyuṣaḥ // verse 24.44 //
arthabhāgī tathā nityaṃ senāpatyaṃ karoti saḥ /
vṛṣarāśirbhavedeṣa vṛṣe ca parimardate // verse 24.45 //
mṛgaśire caiva lokajñaḥ dhārmikaḥ priyadarśanaḥ /
kṛttikāṃśe tathā nityaṃ rājā dṛśyati medinīm /
trisamudrādhipatirnityaṃ vyaktajātakamāśṛte // verse 24.46 //
prādeśike'tha durge ekadeśe nṛpo bhavet /
yadi jātakasampannaḥ grahe ca gurucihnite // verse 24.47 //
samantād vasudhāṃ kṛtsnāṃ anubhoktā bhaviṣyati /
daśa varṣāṇi pañca vai tasya tasya rājyaṃ vidhīyate // verse 24.48 //
aśvinyā bharaṇī caiva kṛttikāṃśaṃ vidhīyate /
eṣa rāśisamartho vai vaṇijyārthārthasammadā // verse 24.49 //
yadi jātakasampannaḥ aiśvaryabhogasampadam /
jātakaṃ asya nakṣatre rakte bhāskaramaṇḍale // verse 24.50 //
astaṃ gate yathānityaṃ vikṛtistasya jāyate /
krūraḥ sāhasikaścaivāsatyalāpī ca jāyate // verse 24.51 //
tanutvaco'tha raktābho dṛśyate'sau mahītale /
asya jātikṣaṇānmeṣanimiṣaṃ ca prakīrttitam // verse 24.52 //
atrāntare ca yo jātastasyaite guṇavistarāḥ /
acchaṭāpadamātraṃ tu jātireṣāṃ prakīrttitā // verse 24.53 //
ato jātito bhraṣṭā grahāṇāṃ dṛṣṭivarjitā /
jāyante vividhā sattvā vyatimiśre prajātake // verse 24.54 //
vyatimiśrā gatiniṣpattirvyatimiśrā bhogasampadā /
ata eva na jāyante jātikeṣveva varṇitaiḥ // verse 24.55 //
(Vaidya 209)
jātakā kathitā triṃśat śubhāśubhaphalodayā /
krūrajātirbhave hyeṣāṃ aṅgāragrahacihnitā // verse 24.56 //
mahodaro'tha snigdhābho viśālākṣaḥ priyaṃvadaḥ /
jāyate nityaṃ dhṛtimāṃ bṛhaspategrahamīkṣite // verse 24.57 //
yugamātre tathā bhānau uditau candrārkadevatau /
ahorātre tathā nityaṃ samyag jātakamiṣyate // verse 24.58 //
viparītairjātakairanyairviparītāstu prakalpitā /
grahadarśanasiddhyantu mithyājātiśubhāśubhe // verse 24.59 //
mithyāphalaniḥṣpattiḥ samyag jñānaśubhodayaḥ /
gatiyoni samāśṛtya kṣetre jātipratiṣṭhitāḥ // verse 24.60 //
avadāto mahāsattvo bhārgavairgrahacihnite /
ārdraḥ punarvasuścaiva āśleṣasyāṃśa ucyate // verse 24.61 //
eṣa jāto mahātyāgī śaṭhaḥ sāhasiko naraḥ /
strīṣu saṅgī sadā lubdho arthānarthasavidviṣaḥ // verse 24.62 //
paradārābhigāmī syāt kṛṣṇābhaḥ śyāma eva /
varṇato jāyate dhūmro ugro vai maithunapriyaḥ // verse 24.63 //
maithunaṃ rāśimāśritya jāyate'sau śanīśvarī /
śaniścarati tatrasthā divā rātrau muhurmahuḥ // verse 24.64 //
eṣa jātakamadhyāhne prabhāvodbhavamānasaḥ /
tasmin kāleti yo jāyastatpramāṇamudāhṛtam // verse 24.65 //
sa bhave dhananiṣpattiḥ aiśvarya bhuvi cihnitam /
puṣye tathaiva nakṣatre āśleṣe ca vidhīyate // verse 24.66 //
etat kaṭako rāśiḥ guruyukto maharddhikaḥ /
pītako varṇato hyagro jātakaḥ samprakīrtitaḥ // verse 24.67 //
arddharātre tathā nityaṃ jātako'yamudāhṛtaḥ /
tatkālaṃ tu pramāṇena yadi jātaḥ sattvamiṣyate // verse 24.68 //
sarvārthasādhako hyeṣa vidhidṛṣṭena hetunā /
rājyadhananiṣpattiḥ ābālyāddhi karoti saḥ // verse 24.69 //
pītābhāso'tha śyāmo dṛśyate varṇapuṣkalaḥ /
śaucācārarataḥ śrīmāṃ jāyate'sau viśāradaḥ // verse 24.70 //
maghaḥ phalgunīścaiva sāṃśamuttaraphalgunī /
bhāskaraḥ sa bhavet kṣetraḥ siṃho rāśirvidhīyate // verse 24.71 //
(Vaidya 210)
tatra jātā mahāśūrā māṃsatatparabhojanā /
giridurga samāśritya rājyaiśvaryaṃ karoti vai // verse 24.72 //
yadi jātakasampannaḥ kṣetrasthā niyatāśritā /
udyante tathā bhānau jātaka eṣu kīrtyate // verse 24.73 //
uttarā phalgunī saṃśā hastacitrā tathaiva ca /
nakṣatreṣu ca jātastho śūraścauro bhavennaraḥ // verse 24.74 //
asaṃyamī paradāreṣu senāpatyaṃ karoti saḥ /
yadi jātakasampannaḥ niyataṃ rājyakāraṇam // verse 24.75 //
kanyārāśirbhave hyeṣā yatraite tārakā sṛtā /
ubhau bhavedeṣāṃ svāmī syādanyo vātra kvacit punaḥ // verse 24.76 //
eteṣāṃ tārakā śreṣṭhā graho rakṣati dāruṇaḥ /
saumyo punarbhadraśca pramudraḥ sadā pati // verse 24.77 //
madhyāhnāpūraṇājjātiḥ jātakaṃ eṣu dṛśyate /
citrāṃśaṃ svātinaścaiva viśākhāsyārddhasādhikam // verse 24.78 //
tulārāśiḥ prakṛṣṭārthasomaścarati dehinām /
etadāruṇaṃ kṣetraṃ śanirbhārgavanālayam // verse 24.79 //
jātakaṃ hyeṣu jātasthaḥ praharānte niśāsu vai /
eṣu jātā bhavenmartyā bahupānaratāḥ sadā /
apragalbhā tathā hrīśā mahāsammatapūjitā // verse 24.80 //
kvacid rājyaṃ kvacid bhogāṃ prāpnuvanti kvacid dhruva /
aniyatā jātake dṛṣṭā mātrā bālyavivarjitā /
yadi jātakasampannā bahvapatyā sukhodayāḥ // verse 24.81 //
anurādha dṛṣṭanakṣatre prakṛṣṭaḥ karmasādhanam /
maitrātmako bahumitraḥ śūraḥ sāhasikaḥ sadā // verse 24.82 //
jyeṣṭhā kathitaṃ loke jātaḥ pracaṇḍo hi mānavaḥ /
bahuduḥkho sahiṣṇuśca krūro jāyati mānavaḥ // verse 24.83 //
vṛścikāṃ rāśimityāhuḥ tīkṣṇaḥ sāhasikaḥ sadā /
eteṣveva sadā jāti jātakaṃ ca udāhṛtam // verse 24.84 //
madhyandine tathāditye yadi jantuḥ prajāyate /
tīvro vijitasaṅgrāmaḥ rājāsau bhavate dhruvam // verse 24.85 //
bāladārakarūpāstu grahomīkṣati tatkṣaṇam /
yo'sāvaṅgārakaḥ proktaḥ pṛthivīdevatāśubhaḥ // verse 24.86 //
(Vaidya 211)
ata eva pṛthivīṃ bhuṅkte svasutaścaiva pālitā /
tato'nyo viparītāstu jāti eva śubhāśubhā /
dīrghāyuṣo'tha tejasvī manasvī caiva jāyate // verse 24.87 //
jāyato hyanurādhāyāṃ mahāprājño mitravatsalaḥ /
etadaṅgārakakṣetraṃ vyatimiśraiḥ grahaiḥ sadā /
mūlanakṣatrasañjātaḥ pūrvāṣāḍhāstathaiva ca // verse 24.88 //
āṣāḍhe uttare aṃśe dhanūrāśiḥ prakīrtitā /
etad bṛhaspateḥ kṣetraṃ jātakaṃ tasya jāyate // verse 24.89 //
aparāhne tathā sūrye śaśine vāpi niśāsu vai /
tasya jātakamityāhuḥ yo jāto rājyahetavaḥ // verse 24.90 //
svakulaṃ nāśayenmūle yatne śobhanamucyate /
madhyajanmasthito bhogān prāpnuyāt sa na saṃśayaḥ // verse 24.91 //
atikrānte tu tāruṇye yathā bhāskaramaṇḍale /
vārddhikye bhavate rājā mahābhogo mahādhanaḥ // verse 24.92 //
nimnadeśe sasāmarthyo nānyadeśeṣu kīrtyate /
tato'nye viparītāstu dṛśyante vividhā jinā // verse 24.93 //
uttarāṣāḍhamevaṃ syā śravaścaiva prakīrtyate /
dhaniṣṭhaḥ śreṣṭhanakṣatraḥ rāśireṣā makaro bhavet // verse 24.94 //
etat śāniścarakṣetraṃ tadanyairvā grahacihnitam /
jātakarmeṣu nityastho dṛśyate ca mahītale // verse 24.95 //
nirgate rajanībhāge prathamānte ca madhyame /
eṣu jātā mahābhogā dṛśyate ca samantataḥ // verse 24.96 //
nīcā nīcakulāvasthā mahīpālā bhavanti te /
pracaṇḍā kṛṣṇavarṇābhāḥ śyāmavarṇā bhavanti te // verse 24.97 //
raktāntalocanā mṛdavaḥ śūrāḥ sāhasikāḥ sadā /
jalākīrṇe tathā deśe nṛpatitvaṃ karoti vai // verse 24.98 //
dīrghāyuṣo hyanapatyā bahuduḥkhā sahiṣṇavaḥ /
tato'nye viparītāstu daridravyādhito janā // verse 24.99 //
dhaniṣṭhā śatabhiṣaścaiva pūrvabhadrapadaṃ tathā /
aṃśametad bhaved rāśiḥ kumbhasaṃjñeti ucyate // verse 24.100 //
etad grahamukhyena kṣetramadhyupitaṃ sadā /
vyatimiśraistathā candraiḥ śukrainaiva tu dhīmatā // verse 24.101 //
(Vaidya 212)
eṣu jātirbhavedrātrau pratyūṣe ca pradṛśyate /
prakṛṣṭo'yaṃ jātako nityo loke ceṣṭitaśuddhitaḥ // verse 24.102 //
krūrakarme bhavenmṛtyo buddhimantyo udāhṛtaḥ /
vicitrāṃ bhogasampattimanubhoktā mahītale // verse 24.103 //
tadanye viparītāstu daridravyādhito janā /
bhadrapadaścaiva nakṣatraḥ revatī ca prakīrtitā // verse 24.104 //
pūrvabhadrapade aṃśe mīnarāśiprakalpitā /
jātakarmeṣu nityasthā dṛśyate ca samantataḥ // verse 24.105 //
rātryā madhyame yāme divā savitā sthite /
arddhayāmagate bhānau madhyāhne īṣadutthitam // verse 24.106 //
stokamātravinirgataṃ .............. /
hastamātrāvaśeṣe tu ekakālaṃ tu jātakam /
śuddhaḥ śuklataraścaiva śuklataiva suyojitaḥ // verse 24.107 //
śukrakṣetramiti devā taṃ vidurbrahmācāriṇaḥ /
pītakaiḥ śuklanirbhāsairgrahaiścāpi radhiṣṭhitaḥ /
tat kṣetraṃ śreyaso nityaṃ dhārmikaṃ paramaṃ śubham // verse 24.108 //
eṣu jātā bhavenmartyā sarvāṅgāśca suśobhanā /
rājyakāmā mahāvīryā dṛḍhasauhṛdabāndhavā // verse 24.109 //
dīrghāyuṣo mahābhogā nimnadeśe samāśritā /
prāciṃ diśa samāśritya vṛddhiṃ yāsyanti te sadā // verse 24.110 //
na teṣāṃ jaṅgale deśe vṛddhi jāyati na /
na matsyā mūlacāriṇyā dṛśyante ha kathañcana /
jalaugha cābhivarddhante ṛṣīṇāmālayo'mbhasi // verse 24.111 //
teṣu jāti prakīrtyete rāśireva prakīrtitā /
teṣu jātā hi martyā vai nimnadeśe'tivarddhakā // verse 24.112 //
mahīpālā mahābhogā prācyāvasthitā sadā /
grahāḥ śreṣṭhābhivīkṣyante bṛhaspatyādyāḥ śanaiścarāḥ // verse 24.113 //
prācyādhipatyaṃ tu kurvanti eṣu jātaṃ na saṃśayaḥ /
rāśayo bahudhā proktā nakṣatrāśca anekadhāḥ // verse 24.114 //
tṛvidhā grahamukhyāstu cirakāle tu nādhunā /
mānuṣāṇāmato jñānaṃ tithayaḥ pañcadaśastathā // verse 24.115 //
(Vaidya 213)
triṃśatiścaiva divasāni ato māsaḥ prakīrtitaḥ /
pakṣaḥ pañcadaśāhorātrāḥ dvipakṣo māsa ucyate // verse 24.116 //
tato dvādaśame māse varṣamekaṃ prakīrtitam /
etat kālapramāṇaṃ tu yugānte parikalpitam // verse 24.117 //
prāpte kaliyuge kāle eṣā saṅkhyā prakīrtitā /
mānuṣāṇāṃ tathāyuṣyaṃ śatavarṣāṇi kīrtitā // verse 24.118 //
teṣāṃ saṃvatsare prokto ṛtavaḥ samprakīrtitāḥ /
ādimante tathā madhye trividhā te parikīrtitāḥ // verse 24.119 //
antarā uccanīcaṃ syādāyuṣaṃ mānuṣeṣviha /
teṣā manuṣyaloke'smiṃ utpātāśca prakīrtitāḥ // verse 24.120 //
mānuṣāṇāṃ tathāyuṣyaṃ śatavarṣāṇi kīrtitam /
amānuṣyā jivaloke'smin vidravanti itastataḥ /
vitrastā te'pi bhītā vai vicaranti itastataḥ // verse 24.121 //
devāsuramukhyānāṃ yadā yuddhaṃ pravartate /
tadā te manuṣyaloke'smiṃ kurvante vyādhisambhavam /
ketukampāstatholkāśca aśanirvajra eva tu // verse 24.122 //
dhūmrā diśaḥ samantād vai dhūmaketu pradṛśyate /
śaśimaṇḍala bhāno vai kabandhākārakīlakā // verse 24.123 //
chidraṃ ca dṛśyate bhānau candrai caiva maharddhike /
evaṃ hi vividhākārā dṛśyante bahudhā punaḥ // verse 24.124 //
durbhikṣaṃ ca anāyuṣyaṃ rāṣṭrabhaṅgaṃ tathaiva ca /
nṛpatermaraṇa caiva yatīnāṃ ca mahad bhayam // verse 24.125 //
lokānāṃ caiva sarveṣāṃ tatra deśe bhayānakam /
maghāsu calitā bhūmiraśvinyāṃ ca punarvasū // verse 24.126 //
madhyadeśāśca pīḍyante caurāḥ sāhasikāstadā /
mahārājyaṃ vilumpete dakṣiṇāpathasaṃśṛtaiḥ // verse 24.127 //
bharaṇiḥ kṛttikāścaiva rohiṇyā mṛgaśirāstathā /
yadā kampo mahābhayo loko tatra śaṅkā prajāyate // verse 24.28 //
paścimāṃ diśimāśṛtya rājāno mriyate tadā /
ye'pi pratyantavāsinyo mlecchataskarajīvinaḥ // verse 24.129 //
vindhyapṛṣṭhe tathā kukṣau anuklino janeśvaraḥ /
te'pi tasmiṃ tadā kāle pīḍyante vyādhimūrchitāḥ // verse 24.130 //
(Vaidya 214)
arīṇāṃ sambhavasteṣāmanyonyātiśayā janāḥ /
ārdraḥ puṣyanakṣatraḥ āśleṣāścaiva phalgunī // verse 24.131 //
+ + + + + ubhāvuttarapūrvakau /
eteṣu calitā bhūminakṣatreṣu narādhipām // verse 24.132 //
sarvāṃ ca kurute vyagrāṃ anyo ātapasarundhanā /
vadhabandhaprapīḍāśca durbhikṣaśca prajāyate // verse 24.133 //
hastacitra tathā svātyā anurādhā jeṣṭhaṃ eva tu /
eṣu kampo yadā jātaḥ bhūri smiṃ lokabhājane // verse 24.134 //
himavantagatā mlecchā taskarāśca samantataḥ /
nepālādhipateścaiva khaśadroṇisamāśritāḥ // verse 24.135 //
sarve nṛpatayastatra parasparavirodhinaḥ /
saṅgrāmaśīlinaḥ sarve bhavante nātra saṃśayaḥ // verse 24.136 //
mūlanakṣatrakampo'yaṃ āṣāḍhau tau pūrvamuttarau /
nakṣatreṣveva dṛśyante calanaṃ vasudhātale // verse 24.137 //
pūrvaṃ deśā manuṣyāśca pauṇḍrodrāḥ kāmarūpiṇaḥ /
vaṅgālādhipatī rājā mṛyate nātra saṃśayaḥ // verse 24.138 //
gauḍānāmadhipatiḥ śrīmān rudhyate pararāṣṭrakaiḥ /
glāno bhavate sadyaṃ mṛtyurvā jāyate kvacit // verse 24.139 //
samudrānto tathā lokā gaṅgātīre samāśritā /
plāvyante udake sarvaṃ bahuvyādhiprapīḍitā // verse 24.140 //
śravaṇe yadi dhaniṣṭhāyāṃ śatabhiṣā bhadrapadau tathā /
pūrvamuttarameva syād revatyāṃ yadi jāyate // verse 24.141 //
mahāprakampo madhyāhne lokabhājanasañcalam /
prakampate vasumatī sarvā parvatāśca sakānanā // verse 24.142 //
sarve te vyastavinyastā dṛśyate gagane sadā /
uttarāpathadeśāśca paścādeśasamāśritā // verse 24.143 //
dakṣiṇāpathe sarvatra sarvāṃ diśi samāśritā /
nṛpavarā bhūtibhūyiṣṭhā anyonyāparundhinā // verse 24.144 //
mahāmāryo ca sattvānāṃ durbhikṣarāṣṭrabhedane /
pratyūṣe ca śivā śāntirdehināṃ ca prakampane // verse 24.145 //
tatotkṛṣṭavelāyāṃ raudrakampaḥ prajāyate /
tatotkṛṣṭataraścāpi māgadhānāṃ vadhātmakāḥ // verse 24.146 //
(Vaidya 215)
aṅgadeśāśca pīḍyante māgadho nṛpatistathā /
tato hrāsi madhyāhne aparāhṇe divākare // verse 24.147 //
yadi kampaḥ pravṛtto'yaṃ kṛtsne caiva mahītale /
sarvapravrajitā nityaṃ prāpnuyād vyādhisambhavam // verse 24.148 //
jvarārogaśūlaistu vyādhibhiḥ sphoṭakaiḥ sadā /
kliśyante saptarājyaṃ tu śreyasteṣāṃ tataḥ pare // verse 24.149 //
tamo hrāsigate bhānoḥ kṣmākampo yadi jāyate /
caturvarṇatarotkṛṣṭā brāhmaṇāḥ somapāyinaḥ // verse 24.150//
kliśyante naśyate cāpi mantrī rājño na saṃśayaḥ /
purohito dharmiṣṭho amātyo rājasevakaḥ // verse 24.151 //
anyo vratino mukhyo mantramantrārthakovidaḥ /
brāhmaṇaḥ kṣatriyo vāpi vaiśya śūdrastathaiva ca // verse 24.152 //
nipuṇaḥ paṇḍitaścāpi śāstratatvārthanītimām /
hanyate naśyate cāpi vyādhinā prapīḍyate // verse 24.153 //
smṛtimān śrutitattvajña itihāsapracintakaḥ /
hanyate vyādhinā kṣipraṃ vajreṇeva sa pādapaḥ /
tato'staṃ gate bhānau tatotkṛṣṭatarātha pṛṣvate // verse 24.154 //
aparāhṇe yugānte ca yadi kampaḥ prajāyate /
vyatimiśrāstathā sattvāstiryagyonisamāśritā /
mānuṣā lokamukhyāstu tasmiṃ kampe'dhirīśvarāḥ // verse 24.155 //
tato rātreḥ prathame yāme yadi kampaḥ prajāyate /
mahāvṛṣṭiḥ pradṛśyate śilāpātanasambhavā // verse 24.156 //
tato hrāsi yāme vai calite vasumatī tadā /
tasya cihnaṃ tadā dṛṣṭvā vātavarṣaṃ mahad bhavet // verse 24.157 //
tato hrāsi yāmānte dṛśyate karma dāruṇam /
paracakrāgamanaṃ vindyā pāścātyaṃ tu narādhipam // verse 24.158 //
tato dvitīyo yadā kampaḥ prajāyate /
mṛtyuvyādhiparacakrakukṣirogaṃ ca dāruṇam // verse 24.159 //
pittaśleṣmagatā vyādhiṃ sa kopayati jantunām /
saṃvejayati bhūtāni deśād deśāgamaṃ tathā // verse 24.160 //
tato dvitīyamadhye tu yāme kampaḥ prajāyate /
mahāvātaṃ tato vindyād vṛkṣadevakulāṃ bhide // verse 24.161 //
(Vaidya 216)
aṭṭaprākāraśṛṅgāśca parvatānāṃ na saṃśayaḥ /
vihārāvasathān ramyān mandirāṃśca satoraṇām /
pātayatyāśu bhūtānāṃ āvāsāṃ tiryaggatāṃ tathā // verse 24.162 //
arddharātrakāle tu yo kampa prajāyate /
hanyante nṛpavarā mukhyāḥ prācyānāmadhipatistadā /
suto naśyate tasya durbhikṣaṃ samādiśet // verse 24.163 //
tato hrāsimadhye tu ante yāme prajāyate /
kampo mahītale kṛtsnaḥ śāntimārogyaṃ nirdiśet // verse 24.164 //
tato'nte'rddharātre tu yadā kampaḥ prajāyate /
anūpā madhyadeśāśca nṛpato vyādhipīḍitāḥ /
mriyante dāruṇaiḥ duḥkhaiḥ parasparavirodhinaḥ // verse 24.165 //
tṛtīye māsa samprāpte bāliśānāṃ sukhodayam /
maśadaṃśapataṅgāśca sarve naśyanti taskarāḥ // verse 24.166 //
āyurārogyasaubhikṣaṃ kuryāt pratyūṣakampane /
agnidāhaṃ vijānīyānnagarāṇāṃ tu sarvataḥ // verse 24.167 //
udayantaṃ yadāditye bhūmikampa prajāyate /
madhyadeśe'tha sarvatra taskaraiśca utadrutaḥ /
dṛśyate nṛpatermṛtyuḥ saptāhātparatastadā // verse 24.168 //
yasmiṃ sthāne yadā kampo dṛśyate prabalo yadā /
tasmiṃ sthāne tadā dṛṣṭaḥ śubhāśubhaviceṣṭitam // verse 24.169 //
ulkānirghātabhūkampaṃ ekakāle samādiśet /
jvalanaṃ sitamulkāyāḥ yadvakra nāśayettu tam // verse 24.170 //
sitavarṇāstathā nityaṃ praśastaḥ śubhadastadā /
raktavarṇo mahāghoraḥ agnidāho'padiśyate // verse 24.171 //
dhūmravarṇo'tha kṛṣṇo rājño mṛtyu samādiśet /
pītavarṇātha kapilā vyatimiśrā vātha varṇataḥ // verse 24.172 //
vyatimiśraṃ tadā kampaṃ utpātaṃ caiva nirdiśeta /
nirghātaścaiva kīrtyate yasyāṃ diśi tasyāmādiśet // verse 24.173 //
yadi madhyaṃ tadā madhye deśeṣveva prakīrtitam /
sasvaro madhuraścaiva kṣemamārogyamādiśet // verse 24.174 //
krūraghorataro loke śubhado dundubhisvanaḥ /
bhīṣaṇo hyatibhīmaśca durbhikṣaṃ tatra nirdiśet // verse 24.175 //
(Vaidya 217)
evamādyāḥ prayogāstu grahāṇāṃ vai tadā sadā /
siddhikarma tadā kuryānnakṣatreṣveṣu śobhane // verse 24.176 //
aśvinī bharaṇī caiva puṣyā bhadrapadā ubhe /
revatyā cānurādhaśca jāpakāle praśasyate /
siddhyante eṣu mantrā vai siddhamartthaṃ dadanti te // verse 24.177 //
maṇḍalaṃ caiva ālekhyameteṣveva tārakaiḥ /
vāragrahamukhyānāṃ pītaśuklāvabhāsinām // verse 24.178 //
tithayaḥ śobhane hyete pūrṇamī pañcadaśī tathā /
pravāsaṃ naiva kurvīta maṇḍalaṃ tu samālikhet // verse 24.179 //
prathamā tṛtīyapañcamyā daśamī caiva saptamī /
trayodaśyāṃ tathā yātrā kalpayantu narādhipāḥ /
śubhadaḥ sarvajantūnāṃ yātrāyānaṃ praśasyate // verse 24.180 //
na likhet sarvamantrāṇāṃ maṇḍalaṃ tantramantrayoḥ /
na siddhyante eṣu mantrā vai vighnahetumudāhṛtā // verse 24.181 //
yātrāṃ homataḥ siddhiḥ tithiḥ śliṣṭaiḥ grahottamaiḥ /
bṛhaspatiḥ śukracandraścaḥ budhaḥ śreṣṭhaḥ sarvakarmasu // verse 24.182 //
eta grahā varā nityaṃ catvārastithimiśritā /
siddhiyātrāṃ tathā loke kurvante'tha mahītale // verse 24.183 //
duṣṭāriṣṭavinirmuktā chedabhaṅgāyatattvaram /
eteṣveva vinirmuktā divasāṃścaiva prakalpayet // verse 24.184 //
dvādaśaiva muhūrttāni tasmiṃ kāle prayojayet /
śveto maitra evaṃ syāt raktākṣāḥ prakīrtitāḥ // verse 24.185 //
raudro mahendraḥ śuddhaśca abhijiścaiva suśobhanaḥ /
bhramaṇo bhrāmaṇaścaiva kīrtyate ca śubhapradaḥ // verse 24.186 //
saumyo'tha varadaścaiva kīrtyate ca śubhapradaḥ /
somo'pi varadaścaiva ityete dvādaśā kṣaṇāḥ // verse 24.187 //
bahudhā lakṣaṇā proktā muhūrtānāṃ tṛṃśatsaṃjñakā /
daśamyā vṛṣṭirevaṃ syāt caturdaśyā rātrāveva ca // verse 24.188 //
aṣṭamī dvādaśī caiva + + + + + varjitāḥ /
tvarādyā gaṇite yukto asite pakṣe tu rātritaḥ // verse 24.189 //
vighnakāraṇameṣāṃ tu vināyakoha caturthitaḥ /
etadgaṇanayoryuktaṃ kālametat prakīrtitam // verse 24.190 //
(Vaidya 218)
eṣonmeṣanimeṣaśca acchaṭā tvaritā gatiḥ /
etatkālapramāṇaṃ tu vistaraṃ vakṣyate punaḥ // verse 24.191 //
acchaṭāśatasaṅghātaṃ nāḍikāśca prakīrtitā /
caturnāḍikayo ghaṭītyuktā caturghaṭyā praharaḥ smṛtaḥ // verse 24.192 //
catuḥpraharo divasastu rātryaḥ ebhiḥ prakīrtitāḥ /
ebhiraṣṭaistathāyuktaḥ ahorātraṃ prakalpitam // verse 24.193 //
daśonmeṣanimeṣaṃ tu kṣaṇamātraṃ prakalpitam /
daśatālapramāṇaṃ tu kṣaṇamātraṃ tu vakṣyate // verse 24.194 //
daśa kṣaṇā nimityāhurmuhūrttaṃ patikalpitam /
caturmuhūrttaḥ praharastu mantrajñaiḥ parikalpitaḥ // verse 24.195 //
etatkālapramāṇaṃ tu trisandhye parikalpayet /
homakāle tathā jāpe siddhikāle tu yojayet // verse 24.196 //
svapnakāle tathā jāgraṃ snānapāne'haniḥ sadā /
ahorātraṃ tu divasaṃ vai saṃjñā eṣā prakīrttitā // verse 24.197 //
divasāni pañcadaśaścaiva pakṣamekaṃ prakīrttitam /
dvipakṣaṃ māsamityāhurgaṇitajñā viśāradā // verse 24.198 //
ṣaḍbhirmāsaistathā candraḥ rāhuṇā grasyate punaḥ /
tato dvādaśame māse varṣaśabdaḥ prakīrtitaḥ // verse 24.199 //
tato dvādaśa varṣāṇi mahāvarṣaṃ taducyate /
viparītā grahanakṣatrā dānavendrāśca prakīrttitā /
tato dvādaśame abde kurvantīha śubhāśubham // verse 24.200 //
ekapakṣe yadā rāhurasurendraḥ pradṛśyate /
samastaṃ vyastavinyastaṃ śaśibhāskaramaṇḍalau /
mahāntaṃ śastrasampātaṃ dṛśyate vasudhātale // verse 24.201 //
evamādyāṃ sadā nityaṃ kālekāle prayojayet /
aneke bahudhā caiva vighnā dṛśyanti dāruṇāḥ // verse 24.202 //
prāpte kāle yugānte vai adhārmiṣṭhe lokabhājane /
samastaṃ candramasaṃ grastaṃ mūlanakṣatramāśritam // verse 24.203 //
rātrau saṅgrahaścaiva astameti sa candramā /
divā yadi bhānorastameti sa pīḍitaḥ // verse 24.204 //
raviṇe candramasaścaiva arddharātre tu sagrahe /
astamanti yadā bhītā dānavendrasya cchāyayā // verse 24.205 //
(Vaidya 219)
hanyate pūrvadeśastho rājā duṣṭo na saṃśayaḥ /
svakaṃ mṛtyubhayaṃ tasya parairvā sa vilupyate // verse 24.206 //
mlecchānāmadhipatiścaiva pūrvadeśaṃ vilumpate /
udrā janapadā sarve udrāṇāmadhipatistathā // verse 24.207 //
aśvinyā yadi dṛśyeraṃ rohiṇyāṃ bharaṇīstathā /
kṛttikāso yadā dṛśyau grahau candradivākarau // verse 24.208 //
vividhāḥ śleṣmikā rogā paittikā vātamudbhavā /
vyatimiśrāstathā cānye jāyante sarvadehinām // verse 24.209 //
vividhā rogamutthānā dṛśyate sarvabāliśām /
maghāsu yadi phalgunyo uttarā pūrvamerva tau // verse 24.210 //
hastacitte tathā svātyāṃ viśākhāsu tathaiva ca /
eṣu candro yadā gṛhye bhāskaro na saṃśayaḥ // verse 24.211 //
rāhuṇā grasyate pūrvaṃ śaśibhāskarameva tau /
prācyo + + + + + + deśādhipatistathā // verse 24.212 //
vaṅgāṅgamāgadho rājā akṣiśūlena gṛhyate /
putro mṛyate teṣāṃ mṛtyurvā patnito bhayam /
arīṇāṃ duṣṭacittānāṃ saṅghāto bhavet tadā // verse 24.213 //
mṛgaśirārdrapunarvasvā puṣyāśleṣau tathaiva ca /
eṣu dṛśyati rāhurvai sūryaśaśine tathā // verse 24.214 //
māgadho nṛpatiḥ pīḍyate māgadhā janapadā tadā /
amātyā vyādhibhayaṃ vindyād bandhakleśāṃ sapaurajām // verse 24.215 //
anurādhājyeṣṭhayoḥ sarvaṃ dṛśyeraṃ dānaveśvaraḥ /
sarvān janapadān vyādhiṃ janayet sarvagataṃ tadā // verse 24.216 //
vadhabandhaparikleśāṃ āyāsāṃ vividhāṃstathā /
bandharundha tatasteṣu janamukhyaistu varddhate /
pūrvāṣāḍhe śravaṇe ca uttarāṣāḍhe tathaiva ca // verse 24.217 //
bhānormaṇḍalaṃ vyasto'sau śaśine raktabhāvatā /
grahasyāgamaṃ nityaṃ durbhikṣaṃ copajāyate // verse 24.218 //
śravaṇadhaniṣṭhanakṣatrapūrvabhadrapadam /
śatabhiṣeṣu yadā candra bhāno yadi gṛhyate // verse 24.219 //
(Vaidya 220)
kṛṣṇabhāvaṃ samāśritya grahasyāgamanaṃ viduḥ /
mahāntaśokamāyāsaṃ durbhikṣaṃ ca samantataḥ /
sarvāṃ janapadāṃ vidyād rājacauramahad bhayam // verse 24.220 //
revatyāmatha nakṣatre uttarābhadrapadā yadā /
rāhuṇā grasyate pūrvaṃ śaśinau bhāskaramaṇḍalau /
paścād bhāno'tha vinyastaḥ pakṣenekena dṛśyate // verse 24.221 //
rājyād bhraśyate sarvaḥ māgadho nṛpatiḥ patiḥ /
ete ca kathitā cihnā rāhorāgamanaṃ yadā // verse 24.222 //
diśāsu yāsu gṛhṇāti śaśino bhāskaramaṇḍalam /
teṣu teṣu tadā deśe utpadyante śubhāśubham // verse 24.223 //
ya eva bhūtale kampā kathitā lokacihnitā /
grahoparāge taṃ vindyāt tatra tatra śubhāśubham // verse 24.224 //
dhūmikā vṛṣṭihetuḥ syād divasātye'tha pañca vai /
tato'rddhaṃ lokataḥ cintā tīrabhuktisamāśṛtā // verse 24.225 //
naśyante janapadāḥ sarvā vyādhisambhavamālayā /
nṛpatiścāpi naśyeta gaṅgātīra uttare // verse 24.226 //
himavantastathā kukṣau durbhagajvaramāśṛtā /
bhūpālā cāpi vinyastā kohu pālāḥ samantataḥ // verse 24.227 //
gaṅgāyā uttare tīre tīrabhuktipatistadā /
vividhaiḥ śokasantāpaiḥ mṛyate'sau narādhipaḥ // verse 24.228 //
saputrabhāryayā sārddhaṃ naśyate'sau narādhipaḥ /
nakṣatreṣu yeṣu kampo vai teṣu dhūmaṃ samādiśet // verse 24.229 //
diśaḥ sarvāsu dhūmāśca ghorā vardalavarjitā /
pañcāhā samatikrāntā bahudevasike sadā // verse 24.230 //
naśyet parasparā martyā gocarā mānuṣodbhavā /
na dṛṣṭistatra pravartante mānuṣāṇāṃ parasparam // verse 24.231 //
vindyānmahad bhayaṃ tatra sarāṣṭraṃ nṛpatiṃ hanet /
yeṣu evaṃ bhavet kampaḥ ulkāpāta samantataḥ // verse 24.232 //
paryeṣāṃ cāpi vinyastaṃ dvitriścaiva dāruṇaḥ /
rātrau indradhanuścaiva śvetapakṣaṃ yadi vāyasam // verse 24.233 //
śuklavarṇo'tha kṛṣṇo vai kṛṣṇo śuklo'tha dṛśyate /
viparītā pakṣiṇo varṇā viparītā ṛtunisvanā // verse 24.234 //
(Vaidya 221)
viparītāḥ pakṣiṇaḥ santi yatra tatra mahad bhayam /
dvipadāścatuṣpadāścaiva sarve bahupadāpadā // verse 24.235 //
pakṣiṇaḥ tiryak prāṇā viparītāstu mahābhayam /
ūrdhvatuṇḍā tathā śvānā ravante ca muhurmuhuḥ /
divā yadi rātrau yatra tatra mahābhayam // verse 24.236 //
evaṃprakārā anekāśca bahudhā yatra prakalpitā /
anāvṛṣṭirbhavet tatra rājñāścakraṃ vinaśyati // verse 24.237 //
yathā hi jātakarmākhyātaṃ prāṇināṃ ca śubhāśubham /
tathotpātā tato jātā kurvantīha śubhāśubham // verse 24.238 //
nānyathā dṛśyate kiñcinnimittaṃ pūrvahetunā /
nāhetukaṃ pravartante vighnā utpātasambhavā iti // verse 24.239 //

āryamañjuśriyamūlakalpādbodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāddvāviṃśatitama nimittajñānajyotiṣapaṭalavisaraḥ parisamāpta iti //

__________________________________________________________



(Vaidya 222)
Like what you read? Consider supporting this website: