Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 25 - pañcaviṃśatitamaḥ paṭalavisaraḥ

Atha pañcaviṃśatitamaḥ paṭalavisaraḥ /

atha bhagavān śākyamuniḥ punarapi grahanakṣatratārakajyotiṣagaṇānāmantrayate sma / + + + + śṛṇvantu bhavantaḥ sarve / anatikramaṇīyo'yaṃ kalparājā mañjuśriyaḥ kumārabhūtasya mantratantrābhiṣekamaṇḍalavidhāna nica japahomaniyamavidyāsādhanapravṛttānāmasmiṃ kalpavare vidyādharāṇāṃ tithinakṣatracaritagaṇitāmabhijñānāṃ nakṣatra bhavadbhiḥ vighnaṃ kartavyam / pravṛttānāṃ śāsane'smin sarvaiśca devasaṅghaiḥ tatra rakṣā kāryā / sarve ca duṣṭasattvāni niṣeddhavyāni, roddhavyāni, śāsayitavyāni, sarve sarvaṃ na ghātayitavyāni, vyavasthāsu ca sthāpayitavyāni śāsane'smin daśabalānām //

atha bhagavāṃ śākyamuniḥ sarvatathāgatoṣṇīṣābhyunnataṃ nāma samādhiṃ samāpadyate sma sarvaduṣṭanivāraṇārtthaṃ sarvasattvānām / samanantarasamāpannasya bhagavataḥ śākyamuneḥ sarve ca te tathāgatāḥ daśadiglokadhātuvyavasthitā bhagavantaṃ śākyamuniḥ tathāgataṃ śuddhāvāsabhavanasyaṃ vyalokyopasaṅkramante / upasaṅkramya acintyabuddhasvakādhiṣṭhānena bhagavantaṃ śākyamuniṃ tathāgatamāmantrayate sma //

bhāṣa bhāṣa bho mahāvīra lokānāṃ ca hitodayam /
pravṛtte sarvamantrāṇāṃ samantratantra yathāvidhi // verse 25.1 //
bhāṣitaḥ sarvabuddhaistu vidyārājā maharddhikaḥ /
ekākṣaraḥ pravaro hyagro naṣṭe kāle kalau yuge // verse 25.2 //
pravaraḥ sarvamantrāṇāṃ sarvabuddhaistu bhāṣitam /
uṣṇīṣarājā mahāvīryaḥ sarvabhūtanivāraṇam // verse 25.3 //
niṣeddhā grahanakṣatrāṃ mātarāṃ duṣṭacetasām /
vighnāḥ sarve tathā loke ye cānye duṣṭacetasā // verse 25.4 //
anugrahārtthaṃ tu sattvānāṃ jāpināṃ ca sukhodayām /
sakale'smin śāsane hyagraḥ cakravartirmaharddhikaḥ /
uṣṇīṣarājā mahāvīryaḥ sarvasmiṃ parameśvaraḥ // verse 25.5 //
bhāṣa tvaṃ kālametasya yasyedānīṃ tathāgataḥ /
evamuktāstu te buddhāstūṣṇīmbhāvā hyavasthitā // verse 25.61060991078941104011 //

atha teṣāṃ buddhānāṃ sannipātā sarvaṃ trisāhasramahāsāhasro lokadhātavaḥ sarvasattvānāṃ ca lokabhājanāni ekajvālībhūtāni, na ca ekasattvānāṃ pīḍā abhūt / buddhādhiṣṭhānena mahāntaścāvabhāsāḥ sandṛśyante sma //

atha bhagavāṃ śākyamuniḥ sarvaṃ taṃ śuddhāvāsabhavanamavalokya, tāṃśca bodhisattvānmahāsattvān tatrasthitāni ca devaputrāṃ sarvaśrāvakapratyekabuddhāṃśca bhagavataḥ mahāparṣatsannipātānāmantrayate sma // (Vaidya 223)

samanvāharantu buddhā bhagavantaḥ sarvapratyekabuddhāryaśrāvakāḥ kalpamekākṣarasya vidyācakravartinaḥ sarvatathāgatoṣṇīṣāṇāṃ uparyuparivartamānasyāpratihataśāsanasyāparimitabalaparākramasya bhagavataḥ uṣṇīṣarājacakravartinaḥ punarapi kalpaṃ bhāṣe'ham asmiṃ kāle kalau yuge //

atha bhagavato duratikramaśāsanasya trailokyaguroḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragasatkṛtasya sarvakarmārthasādhakasya mantre vakṣye punarapi kalau yuge kāle śāsanāntarddhānakāle samaye śāsanārakṣako bhagavāṃ uṣṇīṣacakravartī bhaviṣyati / siddhiṃ ca yāsyate / sarvakālaṃ sarvabuddhānāṃ ca śāsanāntarddhānakālasamaye buddho'yaṃ bhagavāṃ sattvārthaṃ kariṣyati / ārakṣako'yaṃ bhagavāṃ sarvatathāgatadharmakośasaṃsṛṣṭaḥ / śṛṇvantu bhavanto devagaṇāḥ! sarvasattvāśca / bhrūm //

eṣa bhagavāṃ sarvajñaḥ buddhairmantrarūpeṇa vyavasthitaḥ /
mahākāruṇikaḥ śāstā viceruḥ sarvadehinām // verse 25.7264256467319622580 //
mantrāṇāmadhipatiḥ śrīmāṃ khyātā uṣṇīṣasammataḥ /
karuṇādha samāgamya sthito'yameṣamakṣaraḥ /
sa dharmadhātuṃ niḥsṛtya sthito'yaṃ viśvarūpiṇaḥ // verse 25.840498035112351639447 ///
yathā hi buddhānāṃ śarīrā pravṛttā dhātavo jane /
sāmiṣā lokapūjyāste nirāmiṣāḥ ṣu viśeṣataḥ // verse 25.922883789342351264904 //
saddharmadhātavaḥ proktā nirāmiṣā lokahetavaḥ /
sāmiṣā kalevare proktā jinendrāṇāṃ maharddhikā // verse 25.1022199601811311485289 //
vividhā dhātavaḥ proktāḥ municandrā nirāśravāḥ /
sāmiṣā nirāmiṣāścaiva prasṛtā lokahetavaḥ // verse 25.1120680727032120651593 //
dharmadhātuṃ sanmiśraṃ sattvānāṃ karuṇāvaśāt /
tiṣṭhate mantrarupeṇa lokanāthaṃ prabhaṅkara // verse 25.12419298009364970089 //
sa viśvarūpī sarvajñaḥ dṛśyate ha mahītale /
sarvārthasādhako mantraḥ sarvabuddhaistu bhāṣitaḥ // verse 25.138424174751107375585 //
eṣa saṃkṣepato mantraḥ japto'yaṃ vidhinā svayam /
karoti sarvakarmaṃ vai īpsitāṃ saphalāṃ sadā // verse 25.1435600353972195306433 //
asya kalpaṃ samāsena punaḥ kāle pracakṣyate /
yugānte munivare loke astaṃ yāte tathāgate /
kalpasiddhistadā kāle mantrasiddhirudāhṛtā // verse 25.15228710332134354371 //

atha bhagavataścakravartinastathāgatoṣṇīṣasya parakarmaprayogavidhvaṃsanakarasyājitaṃjayasya sarvamantrādhipateḥ sarvabuddhabodhisattvānunītasyoṣṇīṣacakravartinaḥ saṃkṣepataḥ kalpamekākṣarasya pravartitapūrvaṃ vistarataḥ //

(Vaidya 224)
ādau tāvat yasmiṃ sthāne'yaṃ japyate, tasmiṃ sthāne pathe yojanābhyantareṇa sarvaduṣṭagrahāḥ prapalāyanti, sarvamantrāḥ siddhā api na prabhavanti, sarvadevāḥ sānnidhyaṃ tyajanti, anyatra sādhakasyecchayānyeṣāṃ laukikalokottarāṇāṃ sādhakānāṃ siddhimapaharati, paraprayogamantrāṃ chinnabhinnautkīlanatāṃ mocayati //

svayaṃ vidyācchedaṃ karttukāmaḥ kuśānāṃ haritānāṃ muṣṭiṃ gṛhītvā, aṣṭaśatābhimantritaṃ kṛtvā, śastreṇacchindyāt vidyāmuddiśya, chinnā bhavati / anena pratikṛtiṃ kṛtvā, hṛdaye kīlakena tāḍayet / kīlitā bhavate / saptajaptena sūtreṇa kusumbharaktena granthiṃ kuryāt / baddhā bhavati / śarāveṇāṣṭaśatajaptena pithayed, ruddhā bhavati / śastreṇa hṛdayaṃ dvidhā kuryād, bhinnā bhavati / rājikābhirviṣarudhiraraktābhiḥ rañjayecchiṣṭitā bhavati / karavīralatayā āhanet, pīḍitā bhavati / sarvavidyābhicārukamicchayā karoti / sarvatra pūrtikaṃ karma muktākṣīreṇa snāpayitvā, homaṃ kuryācchāntiḥ / ghṛtahomena sarveṣāṃ śāntirāpyāyanaṃ kṛtaṃ bhavati / muṣṭibandhena sarvamantrāṃ stambhayati, manasā mokṣayati, mantra sādhayitukāmastamanenaivoparuddhya sādhayedanyakalpaṃ sādhayitumicchati, tamanenaiva sādhayet / siddhyati / anenaiva mantreṇāvāhanaṃ bhavati / punaranenaiva visarjanaṃ bhavati / anenaiva yasya rakṣā kriyate, so'pyadṛśyo bhavati / yo mantro na siddhyati, pratyādeśaṃ na dadāti, anenaiva saha japet / śīghraṃ siddhyati, pratyādeśaṃ dadāti / yadi na siddhyati, pratyādeśaṃ prayacchati / so mṛyate //

dadhimadhughṛtāktānāṃ tilānāmaṣṭaśataṃ juhuyāt trisandhyaṃ saptāhaṃ yaṃ mantramuddiśya, so'sya vaśo bhavati / yaducyate tat karmaṃ karoti / pratyādeśaṃ prayacchāmi devā vaśīkarttukāmaḥ devadārusamidhānāmaṣṭasahasraṃ juhuyāt, saptarātreṇa vaśyo bhavati / nāgāṃ vaśikarttukāmaḥ trimadhuraṃ juhuyāt / vaśyā bhavanti / yakṣāṃ vaśīkarttukāmo dadhibhaktaṃ juhuyād vaśyā bhavanti / yakṣiṇī vaśīkarttukāmena dadhibhaktaṃ juhuyāt / sarvagandhairgandharvaṃ vaśīkaroti / aśokapriyaṅgusamidbhiḥ kusumairvā yakṣiṇīnāgināgagrahāṇāṃ rājikābhiḥ rājānasiddhārthakaiḥ brahmāṇaṃ puṣpahomena, veśyaṃ dadhikṣīraghṛtena, śūdraṃ tuṣapāṃsubhiḥ, striyāṃ lavaṇahomena, raṇḍāṃ māṣajambūlikāhomena, kanyāṃ lājāhomena, sarvān ghṛītatailahomena vaśyāṃ karoti sarvatra trisandhyaṃ saptarātram / ityuktvā tūṣṇīmbhūto jinottamaḥ /

devasaṅghāṃ tadā mantre saptamo munipuṅgavaḥ /
prahasya lokadharmajñaḥ mukto'sau gatadhīstadā // verse 25.161698663983242666786 //
muniḥ śreṣṭhastadā jyeṣṭhaṃ tadālapet /
mañjughoṣaṃ tadā vavre bodhisattvaṃ maharddhikam // verse 25.1730146272081654410753 //
eṣa kalpo mayā proktaḥ ekadeśo hi cakriṇe /
vistīrṇa yasya nāthasya devadevasya dhīmataḥ // verse 25.1819837909864157332258 //
(Vaidya 225)
kalpairyasya pramāṇaṃ tu na śakyaṃ bhāṣituṃ jinaiḥ /
saṃkṣepeṇa pravakṣye te māṇuṣāṇāṃ hitodayā // verse 25.1931276461492729530942 //
evamukte tadā śrīmāṃ mañjughoṣo maharddhikaḥ /
addhyeṣayati taṃ buddhaṃ śuddhāvāsopari sthitam // verse 25.209163933282484541359 //
bhāṣa bhāṣa mahāvīra sambuddha dvipadottama /
naṣṭe kāle yugānte vai mānuṣāṇāṃ sukhodayam // verse 25.214985537882307442213 //
kathamasya mahātejā mahāvīrasya mantrarāṭ /
paṭasiddhiḥ pradṛśyete kṣipraṃ paṭavidhiḥ kathamiti // verse 25.2236944582804253391629 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt tryaviṃśatitamaḥ ekākṣaracakravarttyudbhavapaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 226)
Like what you read? Consider supporting this website: