Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 45 - pañcacatvāriṃśaḥ paṭalavisaraḥ

Atha pañcacatvāriṃśaḥ paṭalavisaraḥ /

athakhalu bhagavāṃ śākyamuniḥ punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma / sarvāṃ ca śuddhāvāsabhavanasannipatitāṃ devagaṇānāmantrayate sma / śṛṇvantu bhavanto devasaṅghāḥ mañjuśriyasya kumārabhūtasya mahāṛddhivikurvaṇaprātihāryavikrīḍitaceṣṭitabālarūpasvarūpanidarśanayathāśayatvasantoṣaṇamahāyānāgradharmaprāpaṇaṃ sattvapākasaṃyojanamudrāmantraprabhāvatatrasattvayojanamabhiprāyasampūraṇārthaṃ mudrāpaṭalaṃ paramaguhyatamaṃ sarvamantratantrakalpeṣu bījabhūtaṃ sārabhūtaṃ paramarahasyaṃ mahāguhyatamaṃ paramottaratantreṣu sarvalaukikalokottareṣu aprakāśyaṃ paramagopyaṃ nāśiṣyāṇāṃ ca deyam aśrāddhānāmanutpāditabodhicittānāṃ matsariṇāmanyatīrthāyatanabhaktyānāṃ mahāyānāgradharmavidveṣiṇāṃ sarvamantratantreṣu agauravajātānām / eteṣāṃ prakāśya anyeṣāṃ prakāśyamiti samayajñānāṃ buddhaśāsane pratipannānāṃ surūpasuveṣaśrāddhamavikalacittasandhānamahotsāhā sarvamantreṣu ca sagaurava sarvabuddhabodhisattveṣu pratyekabuddhāryaśrāvaka sarvadeva sabrahmacārī sapratīsādarajāteṣu sattveṣu mahāsannāhasannaddheṣu sakalasattvādhātvottāraṇābhyudyamodyateṣu mahākāruṇikeṣu kṣāntisaurabhyasuvacaskeṣu sattveṣveteṣāṃ deyamanyeṣāmadeyamityāhu ca //

eka mudrāgaṇaḥ śreṣṭhaḥ prayukto mantrayojitaḥ /
karoti karma vividhā maneṣṭā manuyojitā // verse 45.1 //
jāpibhiḥ sarvakālaṃ tu prayoktavyaḥ siddhimicchatā /
nāmnā trailokyavikhyātaḥ buddhaiḥ ajitaḥ sadā // verse 45.2 //
strīsampatkaro hyeṣa prathitaḥ sarvajantubhiḥ /
śrīvatso nāma mudro'yaṃ pramukho'ṣṭaśate bhuvi // verse 45.3 //
mudrāṇāmaṣṭaśataṃ jñeyaṃ mañjughoṣa śṛṇohi me /
purā jinavarairgītaṃ buddhaputraiśca dhāritam // verse 45.4 //
ahaṃ vakṣye pratyahaṃ varttamānamanāgatam /
arthārthaṃ samanumodye rakṣye'haṃ bhuvanatraye // verse 45.5 //
mañjughoṣastathā hṛṣṭaḥ uvāca vadatāṃ varam /
deśayantu mahātmāno buddhāḥ sarvatra pūjitāḥ // verse 45.6 //
yaṃ śrutvā puruṣāḥ prājñāḥ niyataṃ bodhimāśraye /
sarveṣāṃ tu pravṛttānāṃ japahomavrate sthitām // verse 45.7 //
dhruvaṃ mantrāstu siddhyeyurimairmudraistu mudritāḥ /
adhyeṣye'haṃ mahāvīraṃ śākyasiṃhaṃ narottamam // verse 45.8 //
asmākaṃ sattvamarthāya dharmakośārthapūraṇam /
mahāyānāgradharmārthaṃ mantracaryārthasādhaka // verse 45.9 //
(Vaidya 384)
durdāntadamakaṃ puṇyaṃ pavitraṃ pāpanāśanam /
deśayantu mahāvīrā paṭalaṃ mudrasambhavam // verse 45.10 //
pūraṇārthaṃ tu mudrāṇāṃ sūcanārthaṃ tu devatām /
........... anukampārthaṃ tu jāpinām // verse 45.11 //
evamuktvā tu mañjuśrīḥ kumāro bālarūpiṇaḥ /
nirīkṣya sugataśreṣṭhaṃ sukho mañjuravastadā // verse 45.12 //
uvāca madhurāṃ vāṇīṃ muniśreṣṭho vināyaka /
kalaviṅkarutaḥ śrīmāṃ meghadundubhiniḥsvanaḥ // verse 45.13 //
brahmasvareṇa vacasā vāco mabhyācacakṣa saḥ /
śṛṇotha bhūtagaṇāḥ sarve kalpārthaṃ mantradevatām // verse 45.14 //
samayaṃ sarvadaivānāṃ mukhyaṃ mudrāśca daivatam /
samatikrāntabuddhaistu pratyekārhatasādhakaiḥ // verse 45.15 //
kaḥ punaranyasattvaistu vidyādaivatalaukikaiḥ /
eṣa mudrāgaṇajyeṣṭhaḥ sarvamudreṣu katthyate // verse 45.16 //
yaṃ tathā jāpinaḥ sarve niyataṃ siddhyanti devatā /
ādau kisalayaṃ nāmnā dvitīyaṃ bhavati mekhalā // verse 45.17 //
tṛtīyaṃ sumekhalā caiva caturthī sumanusodbhavā /
pañcamī saṅkaletyāhuḥ ṣaṣṭhī rekhā praghuṣyate // verse 45.18 //
suvarṇā saptamī jñeyā mālā bhavati cāṣṭamī /
navamī aṅkuśī khyātā daśamī saptadaśacchadā // verse 45.19 //
ekādaśī bhavet kuntā sukuntā dvādaśī bhavet /
kardamī trayodaśī cātra paṭahī pañcadaśī bhavet // verse 45.20 //
ṣoḍaśī tu bhaved yaṣṭiḥ muṣṭiḥ saptadaśī viduḥ /
aṣṭādaśa samākhyātā vajramālā pragīyate // verse 45.21 //
hemamālonaviṃśā tu padmamālā tha viṃśati /
nāgī nāgamukhī caiva tṛtīyā bhavati mahāmukhī // verse 45.22 //
vaktrā ca vaktrasahitā chatrī bhavati lohitā /
lohitā cāṣṭaviṃśā tu nīlalohitikā sinī // verse 45.23 //
jyotsnā jani tāmasī dvātriṃśā kathitā bhuvi /
tārā sutārā tārāvartā sumudrajāpi // verse 45.24 //
ghorarūpiṇī vikhyātā rātrī bhayadā sadā /
mahāprabhāveti vikhyātā mudrā bhuvi locanā // verse 45.25 //
(Vaidya 385)
saptatriṃśatimudrāstu saṅkhyā hyeṣā pragīyate /
śvetā paṇḍarā caiva evalā māmakī ca // verse 45.26 //
mahābhayaharī devī bhrukuṭī tu pragīyate /
ajitā aparājitā khyātā jayā vijayā parājitā // verse 45.27 //
sādhakī sādhanī caiva tārā śveteti gīyate /
ghaṭakarparamityāhuḥ sugatī gatiśodhikā // verse 45.28 //
padmī padmasutā caiva vajrī vajramanodbhavā /
strīsaṅkhyā gaṇo mudraiḥ puruṣāṇāṃ tu pragīyate // verse 45.29 //
bhadraṃ mudrapīṭhaṃ tu āsanaṃ śayanaṃ bhuvi /
svayambhūśambhucakraśca kuliśo musalastathā // verse 45.30 //
svastiko liṅgamudraśca pakṣirāḍ garutmanaḥ /
mudro garuḍadhvajo jñeyaḥ viṣṇurudrasavāsavaḥ // verse 45.31 //
brahmā padmodbhavaḥ śrīmāṃ śrīsampuṭa eva ca /
tathyaṃ yamalamudraṃ ca mayūrāsanameva tu // verse 45.32 //
viditaṃ sarvadig dhīmāṃ kārttikeyārthadaḥ sadā /
kumārasyānucaro jñeyaḥ mañjughoṣasya // verse 45.33 //
tasya mudraṃ mahāvīryaṃ tāḥ śaktidharaḥ sadā /
mayūrāsanamudraṃ tu tasyaivaitat prayujyate // verse 45.34 //
anena baddhvā mantreṇa kārttikeyasya yuktitaḥ /
yāvanto laukikā mudrā śaivāścaiva savāsavāḥ // verse 45.35 //
sarve bhavanti baddhvā vai vaśyārthaṃ hi prayujyate /
eṣa mudrā karo hyarthāṃ puṣkalāṃ sādhu ceṣṭitām // verse 45.36 //
prasanno buddhaputrasya mañjughoṣasya dhīmataḥ /
buddhaśāsanamavatīrṇo bālarūpī maharddhikaḥ // verse 45.37 //
kārttikeyo'tha vikhyātaḥ mantramukhye'tha laukike /
sarveṣāṃ ca prayoktavyo bāliśānāṃ viśeṣataḥ // verse 45.38 //
grahamātarakūṣmāṇḍaiḥ gṛhītā kaṭapūtanaiḥ /
daityadānavayakṣaiśca piśācoragarākṣasaiḥ // verse 45.39 //
kravyādairmānuṣaiścāpi nityaṃ cāpi vimokṣakaḥ /
raudrasattve'tha duṣṭebhiḥ piśitāśanavyantaraiḥ // verse 45.40 //
mudritebhiśca manujairmudro'yaṃ sampramokṣakaḥ /
sarvasattvārthayuktaśca prayuktaḥ sukhadaḥ sadā // verse 45.41 //
(Vaidya 386)
saṃkṣepeṇa tu ukto'yaṃ vistaraścaiva saṃjñakam /
aparaṃ mudraṃ pravakṣyāmi yaṃ baddhvā sukhī bhavet // verse 45.42 //
jāpinaḥ sarvakarmeṣu prayuktasyāpyamoghavām /
nāmnā buddhāsano nāma mahāmudrā prakatthyate /
vistaraḥ sarvatantreṣu paṭhyate tāṃ nibodhata // verse 45.43 //
yaṃ baddhvā jāpinaḥ sarve niyataṃ bodhiparāyaṇāḥ /
kaḥ punaḥ siddhikāmānāṃ bhogālipsaparāyaṇam // verse 45.44 //
pūrvava caukṣasamācāraḥ sthitvā ca prāṅmukhaḥ śuciḥ /
ubhau hastau samau kṛtvā añjalyākāramāśṛtau /
kuryād vikāsitau cāgre ubhāvaṅguṣṭhanāmitau // verse 45.45 //
madhyamāṅgulimāśliṣṭau kuṇḍalākāracihnitau /
paryaṅkenopaviṣṭe tu nābhideśe tadā nyaset // verse 45.46 //
eṣa mudrāvaraḥ śreṣṭhaḥ sarvakarmeṣu yojitaḥ /
uttameṣu ca uttiṣṭhe nādhame madhyame'pi // verse 45.47 //
kṣipramarthakaro hyeṣa siddhaḥ sarvatra yujyate /
mahāpuṇyo pavitro'yaṃ maṅgalyamaghanāśanaḥ // verse 45.48 //
sarvapāpaharaḥ puṇyaḥ mudro'yaṃ siddhihetavaḥ /
dvitīyamaparaṃ mudrā mahāmudrā prakatthyate // verse 45.49 //
nāmnā śatruñjayī nāma sarvavighnavināśinī /
yaṃ baddhvā śatravaḥ sarvāṃ vaśaṃ kuryānna saṃśayaḥ // verse 45.50 //
sarvecchoṣamāyānti gacchante vātha dāsatām /
rāgo dveṣaśca mohaśca svapakṣaḥ sagaṇaiḥ saha // verse 45.51 //
lokamātsaryamānaśca vicikitsā kathaṃkathā /
pramādyo māyā kausīdyaṃ sādhyeṣyā kumārgatā // verse 45.52 //
mitthyādṛṣṭidaśe māne dante stambhe ca lubdhatā /
daśā kuśalapathā karmā sarve te śatravaḥ smṛtāḥ // verse 45.53 //
eṣa śatrugaṇaḥ prokto buddhairbuddhasu taistathā /
eṣa mārgeṣvavasthābhiḥ prāṇino ya ca māśṛtā /
buddhaśāsanahantāraḥ teṣāṃ mudrā prayujyate // verse 45.54 //
iyaṃ mudrā mahāmudrā gītaṃ buddhaiḥ purā sadā /
prayoktavyā prāṇināṃ hyeṣā damanārtthaṃ pāpanāśanī // verse 45.55 //
(Vaidya 387)
tathaiva purataḥ sthitvā ubhau pāṇisamāśraye /
samāśliṣṭau tha tau kṛtvā añjalyākāramāśṛtau /
aṅguṣṭhayugale kṣipraṃ tarjanyau saṃnyasedubhau // verse 45.56 //
kuṇḍalākārasaṃśliṣṭau tṛtīye parvamāśrayet /
eṣā arthakarī mudrā dvitīyā kathitā jinaiḥ /
śatrūṇāṃ nāśayet kṣipraṃ hṛdayāṃsi pradoṣiṇām // verse 45.57 //
tṛtīyaṃ mudraṃ pravakṣyāmi mañjughoṣa śṛṇohi tām /
nāmnā śalyaharī divyā sarvaśalyavināśinī /
sarvatra yojitā mudrā sarvavyādhicikitsakī // verse 45.58 //
viṣaśastrakṛtāṃ doṣāṃ jalapāvakasambhavām /
anilodbhavadoṣāṃśca duṣṭasattvagarapradām // verse 45.59 //
kravyādāṃ mānuṣāṃścāpi saviṣāṃ sthāvarajaṅgayām /
yacca dehagatāṃ śalyāṃ nārīṇāṃ prasavātminām // verse 45.60 //
saṃsārābhiratāṃ cānyāṃ prāṇināṃ doṣapīḍitām /
sarvanetāstathā śalyāḥ viśalyakaraṇī hyayam // verse 45.61 //
eṣa mudrā mahāmudrā smaritā sarvajantubhiḥ /
viśalyā sukhitā kṣipraṃ bhavate nātra saṃśayaḥ // verse 45.62 //
nāmamātreṇa te martyā mantrasyāsya prabhāvataḥ /
sarvavyādhivinirmuktā vicarante mahītale // verse 45.63 //
pūrvavaccaukṣasamācārā śucirvastraśucī tadā /
badhnīyānmudravaraṃ śreṣṭhaṃ tṛtīyaṃ pāpanāśanam // verse 45.64 //
ubhau hastau samāyojya viparītākārasambhavām /
samau vyaktau añjalyākārau hṛdayasthāne tu taṃ nyaset // verse 45.65 //
eṣa mudrā mahāmudrā sarvānartthanivāraṇī /
yaṃ baddhvā jāpinaḥ sarve niyataṃ bodhiparāyaṇāḥ // verse 45.66 //
caturthī tu mahāmudrāṃ mahāyakṣīṃ tamādiśet /
mahāprabhāvā vijñeyā sarvamantreṣu jāpinām // verse 45.67 //
atra yakṣagaṇāḥ sarve yakṣiṇyaśca maharddhikāḥ /
mantradevatasarveṣu uttamādhamamadhyamāḥ /
sarvasattvaistu sampūjyā mudreyaṃ sampragīyate // verse 45.68 //
ādau baddhvā japenmantraṃ homasādhanakarmasu /
sarvatra yojitā puṇyā sarvamantrāṇi sādhayet // verse 45.69 //
(Vaidya 388)
vajrapāṇistathā māntraḥ sarvamudreśvarī hyayam /
paṭhitā lokanāthaistu purā jyeṣṭhairhyatītakaiḥ // verse 45.70 //
tathaiva śucino bhūtvā sthitvā udaṅmukhastadā /
badhnīyānmudravare śreṣṭheḥ sarvakarmeṣu jāpinaḥ /
damanārthaṃ sarvabhūtānām .......... // verse 45.71 //
yathāyaṃ kurute kṣipraṃ yaḥ sattvāceṣṭitaṃ bhuvi /
ubhau hastau tadā nyasya sampuṭākāraveṣṭitau // verse 45.72 //
kuryāt trisūcikākāraṃ aṅguṣṭhau kanyasamadhyamau /
anyonyasaṃśliṣṭau caturbhiścāpyatha nāmitau // verse 45.73 //
kuryānmudravaraṃ hyuktaṃ śiraḥsthāne tu saṃsthitam /
yaṃ dṛṣṭvā sarvabhūtā vai vidravanti na saṃśayaḥ // verse 45.74 //
pañcamī tu mahāmudrā śṛṇu tvaṃ mañjuravaḥ sadā /
nāmnā trisamayā caiva mahāpuṇyatamā śivā // verse 45.75 //
durdāntadamanī nityaṃ sarvasattvārtthasādhanī /
ghorarūpī maheśākṣā kālarātrisamaprabhā // verse 45.76 //
kṛtāntarūpiṇī bhīmā yamasyāpi bhayānikā /
caṇḍā ca caṇḍarūpīti duḥprekṣā duḥsahā sadā // verse 45.77 //
rudravāsavayakṣeṣāṃ rākṣasagrahamātarām /
devānanusarāṃścaiva mantramukhyāṃ maharddhikām // verse 45.78 //
sarvasattvā tathā nityaṃ durdāntadamakī hitā /
akālamṛtyuvināśāya mṛtyunāśāya vai hitā // verse 45.79 //
sṛṣṭā sarvabuddhaistu kṛtāntasyāpi bhayāvahā /
yaṃ baddhvā puruṣā nityaṃ samayajñā bhavanti ha // verse 45.80 //
ye ca mantrāśritā nityaṃ te'pi muktā jape ratā /
teṣāṃ siddhyanti mantrā vai ayatnenaiva dehinām // verse 45.81 //
ajāpino'pi bhavejjāpī aśuciḥ śucino bhavet /
saṃyuktaḥ krodharājena yamānteneha mudrayā // verse 45.82 //
sarvakarmakarā hyeṣā saṃyuktā tattvadarśibhiḥ /
sarvavighnavināśārthaṃ sarvavyādhicikitsanā // verse 45.83 //
sarvasattvārthasambhārā sarvaduṣṭanivāraṇā /
sarvāsāṃ pūraṇārthāya vihitā munivaraiḥ purā // verse 45.84 //
(Vaidya 389)
eṣa mudrā hitā loke samayabhraṃśācca pūraṇī /
baddhvā tu mudravaraṃ śreṣṭhaṃ samayajñastatkṣaṇād bhaved // verse 45.85 //
sarveṣāṃ caiva mantrāṇāṃ laukikānāṃ ca tatottamāt /
praviṣṭo maṇḍalo jñeyaḥ mudrā mantreṇa īritaḥ // verse 45.86 //
tathaiva śucino bhūtvā pūrvavat sarvakarmasu /
trisūcyākāra tathā vajraṃ aṅgulībhiḥ samācaret // verse 45.87 //
jyeṣṭhamadhyamaaṅgulyau aṅguṣṭhaiśca satā nyaset /
mūrdhni sthāne tataḥ kṛtvā apasavyena bhrāmayet /
eṣa mudravarā śreṣṭhā prayuktaḥ sarvakarmasu // verse 45.88 //
etā pañca mahāmudrā lokanāthaistu bhāṣitā /
niyataṃ puruṣavarā baddhvā sambodhyagraṃ spṛśanti ha // verse 45.89 //
sarvāsāṃ pūrayatyete jāpināṃ manasodbhavām /
sarvatathyaṃ yathābhūtaṃ darśayanti yathepsitam // verse 45.90 //
apare mudravarā śreṣṭhā pañca caiva prakāśitā /
śiraḥ vaktro'tha gātraṃ ca utpalaṃ kavacaṃ tathā /
ete mudravarā divyā mañjughoṣasya dhīmataḥ // verse 45.91 //
purā lokavarairmukhyaiḥ kathitā tattvadarśibhiḥ /
ahaṃ ca mañjuravaṃ vakṣye katthyamānaṃ nibodhyatām // verse 45.92 //
śṛṇuṣvaikamanā nityaṃ mudrā mudravarottamām /
pūrvavaccaukṣasamācāraḥ sthitvā dhātuvarāgrataḥ // verse 45.93 //
badhnīyāt karapuṭe nityaṃ mudrāṃ pañcārthasaṃjñikām /
ubhe karapuṭāgre tu kuḍmalākārakārite // verse 45.94 //
dadyuḥ śiravare nityaṃ śiramudreti saṃjñitam /
yathaivotpalamudrā tu nyastaḥ duravare sadā // verse 45.95 //
ca sarvataḥ kṣiptā gātramudrā vidhīyate /
sa caiva kuto jñeyā vaktramudrā tu bhavet // verse 45.96 //
tathaiva hastau saṃnyasya nābhisthāne tu saṃnyaset /
īṣi tarjanyāṅgulyanābhimātmanaḥ saṃspṛśet // verse 45.97 //
bhavet kavacamudrā tu ātmarakṣā tu bhavet /
sarvatra yojitā hyete saphalā sarvārthasādhikā // verse 45.98 //
ete mudrā mahāmudrā maṅgalyā maghanāśanā /
jāpibhiḥ sarvakālaṃ tu prayoktavyāḥ saphalā hitāḥ // verse 45.99 //
(Vaidya 390)
mahāvīryā mahāpuṇyā sarvānarthanivārikā /
yaṃ baddhvā puruṣā nityaṃ niyataṃ bodhiparāyaṇāḥ // verse 45.100 //
apare pañca mahāmudrā lokanāthasya tāpinaḥ /
munine śākyasiṃhāya tathā ratnaśikhe gurau // verse 45.101 //
supuṣpāya sukeśāya tathā sumanasorave /
saṅkusumāya ca buddhāya tathā padmottare vare // verse 45.102 //
sampūrṇāya sunetrāya śuddhā caiva jagadguroḥ /
pitāmahāya caiva muktāya jagadvarāmbaramuktaye // verse 45.103 //
eteṣānāṃ ca buddhānāmanyeṣāṃ ca mahātmanām /
atītānāgatā sattvāṃ vartamānāṃ svayambhuvām // verse 45.104 //
sarveṣānāṃ ca buddhānāṃ mūrdhni sambhūtilakṣaṇā /
mahāprabhāvā mahāmudrā samantājjvālamālinaḥ // verse 45.105 //
uṣṇīṣā iti vikhyātā tṛdhātusamālaye /
cakravarttī mahāpuṇyo maṅgalyo maghanāśanā // verse 45.106 //
sarveṣāṃ ca vidyānāṃ vidyārājaḥ smṛtaḥ prabhuḥ /
ekākṣarasaṃyuktaḥ mantro sugatamūrdhajaḥ // verse 45.107 //
mudro tasya vido jñeyo prabhurekākṣarasya tu /
cakravarttī jinakule jāta mudraḥ parameśvaraḥ // verse 45.108 //
ubhau hastau samāśliṣya sampuṭākāracihnitau /
muṣṭiyogena baddhvā vai madhyāṅgulyau susūcitau // verse 45.109 //
īṣit saṅkocyavatkṛtvā kuṇḍalākāradarśitau /
eṣa sarvatrage mudrā sarvamantreśvaro vido // verse 45.110 //
mūrdhānaṃ devataṃ kṛtvā suṣirākārakuḍmalam /
īṣinnāmitatarjanyau kanyasaṃ tu supūjitau // verse 45.111 //
eṣa mudravaraḥ śreṣṭhaḥ tejorāśe tu kathyate /
tadeva sampuṭaṃ cāgryā chatrākārasaṃjñakam // verse 45.112 //
vikāsyāṅgulī sarvāṃ sitātapatreti saṃjñitam /
jayoṣṇīṣaṃ hitaṃ devaṃ hi madhyāṅgulyau susūcitau // verse 45.113 //
tadeva visāritau cāgre pāṇibhiḥ sarvato gataiḥ /
uṣṇīṣasaṅkabhavā jñeyā sarvatrārthadarśibhiḥ // verse 45.114 //
munimūrdhajasambhūtā mudrā agrā pragīyate /
pañcamā tu bhavet tu sarvamuṣṇīṣasambhavā // verse 45.115 //
(Vaidya 391)
anena vai sarvabuddhānāṃ yāvantamuṣṇīṣamūrdhajām /
sarve te ca samāyānti sarvakarmeṣu yojitā // verse 45.116 //
sarve munivarairmudrā ye gītā bhuvanatraye /
sarveṣāṃ tu mudrāṇāṃ mudreyaṃ parameśvarī // verse 45.117 //
anenābāhayenmantrāṃ anenaiva visarjayet /
anena sarvakarmāṇi kuryāt sarvatra jāpinaḥ // verse 45.118 //
ete pañca mahāmudrā purā gītā munivaraiḥ /
sarvakamārthayuktā vai sarvamuṣṇīṣasādhikā // verse 45.119 //
yāvanto munivaraiḥ gītā uṣṇīṣā bhuvanatraye /
sarveṣāṃ tu sarvatra ime pañcārthapūraṇā // verse 45.120 //
sarvamuṣṇīṣato jñeyā mudrā vai ca asaṅkhyakā /
teṣāṃ pañca varā proktā sarvamuṣṇīṣasādhanī // verse 45.121 //
avalokitamudrasya pañca vaite sumudrakāḥ /
prakṛṣṭā padmakule śreṣṭhā mudre te bhuvi maṇḍale // verse 45.122 //
uṣṇīṣaṃ ca śirovaktrapadmamudrā ca kathyate /
mahākaruṇajā devī tārā bhavati pañcamī // verse 45.123 //
pūrva caukṣasamācāraḥ dhautavastra sujaptadhīḥ /
pāṇinā śirasā mṛśya ūrdhvahasto bhavennaraḥ // verse 45.124 //
vāmapāṇitale lekhyāṃ muṣṭiyogena veṣṭayet /
eṣa uṣṇīṣamudro'yaṃ avalokitamūrdhajām // verse 45.125 //
tadeva śiravare dattvā śiramudrā pragīyate /
tadeva saṅkucitau cāpi nābhideśe pratiṣṭhitau // verse 45.126 //
vikāsya aṅgulī sarvāṃ padmamudreti vidoḥ /
upariṣṭādeva vaktrānte hastau tau na samāśṛte // verse 45.127 //
anyonyamiśritau hastau viralāṅgulimāśritau /
tadeva vaktramudrā tu padmaketo'tha gīyate // verse 45.128 //
tu padmadhvaje mudrā nāgaloke prakathyate /
sa bhavenmuṣṭiyogena ubhau hastau samāśritau // verse 45.129 //
ubhau tarjanyatāṃ cordhvau sūcībhūtau sucihnitau /
aṅguṣṭhapīḍitau śreṣṭhau tārāmudreti kathyate // verse 45.130 //
eṣā mudravarā śreṣṭhā karuṇā padmadhvaje vidoḥ /
ityevaṃ pañca mahāmudrā kathitā padmālaye sadā // verse 45.131 //
(Vaidya 392)
bodhisattvasya mukhye lokeśasya mahātmane /
atra padmakule bhavanti bandhaṃ sarvakarmasu // verse 45.132 //
mantranātheśvaro ye ca vidyā devatalaukikā /
sarve te atra vai mudre mudrā yānti sumudritā // verse 45.133 //
ye ca yakṣeśvarā gītā vajrapāṇimaharddhikā /
mahāmantrārttharaudrāśca krodhaprāṇaharā tathā // verse 45.134 //
ye cānye laukikā mukhyā mantrayuktāśca devatā /
sarve te ca samāyānti mudrairetaiḥ sumudritā // verse 45.135 //
ete mudrā mahāmudrā pavitrā pāpanāśanā /
yaṃ baddhvā jāpinaḥ sarve kṣipramāyānti kṣiprataḥ // verse 45.136 //
muktā tāthāgatī mudrā anyeṣāṃ parameśvarī /
avalokitanāthasya sarvavyādhicikitsane // verse 45.137 //
mudrai to pañca mahābhogā vicaranti mahītale /
strīrūpadhāriṇo bhūtvā sarvasattvārthayojitā // verse 45.138 //
yaṃ baddhvā puruṣā prājña niyataṃ bodhiparāyaṇā /
aparā pañca mahāmudrā vajrapāṇi maharddhikā // verse 45.139 //
ya eṣa vajreśvaraḥ śrīmāṃ sarvamantreśvaraḥ prabhuḥ /
daśabhūmyapatiḥ śrīmāṃ sarvānarthanivārakaḥ // verse 45.140 //
mahābhayaprado caṇḍaḥ duṣṭasattvanivāraṇaḥ /
dardāntadamako dhīmāṃ dakṣaḥ sattvārthasiddhiṣu // verse 45.141 //
yakṣarūpeṇa sattvānāṃ ātmanā ceṣṭine bhuvi /
sattvārthakriyāyuktaḥ dharmārthamavatārayet // verse 45.142 //
bodhisambhāramarthāya viceruryakṣarūpiṇaḥ /
ye te sattvā hitā loke yakṣiṇyā saha mohitā // verse 45.143 //
teṣāṃ siddhirna bhavenmantrāṃ vācā duścariteritām /
bodhisattvo mahāpuṇyaḥ bahurūpī maharddhikaḥ // verse 45.144 //
pradoṣya cittaṃ mantreśe kutaḥ siddhyanti mānavāḥ /
mudraitā pañca varā proktā buddhaiścāpi maharddhikā // verse 45.145 //
vajrapāṇirmahāpuṇyā tāṃ ca kṣipra suyojayet /
tathaiva hastāvudvartya śvetacandanakuṅkumaiḥ // verse 45.146 //
tathaiva sampuṭākārau kuḍmalākāraveṣṭitau /
śiraḥsthāne tathānyastau .... cāpi susthitau // verse 45.147 //
(Vaidya 393)
tu vajraśirā jñeyā mahāmudrā hitā vidoḥ /
yakṣasenāpatermudrā dvitīyā bhavati mūrdhajā // verse 45.148 //
uṣṇīṣamudrā hitā loke uṣṇīṣaṃ yakṣapaterhitam /
tadeva vajraṃ śirāmudrā ūrdhvamañjalisthāpitām /
eṣa mudrā mahāmudrā uṣṇīṣeti pragīyate // verse 45.149 //
tṛtīyā vajrodbhavā nāma lalāṭasthāne tu bhavet /
saṃnyastāñjalisampūrṇā dhruvau madhyeṣvanāmikau /
eṣā vajrodbhavā nāma vajrapāṇe'rthasādhikā // verse 45.150 //
caturthī tu mahāmudrā vajravaktreti gīyate /
uttānau hastatalau nyasya veṇikākārasambhavau // verse 45.151 //
vakṣaḥsthāne tathā nyasya madhyāṅgulyāṃ susūcitau /
eṣā mudrā mahāmudrā varā yakṣavare hitā // verse 45.152 //
sarvavajrālayā ca ........ /
pañca mātrā mahāmudrā vajrapāṇi maharddhikā // verse 45.153 //
tathaiva hastau saṃnyasya nābhisthāne tu kārayet /
tarjanyā kuñcitau kṛtvā aṅguṣṭhāgre tu nāmayet // verse 45.154 //
tṛtīye parvamāśliṣya kanyasau ca susaṃsthitau /
baddhvo ca veṇikākārāṃ śeṣairaṅgulibhistadā // verse 45.155 //
eṣā vajrālayā nāma mahāmudrā pragīyate /
atraiva sarvamudrā tu laukikā ye ca vajriṇe // verse 45.156 //
śaivāḥ śakrakāścāpi riṣīṇāṃ ca maharddhikā hitā /
varā mataṅgino hyagrā mudrā proktā mahātmabhiḥ // verse 45.157 //
yakṣarākṣasapretaiśca kūṣmāṇḍaiḥ kaṭaputanaiḥ /
ye tu mudrā varā proktā viṣṇvīndraiśca vanāhvayaiḥ // verse 45.158 //
īśānamātarairlokagrahaiścāpi + + + + + + /
bhāskarenduvivasvākṣairvasavaścāpi supūjitaiḥ rakṣātmakaiḥ // verse 45.159 //
sṛṣṭā mudravarā ye tu sarvabhūtagaṇaiḥ sadā /
sarve caiva samāyānti mudre'smiṃ vajramālaye // verse 45.160 //
prathitā mudravarā hyagrā kule'smiṃ vajramāhvaye /
muktā tathāgatīṃ mudrāṃ avalokīśasyāpi mahātmanaḥ // verse 45.161 //
mudrā hyeke te vai anyeṣāṃ prabhuriṣyate /
eṣā mudrā mahāmudrā yakṣasenāpatervidoḥ // verse 45.162 //
(Vaidya 394)
yaṃ baddhvā puruṣā niyataṃ sarve bodhiparāyaṇāḥ /
eṣā mudrā varaḥ śreṣṭhaḥ paramāhustathāgatāḥ // verse 45.163 //
hatyetā pañca mahāmudrā vajrapāṇe yaśasvinaḥ /
jāpibhiḥ sarvakālaṃ tu smartavyā ca mahābhaye // verse 45.164 //
āśu naśyanti bhūtā vai kravyādā piśitāśinā /
yakṣarākṣasapretāṃsi kūṣmāṇḍāḥ kaṭapūtanā // verse 45.165 //
devagandharvamanujāḥ kinnarāśca sasiddhakāḥ /
grahamukhyavarā garuḍā mātarāśca maharddhikāḥ // verse 45.166 //
ye'pi te lokamukhyāśca brahmāviṣṇumaheśvarāḥ /
sarvasattvāśca vai loke yeṣu savartra māśṛtāḥ // verse 45.167 //
sarve te dṛṣṭamātraṃ vai vidravanti na saṃśayaḥ /
ete mudrā jinaihyāsī vajradhṛte prabhoḥ /
mantranāthasya yakṣeśe lokīśasyāpi mahātmane // verse 45.168 //
tasmācca jāpibhiḥ sarvaiḥ niyataṃ siddhilipsubhiḥ /
smartavyā japakāle tu sarvamantreṣu siddhidā /
yo'sau kisalayetyāhuḥ mudrāmādau pragītavām // verse 45.169 //
tathaiva hastau saṃnyasya uraḥsthāne nyased budhaḥ /
tāmādau veṇikāṃ kṛtvā aṅgulībhiḥ samantataḥ // verse 45.170 //
vidyā kisalaye mudrā laukikāṃ mantradevatām /
tāmādau yojayet kṣipraṃ kṣudrakarmeṣu dhīmatām // verse 45.171 //
jvararogagatā sarvān nāśayennātra saṃśayaḥ /
saiva sumanasā jñeyā kanyasāṅgulināmitau // verse 45.172 //
paṭahī tu bhavet tu madhyamāṅgulināmitau /
kandarpī ca bhavet ca ubhau aṅguṣṭhamucchritau /
ghaṭakharparikā jñeyā anāmikāgrasunāmitau // verse 45.173 //
tathaiva kuḍmalaṃ kṛtvā hastāgrau ca subhūṣitau /
utpalākāracihnaṃ tu mudramutpalamucyate // verse 45.174 //
vikāsitobhayau hastau aṅgulībhiḥ samantataḥ /
eṣā vai padmamudrā tu bhave jyotsnā sanāmitau // verse 45.175 //
tathaiva yojitāṃ sarvāṃ aṅgulyāgrāgrakāritā /
eṣā suparṇine mudrā suparṇīti pragīyate // verse 45.176 //
(Vaidya 395)
tadeva lampuṭākāraṃ viparyastākāraceṣṭitam /
bhaved yamalamudrā tu garutmasyāpi mahātmane // verse 45.177 //
tathaiva hastau saṃnyasya muṣṭiyogena yojitau /
ubhayāṅguṣṭhamadhyasthau liṅga mudreti gīyate // verse 45.178 //
utthitāṅguṣṭhamadhyasthau tadevaṃ śaṅkhamiṣyate /
tadeva hastau visrajya jayā bhavati viśrutā // verse 45.179 //
vijayā bhavate mudrā kanyasāṅguliveṣṭitau /
anāmikābhiḥ samāyuktā ajitā bhavati pūraṇī // verse 45.180 //
visṛjya hastau saṃyuktau vāmahastena mīlayet /
aṅguṣṭhāgramadho nāmya muṣṭiṃ baddhveha paṇḍitaḥ /
eṣāparājitā jñeyā mudreyaṃ ca supūjitā // verse 45.181 //
catuḥkumāryo vidhi jñeyā bhaginyeṣu prakīrtitā /
tumburustveṣa vikhyātaḥ jyeṣṭhabhrātā prakalpyate // verse 45.182 //
nauyānasamāśritā hyete ambhodhestu nivāsinaḥ /
vicaranti imaṃ sthāne mahāpuṇyamaharddhikāḥ // verse 45.183 //
vaśyārthaṃ sarvabhūtānāṃ sṛṣṭvā brahmavido vide /
sarvatra pūjitā hyetā guhyamantraistu yojitā // verse 45.184 //
amoghā siddhimetāṃsi sarvakarmeṣu yojitā /
kṣipramarthakarāḥ siddhā maṅgalyā maghanāśanāḥ // verse 45.185 //
śucinā śucikarmeṣu sādhanīyā tathottamaiḥ /
utthitaṃ jvalanaṃ śāntaṃ khacaraṃ kāyi siddhaye /
madhyaṃ samadhyakarmeṣu aśaucaṃ kaśmalādiṣu // verse 45.186 //
ye cāpi pāpakarmā vai nityocchiṣṭāśca dehinām /
teṣāṃ siddhyantyayatnena kṣudrakarmāṇi vai sadā // verse 45.187 //
tathaiva hastau saṃyamya nābhideśe samānayet /
madhyamāṅgulyataḥ sūcyā veṇikākāra veṣṭayet /
sumekhalā ca mudrā udveṣṭā bhavati mekhalā // verse 45.188 //
tameva madhatalau nyastau mudrā bhavati sampuṭā /
saivamucchritā grīve śrīsampuṭamucyate // verse 45.189 //
nābhisthāne tadā nyasya apasavyena bhrāmayet /
rajanī mudravarā hyeṣā duṣṭasattvanivāraṇī // verse 45.190 //
(Vaidya 396)
dakṣiṇe karamudyamya muṣṭiyogena māśrayet /
mudrāmuṣṭivaretyāhuḥ sarvamantrāṇi cūrṇanī // verse 45.191 //
saivāṅgulimutsṛjya ubhau hastau prayojitā /
muṣṭimudrā varetyāhuḥ piśitāśananāśanī // verse 45.192 //
tu saṅkucitā jñeyā aṅgulyāgrau sukuñcitau /
mudrā sukuntā vijñeyā kuntā caiva prasāritaiḥ // verse 45.193 //
tārā sutārā vidhijñeyā ekarūpau ubhau bhavet /
utpalākārasaṃnyastā tarjanībhiḥ susaṃhatā // verse 45.194 //
ekasūcikamityeva sampuṭākāraveṣṭitau /
tadeva prasāritā hastau tārā bhavati ghuṣyate // verse 45.195 //
tadeva hastau saṃnyasya añjalyākārakāritau /
tarjanyā miśritau śreṣṭhau tṛtīye parvaṇi sthite // verse 45.196 //
aṅguṣṭhau cānte mudrā bhavati locanā /
tadevāṅgulimutsṛjya tarjanyau samprayojitau // verse 45.197 //
tadeva vihitā mudrā mudrā māmakyā samprayojitā /
evalā mudravaretyāhu madhyamāṅgulyaiḥ sunāmitaiḥ // verse 45.198 //
śvetā yābhramudrā vai karaiścātra prasāritaiḥ /
paṇḍarā tu bhavenmudrā muṣṭibhiḥ samprapīḍitaiḥ /
mahāprabhāvā mahāpuṇyā tarjanyāvucchritāvubhau // verse 45.199 //
tadeva hastau sammiśra sampuṭākāraveṣṭitau /
tarjanībhiḥ tato kṛtvā netrākāraṃ tu pīḍayet /
bhrukuṭī mudravarā khyātā mahābhayaharī sadā // verse 45.200 //
ityete cāṣṭa mudrā vai kathitā jinavaraiḥ purā /
mahāprabhāvā mahāpuṇyā maheśākhyā maharddhikā // verse 45.201 //
sarvamudreṣu sarvatra mantraiścāpi viśeṣataḥ /
sarvatra pūjitā hyete smartavyārthaphalapradā // verse 45.202 //
mahārakṣā pavitrāśca maṅgalyamaghanāśanāḥ /
sarvatra pūjitā buddhaiḥ sarvamantrāṃśca sādhayet // verse 45.203 //
tārā bhṛkuṭī caiva śvetā paṇḍaravāsinī /
māmakī locanā caiva sutārā tāravartinī // verse 45.204 //
ityete ca mahāmudrā paṭhitā lokatattvibhiḥ /
eṣa rakṣāvidhiḥ proktaḥ mahārakṣeṣu kathyate // verse 45.205 //
(Vaidya 397)
mahāpāpaharī hyetā mahāmudrā svayambhuve /
lokīśasya ca vīrasya mahāyakṣapatestathā // verse 45.206 //
ete mudrā mahāpuṇyā niyatā siddhihetavaḥ /
kathitā lokamukhyaiśca sambuddhaiśca yaśasvibhiḥ // verse 45.207 //
tathaiva hastau saṃnyasya vaiṇikākārasambhavau /
sampīḍitau viparyastau mudrā bhavati saṅkulā // verse 45.208 //
tathaiva sūcikāgraṃ tu aṅkuśasyāhu varṇitaḥ /
tathaiva karapuṭo'graṃ vai unnanāmyo śiraḥsthitau // verse 45.209 //
vikāsya aṅgulīṃ sarvāṃ chatrā bhavati śobhanā /
saṃyamya muṣṭikāmārau rātrī bhavati devatā // verse 45.210 //
tāmasī visṛtairnityaṃ mudrā bhavati tattvataḥ /
tathaiva aṅgulāṃ veṣṭau ūrdhvamaṅguṣṭhanāmitau // verse 45.211 //
viṣaninīśanā sṛṣṭā rekhamudrā yaśasvibhiḥ /
manasā nāmitau jñeyā mahāmānasamudritaiḥ // verse 45.212 //
tathaiva hastāvutsṛjya ekahastena mīlayet /
tarjanyau veṣṭayenmadhyāṃ eṣā garuḍadhvajā // verse 45.213 //
ubhau hastau samāyuktau veṇimāśṛtya madhyajau /
haṃsamāleti mudreyaṃ nāmnā sarvatra gīyate // verse 45.214 //
tadeva visṛtau hastau tṛsūcyākāraveṣṭitau /
bhavet vajramudrā tu mudrā śreṣṭhatamā hitā // verse 45.215 //
prakṛṣṭā sarvamudrāṇāṃ vajrapāṇeḥ samāhitā /
tadeva visṛtāṅgulyau padmamālā tu bhavet /
jyeṣṭhā mudravarā khyātā padmaketoḥ samā bhavet // verse 45.216 //
eṣā mudravarā divyā mahāpuṇyā mahodbhavā /
prayuktā sarvakarmeṣu siddhimāyānti dehinām /
bhuvi maṇḍalavikhyātā prasiddhā sarvakarmasu // verse 45.217 //
vaktrārthavakritā jñeyā ubhau pāṇitale same /
sanyastāṅgulimagre tu tarjanyāṅgulimucchritā // verse 45.218 //
mudrā vaktramiti jñeyā arddhavaktrā tu kanyasaiḥ /
samau muṣṭitalau jñeyau aṅguṣṭhottamanāmitau // verse 45.219 //
lohitāmudramityāhuḥ madhyamānāmitasulohitā /
nīlalohitikā jñeyā mudrā rudrasya mūrdhnajā // verse 45.220 //
(Vaidya 398)
mahāprabhāvā vikhyātā mudrā bhuvimaṇḍale /
sarvabighnaharī devī duṣṭasattvanivāraṇī // verse 45.221 //
mudrā kathyate loke śṛṇudhvaṃ bhūtikāṃkṣiṇaḥ /
tathaiva hastau saṃyamya muṣṭimādau prakalpayet // verse 45.222 //
visṛtau madhyamau jñeyau īṣit saṅkucitātha sūcitau /
mahāmudrā iti khyātā mudrā bhayasūdanī // verse 45.223 //
tathaiva sūcyāgrau tau hastau suvyaktamīlitau /
eṣā viṣṇumiti khyātā mudrā sarvatra pūjitā // verse 45.224 //
brāhmī tu bhave ubhau aṅguṣṭhamiśritau /
tathaiva kuḍmalākārā mudrā vaindrīti ucyate // verse 45.225 //
bhavenmāheśvarī mudrā ubhau kanyasamucchritau /
tadeva hastāvutsṛjya nṛtyayogena māśrayet // verse 45.226 //
vāmabāhustadā nityaṃ ubhayāgraṃ prakalpyate /
dakṣiṇaṃ bhujamāśliṣya tarjanyākāraveṣṭitam // verse 45.227 //
eṣā vajradharā nityaṃ varāhīti prakalpyate /
tadeva visṛtau bāhū nṛtyayogena kalpitau // verse 45.228 //
ubhau tarjanyākārataḥ kṣiprau vajracāmuṇḍi mucyate /
sa eva visṛtākārau ubhau pāṇau samāśṛtau // verse 45.229 //
ūrdhvamāśṛtya gatā dṛṣṭiḥ ghorā cāmuṇḍi mucyate /
kaumārī tu bhavenmudrā kārttikeyasya mahāmahī // verse 45.230 //
tadeva hastau vinyasya sūcyāgraṃ tu mīlayet /
visṛtairaṅgulībhiśca iyaṃ mudrā sarvamātarī // verse 45.231 //
eṣā sarvamudrāṇāṃ mātarāṇāṃ tu maharddhikā /
etena sarvakarmā vai bāliśānāṃ tu kalpayetu // verse 45.232 //
sūtikānāṃ ca nārīṇāṃ garbhasthānaṃ ca dehinām /
rakṣamokṣaṇamudreṣu pretavyantarakaśmalaiḥ // verse 45.233 //
mokṣaṇārthaṃ tu kalpīta grahamātaranairṛtām /
hitārthaṃ prāṇināṃ loke mudrā bhavati sukhāvahā // verse 45.234 //
śreyasaḥ sarvamantrāṇāṃ bhūtānāṃ prayuktā sukhadā hitā /
kṣudrakarmeṣu sarvatra yojayet sarvatra jāpinaḥ // verse 45.235 //
ete mudrā sadā mantrairetaireva prayojayet /
tathaiva hastau saṃnyasya svakuṇḍalābhogaveṣṭitau // verse 45.236 //
(Vaidya 399)
aṅgulībhiḥ samantād vai mudrā nāgīti gīyate /
tathaiva maṅgulimadhyasthau sūcyāgraṃ tu mīlitau // verse 45.237 //
bhavennāgamūkhī mudrā prakṛṣṭā sarvakarmasu /
mudravarā jñeyā mālā loke prakalpate // verse 45.238 //
tathaiva hastau saṃnyasya aṅgulībhiḥ samantataḥ /
veṇikākāra vaddhvā vai muṣṭyākāraṃ tu kārayet // verse 45.239 //
tathaiva sampuṭākārau aṅguṣṭhau madhyanāmitau /
bhavenmālamudrā tu sarvakarmārthasādhanī // verse 45.240 //
tathaiva maṅgulibhirnityaṃ ucchritaiḥ saptabhiḥ sadā /
tu saptacchadā mudrā tṛṣu lokeṣu gīyate // verse 45.241 //
ete mudravarā hyagrā yathoktāste darśitā purā /
eteṣānāṃ tu mudrāṇāṃ nirdiṣṭā pūrvavistarām // verse 45.242 //
sarvā hyekatamā jñeyā vidhinirdiṣṭadarśitā /
vistarārthagatā hyete vikalpārthāḥ savistarāḥ // verse 45.243 //
smṛtāḥ sarve bhavenmudrā sarvamudraistu mudritā /
mudrā cāṣṭaśatā jñeyā uktā sarvārthasādhikā // verse 45.244 //
eka eva bhavet teṣāṃ yathāsaṅkhyārthapūraṇī /
nṛtyayogena sthittvā vai ūrdhvaṃ paśyejjāpinaḥ // verse 45.245 //
lalāṭa maṅgulī nyasya tarjanyā kanyasānvitām /
kṛtvā vai netrayogena sthitako'ñjalinā nyaset // verse 45.246 //
sarvatrādarśanī nāma mudrā cāṣṭaśatātmikā /
anena mantrā sidhyante yathoktā sarvajñadarśinā // verse 45.247 //
sarvamudrāstu atraiva prayoktavyā hyavikalpataḥ /
yathoktamudrāgaṇā hyeṣa ukto'yaṃ mantrasamāsata iti // verse 45.248 //

āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt sarvatathāgatācintyadharmadhātumudrāmudritā tricatvāriṃśatimaḥ svacaturtho mudrāpaṭalavisaraḥ /


__________________________________________________________



(Vaidya 400)
Like what you read? Consider supporting this website: