Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 55 - Samantabhadracaryāpraṇidhāna

56 samantabhadracaryāpraṇidhānam|

atha khalu sudhanaḥ śreṣṭhidārakaḥ trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamakalyāṇamitraparyupāsitaḥ sarvajñatāsaṃbhāropacitacetāḥ sarvakalyāṇamitrāvavādānuśāsanīṣu pradakṣiṇagrāhitayā pratipannaḥ sarvakalyāṇamitrāśayasamatāprasṛtaḥ sarvakalyāṇamitrārāgaṇāvirāgaṇabuddhiḥ sarvakalyāṇamitrāvavādānuśāsanīnayasamudrānugataḥ mahākaruṇāśayasāgarasaṃbhūtagarbho mahāmaitrīnayameghasarvajagadvirocanaḥ mahāprītivegasaṃvardhitaśarīraḥ vipulabodhisattvavimokṣapraśāntavihārī samantasukhaprasṛtatyāgacakṣuḥ sarvatathāgataguṇasamudrapratipattisuparipūrṇaḥ sarvatathāgatādhimuktipathaprasṛtaḥ sarvajñatāsaṃbhāravīryavegavivardhitaḥ sarvabodhisattvacittāśayasupariṇāmitabuddhiḥ sarvatryadhvatathāgataparaṃparāvatīrṇaḥ sarvabuddhadharmanayasāgarānubuddhaḥ sarvatathāgatadharmacakranayasāgarānugataḥ sarvalokopapattipratibhāsasaṃdarśanagocaraḥ sarvabodhisattvapraṇidhānanayasāgarāvatīrṇaḥ sarvakalpabodhisattvacaryāsaṃprasthitaḥ sarvajñatāviṣayāvabhāsapratilabdhaḥ sarvabodhisattvendriyavivardhitaḥ sarvajñatāmārgāvabhāsapratilabdhaḥ sarvadigvitimirālokaprāptaḥ sarvadharmadhātunayaprasṛtabuddhiḥ sarvakṣetranayāvabhāsasaṃjātaḥ sarvasattvaprasārārthakriyāpratisrotonugataḥ sarvāvaraṇaprapātaparvatavikiraṇo'nāvaraṇadharmatānugataḥ samantatalabhūmidharmadhātugarbhabodhisattvavimokṣapraśāntavihārī sarvatathāgatagocaramanveṣamāṇaḥ sarvatathāgatādhiṣṭhitaḥ samantabhadrasya bodhisattvasya gocaraṃ vicārayamāṇaḥ sthito'bhūt| samantabhadrasya bodhisattvasya nāmadheyaṃ śrutvā bodhicaryāṃ śrutvā praṇidhānaviśeṣaṃ ca śrutvā saṃbhārasaṃbhavaprasthānapratiṣṭhitaviśeṣaṃ ca śrutvā abhinirhāraniryāṇapathaviśeṣaṃ ca śrutvā samantabhadrabhūmyācāravicāraṃ ca śrutvā bhūmisaṃbhāraṃ ca śrutvā lambhaviśeṣaṃ ca śrutvā bhūmipratilambhavegaṃ ca śrutvā bhūmyākramaṇaṃ ca śrutvā bhūmipratiṣṭhānaṃ ca śrutvā bhūmiparākramavikramaṃ ca śrutvā bhūmigauravaṃ ca śrutvā bhūmyadhiṣṭhānaṃ ca śrutvā bhūmisaṃvāsaṃ ca śrutvā samantabhadrabodhisattvadarśanaparitṛṣitastasminneva vajrasāgaragarbhabodhimaṇḍe tathāgatasiṃhāsanābhimukhaḥ sarvaratnagarbhapadmāsananiṣaṇṇaḥ ākāśadhātuvipulena cittena sarvābhiniveśoccalitena, subhāvitayā sarvakṣetrasaṃjñayā, sarvasaṅgasamatikrāntena cittena, sarvadharmānāvaraṇagocareṇa apratihatena cittena, sarvadiksamudraspharaṇena anāvaraṇena cittena, sarvajñatāviṣayākramaṇena śuddhena cittena, bodhimaṇḍālaṃkāravipaśyanāpariśuddhena suvibhaktena cittena, sarvabuddhadharmasamudrāvatīrṇena vipulena cittena, sarvasattvadhātuparipākavinayaspharaṇena mahadgatena cittena, sarvabuddhakṣetrapariśodhanena aparimāṇena cittena, sarvabuddhaparṣanmaṇḍalapratibhāsaprāptena sarvakalpasaṃvāsāparyādattena anantena cittena sarvatathāgatabalavaiśāradyāveṇikabuddhadharmaparyavasānena| evaṃ cittamanasikāraprayuktasya khalu punaḥ sudhanasya śreṣṭhidārakasya pūrvakuśalamūlābhiṣyanditasarvatathāgatādhiṣṭhānena ca samantabhadrasya bodhisattvasya pūrvakuśalamūlasabhāgatayā samantabhadrasya bodhisattvasya darśanāya daśa pūrvanimittāni prādurabhūvan| katamāni daśa? yaduta sarvabuddhakṣetrāṇi viśudhyanti sma sarvatathāgatabodhimaṇḍālaṃkāraviśuddhyā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvākṣaṇāpāyadurgatipathavinivṛttatayā| sarvabuddhakṣetrāṇi viśudhyanti sma dharmanalinīvyūhabuddhakṣetraviśuddhyā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvakāyacittaprahlādanaprāptatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvaratnamayasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātulakṣaṇānuvyañjanapratimaṇḍitasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātulakṣaṇānuvyañjanapratimaṇḍitasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvavyūhālaṃkārameghasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātvanyonyamaitrahitacittāvyāpannacittasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma bodhimaṇḍālaṃkāravyūhasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvabuddhānusmṛtimanasikāraprayuktasaṃsthānatayā| imāni daśa pūrvanimittāni prādurabhavan samantabhadrasya bodhisattvasya mahāsattvasya darśanāya||

apare daśa mahāvabhāsāḥ prādurabhavan samantabhadrasya bodhisattvasya mahāsattvasya darśanapūrvanimittam| katame daśa? yaduta sarvalokadhātuparamāṇurajaḥsu ekaikasmin paramāṇurajasi sarvatathāgatajālāni vidyotayanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvabuddhaprabhāmaṇḍalameghā niścarya anekavarṇā nānāvarṇā anekaśatasahasravarṇāḥ sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvaratnameghāḥ sarvatathāgatapratibhāsavijñapanānniścaritvā sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatārciścakramaṇḍalameghā niścaritvā sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvagandhapuṣpamālyavilepanadhūpameghā niścaritvā samantabhadrasya bodhisattvasya sarvaguṇadharmasamudrameghānnigarjamāṇā daśadiksarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvacandrasūryajyotirmeghā niścaritvā samantabhadrabodhisattvaprabhāṃ pramuñcamānāḥ sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvasattvakāyasaṃsthānapradīpameghā niścaritvā buddharaśmivatprabhāsamānāḥ sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatakāyapratibhāsamaṇiratnavigrahameghā niścaritvā daśasu dikṣu sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatakāyasaṃsthānaraśmivigrahameghā niścaritvā sarvabuddhādhiṣṭhānapraṇidhānameghānabhipravarṣamāṇāḥ sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvarūpagatavarṇāvabhāsā bodhisattvakāyapratibhāsameghasamudrāḥ sarvasattvanirmāṇakāryaprayogāḥ sarvasattvasarvābhiprāyaparipūriniṣpādanā niścaritvā sarvadharmadhātuṃ spharanti sma| ime daśa mahāvabhāsāḥ prādurabhūvan samantabhadrasya bodhisattvasya darśanapūrvanimittam||

atha khalu sudhanaḥ śreṣṭhidāraka imān daśa pūrvanimittāvabhāsān dṛṣṭvā samantabhadrasya bodhisattvasya darśanāvakāśapratilabdhaḥ svakuśalamūlabalopastabdhaḥ sarvatathāgatādhiṣṭhānasarvabuddhadharmāvabhāsasaṃjātaḥ samantabhadrabodhisattvapraṇidhānāviṣṭaḥ sarvatathāgatagocarābhimukhaḥ udārabodhisattvagocaraniścayabalādhānaprāptaḥ samantabhadrabodhisattvadarśanasarvajñatāprabhālābhasaṃjñī samantabhadrabodhisattvadarśanābhimukhendriyaḥ samantabhadrabodhisattvadarśanamahāvīryavegaprāptaḥ samantabhadrabodhisattvaparigaveṣamāṇāvivartyavīryaprayogaḥ sarvadigabhimukhenendriyacakreṇa samantabhadracakṣurviṣayāvakramaṇena bodhisattvaśarīreṇa sarvatathāgatārambaṇasaṃpreṣitena anavaśeṣabuddhapādamūlagatasamantabhadrabodhisattvānubaddhena cittena samantabhadrabodhisattvārambaṇaparigaveṣaṇāvipravasitenāśayena sarvārambaṇeṣu samantabhadrabodhisattvadarśanasaṃjñāgatagarbhaḥ samantabhadrabodhisattvapathaprasṛtena jñānacakṣuṣā ākāśadhātuvipulenāśayena mahākaruṇāvajrasusaṃgṛhītenādhyāśayena aparāntakoṭīgatakalpādhiṣṭhānena samantabhadrabodhisattvānubandhanapraṇidhānena samantabhadrabodhisattvacaryāsamatānugatayā kramavikramaviśuddhyā sarvatathāgataviṣayasaṃvasanena samantabhadrabodhisattvabhūmipratiṣṭhānajñānavihāreṇa samanvāgato'drākṣīt samantabhadraṃ bodhisattvaṃ bhagavato vairocanasya tathāgatasyārhataḥ samyaksaṃbuddhasya purato mahāratnapadmagarbhe siṃhāsane niṣaṇṇaṃ bodhisattvaparṣanmaṇḍalasamudragataṃ bodhisattvagaṇaparivṛtaṃ bodhisattvasaṃghapuraskṛtaṃ sarvaparṣamaṇḍalānusṛtābhyudgatakāyaṃ sarvalokānabhibhūtaṃ sarvabodhisattvānuvyavalokitamaparyantajñānaviṣayamasaṃhāryagocaramacintyaviṣayaṃ tryadhvasamatānugataṃ sarvatathāgatasamatānuprāptam| sa tasya sarvaromavivarebhyaḥ ekaikasmādromavivarāt sarvalokadhātuparamāṇurajaḥsamān raśmimeghānniścaritvā dharmadhātuparamākāśadhātuparyavasānān sarvalokadhātūnavabhāsya sattvānāṃ duḥkhaṃ praśamayamānānapaśyat| sa tasya kāyāt sarvabuddhakṣetraparamāṇurajaḥsamān prabhāmaṇḍalameghānniścaritvā nānāvarṇān sarvabodhisattvānudāraprītiprāmodyavegān vivardhayamānānapaśyat| mūrdhatoṃ'sakūṭābhyāṃ sarvaromavivarebhyaśca nānāvarṇān gandhārcimeghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvapuṣpameghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān sarvagandhavṛkṣameghānniścārya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ gandhavṛkṣameghālaṃkārāṃlaṃkṛtaṃ kṛtvā akṣayagandhacūrṇavilepanakośaprayuktān sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvavastrameghānniścārya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ saṃchādya alaṃkurvāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvapaṭṭadāmameghān sarvabhāraṇameghān sarvamuktāhārameghāṃścintāmaṇiratnameghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat sarvasattvānāṃ sarvābhiprāyapariniṣpattaye| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān ratnadrumameghānniścārya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā visphuṭaratnadrumameghālaṃkārālaṃkṛtaṃ kṛtvā sarvatathāgataparṣanmaṇḍalāni mahāratnavarṣairabhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān rūpadhātudevanikāyameghānniścārya bodhisattvaṃ saṃvarṇayataḥ sarvalokadhātuṃ spharamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabrahmagatiparyāpannadevanikāyanirmitameghānniścārya abhisaṃbuddhān tathāgatān dharmacakrapravartanāyādhyeṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvakāmadhātudevendrakāyameghānniścarya sarvatathāgatadharmacakrāṇi saṃpratīcchamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt praticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān tryadhvaparyāpannasarvabuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā alayanānāmatrāṇānāmapratiśaraṇānāṃ sattvānāṃ layanatrāṇapratiśaraṇabhūtānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt praticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān sarvabuddhotpādabodhisattvaparṣanmaḍalaparipūrṇapariśuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā udārādhimuktikānāṃ sattvānāṃ viśuddhaye vartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān viśuddhasaṃkliṣṭakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā saṃkliṣṭānāṃ sattvānāṃ viśuddhaye saṃvartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān saṃkliṣṭacittaviśuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā ekāntasaṃkliṣṭānāṃ viśuddhaye saṃvartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān sarvabodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā sarvasattvacaryāmanuvartamānānanuttarāyāṃ samyaksaṃbodhau sarvasattvānāṃ paripācayamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvalokadhātuparamāṇurajaḥsamān bodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā sarvasattvakuśalamūlavivardhanatāyai sarvabuddhanāmānyudīrayamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān bodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā sarvabuddhakṣetraprasareṣu prathamacittotpādamupādāya sarvabodhisattvānāṃ sarvakuśalamūlābhinirhāramupasaṃharamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān bodhisattvameghānniścaritvā sarvabuddhakṣetreṣu ekaikasmin buddhakṣetre samantabhadrabodhisattvacaryāviśuddhaye sarvabodhisattvapraṇidhānasāgarānabhidyotayamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān sarvasattvābhiprāyaparipūraṇān sarvajñatāsamudāgamaprītivegavivardhanān samantabhadrabodhisattvacaryāmeghānniścarya abhipravarṣamāṇānapaśyat| sa tasya sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvabuddhakṣetrābhisaṃbodhisaṃdarśanān sarvajñatāsamudāgamamahādharmavegavivardhanānabhisaṃbodhimeghānniścaramāṇānapaśyat||

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrasya bodhisattvasya idamṛddhiviṣayavikurvitaṃ dṛṣṭvā hṛṣṭaḥ tuṣṭaḥ udagraḥ āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā samantabhadrasya bodhisattvasya kāyamupanidhyāyan adrākṣīt samantabhadrasya bodhisattvasya ekaikasmādaṅgādekaikāṅgavibhaktitaḥ ekaikasmāccharīrāvayavāt ekaikasyāḥ śarīrāvayavavibhakteḥ ekaikasmādaṅgapradeśāt ekaikato'ṅgapradeśavibhaktitaḥ ekaikasmāddehāt ekaikasmāddehavibhaktitaḥ ekaikasmādromavivarāt ekaikasmādromavibhakterimaṃ trisāhasramahāsāhasraṃ lokadhātuṃ savāyuskandhaṃ sapṛthivīskandhaṃ satejaḥskandhaṃ sasāgaraṃ sadvīpaṃ sanadīkaṃ saratnaparvataṃ sasumeruṃ sacakravālaṃ sagrāmanagaranigamarāṣṭrarājadhāniṃ savanaṃ sabhavanaṃ sajanakāyaṃ sanarakalokaṃ satiryagyonilokaṃ sayamalokaṃ sāsuralokaṃ sanāgalokaṃ sagaruḍalokaṃ samanujalokaṃ sadevalokaṃ sabrahmalokaṃ sakāmadhātuviṣayaṃ sārūpyadhātuviṣayaṃ sādhiṣṭhānaṃ sapratiṣṭhānaṃ sasaṃsthānaṃ sameghaṃ savidyutaṃ sajyotiṣaṃ sarātriṃdivasārdhamāsaṃ samāsartuṃ sasaṃvatsaraṃ sāntarakalpaṃ sakalpam| yathā cemaṃ lokadhātum, evaṃ pūrvasyāṃ diśi sarvalokadhātūnadrākṣīt| yathā pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarasyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadhaḥ ūrdhvaṃ samantātsarvadigvidikṣu sarvalokadhātūnadrākṣīt pratibhāsayogena sarvabuddhotpādān sabodhisattvaparṣanmaṇḍalān sasattvān, yāśceha sahāyāṃ lokadhātau pūrvāntakoṭīgatāḥ sarvalokadhātuparaṃparāḥ api sarvāḥ samantabhadrasya bodhisattvasya ekasmānmahāpuruṣalakṣaṇādadrākṣīt sarvabuddhotpādāḥ sarvabodhisattvaparṣanmaṇḍalāḥ sasattvāḥ sabhavanāḥ sarātriṃdivāḥ sakalpāḥ| evamaparāntakoṭīgatānapi sarvabuddhakṣetraprasarānadrākṣīt| yathā ceha sahāyāṃ lokadhātau pūrvāntāparāntakoṭīgatāḥ sarvalokadhātuparaṃparā adrākṣīt, evaṃ daśasu dikṣu sarvalokadhātuṣu pūrvāntāparāntakoṭīgatāḥ sarvalokadhātuparaṃparāḥ samantabhadrasya bodhisattvasya kāyādekaikasmānmahāpuruṣalakṣaṇādekaikasmādromavivarādadrākṣīt suvibhaktā anyonyāsaṃbhinnāḥ| yathā ca samantabhadraṃ bodhisattvaṃ bhagavato vairocanasya tathāgatasya purato mahāratnapadmagarbhasiṃhāsane niṣaṇṇamadrākṣīt etadvikrīḍitaṃ saṃdarśayamānam, evaṃ pūrvasyāṃ diśi bhagavato bhadraśriyastathāgatasya padmaśriyāṃ lokadhātāvetadeva vikrīḍitaṃ saṃdarśayamānamadrākṣīt| yathā ca pūrvasyāṃ diśi, evaṃ samantātsarvadigvidikṣu sarvalokadhātuṣu sarvatathāgatapādamūleṣu samantabhadraṃ bodhisattvaṃ mahāratnapadmagarbhasiṃhāsane niṣaṇṇametadeva vikrīḍitaṃ saṃdarśayamānamadrākṣīt| yathā ca daśasu dikṣu, evaṃ sarvalokadhātuṣu tathāgatapādamūleṣu mahāratnapadmagarbhasiṃhāsane niṣaṇṇametadeva vikrīḍitaṃ saṃdarśayamānamadrākṣīt| evaṃ samantāddaśasu dikṣu sarvabuddhakṣetraparamāṇurajaḥsameṣu ekaikasmin paramāṇurajasi dharmadhātuvipuleṣu buddhadharmaparṣanmaṇḍaleṣu sarvatathāgatapādamūleṣu samantabhadraṃ bodhisattvamadrākṣīt| ekaikataśca asyātmabhāvātryadhvaprāptāni sarvārambaṇāni abhivijñapyamānāni apaśyatpratibhāsayogena, sarvakṣetrāṇyapi sarvasattvānapi sarvabuddhotpādānapi sarvabodhisattvaparṣanmaṇḍalānyabhivijñapyamānānapaśyat pratibhāsayogena| sarvasattvarutāni ca sarvabuddhāghoṣāṃśca sarvatathāgatadharmacakrapravartanāni ca sarvānuśāsanyādeśanaprātihāryāṇi ca sarvabodhisattvasamudāgamāṃśca sarvabuddhavikrīḍitāni cāśrauṣīt||

sa tadacintyaṃ samantabhadramahābodhisattvavikrīḍitaṃ dṛṣṭvā śrutvā ca daśa jñānapāramitāvihārān pratyalabhata| katamān daśa? yaduta ekacittakṣaṇe sarvabuddhakṣetrakāyaspharaṇajñānapāramitāvihāraṃ pratyalabhata| sarvatathāgatapādamūlopasaṃkramaṇāsaṃbhinnajñānapāramitāvihāraṃ pratyalabhata| sarvatathāgatapūjopasthānajñānapāramitāvihāraṃ pratyalabhata| sarvatathāgatebhya ekaikasmāttathāgatātsarvabuddhadharmapraśnaparipṛcchāsaṃpratīcchanajñānapāramitāvihāraṃ pratyalabhata| sarvatathāgatadharmacakrapravartananidhyaptijñānapāramitāvihāraṃ pratyalabhata| acintyabuddhavikurvitajñānapāramitāvihāraṃ pratyalabhata| sarvadharmākṣayapratisaṃvidaparāntakoṭīgatakalpādhiṣṭhānaikadharmapadanirdeśajñānapāramitāvihāraṃ pratyalabhata| sarvadharmamudrāpratyakṣajñānapāramitāvihāraṃ pratyalabhata| sarvadharmadhātunayasāgarajñānapāramitāvihāraṃ pratyalabhata| sarvasattvasaṃjñāgatasaṃvasanajñānapāramitāvihāraṃ pratyalabhata| ekakṣaṇasamantabhadrabodhisattvacaryāpratyakṣajñānapāramitāvihāraṃ pratyalabhata| tasyaivaṃ jñānapāramitāvihārasamanvāgatasya sudhanasya śreṣṭhidārakasya samantabhadrao bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya mūrdhni pratiṣṭhāpayāmāsa| samanantarapratiṣṭhāpitaśca sudhanasya śreṣṭhidārakasya samantabhadreṇa bodhisattvena mūrdhni pāṇiḥ, atha tāvadevāsya sarvabuddhakṣetraparamāṇurajaḥsamāni samādhimukhānyavakrāntāni| ekaikena ca samādhinā sarvabuddhakṣetraparamāṇurajaḥsamāṃllokadhātumudrānavatīrṇo'bhūt| adṛṣṭapūrvā sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatāsaṃbhārā upacayamagaman| sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatādharmasaṃbhavāḥ prādurabhavan| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāmahāprasthānairamyutthitaḥ| sarvabuddhakṣetraparamāṇurajaḥsamāṃśca praṇidhānasāgarānavatīrṇaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāniryāṇapathairniryātaḥ| sarvabuddhakṣetraparamāṇurajaḥsamāsu ca bodhisattvacaryāsu prasṛtaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāvegairvivardhitaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvabuddhajñānāvabhāsaiḥ prabhāvabhāsitaḥ| yathā ceha sahāyāṃ lokadhātau bhagavato vairocanasya pādamūlagataḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya murdhni pratiṣṭhāpayāmāsa, tathā sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa| evaṃ samantāt sarvadigvidikṣu sarvalokadhātuparamāṇurajontargateṣvapi sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa| yathā bhagavato vairocanasya pādamūlagatena samantabhadreṇa bodhisattvena pāṇinā spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntāni, evaṃ sarvasamantabhadrātmabhāvaprasṛtaiḥ pāṇimeghaiḥ spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntānyabhūvan nānānayaiḥ||

atha khalu samantabhadro bodhisattvo mahāsattvaḥ sudhanaṃ śreṣṭhidārakametadavocat-dṛṣṭaṃ te kulaputra mama vikurvitam? āha-dṛṣṭamārya| api tu tathāgataḥ prajānan prajānīyāttāvadacintyamidaṃ vikurvitam| so'vocat-ahaṃ kulaputra anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicaritaḥ sarvajñatācittamabhilaṣamāṇaḥ| ekaikasmiṃśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitā bodhicittaṃ pariśodhayatā| ekaikasmiṃśca mahākalpe sarvatyāgasamāyuktāḥ sarvalokavighuṣṭā mahāyajñā yaṣṭāḥ| sarvasattvapratipādanā sarvajñatāpuṇyasaṃbhāratā| ekaikasmiṃśca mahākalpe anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstyāgā mahātyāgāḥ kṛtāḥ, atyarthatyāgāḥ kṛtāḥ sarvajñatādharmānabhiprārthayatā| ekaikasmiṃśca mahākalpe'nabhilāpyānabhilāpyānatmabhāvāḥ parityaktāḥ, mahārājyāni ca parityaktāni, grāmanagaranigamajanapadarāṣṭrarājadhānyaḥ parityaktāḥ, priyamanāpā dustyajāḥ parivārasaṃghāḥ parityaktāḥ, putraduhitṛbhāryāḥ parityaktāḥ| svaśarīramāṃsāni parityaktāni, svakāyebhyo rudhiraṃ yācanakebhyaḥ parityaktam, asthimajjāḥ parityaktāḥ| aṅgapratyaṅgāni parityaktāni| karṇanāsāḥ parityaktāḥ| cakṣūṃṣi parityaktāni| svamukhebhyo jihvendriyāṇi parityaktāni buddhajñānāvekṣayā kāyajīvitanirapekṣeṇa| ekaikasmiṃśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni svaśirāṃsi parityaktāni svakāyebhyaḥ sarvalokābhyudgatamanuttarasarvajñatāśīrṣamabhiprārthayatā| yathā ca ekaikasmin mahākalpe, tathā anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu mahākalpasāgareṣu| ekaikasmiṃśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatāḥ parameśvarabhūtena satkṛtā gurukṛtā mānitāḥ pūjitāḥ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipāditāḥ| teṣāṃ ca asmiṃstathāgatānāṃ śāsane pravrajitā sarvabuddhānuśāsanīṣu pratipannaḥ śāsanaṃ ca me teṣāṃ saṃdhāritam||

nābhijānāmi kulaputra tāvadbhiḥ kalpasamudrerekacittotpādamapi tathāgaśāsane vilopamutpādayituṃ nābhijānāmi| tāvadbhiḥ kalpasamudrairekacittotpādamapi pratighasahagatamutpādayitumātmagrahacittaṃ ātmagrahaparigrahacittaṃ ātmaparanānātvacittaṃ bodhimārgavipravāsacittaṃ saṃsārasaṃvāsaparikhedacittaṃ avalīnacittaṃ āvaraṇasaṃmohacittaṃ utpādayitumanyatra aparājitajñānaduryodhanagarbhabodhicittāt sarvajñatāsaṃbhāreṣu| iti hi kulaputra sarvakalpasāgarāḥ kṣayaṃ vrajeyuḥ tānnirdiśato ye mama pūrvayogasaṃbuddhakṣetrapariśuddhiprayogāḥ, ye mama mahākaruṇāpratilabdhacittasya sarvaparitrāṇaparipācanapariśodhanaprayogāḥ| evaṃ ye buddhapūjopasthānaprayogāḥ, ye saddharmaparyeṣṭihetorguruśuśrūṣāprayogāḥ, ye saddharmaparigrahahetorātmabhāvaparityāgaprayogāḥ, ye saddharmārakṣaṇanidānāḥ svajīvitaparityāgaprayogāḥ, tāvadbhyo me kulaputra dharmasamudrebhyo na kiṃcidekapadavyañjanamapi yanna cakravartirājyaparityāgena krītam, yannāsti sarvāstiparityāgena krītaṃ sarvasattvaparitrāṇaprayuktena svasaṃtaticittanidhyaptiprayuktena abhimukhaparadharmasaṃprāpaṇaprayuktena sarvalaukikajñānālokaprabhāvanāprayuktena sarvalokottarajñānaprabhāvanāprayuktena sarvasattvasaṃsārasukhasaṃjananaprayuktena sarvatathāgataguṇasaṃvarṇanaguṇaprayuktena| evamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpasāgarāḥ kṣayaṃ vrajeyurmama svapūrvayogasaṃpadaṃ nirdiśataḥ||

tena mayā kulaputra anena evaṃrūpeṇa saṃbhārabalena mūlahetūpacayabalena udārādhimuktibalena guṇapratipattibalena sarvadharmayathāvannidhyaptibalena prajñācakṣurbalena tathāgatādhiṣṭhānabalena mahāpraṇidhānabalena mahākaruṇābalena supariśodhitābhijñābalena kalyāṇamitraparigrahabalena atyantapariśuddho dharmakāyaḥ pratilabdhaḥ sarvatryadhvāsaṃbhinnaḥ| anuttaraśca rūpakāyaḥ pariśodhitaḥ sarvalokābhudgataḥ sarvajagadyathāśayavijñapanaḥ sarvatrānugataḥ sarvabuddhakṣetraprasṛtaḥ samantapratiṣṭhānaḥ sarvataḥ sarvavikurvitasaṃdarśanaḥ sarvajagadabhilakṣaṇīyaḥ| prekṣasva kulaputra imāmātmabhāvapratilābhasaṃpadamanantakalpasāgarasaṃbhūtāṃ bahukalpakoṭīniyutaśatasahasradurlabhaprādurbhāvāṃ durlabhasaṃdarśanām| nāhaṃ kulaputra anavaropitakuśalamūlānāṃ sattvānāṃ śravaṇapathamapyāgacchāmi prāgeva darśanam| santi kulaputra sattvāḥ, ye mama nāmadheyaśravaṇamātreṇa avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau| santi darśanamātreṇa, santi sparśanamātreṇa, santyanuvrajanamātreṇa, santyanubandhanamātreṇa, santi svapnadarśanena, santi svapne nāmadheyaśravaṇena avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau| kecitsattvā māmekarātriṃdivasamanusmaramāṇāḥ paripākaṃ gacchanti| kecidardhamāsaṃ kecinmāsaṃ kecidvarṣaṃ kecidvarṣaśataṃ kecitkalpaṃ kecitkalpaśataṃ kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān māmanusmaramāṇāḥ paripākaṃ gacchanti| kecidekajātyā paripākaṃ gacchanti māmanusmaramāṇāḥ| kecijjātiśatena, kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamairjātiparivartaiḥ| kecitsattvā mama prabhādarśanena paripākaṃ gacchanti| kecidraśmipramokṣasaṃdarśanena, kecitkṣetraprakampanena, kecidrūpakāyasaṃdarśanena, kecitsaṃpraharṣaṇena paripākaṃ gacchanti| iti hi kulaputra buddhākṣetraparamāṇurajaḥsamairupāyaiḥ sattvā avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau| ye khalu punaḥ kulaputra sattvā mama buddhakṣetrapariśuddhiṃ śṛṇvanti, te pariśuddheṣu buddhākṣetreṣūpapadyante| ye mamātmabhāvapariśuddhiṃ paśyanti, te mamātmabhāve upapadyante| paśya kulaputra imāṃ mamātmabhāvapariśuddhim||

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrasya bodhisattvasya kāyamupanidhyāyannadrākṣīt ekaikasmin romavivare'nabhilāpyabuddhakṣetrasāgarān buddhotpādaparipūrṇān| ekaikasmiṃśca buddhakṣetrasāgare tathāgatān bodhisattvaparṣatsāgaraparivṛtānadrākṣīt| sarvāṃśca tān kṣetrasāgarān nānāpratiṣṭhānān nānāsaṃsthānān nānāvyūhān nānācakravālān nānāmeghagaganasaṃchannān nānābuddhotpādān nānādharmacakranirghoṣānapaśyat| yathā ca ekaikasmin romavivare, tathā anavaśeṣataḥ sarvaromavivareṣu sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvāṅgapratyaṅgeṣu| ekaikasmiṃśca kṣetrasāgarān sarvabuddhakṣetraparamāṇurajaḥsamān buddhakāyanirmitameghānnirgamya daśasu dikṣu sarvalokadhātūn spharitvā anuttarāyāṃ samyakaṃbodhau sattvān paripācayamānānapaśyat||

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrabodhisattvāvavādānuśāsanyanuśiṣṭaḥ samantabhadrabodhisattvakāyāntargateṣu sarvalokadhātuṣvavatīrya sattvān paripācayāmāsa| ye ca khalu punaḥ sudhanasya śreṣṭhidārakasya buddhakṣetraparamāṇurajaḥsamakalyāṇamitropasaṃkramadarśanaparyupāsanajñānālokakuśalamūlopacayāḥ, te samantabhadrabodhisattvasahadarśanena kuśalamūlopacayasya śatatamīmapi kalāṃ nopayānti, sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi| saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamante saprathamacittotpādāya yāvatsamantabhadrasya bodhisattvasya darśanam| asminnantare yāvatīrbuddhakṣetrasāgaraparaṃparā avatīrṇastato'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamaguṇāḥ samantabhadrabodhisattvasyaikasmin romavivare buddhakṣetrasāgaraparaṃparāḥ praticittakṣaṇamavataranti sma| yathā caikasmin romavivare, tathaiva sarvaromavivareṣu praticittakṣaṇamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuṃ pareṇa aparāntakoṭīgatakalpādhiṣṭhānalokadhātuṃ pareṇa vikrameṇa paryantaṃ nopajagāma| kṣetrasāgaraparaṃparāṇāṃ kṣetrasāgaragarbhāṇāṃ kṣetrasāgarasaṃbhedānāṃ kṣetrasāgarasamavasaraṇānāmanabhilāpyānabhilāpyabuddhakṣetrasāgarasaṃbhavānāṃ kṣetrasāgaravibhavānāṃ kṣetrasāgaravyūhānāṃ buddhotpādasāgaragarbhāṇāṃ buddhotpādasāgarasamavasaraṇānāṃ buddhotpādasāgarasaṃbhavānāṃ buddhotpādasāgaravibhavānāṃ bodhisattvasāgaraparṣanmaṇḍalasāgarāṇāṃ bodhisattvaparṣanmaṇḍalasāgaraparaṃparāṇāṃ bodhisattvaparṣamaṇḍalasāgaragarbhāṇāṃ bodhisattvaparṣanmaṇḍalasāgarasaṃbhedānāṃ bodhisattvaparṣanmaṇḍalasāgarasamavasaraṇānāṃ bodhisattvaparṣanmaṇḍalasāgarasaṃbhavānāṃ bodhisattvaparṣanmaṇḍalasāgaravibhavānāṃ sattvadhātupraveśānāṃ sattvendriyapratikṣaṇajñānapraveśānāṃ sattveindriyajñānaprativedhānāṃ sattvaparipākavinayānāṃ gambhīrabodhisattvavikurvitavihārāṇāṃ bodhisattvabhūmyavakramaṇavikramasāgarāṇāṃ paryantaṃ nopajagāma| sa kvacitkṣetre kalpaṃ vicarati sma| sa kvacitkṣetre yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicarati sma| tataśca kṣetrānna calati sma| cittakṣaṇe cittakṣaṇe ca anantamadhyān kṣetrasāgarānavatarati sma, sattvāṃśca paripācayati sma anuttarāyāṃ samyaksaṃbodhau| so'nupūrveṇa yāvatsamantabhadrabodhisattvacaryāpraṇidhānasāgarasamatāmanuprāptaḥ sarvatathāgatasamatāṃ sarvakṣetrakāyapāraṇasamatāṃ caryāparipūraṇasamatāmabhisaṃbodhivikurvitasaṃdarśanapāraṇasamatāṃ dharmacakrapravartanasamatāṃ pratisaṃvidviśuddhisamatāṃ ghoṣodāhārasamatāṃ sarvasvarāṅgasāgarasaṃprayogasamatāṃ balavaiśāradyasamatāṃ buddhavihārasamatāṃ mahāmaitrīmahākaruṇāsamatāmacintyabodhisattvavimokṣavikurvitasamatāmanuprāptaḥ iti||

atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparaṃparānabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotayamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt

yāvata keci daśaddiśi loke
sarvatriyadhvagatā narasiṃhāḥ|
tānahu vandami sarvi aśeṣān
kāyatu vāca manena prasannaḥ||1||

kṣetrarajopamakāyapramāṇaiḥ
sarvajināna karomi praṇāmam|
sarvajinābhimukhena manena
bhadracarīpraṇidhānabalena||2||

ekarajāgri rajopamabuddhā
buddhasutāna niṣaṇṇaku madhye|
evamaśeṣata dharmatadhātuṃ
sarvādhimucyami pūrṇa jinebhiḥ||3||

teṣu ca akṣayavarṇasamudrān
sarvasvarāṅgasamudrarutebhiḥ|
sarvajināna guṇān bhaṇamānastān sugatān stavamī ahu sarvān||4||

puṣpavarebhi ca mālyavarebhirvādyavilepanachatravarebhiḥ|
dīpavarebhi ca dhūpavarebhiḥ
pūjana teṣa jināna karomi||5||

vastravarebhi ca gandhavarebhiścūrṇapuṭebhi ca merusamebhiḥ|
sarvaviśiṣṭaviyūhavarebhiḥ
pūjana teṣa jināna karomi||6||

ca anuttara pūja udārā
tānadhimucyami sarvajinānām|
bhadracarīadhimuktibalena
vandami pūjayamī jina sarvān||7||

yacca kṛtaṃ mayi pāpu bhaveyyā
rāgatu dveṣatu mohavaśena|
kāyatu vāca manena tathaiva
taṃ pratideśayamī ahu sarvam||8||

yacca daśaddiśi puṇya jagasya
śaikṣa aśaikṣapratyekajinānām|
buddhasutānatha sarvajinānāṃ
taṃ anumodayamī ahu sarvam||9||

ye ca daśaddiśi lokapradīpā
bodhivibuddha asaṅgataprāptāḥ|
tānahu sarvi adhyeṣami nāthāṃ
cakru anuttaru vartanatāyai||10||

ye'pi ca nirvṛti darśitukāmāstānabhiyācami prāñjalibhūtaḥ|
kṣetrarajopamakalpa sthihantu
sarvajagasya hitāya sukhāya||11||

vandanapūjanadeśanatāya
modanadhyeṣaṇayācanatāya|
yacca śubhaṃ mayi saṃcitu kiṃcidbodhayi nāmayamī ahu sarvam||12||

pūjita bhontu atītaka buddhā
ye ca ghriyanti daśaddiśi loke|
ye ca anāgata te laghu bhontu
pūrṇamanoratha bodhivibuddhāḥ||13||

yāvat keci daśaddiśi kṣetrāste pariśuddha bhavantu udārāḥ|
bodhidrumendragatebhi jinebhirbuddhasutebhi ca bhontu prapūrṇāḥ||14||

yāvat keci daśaddiśi sattvāste sukhitāḥ sada bhontu arogāḥ|
sarvajagasya ca dharmiku artho
bhontu pradakṣiṇu ṛdhyatu āśā||15||

bodhicariṃ ca ahaṃ caramāṇo
bhavi jātismaru sarvagatīṣu|
sarvasu janmasu cyutyupapattī
pravrajito ahu nityu bhaveyyā||16||

sarvajinānanuśikṣayamāṇo
bhadracariṃ paripūrayamāṇaḥ|
śīlacariṃ vimalāṃ pariśuddhāṃ
nityamakhaṇḍamacchidra careyam||17||

devarutebhi ca nāgarutebhiryakṣakumbhāṇḍamanuṣyarutebhiḥ|
yāni ca sarvarutāni jagasya
sarvaruteṣvahu deśayi dharmam||18||

ye khalu pāramitāsvabhiyukto
bodhiyi cittu ma jātu vimuhyet|
ye'pi ca pāpaka āvaraṇīyāsteṣu parikṣayu bhotu aśeṣam||19||

karmatu kleśatu mārapathāto
lokagatīṣu vimuktu careyam|
padma yathā salilena aliptaḥ
sūrya śaśī gaganeva asaktaḥ||20||

sarvi apāyadukhāṃ praśamanto
sarvajagat sukhi sthāpayamānaḥ|
sarvajagasya hitāya careyaṃ
yāvata kṣetrapathā diśatāsu||21||

sattvacariṃ anuvartayamāno
bodhicariṃ paripurayamāṇaḥ|
bhadracariṃ ca prabhāvayamānaḥ
sarvi anāgatakalpa careyam||22||

ye ca sabhāgata mama caryāye
tebhi samāgamu nityu bhaveyyā|
kāyatu vācatu cetanato
ekacari praṇidhāna careyam||23||

ye'pi ca mitrā mama hitakāmā
bhadracarīya nidarśayitāraḥ|
tebhi samāgamu nityu bhaveyyā
tāṃśca ahaṃ na virāgayi jātu||24||

saṃmukha nityamahaṃ jina paśye
buddhasutebhi parīvṛtu nāthān|
teṣu ca pūja kareya udārāṃ
sarvi anāgatakalpamakhinnaḥ||25||

dhārayamāṇu jināna saddharmaṃ
bodhicariṃ paridīpayamānaḥ|
bhadracariṃ ca viśodhayamānaḥ
sarvi anāgatakalpa careyam||26||

sarvabhaveṣu ca saṃsaramāṇaḥ
puṇyatu jñānatu akṣayaprāptaḥ|
prajñaupāyasamādhivimokṣaiḥ
sarvaguṇairbhavi akṣayakośaḥ||27||

ekarajāgri rajopamakṣetrā
tatra ca kṣetri acintiya buddhān|
buddhasutāna niṣaṇṇaku madhye
paśyiya bodhicariṃ caramāṇaḥ||28||

evamaśeṣata sarvadiśāsu
bālapatheṣu triyadhvapramāṇān|
buddhasamudra tha kṣetrasamudrānotari cārikakalpasamudrān||29||

ekasvarāṅgasamudrarutebhiḥ
sarvajināna svarāṅgaviśuddhim|
sarvajināna yathāśayaghoṣān
buddhasarasvatimotari nityam||30||

teṣu ca akṣayaghoṣaruteṣu
sarvatriyadhvagatāna jinānām|
cakranayaṃ parivartayamāno
buddhibalena ahaṃ praviśeyam||31||

ekakṣaṇena anāgata sarvān
kalpapraveśa ahaṃ praviśeyam|
ye'pi ca kalpa triyadhvapramāṇāstān kṣaṇakoṭipraviṣṭa careyam||32||

ye ca triyadhvagatā narasiṃhāstānahu paśyiya ekakṣaṇena|
teṣu ca gocarimotari nityaṃ
māyagatena vimokṣabalena||33||

ye ca triyadhvasukṣetraviyūhāstānabhinirhari ekarajāgre|
evamaśeṣata sarvadiśāsu
otari kṣetraviyūha jinānām||34||

ye ca ānāgata lokapradīpāsteṣu vibudhyana cakrapravṛttim|
nirvṛtidarśananiṣṭha praśāntiṃ
sarvi ahaṃ upasaṃkrami nāthān||35||

ṛddhibalena samantajavena
jñānabalena samantamukhena|
caryabalena samantaguṇena
maitrabalena samantagatena||36||

puṇyabalena samantaśubhena
jñānabalena asaṅgagatena|
prajñaupāyasamādhibalena
bodhibalaṃ samudānayamānaḥ||37||

karmabalaṃ pariśodhayamānaḥ
kleśabalaṃ parimardayamānaḥ|
mārabalaṃ abalaṃkaramāṇaḥ
pūrayi bhadracarībala sarvān||38||

kṣetrasamudra viśodhayamānaḥ
sattvasamudra vimocayamānaḥ|
dharmasamudra vipaśyayamāno
jñānasamudra vigāhayamānaḥ||39||

caryasamudra viśodhayamānaḥ
praṇidhisamudra prapūrayamāṇaḥ|
buddhasamudra prapūjayamānaḥ
kalpasamudra careyamakhinnaḥ||40||

ye ca triyadhvagatāna jinānāṃ
bodhicaripraṇidhānaviśeṣāḥ|
tānahu pūrayi sarvi aśeṣān
bhadracarīya vibudhyiya bodhim||41||

jyeṣṭhaku yaḥ sutu sarvajinānāṃ
yasya ca nāma samantatabhadraḥ|
tasya vidusya sabhāgacarīye
nāmayamī kuśalaṃ imu sarvam||42||

kāyatu vāca manasya viśuddhiścaryaviśuddhyatha kṣetraviśuddhiḥ|
yādṛśa nāmana bhadra vidusya
tādṛśa bhotu samaṃ mama tena||43||

bhadracarīya samantaśubhāye
mañjuśiripraṇidhāna careyam|
sarvi anāgata kalpamakhinnaḥ
pūrayi tāṃ kriya sarvi aśeṣām||44||

no ca pramāṇu bhaveyya carīye
no ca pramāṇu bhaveyya guṇānām|
apramāṇa cariyāya sthihitvā
jānami sarvi vikurvitu teṣām||45||

yāvata niṣṭha nabhasya bhaveyyā
sattva aśeṣata niṣṭha tathaiva|
karmatu kleśatu yāvata niṣṭhā
tāvataniṣṭha mama praṇidhānam||46||

ye ca daśaddiśi kṣetra anantā
rathaalaṃkṛtu dadyu jinānām|
divya ca mānuṣa saukhyaviśiṣṭāṃ
kṣetrarajopama kalpa dadeyam||47||

yaśca imaṃ pariṇāmanarājaṃ
śrutva sakṛjjanayedadhimuktim|
bodhivarāmanuprārthayamāno
agru viśiṣṭa bhavedimu puṇyam||48||

varjita tena bhavanti apāyā
varjita tena bhavanti kumitrāḥ|
kṣipru sa paśyati taṃ amitābhaṃ
yasyimu bhadracaripraṇidhānam||49||

lābha sulabdha sujīvitu teṣāṃ
svāgata te imu mānuṣa janma|
yādṛśa so hi samantatabhadraste'pi tathā nacireṇa bhavanti||50||

pāpaka pañca anantariyāṇi
yena ajñānavaśena kṛtāni|
so imu bhadracariṃ bhaṇamānaḥ
kṣipru parikṣayu neti aśeṣam||51||

jñānatu rūpatu lakṣaṇataśca
varṇatu gotratu bhotirupetaḥ|
tīrthikamāragaṇebhiraghṛṣyaḥ
pūjitu bhoti sa sarvatriloke||52||

kṣipru sa gacchati bodhidrumendraṃ
gatva niṣīdati sattvahitāya|
budhyati bodhi pravartayi cakraṃ
dharṣati māru sasainyaku sarvam||53||

yo imu bhadracaripraṇidhānaṃ
dhārayi vācayi deśayito |
buddha vijānati yo'tra vipāko
bodhi viśiṣṭa ma kāṅkṣa janetha||54||

mañjuśirī yatha jānati śūraḥ
so ca samantatabhadra tathaiva|
teṣu ahaṃ anuśikṣayamāṇo
nāmayamī kuśalaṃ imu sarvam||55||

sarvatriyadhvagatebhi jinebhiryā pariṇāmana varṇita agrā|
tāya ahaṃ kuśalaṃ imu sarvaṃ
nāmayamī varabhadracarīye||56||

kālakriyāṃ ca ahaṃ karamāṇo
āvaraṇān vinivartiya sarvān|
saṃmukha paśyiya taṃ amitābhaṃ
taṃ ca sukhāvatikṣetra vrajeyam||57||

tatra gatasya imi praṇidhānā
āmukhi sarvi bhaveyyu samagrā|
tāṃśca ahaṃ paripūrya aśeṣān
sattvahitaṃ kari yāvata loke||58||

tahi jinamaṇḍali śobhani ramye
padmavare rucire upapannaḥ|
vyākaraṇaṃ ahu tatra labheyyā
saṃmukhato abhitābhajinasya||59||

vyākaraṇaṃ pratilabhya ta tasmin
nirmitakoṭiśatebhiranekaiḥ|
sattvahitāni bahūnyahu kuryāṃ
dikṣu daśasvapi buddhibalena||60||

bhadracaripraṇidhāna paṭhitvā
yatkuśalaṃ mayi saṃcitu kiṃcit|
ekakṣaṇena samṛdhyatu sarvaṃ
tena jagasya śubhaṃ praṇidhānam||61||

bhadracariṃ pariṇāmya yadāptaṃ
puṇyamanantamatīva viśiṣṭam|
tena jagadvyasanaughanimagnaṃ
yātvamitābhapuriṃ varameva||62||

idamavocadbhagavānāttamanāḥ| sudhanaḥ śreṣṭhidārakaste ca bodhisattvā āryamañjuśrīpūrvaṃgamāḥ, te ca bhikṣavaḥ āryamañjuśrīparipācitāḥ, te ca āryamaitreyapūrvaṃgamāḥ sarvabhadrakalpikā bodhisattvāḥ, te cāryasamantabhadrabodhisattvapramukhā yauvarājyābhiṣiktāḥ paramāṇurajaḥsamā mahābodhisattvā nānālokadhātusaṃnipatitāḥ, te cāryaśāriputramaudgalyāyanapramukhā mahāśrāvakāḥ, ca sarvāvatī parṣat, sadevamānuṣāsuragandharvaśca loko bhagavataḥ samantabhadrasya bodhisattvasya bhāṣitamabhyanandanniti||

āryagaṇḍavyūhānmahādharmaparyāyādyathālabdhaḥ sudhanakalyāṇamitraparyupāsanacaryaikadeśaḥ āryagaṇḍavyūho mahāyānasūtraratnarājaḥ samāptaḥ||

ye dharmā hetuprabhāvā hetuṃ teṣāṃ tethāgato hyavadat|
teṣāṃ ca yo nirodho evaṃ vādī mahāśramaṇaḥ||

sahasrāṇi dvādaśa||
Like what you read? Consider supporting this website: