Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 13 - trayodaśaḥ paṭalavisaraḥ

Atha trayodaśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayatesma / asti mañjuśrīḥ tvadīyaṃ mantrapaṭalasamastavinyastaviśeṣavidhinā homakarmaṇi prayuktasya vidyāsādhakasya agnyopacaryāviśeṣavidhānataḥ / yatra pratiṣṭhitā sarvavidyācaryāniyuktā sattvā prayujyante / katamaṃ ca tat / rahasyavidyāmantrapadāni / tadyathā - om uttiṣṭha haripiṅgala lāhitākṣa dehi dadāpaya / hūṃ phaṭ phaṭ sarvavighnāṃ vināśaya svāhā / eṣa saḥ mañjuśrīḥ paramāgnihṛdayaṃ sarvakarmakaraṃ sarvakāmadam //

ādau tāvat sādhakena anenāgnihṛdayena sakṛjjaptaṃ ghṛtāhutitrayaṃ agnau hotavyam / agnirāhvānito bhavati / athāprayuktasya śāntikapauṣṭikaraudrakarmeṣu tridhā samidhākāṣṭhāni bhavanti //

aśokakāṣṭhaṃ śāntyarthe sārdraṃ caiva viśiṣyate /
vitastihastamātraṃ tryaṅgulaṃ vāpi cocchṛtam // verse 13.1 //
snigdhākārapraśastaṃ tu vidhireṣā vidhīyate /
akoṭaraṃ asuṣiraṃ vāpi śukapatranibhaṃ tathā // verse 13.2 //
haritaṃ śuklavarṇaṃ kṛṣṇavarṇaṃ vivarjayet /
kṛmibhirna ca bhakṣitaṃ varjyamakoṭaraṃ vāpi sandadhet // verse 13.3 //
anyavarṇo prakṛṣṭāstu adharmaścaiva varjitā /
nātiśuṣkā na cārdrāpi na ca dagdhaṃ samārabhe // verse 13.4 //
apūtiṃ avakraṃ caiva atyuccaṃ cāpi varjayet /
agnikuṇḍaṃ tathā kṛtvā catuḥkoṇaṃ samantataḥ // verse 13.5 //
adhaśceva khanedyatnāccaturhastaṃ pramāṇataḥ /
trihastaṃ dve tu hastāni ekahastaṃ tathaiva ca // verse 13.6 //
prāṇibhirvivarjitaṃ nityaṃ siṃhatāsaṃsthitaṃ ca tat /
padmākāraṃ tato vediḥ samantānmaṇḍalākṛtiḥ // verse 13.7 //
caturaśraṃ cāpi yatnena kuryāccāpākṛtiṃ tathā /
vajrākārasaṅkāśaṃ ubhayāgraṃ trisūcikam // verse 13.8 //
kuryādagnikuṇḍe'smiṃ dvihastā tiyaṃñca tat /
śucau deśe parāmṛṣṭe nadīkūle tathā vare // verse 13.9 //
ekasthāvaradeśe ca śmaśāne śūnyaveśmani /
kuryāddhomaṃ susaṃrabdho parvatāgre tathaiva ca // verse 13.10 //
(Vaidya 91)
śūnyadevakule nityaṃ mahāraṇye tathaiva ca /
yāni sādhanadeśāni kathitānyagrapuḍgalaiḥ // verse 13.11 //
etāni sthānānyuktāni homakarmiti sarvataḥ /
kuśaviṇḍakopaviṣṭena sthitvā hastamātraṃ tataḥ // verse 13.12 //
kuryāt tatra mantrajño homakarma viśeṣataḥ /
kṣipramebhiḥ sthitaṃ siddhiḥ sthāneṣveva na saṃśayaḥ // verse 13.13 //
prāṅmukho udaṅmukho vāpi kuryāt śāntikapauṣṭike /
dakṣiṇena tu raudrāṇi tāni mantrī tu varjayet // verse 13.14 //
prāṅmukhe śāntikā siddhiḥ pauṣṭike cāpi udaṅmukhā /
ebhirmantrī sadākālaṃ mantrajāpaṃ tu mārabhet // verse 13.15 //
vilvāmraplakṣanyagrodhaiḥ kuryāt karmaṇi pauṣṭikam /
ābhicārukakāṣṭhāni śuṣkakaṭvāmlatīkṣṇakāḥ // verse 13.16 //
tāni sarvāṇi varjīta niṣiddhā munibhiḥ sadā /
śāntike pauṣṭike karme sārdrakāṣṭhā praśasyate // verse 13.17 //
raudrakarme tathā karmā varjitā munibhiḥ sadā /
teṣāmabhāve samidhānāṃ kāṣṭhaṃ teṣāṃ tu kalpayet // verse 13.18 //
samantā kuśasaṃstīrṇaṃ ubhayāgraṃ tu kalpayet /
haritaiḥ snigdhasaṅkāśairmayūragrīvasannibhaiḥ // verse 13.19 //
tathāvidhaiḥ kuśairnityaṃ kuryāt śāntikapauṣṭikam /
marakatākāśasaṅkāśaistathā śuṣkaiḥ triṇaiḥ sadā // verse 13.20 //
kuryāt pāvakakarmāṇi niṣiddhā jinavarairiha /
nirmale cāmbhaso śuddhe kṛmibhirvarjite sadā // verse 13.21 //
tato'bhyukṣya samantā vai kuryāccāpi pradakṣiṇam /
jvālayed vahni yuktātmā upaspṛśya yathāvidhi // verse 13.22 //
śucinā tṛṇamūlena kuryādulkā pramāṇataḥ /
muṣṭimātraṃ tato kṛtvā jvālayed vahni yatnataḥ // verse 13.23 //
na cāpi mukhavātena vastrāntena sadā /
nivāsanaprāvaraṇābhyāṃ varjitā nānyamamvare // verse 13.24 //
na cāpi hastavātena upahanyābhiratena /
śucivyajanena tathā vastre parṇe cāpi pravātaye // verse 13.25 //
samīrite kṛte vahnau ebhirudbhūtamārute /
jvālayedadhimantrajño homārthī susamāhitaḥ // verse 13.26 //
(Vaidya 92)
trīnvārāṃ tato'bhyukṣe kṛtvā apasavyakam /
āhutitrayaṃ tato dadyā ājye gavye tu tatra vai // verse 13.27 //
tato kuryāt praṇāmaṃ vai sarvabuddhānatāyinām /
svamantramantranāthaṃ ca tato vande yatheṣṭataḥ // verse 13.28 //
agnihṛdaye tato mantre japte japtena vai sadā /
āhvayed vahniyuktātmā puṣpaireva sugandhibhiḥ // verse 13.29 //
āhvayati nityaṃ mantrajño sthānaṃ dadyād vicakṣaṇaḥ /
āsanaṃ sthānaṃ datvā tu tena mantreṇa nānyavai // verse 13.30 //
dadhiplutamājyamiśraṃ tu madhvāktaṃ samidhāṃ trayam /
juhuyādagnipūjārthaṃ mantrakarmeṇa sarvataḥ // verse 13.31 //
ubhayasthaṃ tadā kuryāt samidhānāṃ dravyamiśritam /
ājyamadhvaktasaṃyuktāṃ dadhyamiśre tathaiva ca // verse 13.32 //
sahasraṃ lakṣamātraṃ śatāṣṭaṃ cāpi kalpayet /
guhyamantrī tathā mantraṃ sakṛjjaptvā kṣipet śikhau // verse 13.33 //
jvālāmāline vahnau ekajvāle tathaiva ca /
śāntikarmaṇi juhvīta nirdhūme cāpi pauṣṭikam // verse 13.34 //
sadhūme raudrakarmāṇi garhite jinavarṇite /
homakarmaprayuktastu agnau varṇo bhavedyadi // verse 13.35 //
śāntike sitavarṇastu śastaṃ jinavaraiḥ sadā /
siddhyanti tatra mantrā vai site'gnau juhvato yadi // verse 13.36 //
raktavarṇaṃ tathā nityaṃ pauṣṭikāt siddhimiṣyate /
kṛṣṇe dhūmavarṇe ca kapile cāpi pāyikam // verse 13.37 //
ityeṣā trividhā siddhiḥ tridhā varṇapravartitā /
anyavarṇābhravarṇā vividhākāravarṇitā // verse 13.38 //
na siddhisteṣu mantrāṇāṃ punarastīha mahītale /
tādṛśaṃ varṇasaṅkāśaṃ vividhākāravarṇitam // verse 13.39 //
śikhiṃ jvalantaṃ dṛṣṭvā tu punaḥ karmaṃ samārabhet /
bhūyo'pi kṛtajāpastu mantrasiddhirbhaved yadi // verse 13.40 //
punarhomaṃ pravartīta vidhidṛṣṭena karmaṇā /
visarjyāhvānanā caiva vahniṃ mantramudīrayet // verse 13.41 //
pūrvaprakalpitenāpi maṇḍale'smiṃ yathāvidhi /
tenaiva kuryāddhomaṃ vai visarjanāhvānanakarmaṇām // verse 13.42 //
(Vaidya 93)
sarvakarmāṇi tenaiva kuaryāt tatraiva karmaṇi /
agnicaryā tathārūpaṃ paṭasyāgrata mārabhet // verse 13.43 //
siddhyanti tatra mantrā vai pūrvamuktaṃ tathāgataiḥ /
jinavarṇitakarmāṇi kuryānna ca tatra vai sarvataḥ // verse 13.44 //
nānyakarmāṇi kurvīta pāpakāni viśeṣataḥ /
garhītā jinavarairyadva viruddhāṃ lokakutsitām // verse 13.45 //
uttiṣṭha cakravartirvā bodhisattvo'tha bhūmipaḥ /
pañcābhijñaṃ tathā lābhe devatvaṃ vātha siddhyati // verse 13.46 //
paṭe'smin nityayuktajño homakarmaviśāradaḥ /
pātālāṃdhipatyaṃ antarīkṣacarāmatha // verse 13.47 //
bhaumyadevayakṣatvaṃ yakṣīmākarṣaṇe sadā /
rājye ādhipatye viṣaye'smiṃ grāma eva // verse 13.48 //
vidyādharamasuratvaṃ sarvasattvavaśānuge /
ākarṣaṇe ca bhūtānāṃ mahāsattvāṃ mahātmanām // verse 13.49 //
bodhisattvāṃ mahāsattvāṃ daśabhūmisamāśritām /
ānayeddhomakarmeṇa kiṃ punarmānuṣaṃ bhuvi // verse 13.50 //
miṃ senāpatyaṃ tathā loke aiśvarye ca viśeṣataḥ /
sarvabhūtasamāvaśyaṃ nṛpatatvaṃ tathāpi ca // verse 13.51 //
vaśyārthaṃ sarvabhūtānāṃ nṛpatervāpi samaṃ bhuvi /
sarvakarmān tathā nityaṃ kuryāddhomena sarvataḥ // verse 13.52 //
sarvato sarvayuktātmā sarvakarma samāśrayet /
niyataṃ siddhyate tasya karma śreyo'rthamuttamam // verse 13.53 //
madhyamāścaiva sidhyante karmā kanyasā eva /
sarvadravyāṇi tatraiva siddhimuktā tridhā punaḥ // verse 13.54 //
dṛśyate saphalā siddhiḥ homakarme pravartite /
mudrā pañcaśikhāṃ badhvā mantrāṃ caiva keśinīm // verse 13.55 //
kuryāt sarvakarmāṇi ātmarakṣāvānudhīḥ /
homakarme pravṛttastu paṭhenmantramimaṃ tataḥ /
saptajaptāṣṭajaptaṃ karme'smiṃ idaṃ sadā // verse 13.56 //

namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānām //

tadyathā - om jvala tiṣṭha hūṃ ru ru viśvasambhava sambhave svāhā /

anena mantraprayogeṇa jape kāṣṭhaṃ punaḥ punaḥ /
dvijaptaṃ saptajaptaṃ juhyādagnau sa mantravit // verse 13.57 //
(Vaidya 94)
puṣpadhūpagandha sarvaṃ caiva samantataḥ /
vāriṇā mantrajaptena anenaiva tu prokṣayet // verse 13.58 //
tato sarvakarmāṇi ārabhed vidhihetunā /
pūrvaprayogeṇaiva karttavyo sarvakarmasu // verse 13.59 //
pūrvapañcaśikhāṃ badhvā mahāmudrāṃ yaśasvinīm /
kṛtarakṣī tato bhūtvā keśinyā caiva sadā japī // verse 13.60 //
ārabhet sarvakarmāṇi siddhiheto viśāradāḥ /
śakunā yadi dṛśyante śabdā caiva śubhā sadā // verse 13.61 //
saphalāstasya mantrā vai varadāne yathepsataḥ /
ādikarmeṣu prayuktastu pravṛttā mantrahetunā // verse 13.62 //
saphalā sakalā caiva siddhisteṣu vidhīyate /
jayaśabda paṭaho dundubhīnāṃ ca nisvanam // verse 13.63 //
siddhiḥ sarvatra hyuktā homakarme samāśritaḥ /
anyā śakunā śreṣṭhā pakṣiṇānāṃ śubhā rutāḥ // verse 13.64 //
vividhākāranirghoṣā śabdārthā jinavarṇitāḥ /
praśastā divyā maṅgalyā divyā manojñā vividhā rutāḥ // verse 13.65 //
chatradhvajapatākāṃśca yoṣitācāpyalaṅkṛtāḥ /
pūrṇakumbhaṃ tathā ardhadarśanaṃ siddhihetavaḥ // verse 13.66 //
anekākāravarṇā praśastā lokapūjitā /
teṣāṃ darśana sidhyante mantrā vividhagocarā // verse 13.67 //
iti /

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśrīmūlakalpāt trayodaśamapaṭalavisaraḥ parisamāptamiti //

__________________________________________________________



(Vaidya 95)
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: