Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 4 - Brāhmaṇadārika-avadāna

[041.001]. brāhmaṇadārikāvadānam/
[041.002]. bhagavān nyagrodhikāmanuprāptaḥ/
[041.002]. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṃ piṇḍāya prāvikṣat/
[041.002]. kapilavastuno brāhmaṇasya dārikā nyagrodhikāyāṃ niviṣṭā/
[041.003]. adrākṣīt brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam/
[041.005]. sahadarśanādasyā etadabhavat--ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate/
[041.006]. yadi mamāntikātsaktukabhikṣāṃ pratigṛhṇīyāt, ahamasmai dadyāmiti/
[041.007]. tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam--yadi te bhagini parityaktam, ākīryatāmasmin pātra iti/
[041.008]. tato bhūyasyā mātrayā tasyāḥ prasāda utpannaḥ/
[041.009]. jānāti me bhagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṃ dattavatī/
[041.010]. tato bhagavatā smitamupadarśitam/
[041.010]. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti/
[041.013]. adhastādgacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahava huhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti/
[041.016]. tenānugatāsteṣāṃ sattvānāṃ tasmin kṣaṇe kāraṇāviśeṣāḥ, te pratiprasrabhyante/
[041.017]. teṣāmevaṃ bhavati--kiṃ nu vayaṃ bhavantam itaścyutā āhosvidanyatropapannā iti/
[041.018]. teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam {darśanam} visarjayati/
[041.019]. teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati--na hyeva vayaṃ bhavanta itaścyutāḥ, nāpyanyatropapannā iti/
[041.020]. te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti/
[041.022]. upariṣṭādgacchanti, tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabhṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti/
[041.026]. gāthādvayaṃ ca bhāṣante--
[041.027]. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
[041.028]. dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//1//
[041.029]. yo hyasmin dharmavinaye apramattaścariṣyati/
[041.030]. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//2//

[042.001]. [42] atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti/
[042.002]. tadyadi bhagavānatītaṃ vyākartukāmo bhavati, pṛṣṭhato'ntardhīyante/
[042.003]. anāgataṃ vyākartukāmo bhavati, purastādantardhīyante/
[042.003]. narakopapattiṃ vyākartukāmo bhavati, pādatale'ntardhīyante/
[042.004]. tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyāmantardhīyante/
[042.004]. pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante/
[042.005]. manuṣyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante/
[042.006]. balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale'ntardhīyante/
[042.006]. cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale'ntardhīyante/
[042.007]. śrāvakabodhiṃ vyākartukāmo bhavati, āsye'ntardhīyante/
[042.008]. pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante/
[042.008]. yadi anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati, uṣṇīṣe'ntardhīyante//
[042.010]. atha arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtyorṇāyāmantarhitāḥ/
[042.010]. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--
[042.012]. nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ/
[042.014]. avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva//3//
[042.016]. gāthādvayaṃ ca bhāṣate--
[042.017]. vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ/
[042.019]. nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ//4//
[042.021]. tatkālaṃ svayamadhigamya dhīra buddhyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
[042.023]. dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//5//
[042.025]. nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ/
[042.027]. yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ//6// iti/
[042.029]. bhagavānāha--evametadānanda, evametat/
[042.029]. nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
[042.030]. samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
[042.030]. dṛṣṭā tavaiṣā ānanda brāhmaṇadārikā, yayā [43] prasādajātayā mahyaṃ saktubhikṣānupradattā ? dṛṣṭā bhadanta/

[043.001]. asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati/
[043.002]. kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācyasaṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe suparṇihito nāma pratyekabuddho bhaviṣyati/
[043.004]. sāmantakena śabdo visṛtah--amukayā brāhmaṇadārikā prasādajātayā bhagavate saktubhikṣā pratipāditā, bhagavatā pratyekāyāṃ bodhau vyākṛteti/
[043.006]. tasyāśca svāmī puṣpasamidhāmarthāyāraṇyaṃ gataḥ/
[043.006]. tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā, ca śramaṇena gautamena pratyekāyāṃ bodhau vyākṛtā iti/
[043.008]. śrutvā punaḥ saṃjātāmarṣo yena bhagavāṃstenopasaṃkrāntaḥ/
[043.008]. bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat--agamadbhavān gautamo'smākaṃ niveśanam? agamaṃ brāhmaṇa/
[043.010]. satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā, ca tvayā pratyekāyāṃ bodhau vyākṛtā iti? satyaṃ brāhmaṇa/
[043.011]. tvaṃ gautama cakravartirājyamapahāya pravrajitaḥ/
[043.011]. kathaṃ nāma tvametarhi saktubhikṣāhetoḥ saṃprajānan mṛṣāvādaṃ saṃbhāṣase, kaste śraddhāsyati iyatpramāṇasya bījasyetat phalamiti? tena hi brāhmaṇa tvameva prakṣyāmi, yathā te kṣamate tathaivaṃ vyākuru/
[043.014]. kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭah? tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ/
[043.015]. yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ, sa tāvacchrūyatām/
[043.016]. asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāṃneyaṃ nyagrodhikā, tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni/
[043.018]. kiyatpramāṇaṃ tasya nyagrodhasya phalam? kiyat tāvat? kedāramātram/
[043.018]. no bho gautama kiliñjamātram/
[043.019]. tailikacakramātram/
[043.019]. śakaṭacakramātram/
[043.019]. gopiṭakamātram/
[043.019]. bilvamātram/
[043.020]. kapitthamātram? no bho gautama sarṣapacatuṣṭayabhāgamātram/
[043.020]. kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti? śraddadhātu me bhavān gautamo /
[043.021]. naitat pratyakṣaṃ kṣetram/
[043.022]. tāvadbho gautama nirupahataṃ snigdhamadhuramṛttikāpradeśaṃ bījaṃ ca navasāraṃ sukhāropitam/
[043.023]. kālena ca kālaṃ devo vṛṣyate, tenāyaṃ mahānyagrodhavṛkṣo'bhinirvṛttaḥ/
[043.023]. atha bhagavānasminnutpanne gāthāṃ bhāṣate--
[043.025]. yathā kṣetre ca bījena pratyakṣastvamiha dvija/
[043.026]. evaṃ karmavipākeṣu pratyakṣā hi tathāgatāḥ//7//
[043.027]. yathā tvayā brāhmaṇa dṛṣametadalpaṃ ca bījaṃ sumahāṃśca vṛkṣaḥ/
[043.029]. evaṃ mayā brāhmaṇa dṛṣṭametat alpaṃ ca bījaṃ mahatī ca saṃpat//8// iti//
[043.031]. tato bhagavatā mukhāt jihvāṃ nir namayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantamupādāya, sa ca brāhmaṇo'bhihitah--kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam [44] mukhamaṇḍalamācchādayati, api tvasau cakravartirājyaśatasahasrahetorapi saṃprajānan mṛṣāvadāṃ bhāṣeta? no bho gautama/

[044.002]. tato'nveva gāthāṃ bhāṣate--
[044.003]. apyeva hi syādanṛtābhidhāyinī mameha jihvārjavasatyavāditā/
[044.005]. tadevametanna yathā hi brāhmaṇa tathāgato'smītyavagantumarhasi//9//
[044.007]. atha sa brāhmaṇo'bhiprasannaḥ/
[044.007]. tato'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam--atikrānto'haṃ bhadanta atikrāntaḥ/
[044.010]. eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca/
[044.010]. upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam/
[044.011]. atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ//
[044.013]. idamavocadbhagavān/
[044.013]. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//

[044.014]. iti śrīdivyāvadāne brāhmaṇadārikāvadānaṃ caturtham//

Like what you read? Consider supporting this website: