Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 25 - pañcaviṃśatitamaḥ paṭalavisaraḥ

Atha pañcaviṃśatitamaḥ paṭalavisaraḥ /

atha bhagavān śākyamuniḥ punarapi grahanakṣatratārakajyotiṣagaṇānāmantrayate sma / + + + + śṛṇvantu bhavantaḥ sarve / anatikramaṇīyo'yaṃ kalparājā mañjuśriyaḥ kumārabhūtasya mantratantrābhiṣekamaṇḍalavidhāna nica japahomaniyamavidyāsādhanapravṛttānāmasmiṃ kalpavare vidyādharāṇāṃ tithinakṣatracaritagaṇitāmabhijñānāṃ nakṣatra bhavadbhiḥ vighnaṃ kartavyam / pravṛttānāṃ śāsane'smin sarvaiśca devasaṅghaiḥ tatra rakṣā kāryā / sarve ca duṣṭasattvāni niṣeddhavyāni, roddhavyāni, śāsayitavyāni, sarve sarvaṃ na ghātayitavyāni, vyavasthāsu ca sthāpayitavyāni śāsane'smin daśabalānām //

atha bhagavāṃ śākyamuniḥ sarvatathāgatoṣṇīṣābhyunnataṃ nāma samādhiṃ samāpadyate sma sarvaduṣṭanivāraṇārtthaṃ sarvasattvānām / samanantarasamāpannasya bhagavataḥ śākyamuneḥ sarve ca te tathāgatāḥ daśadiglokadhātuvyavasthitā bhagavantaṃ śākyamuniḥ tathāgataṃ śuddhāvāsabhavanasyaṃ vyalokyopasaṅkramante / upasaṅkramya acintyabuddhasvakādhiṣṭhānena bhagavantaṃ śākyamuniṃ tathāgatamāmantrayate sma //

bhāṣa bhāṣa bho mahāvīra lokānāṃ ca hitodayam /
pravṛtte sarvamantrāṇāṃ samantratantra yathāvidhi // verse 25.1 //
bhāṣitaḥ sarvabuddhaistu vidyārājā maharddhikaḥ /
ekākṣaraḥ pravaro hyagro naṣṭe kāle kalau yuge // verse 25.2 //
pravaraḥ sarvamantrāṇāṃ sarvabuddhaistu bhāṣitam /
uṣṇīṣarājā mahāvīryaḥ sarvabhūtanivāraṇam // verse 25.3 //
niṣeddhā grahanakṣatrāṃ mātarāṃ duṣṭacetasām /
vighnāḥ sarve tathā loke ye cānye duṣṭacetasā // verse 25.4 //
anugrahārtthaṃ tu sattvānāṃ jāpināṃ ca sukhodayām /
sakale'smin śāsane hyagraḥ cakravartirmaharddhikaḥ /
uṣṇīṣarājā mahāvīryaḥ sarvasmiṃ parameśvaraḥ // verse 25.5 //
bhāṣa tvaṃ kālametasya yasyedānīṃ tathāgataḥ /
evamuktāstu te buddhāstūṣṇīmbhāvā hyavasthitā // verse 25.61060991078941104011 //

atha teṣāṃ buddhānāṃ sannipātā sarvaṃ trisāhasramahāsāhasro lokadhātavaḥ sarvasattvānāṃ ca lokabhājanāni ekajvālībhūtāni, na ca ekasattvānāṃ pīḍā abhūt / buddhādhiṣṭhānena mahāntaścāvabhāsāḥ sandṛśyante sma //

atha bhagavāṃ śākyamuniḥ sarvaṃ taṃ śuddhāvāsabhavanamavalokya, tāṃśca bodhisattvānmahāsattvān tatrasthitāni ca devaputrāṃ sarvaśrāvakapratyekabuddhāṃśca bhagavataḥ mahāparṣatsannipātānāmantrayate sma // (Vaidya 223)

samanvāharantu buddhā bhagavantaḥ sarvapratyekabuddhāryaśrāvakāḥ kalpamekākṣarasya vidyācakravartinaḥ sarvatathāgatoṣṇīṣāṇāṃ uparyuparivartamānasyāpratihataśāsanasyāparimitabalaparākramasya bhagavataḥ uṣṇīṣarājacakravartinaḥ punarapi kalpaṃ bhāṣe'ham asmiṃ kāle kalau yuge //

atha bhagavato duratikramaśāsanasya trailokyaguroḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragasatkṛtasya sarvakarmārthasādhakasya mantre vakṣye punarapi kalau yuge kāle śāsanāntarddhānakāle samaye śāsanārakṣako bhagavāṃ uṣṇīṣacakravartī bhaviṣyati / siddhiṃ ca yāsyate / sarvakālaṃ sarvabuddhānāṃ ca śāsanāntarddhānakālasamaye buddho'yaṃ bhagavāṃ sattvārthaṃ kariṣyati / ārakṣako'yaṃ bhagavāṃ sarvatathāgatadharmakośasaṃsṛṣṭaḥ / śṛṇvantu bhavanto devagaṇāḥ! sarvasattvāśca / bhrūm //

eṣa bhagavāṃ sarvajñaḥ buddhairmantrarūpeṇa vyavasthitaḥ /
mahākāruṇikaḥ śāstā viceruḥ sarvadehinām // verse 25.7264256467319622580 //
mantrāṇāmadhipatiḥ śrīmāṃ khyātā uṣṇīṣasammataḥ /
karuṇādha samāgamya sthito'yameṣamakṣaraḥ /
sa dharmadhātuṃ niḥsṛtya sthito'yaṃ viśvarūpiṇaḥ // verse 25.840498035112351639447 ///
yathā hi buddhānāṃ śarīrā pravṛttā dhātavo jane /
sāmiṣā lokapūjyāste nirāmiṣāḥ ṣu viśeṣataḥ // verse 25.922883789342351264904 //
saddharmadhātavaḥ proktā nirāmiṣā lokahetavaḥ /
sāmiṣā kalevare proktā jinendrāṇāṃ maharddhikā // verse 25.1022199601811311485289 //
vividhā dhātavaḥ proktāḥ municandrā nirāśravāḥ /
sāmiṣā nirāmiṣāścaiva prasṛtā lokahetavaḥ // verse 25.1120680727032120651593 //
dharmadhātuṃ sanmiśraṃ sattvānāṃ karuṇāvaśāt /
tiṣṭhate mantrarupeṇa lokanāthaṃ prabhaṅkara // verse 25.12419298009364970089 //
sa viśvarūpī sarvajñaḥ dṛśyate ha mahītale /
sarvārthasādhako mantraḥ sarvabuddhaistu bhāṣitaḥ // verse 25.138424174751107375585 //
eṣa saṃkṣepato mantraḥ japto'yaṃ vidhinā svayam /
karoti sarvakarmaṃ vai īpsitāṃ saphalāṃ sadā // verse 25.1435600353972195306433 //
asya kalpaṃ samāsena punaḥ kāle pracakṣyate /
yugānte munivare loke astaṃ yāte tathāgate /
kalpasiddhistadā kāle mantrasiddhirudāhṛtā // verse 25.15228710332134354371 //

atha bhagavataścakravartinastathāgatoṣṇīṣasya parakarmaprayogavidhvaṃsanakarasyājitaṃjayasya sarvamantrādhipateḥ sarvabuddhabodhisattvānunītasyoṣṇīṣacakravartinaḥ saṃkṣepataḥ kalpamekākṣarasya pravartitapūrvaṃ vistarataḥ //

(Vaidya 224)
ādau tāvat yasmiṃ sthāne'yaṃ japyate, tasmiṃ sthāne pathe yojanābhyantareṇa sarvaduṣṭagrahāḥ prapalāyanti, sarvamantrāḥ siddhā api na prabhavanti, sarvadevāḥ sānnidhyaṃ tyajanti, anyatra sādhakasyecchayānyeṣāṃ laukikalokottarāṇāṃ sādhakānāṃ siddhimapaharati, paraprayogamantrāṃ chinnabhinnautkīlanatāṃ mocayati //

svayaṃ vidyācchedaṃ karttukāmaḥ kuśānāṃ haritānāṃ muṣṭiṃ gṛhītvā, aṣṭaśatābhimantritaṃ kṛtvā, śastreṇacchindyāt vidyāmuddiśya, chinnā bhavati / anena pratikṛtiṃ kṛtvā, hṛdaye kīlakena tāḍayet / kīlitā bhavate / saptajaptena sūtreṇa kusumbharaktena granthiṃ kuryāt / baddhā bhavati / śarāveṇāṣṭaśatajaptena pithayed, ruddhā bhavati / śastreṇa hṛdayaṃ dvidhā kuryād, bhinnā bhavati / rājikābhirviṣarudhiraraktābhiḥ rañjayecchiṣṭitā bhavati / karavīralatayā āhanet, pīḍitā bhavati / sarvavidyābhicārukamicchayā karoti / sarvatra pūrtikaṃ karma muktākṣīreṇa snāpayitvā, homaṃ kuryācchāntiḥ / ghṛtahomena sarveṣāṃ śāntirāpyāyanaṃ kṛtaṃ bhavati / muṣṭibandhena sarvamantrāṃ stambhayati, manasā mokṣayati, mantra sādhayitukāmastamanenaivoparuddhya sādhayedanyakalpaṃ sādhayitumicchati, tamanenaiva sādhayet / siddhyati / anenaiva mantreṇāvāhanaṃ bhavati / punaranenaiva visarjanaṃ bhavati / anenaiva yasya rakṣā kriyate, so'pyadṛśyo bhavati / yo mantro na siddhyati, pratyādeśaṃ na dadāti, anenaiva saha japet / śīghraṃ siddhyati, pratyādeśaṃ dadāti / yadi na siddhyati, pratyādeśaṃ prayacchati / so mṛyate //

dadhimadhughṛtāktānāṃ tilānāmaṣṭaśataṃ juhuyāt trisandhyaṃ saptāhaṃ yaṃ mantramuddiśya, so'sya vaśo bhavati / yaducyate tat karmaṃ karoti / pratyādeśaṃ prayacchāmi devā vaśīkarttukāmaḥ devadārusamidhānāmaṣṭasahasraṃ juhuyāt, saptarātreṇa vaśyo bhavati / nāgāṃ vaśikarttukāmaḥ trimadhuraṃ juhuyāt / vaśyā bhavanti / yakṣāṃ vaśīkarttukāmo dadhibhaktaṃ juhuyād vaśyā bhavanti / yakṣiṇī vaśīkarttukāmena dadhibhaktaṃ juhuyāt / sarvagandhairgandharvaṃ vaśīkaroti / aśokapriyaṅgusamidbhiḥ kusumairvā yakṣiṇīnāgināgagrahāṇāṃ rājikābhiḥ rājānasiddhārthakaiḥ brahmāṇaṃ puṣpahomena, veśyaṃ dadhikṣīraghṛtena, śūdraṃ tuṣapāṃsubhiḥ, striyāṃ lavaṇahomena, raṇḍāṃ māṣajambūlikāhomena, kanyāṃ lājāhomena, sarvān ghṛītatailahomena vaśyāṃ karoti sarvatra trisandhyaṃ saptarātram / ityuktvā tūṣṇīmbhūto jinottamaḥ /

devasaṅghāṃ tadā mantre saptamo munipuṅgavaḥ /
prahasya lokadharmajñaḥ mukto'sau gatadhīstadā // verse 25.161698663983242666786 //
muniḥ śreṣṭhastadā jyeṣṭhaṃ tadālapet /
mañjughoṣaṃ tadā vavre bodhisattvaṃ maharddhikam // verse 25.1730146272081654410753 //
eṣa kalpo mayā proktaḥ ekadeśo hi cakriṇe /
vistīrṇa yasya nāthasya devadevasya dhīmataḥ // verse 25.1819837909864157332258 //
(Vaidya 225)
kalpairyasya pramāṇaṃ tu na śakyaṃ bhāṣituṃ jinaiḥ /
saṃkṣepeṇa pravakṣye te māṇuṣāṇāṃ hitodayā // verse 25.1931276461492729530942 //
evamukte tadā śrīmāṃ mañjughoṣo maharddhikaḥ /
addhyeṣayati taṃ buddhaṃ śuddhāvāsopari sthitam // verse 25.209163933282484541359 //
bhāṣa bhāṣa mahāvīra sambuddha dvipadottama /
naṣṭe kāle yugānte vai mānuṣāṇāṃ sukhodayam // verse 25.214985537882307442213 //
kathamasya mahātejā mahāvīrasya mantrarāṭ /
paṭasiddhiḥ pradṛśyete kṣipraṃ paṭavidhiḥ kathamiti // verse 25.2236944582804253391629 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt tryaviṃśatitamaḥ ekākṣaracakravarttyudbhavapaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 226)
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: