Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 63-84

atha sa rājakumāro bhagavantaṃ kṣamāpitavān bhikṣusaṅghaṃ ca, animiṣo rājakumāro bhagavantamevaṃrūpeṇopasthānenopasthitavān sārdhaṃ bhikṣusaṅghena yathā rājñāraṇeminā tathaiva dakṣiṇā dattā anantā / evamindragaṇena māsatrayaṃ bhagavān upasthito vibhavaśca parityaktaḥ, peyālaṃ, tathaivānaṅgaṇaḥ, abhayaḥ, ambaraḥ, aśajaḥ, middhaḥ, miṣaḥ, mārdavaḥ, paṅgagaṇaḥ, mādhvavaḥ, mānavo, māsaṃvo, mājavaḥ, aravaḥ, ājñavaḥ, mukhavaḥ, arthabahuḥ, alindraḥ, neravaḥ, reṇajaḥ, candranemī, sūryanemī, indranemī, vajranemī, kṣāntinemī, sthānanemī, javanemī, raṇemī, rāhuḥ, rāhubalaḥ, rāhucitraḥ, dāmacitraḥ, rājadhānaḥ, rāgabhramaḥ, rāndhavaḥ, rakṣakaḥ, kāyaḥ, śayamāḥ, yatravaḥ, syajalaḥ, yārmathaḥ, yadhvajaḥ, yamānaḥ, yasyanaḥ, namajyotiḥ, arañjanadhvaḥ, yāvad araṇemino rājñaḥ putrasahasreṇa ekaikena ratnagarbhastathāgato'rhan samyaksaṃbuddhaḥ (KpSū 64) sārdhamaprameyena bhikṣusaṅghena, evaṃrūpeṇa bhagavata upasthānenopasthitaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairmāsatrayaṃ yathā jyeṣṭhena rājaputreṇa, tathaivaikaikaścaturaśītiḥ svarṇamayāścakrasahasrāṇi vistareṇa yāvaccaturaśītirasāyanasahasrāṇi bhagavato niryātitāni bhikṣusaṅghasya ca / evaṃrūpeṇa mahāprasādena praṇidhānaṃ kṛtvā kecid devatvaṃ kecicchakratvaṃ kecin māratvaṃ keciccakravartirājyaṃ kecin mahābhogatāṃ kecicchrāvakayānaṃ kecit pratyekabuddhayānaṃ prārthayanti, adhiṣṭhamānāśca dvau varṣaśatau pañcapañcāśacca varṣāṇi bhagavantaṃ kṣamāpayanti (KpSū 65) bhikṣusaṅghaṃ ca / tatkāle samudrareṇurbrāhmano'grapurohito'bhyāgato'drākṣīt taṃ bhagavantaṃ tai rājaputrairupasthitaṃ dṛṣṭvā saptavarṣāṇi sarvopakaraṇairupanimantrayate, yaduta cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena / adhivāsayati bhagavān pituragrapurohitasya tūṣṇībhāvena / atha samudrareṇurbrāhmaṇa evaṃrūpeṇa sarvopakaraṇasaṃpannenopasthānena bhagavata upasthitaḥ cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena //

atha khalu kulaputrāpareṇa samayena samudrareṇorbrāhmaṇasyaivaṃ cetasaḥ parivitarka udapādi / "mayā tāvad bahuprāṇakoṭinayutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau samādāpitāni / na cāhamasya rājño'raṇeminaḥ praṇidhānaṃ jāne, kim ayaṃ prārthayati devatvaṃ uta śakratvaṃ māratvaṃ mahābhogatāṃ śrāvakayānaṃ pratyekabuddhayānaṃ vānuttarāṃ samyaksaṃbodhim ākāṅkṣate / kaccid aham anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ, atīrṇān sattvāṃstārayeyaṃ, amuktāmmocayeyaṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ, (KpSū 66) aparinirvṛtān sattvān parinirvāpayeyaṃ / kaccit svapne nivedayatu devo yakṣo nāgo buddho śrāvako brāhmaṇo kin tāvad rājā devaśriyaṃ kāṅkṣate uta manuṣyaśriyaṃ atha śrāvakatvamatha pratyekabuddhabhūmimatha vānuttarāṃ samyaksaṃbodhiṃ" /

atha kulaputra samudrareṇurbrāhmaṇaḥ agrapurohitaḥ svapne tathārūpamavabhāsamadrākṣīt, yenāvabhāsena daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu buddhān bhagavataḥ paśyati / te ca buddhā bhagavantaḥ tasya brāhmaṇasya padmāni svarṇapatrāṇi rūpyadaṇḍāni vaiḍūryakarṇikāni aśmagarbhakeśarāṇi preṣayanti / sarveṣu ca teṣu padmeṣu sūryamaṇḍalaṃ dṛśyate / sūryamaṇḍalasyopari saptaratnamayaṃ chatraṃ saṃsthitaṃ / ekaikasmācca sūryamaṇḍalāt ṣaṣṭiraśmikoṭyo niścerustā raśmayaḥ sarvāstasya brāhmaṇasya vaktre praviśanti / sahasrayojanapramāṇamātmabhāvaṃ samanupaśyati pariśuddhaṃ tadyathā pariśuddhamādarśamaṇḍalaṃ / svakāyasya ca kukṣau ṣaṣṭibodhisattvakoṭīnayutaśatasahasrāṇi padmeṣu paryaṅkopaviṣṭāṃ dhyāyamānāṃ paśyati / tānapi sūryavigrahānātmanaḥ śirasi mālān paśyati / chatraṃ copari cākāśe (KpSū 67) yāvad brahmalokaparyante sthitaṃ paśyati / nānāpadmāni sāmantake sthitāni paśyati / tebhyaśca padmebhyo divyānyatikrāntamānuṣāṇi tūryāṇi niścaranti śṛṇoti ca / tatra ca rājānamāraṇeminaṃ paśyati, rudhiramrakṣitena kāyena dhāvantaṃ sūkaramukhena vividhān bahuprāṇino bhakṣayante, bhakṣayitvā cairaṇḍavṛkṣamūle niṣaṇṇaṃ / vividhāśca prāṇinaḥ samāgamya taṃ rājānaṃ bhakṣayanti yāvad asthiśaṅkalāvaśeṣaṃ kṛtvā chorayanti / evaṃ punaḥ punastathaiva prādurbhavantaṃ sūkaramukhaṃ rudhiramrakṣitena kāyena bahuvidhān prāṇino bhakṣayitvā eraṇḍamūle niṣaṇṇaṃ, vividhaiḥ prāṇibhiḥ khādyamānamasthiśaṅkalāvaśiṣṭaṃ kṛtvā choritaṃ / punaraparaṃ rājaputrān paśyati sūkaramukhenāpare gajamukhenāpare mahiṣamukhenāpare siṃhamukhenāpare vṛkamukhenāpare śṛgālamukhenāpare śvamukhenāpare markaṭamukhena paśyati, śoṇitābhyukṣitagātrānanekavidhān prāṇino bhakṣayitvā eraṇḍavṛkṣamūle niṣaṇṇān vividhaiḥ prāṇibhirbhakṣyamāṇān asthiśaṅkalāvaśiṣṭānutsṛṣṭān / punarapi tenaiva kāyena sthitān tathaiva prāṇino bhakṣayataḥ paśyati / anyāṃśca rājaputrān paśyati mahiṣarathābhirūḍhān sumanāpuṣpābhyalaṅkṛtān (KpSū 68) kupathena dakṣiṇābhimukhān gacchataḥ / śakrabrahmalokapālāścāgatvā brāhmaṇasya kathayanti / "imāni brāhmaṇa padmāni bhāgaṃ kuru, bhāgaṃ kṛtvā tataḥ prathamaṃ rājñaḥ saṃvibhāgamekaṃ padmamanuprayaccha, tata eṣāmapi rājaputrāṇāmekaikaṃ padmaṃ dada, avaśiṣṭāni koṭṭarājñāṃ prayaccha, aparāṃ janasya" / śrutvā brāhmaṇa prāha / "yathājñāpayanti devāḥ" /

atha sa brāhmaṇaḥ padmāni bhājayamāna eva pratibuddhaḥ, saṃvicintayamāna utthāyāsanāt punarvicintayati, "hīnapraṇidhirayaṃ rājā cakravartī saṃsārasukhābhirato hīnā vāsyādhimuktiḥ sārdhamekatyai rājaputrairekatyāḥ punā rājaputrāḥ śrāvakayānamākāṅkṣanti ye mayā mahiṣarathābhirūḍhā dṛṣṭāḥ sumanāpuṣpairalaṅkṛtā dakṣiṇābhimukhā gacchanti / yacca mayā sarvasattvārthaṃ mahāyajñasyārambhaṃ kṛtaṃ / yacca mayādhatriyāṃ varṣaśatāṃ jambūdvīpamanvāhiṇḍya sarvasattvā anuttarāyāṃ samyaksaṃbodhau yāvat pratiṣṭhāpiṭāḥ / tad evaṃ mayā sarvajambūdvīpe gatānekāni prāṇakoṭīnayutaśatasahasrāṇi triṣu puṇyakriyāvastuṣu samādāpitāni niveśitāni pratiṣṭhāpitāni / tasyaitannimittaṃ yena mayā svapne mahāvabhāso dṛṣṭaḥ (KpSū 69) daśasu dikṣu buddhā bhagavanto dṛṣṭāḥ / yacca mayā sarvaṃ jambūdvīpamanvāhiṇḍya strīpuruṣadārakadārikābhyaḥ piṇḍapātaṃ yācayitvā bahuprāṇakoṭīnayutaśatasahasrāṇi triśaraṇakriyāvastuṣu sthāpitāni vinītāni niveśitāni pratiṣṭhāpitāni / yacca mayā tathāgato'rhan samyaksaṃbuddhaḥ saptavarṣāṇyupanimantritaḥ sarvopakaraṇaiḥ sārdhaṃ bhikṣusaṅghena, tena mama daśabhyo digbhyaḥ anyebhyo buddhakṣetrebhyaḥ buddhairbhagavadbhiḥ padmānyanupreṣitāni / yacca mayānuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtaṃ, tena te buddhā saptaratnamayāni chatrāṇi visarjayanti / yatpunarmayā teṣu padmeṣu sūryavigrahā dṛṣṭā, yacca raśmayo mukhe praviśamānā dṛṣṭāḥ, yaccāsau mahān ātmabhāvo dṛṣṭaḥ, yacca sūryavigrahamālā dṛṣṭā, yacca kukṣau bodhisattvakoṭīnayutaśatasahasrāṇi padmeṣu paryaṅkaniṣaṇṇāni dhyāyamānāni, imā evaṃrūpāḥ svapnā dṛṣṭāḥ, yacca me śakrabrahmalokapāla dṛṣṭā ājñāpayantīmāni padmāni bhāgaṃ kuru, yacca mayā tāni padmāni bhāgaṃ kṛtvā dattāni / yannvaham imāḥ svapnā buddhāya bhagavata ākhyāsye, kiṃhetukāḥ kiṃpratyayā mayaivaṃrūpāḥ svapnā dṛṣṭā, yannvahaṃ (KpSū 70) tathāgataṃ pṛccheyaṃ" /

atha samudrareṇurbrāhmaṇaḥ tasyā eva rātryā atyayena bhojanaṃ sajjīkṛtvā kālyate eva yena bhagavāṃstenopajagāma, upetya svayameva bhagavato hastaśaucamupanāmayati bhikṣusaṅghasya ca / hastaśaucamupanīya prabhūtena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati, saṃtarpayitvā saṃpravārayitvā bhikṣusaṅghamanekaparyāyena saṃtarpya saṃpravārya bhagavantaṃ viditvā bhikṣusaṅghaṃ ca dhautahastamapanītapātraṃ nīcamāsanaṃ gṛhītvā bhagavataḥ purato niṣaṇṇo dharmaśravaṇāya / atha rājāraṇemī tatraivābhyāgataḥ sārdhaṃ putrasahasreṇānekaiśca prāṇisahasraiḥ parivṛtaḥ puraskṛtaḥ, sa yāvad yānasya bhūmistāvad yānena yātvā yānād avatīrya padbhyāmevārāmaṃ prāvikṣat, praviśya ca yena bhagavāṃstenopajagāmopetya bhagavataḥ pādau śirasā vanditvā bhikṣusaṅghasya ca bhagavataḥ purataḥ niṣaṇṇo dharmaśravaṇāya / atha samudrareṇurbrāhmaṇo yathādṛṣṭāṃ svapnāṃ bhagavato nivedayati /

bhagavān āha - "yattvaṃ brāhmaṇādrākṣīt mahāntamavabhāsaṃ yenāvabhāsena gaṅgānadīvālikāsameṣu buddhakṣetreṣu (KpSū 71) buddhā bhagavanto dṛṣṭā tava padmāni visarjayanti, teṣu ca padmeṣu sūryavigrahā dṛṣṭā raśmayaḥ pramuñcamānāste ca raśmayastava mukhe praviśanti / yattvayā brāhmaṇa adhatrikāyāṃ varṣaśatāṃ jambudvīpamāhiṇḍatā, tena tvayā gaṇanātikrāntāḥ sattvāstriṣu puṇyakriyāvastuṣu niveśitāḥ pratiṣṭhāpitāśca, gaṇanātikrāntāśca sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / yacca tvayā sarvasattvārthaṃ mahāyajñasyārambhaḥ kṛtastena tvaṃ brāhmaṇa buddhā bhagavanto vyākariṣyantyanuttarāyāṃ samyaksaṃbodhau, ye daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, yaiśca tava padmāni visarjitāni suvarṇapatrāṇi rūpyadaṇḍāni vaiḍūryakarṇikāni asmagarbhakeśarāṇi, teṣu ca sarveṣu padmeṣu sūryavigrahā dṛśyante / idaṃ tasya svapnasya pūrvanimittaṃ / yattvaṃ brāhmaṇādrākṣīt svapne ye daśausu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, tairbuddhairbhagavadbhiḥ saptaratnamayāni chatrāṇi visarjitāni, yāni chatrāṇi copari cākāśe yāvad (KpSū 72) brahmalokaparyantaṃ saṃtiṣṭhanti / yasyāṃ eva rātrau tvaṃ brāhmaṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase tasyāṃ eva rātrau daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣūdāraḥ kīrtiśabdaśloko'bhyudgacchate, upari ca yāvad brahmalokaparyantaṃ kṛtvā na śakyante tava mūrdhānaṃ vyavalokayituṃ brahmādibhirdevalokairapi / idaṃ tasya svapnasya pūrvanimittaṃ / yattvaṃ brāhmaṇādrākṣit mahāntamātmabhāvaṃ yāvad brahmalokaṃ yacca sūryamaṇḍalānāṃ mālā śīrasi baddhā, tadye tvayā gaṇanātikrāntāḥ sattvāḥ samādāpitā anuttarāyāṃ samyaksaṃbodhau, te ca tavābhisaṃbuddhabodherbrāhmaṇa buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu deśasu dikṣu sthitā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / sarve ye tvayā bodhau samādāpitā te tavābhīkṣṇaṃ varṇaṃ udāhariṣyanti, "anena tathāgatenārhatā samyaksaṃbuddhena vayaṃ prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā, yenāsmaitarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhā, eṣa cāsmākaṃ kalyāṇamitraṃ" / te buddhā bhagavanto bodhisattvān visarjayiṣyanti tava pūjākarmaṇe, tataste bodhisattvā mahāsattvā vividhairbodhisattvavikurvitaistava (KpSū 73) pūjāṃ kṛtvā, tatra tava sakāśāddharmaṃ śrutvā nānāvidhāḥ samādhirdhāraṇīḥ kṣāntiśca pratilapsyante / te bodhisattvā mahāsattvāḥ svakasvakeṣu buddhakṣetreṣu gatvā tava varṇaṃ uccārayiṣyanti ghoṣamanuśrāvayiṣyanti / idaṃ brāhmaṇa tasya svapnasya pūrvanimittaṃ / yattvayā brāhmaṇa svapne dṛṣṭā bodhisattvakoṭīnayutaśatasahasrāṇi tāni tava kukṣau praviśya padmeṣu paryaṅkopaviṣṭā dhyāyanti, abhisaṃbuddhabodhiśca tvaṃ brāhmaṇa bahuprāṇakoṭīnayutaśatasahasrāṇi yānyanuttarāyāṃ samyaksaṃbodhau samādāpayiṣyasi avaivartikāni sthāpayiṣyasyanuttarāyāṃ samyaksaṃbodhau / te tava parinirvṛtasya brāhmaṇānuttareṇa parinirvāṇena buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu paścāddaśāsu dikṣvanyeṣu buddhakṣetreṣu te buddhā bhagavanto dharmeṇa rājyaṃ kārayantastava varṇaṃ bhāṣiṣyanti / "evam asaṃkhyeyeṣu kalpeṣvatikrānteṣu evaṃnāmā tathāgato abhūd arhan samyaksaṃbuddhaḥ, tena tathāgatenārhatā samyaksaṃbuddhena vayamanuttarāyāṃ samyaksaṃboddhau samādāpitā vinītā niveśitāḥ pratiṣṭhāpitā avaivartikāśca sthāpitā, yena vayametarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ, (KpSū 74) dharmarājyaṃ ca pratilabdhāḥ" / idaṃ brāhmaṇa tasya svapnasya pūrvanimittaṃ / yattvaṃ brāhmaṇa svapne dṛṣṭavān sūkaramukhena yāvacchvamukhena rudhiramrakṣitena gātreṇānekavidhāṃ prāṇino bhakṣayitvā hīna eraṇḍamūle niṣaṇṇāste'pyanye vividhaiḥ prāṇibhirbhakṣyante yāvadasthiśaṅkalāvaśeṣā utsṛjyante, punarapyāpyāyitakāyā rudhirābhyaktena kāyena yāvacchvamukhena bahuvidhāṃ prāṇino bhakṣayitvā punarhīnasyairaṇḍavṛkṣasya mūle niṣaṇṇā vividhaiśca prāṇibhiḥ khādyante / te tvayā mohapuruṣāstrividhe puṇyakriyāvastuni samādāpitā prātiṣṭhāpitā dāne yame saṃyame ca, te deveṣu cyavanaduḥkhamabhilaṣanti, manuṣyeṣu jarāvyādhimaraṇāpriyasaṃprayogapriyavinābhāvaduḥkhāṃ preteṣu kṣutpipāsaduḥkhaṃ tiryakṣvanyonyabhakṣaṇaduḥkhaṃ nārakeṣu dāhacchedavadhabandhananānāvidhakāraṇādiduḥkhamabhilaṣanti / trividhe ca puṇyakriyāvastuni pratiṣṭhāpitā deveṣu devarājyamabhilaṣanti manuṣyeṣu caikadvīpaiśvaryamākāṅkṣante / teṣāṃ tatra sarvasattvāḥ paribhogaṃ gacchanti, te'pi ca sarvasattvānāmāhāraparibhogaṃ (KpSū 75) gacchanti / evaṃ te mohapuruṣāḥ sarve tvayā trividhe puṇyakriyāvastuni pratiṣṭhāpitāstavopāsakā bhaviṣyanti / idaṃ brāhmaṇa tasya svapnasya pūrvanimittaṃ / yattvaṃ brāhmaṇa svapnamadrākṣīt apare manuṣyā mahiṣarathābhirūdhāḥ sumanāmālālāṅkṛtaśirasaḥ apathena dakṣiṇābhimukhaṃ gacchanti, te'pi tvayā brāhmaṇa kulaputrāḥ triṣu puṇyakriyāvastuṣu pratiṣṭhāpitāḥ kevalamātmadamanārthaṃ ātmaśamanārthaṃ śrāvakayānasaṃprasthitāḥ, teṣāṃ śrāvakayānasaṃprasthitānāṃ brāhmaṇa pudgalānāmidaṃ purvanimittaṃ" //

atha khalu kulaputra brāhmaṇaḥ samudrareṇū rājānamāraṇeminametadavocat - "durlabhaṃ mahārāja manuṣyatvaṃ, durlabhā kṣaṇasaṃpat, durlabhamudumbarapuṣpasadṛśānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prādurbhāvo loke, durlabhaḥ kuśaladharme chandaḥ, durlabhaṃ samyakpraṇidhānaṃ / duḥkhotpattibhūtaṃ mahārāja devarājatvaṃ, duḥkhotpattibhūtaṃ mahārāja manuṣyeṣu caikadvīpaiśvaryarājatvaṃ, duḥkhotpattibhūtaṃ dvistriścāturdvīpikarājatvaṃ / ciraṃ mahārāja saṃsāraduḥkhamanubhavitavyaṃ / (KpSū 76) anavasthitā mahārāja vāyuvegacapalā devamanuṣyasaṃpattayo, dakacandropamā bālāḥ pañcabhiḥ kāmaguṇairatṛptā viṣayeṣu mattā devamāṇuṣāṃ śriyamabhilaṣanti / te bālāḥ punaḥ punarnarakeṣu kāraṇāduḥkhamanubhavanti tiryakṣu saṃmohaduḥkhaṃ preteṣu kṣutpipāsāduḥkhaṃ manuṣyeṣu priyaviprayogaduḥkhaṃ deveṣu cyavanaduḥkhaṃ punargarbhavāsaduḥkhaṃ parasparaśīrṣaprapātanaduḥkhaṃ anyonyabhakṣaṇaduḥkhaṃ, evaṃ bhramamāṇā bālā duḥkhamanubhavanti / tatkasmāddhetoḥ?, kalyāṇamitravirahitāḥ samyakpraṇidhānaṃ na kurvanti na vyāyamanti aprāptasya prāptaye'nadhigatasyādhigamāyāsākṣātkṛtasya sākṣātkriyāyai / evaṃ mūrkhā bālāḥ khidyante bodhicittena yatra sarvaduḥkhakṣayo bhavati, saṃsāreṇa ca na khidyante nodvijanti yatra punaḥ punarduḥkhotpattirbhavati / parīkṣasva mahārāja yathā saṃsāraḥ sarvaduḥkhānāṃ bhājanabhūtaḥ / tasmāttarhi tvaṃ mahārāja kṛtādhikāro bhagavataḥ śāsane'varopitakuśalamūlastriṣu ratneṣu labdhaprasādaḥ, bhagavato dattadāno (KpSū 77) mahābhogatāyai rakṣitaśīlaḥ svargopapattipratilābhāya śruto bhagavato'ntikāddharmaṃ prajñāmahādharmapratilābhāya te saṃpatsyante / yaṣṭayajñastvaṃ mahārāja utpādāyanuttarāyāṃ samyaksaṃbodhau cittaṃ" / āha, "alaṃ brāhmaṇa, nāhaṃ brāhmaṇānuttarāṃ samyaksaṃbodhimabhilaṣāmi saṃsārābhirataḥ, yanmahābrāhmaṇa mayā dānaṃ dattaṃ śīlaṃ rakṣitaṃ dharmaḥ śrutaḥ / durlabhā hi brāhmaṇānuttarā samyaksaṃbodhiḥ" /

dvirapi samudrareṇurbrāhmaṇo rājānamāha - "śuddho mahārāja bodhimārgaḥ / āśayena praṇidhānaṃ kartavyaṃ / paripūryābhiprasannaḥ sa mārgo'dhyāśayena viśuddhaḥ / ṛjuḥ sa mārgaḥ aśaṭhaḥ / śuddhaḥ sa mārgaḥ kleśapravāhakatvāt / vipulo'sau mārgaḥ anāvarṇatvāt / samavasaraṇaḥ sa mārgaḥ cintanāya / nirbhayaḥ sa mārgaḥ sarvapāpākaraṇatayā / sumṛduḥ sa mārgaḥ dānapāramitayā / śītalaḥ sa mārgaḥ śīlapāramitayā / nirāśrayaḥ sa mārgaḥ kṣāntipāramitayā / adhiṣṭhānāśrayaḥ sa mārgaḥ vīryapāramitayā / anāvilaḥ sa mārgaḥ dhyānapāramitayā / suviditaḥ sa mārgaḥ (KpSū 78) prajñāpāramitayā / suprasannaḥ sa mārgo mahāmaitryā / svabhāvajñānānugataḥ sa mārgaḥ mahākaruṇayā / sadānanditaḥ sa mārgaḥ mahāmuditayā / akliṣṭaḥ sa mārgaḥ upekṣayā / apagatakaṇṭakaḥ sa mārgaḥ kāmavyāpādavihiṃsāvitarkaiḥ / kṣemaṃgamanaḥ sa mārgo'pratihatacittatayā / dhūrtavirahitaḥ sa mārgaḥ rūpaśabdagandharasasparśaviditatvāt / nihatamārapratyarthikaḥ sa mārgaḥ dhātvāyatanasuvimṛṣṭatvāt / suprabodhaḥ sa mārgaḥ avidyāndhakāranirāvaraṇatvāt / dṛḍhavīryasattvacittagamanaḥ sa mārgaḥ apagataśrāvakapratyekabuddhamanasikāratvāt / utsoḍhaḥ sa mārgaḥ sarvatathāgatādhiṣṭhitatvāt / mahāratnaniṣpādakaḥ sa mārgaḥ sarvajñatāratnānukūlatvāt / sadāprakāśitaḥ sa mārgaḥ asaṅgajñānasya bhagavataḥ / kuśalamūladeśakānucīrṇaḥ sa mārgaḥ sarvatathāgatānugṛhītatvāt / duṣṭakleśānukūlavigataḥ sa mārgaḥ anunayapratighaprahīṇatvāt / nihatarajaḥ sa mārgaḥ vyāpādakhilakrodhāpagatatvāt / (KpSū 79) sugatigamanīyaḥ sa mārgaḥ sarvākuśalavirahitatvāt / kṣemaṃgamo mahārāja saṃbodhimārgaḥ nirvāṇaparyavasānaḥ / utpādaya mahārāja bodhicittaṃ" / rājā prāha - "ayaṃ brāhmaṇa tathāgataḥ aśītivarṣasāhasrikāyāṃ prajāyāṃ loka utpanno, na śakyaṃ tathāgatena sarve'pāyaḥ śamayituṃ / ye sattvā avaruptakuśalamūlaste sattvāḥ phale sthitāḥ, kecit samādhidhāraṇīkṣāntiṣu niṣpannāḥ, utkṛṣṭakuśalamūlāstu ye sattvāste bodhau avaivartyāḥ saṃvṛttāḥ, kecidavaruptakuśalamūlāḥ devamanuṣyaśriyamanubhavanti / svakasvakaiḥ sattvāḥ kuśalākuśalaiḥ karmabhirbhramanti / katame sattvā bhagavatā vinītāḥ sadekasattvasyāpi duḥkhaṃ na praśāntaṃ, kṣetrabhūtaḥ kevalaṃ bhagavata āśrayaḥ, nānavaruptakuśalamūlānāṃ sattvānāṃ duḥkhamocanaṃ karoti / utpādayāmyahaṃ bodhicittaṃ / bodhisattvacaryāṃ caraṃstenāhaṃ mahājñānasamucchrayeṇa acintyenodāreṇa dharmamukhapraveśena sattvān vinayeyaṃ buddhakāryaṃ ca kuryāṃ / na kevalamasmiṃ kliṣṭe buddhakṣetre bodhāya cittaṃ (KpSū 80) pariṇāmayeyaṃ / yadyahaṃ tādṛśaṃ buddhakṣetraṃ labheyamutpādayeyamahaṃ bodhicittaṃ, tadāhaṃ bodhisattvacaryāṃ cariṣyāmi yadāhamanuttarāṃ samyaksaṃbodhiṃ ca spṛśeyaṃ, sarvaṃ ca tatra buddhakṣetre sattvānāṃ duḥkhaṃ praśamayeyaṃ" /

atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṃbuddhastādṛśamṛddhyabhisaṃskāramabhisaṃskṛtavān tadādarśavyūhaṃ nāma samādhiṃ samāpannaḥ / tathā samāhitena bhagavatā ādarśavyūhe samādhau tathārūpāvabhāsaḥ prādurbhūtaḥ, yenāvabhāsena daśasu dikṣvekaikasyāṃ diśi sahasrabuddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ sarvaguṇavyūhā dṛṣyante; keṣucid buddhā bhagavantaḥ parinirvṛtāḥ, keṣucit parinirvāṇāya saṃsthitāḥ; yatra ca bodhisattvā mahāsattvā bodhivṛkṣamūle niṣaṇṇā māraṃ parājayanti, yatra cācirābhisaṃbuddhā dharmacakraṃ pravartayanti, yatra cācirapravṛttadharmacakraṃ dharmaṃ deśayanti, yatra ca buddhānāṃ bodhisattvānāṃ sphuṭāṃ buddhakṣetrāṃ, yatra śrāvakapratyekabuddhānāmutpādo nāsti, yatra ca śrāvakapratyekabuddhā utpadyante, yatra ca śūnyaṃ buddhakṣetraṃ buddhebhyo bodhisattvebhyaḥ (KpSū 81) śrāvakapratyekabuddhebhyaḥ; kvacit kliṣṭaṃ buddhakṣetraṃ pañcakaṣāyaṃ, kvacit pariśuddhamapagatapañcakaṣāyaṃ, kvacidutkṛṣṭāḥ sattvāḥ, kvaciddhīnāḥ, kvaciddīrghāyuṣkāḥ, kvacidalpāyuṣkāḥ; kānicidbuddhakṣetrānyagninā saṃvartante, kānicidudakena, kānicidvāyunā; kvacidvivartante, kvacidvivṛttāstiṣṭhanti; te sarva udāreṇāvabhāsena sphuṭāḥ saṃdṛśyante / sarvāvatī parṣattāṃ dṛṣṭvā buddhakṣetre guṇavyūhān, samudrareṇurbrāhmaṇaḥ punā rājānametadavocat - "paśya mahārājaitān buddhakṣetraguṇavyūhān, utpādaya mahārājanuttarāyāṃ samyaksaṃbodhau cittaṃ, gṛhāṇa mahārāja buddhakṣetraṃ yādṛśamākāṅkṣasi" /

athāraṇemī rājā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - "kena bhagavan karmaṇā bodhisattvo mahāsattvaḥ pariśuddhaṃ buddhakṣetraṃ parigṛhṇāti, kena karmaṇāpariśuddhaṃ; utkṛṣṭāḥ sattvāḥ kena karmaṇā, yāvaddīrghāyuṣkāḥ sattvā vistaraḥ" / bhagavān āha - "praṇidhānavaśena mahārāja bodhisattvo mahāsattvaḥ pariśuddhaṃ buddhakṣetraṃ parigṛhṇāti apagatapañcakaṣāyaṃ, praṇidhānenāpariśuddhaṃ" / rājā prāha - "ahaṃ bhadanta (KpSū 82) bhagavan nagaraṃ praviśyaikāgre niṣadya praṇidhānaṃ cintayiṣyāmi, tathārūpaṃ me buddhakṣetramapagatapañcakaṣāyaṃ rocate tatremā subhavacaryā pariṇāmayiṣyāmi" / bhagavān āha - "yasyedānīṃ mahārāja kālaṃ manyase" / atha khalu kulaputra rājāraṇemī bhagavataḥ pādau śirasā vanditvā bhikṣusaṅghaṃ ca triṣkṛtvaḥ pradakṣiṇīkṛtya bhagavato'ntikāt prakāntaḥ / nagaraṃ praviśya svake gṛha ekāgraḥ pratisaṃlīno niṣaṇṇaḥ, buddhakṣetrapraṇidhānaṃ vyūhaṃ cintayati /

atha khalu samudrareṇurbrāhmaṇaḥ jyeṣṭhaṃ rājaputramanimiṣamāmantrayati / "utpādaya tvamanimiṣānuttarāyāṃ samyaksaṃbodhau cittaṃ / yacca tvayā tribhiḥ puṇyakriyāvastubhiḥ śubhaṃ caratā puṇyamārjitaṃ tatsarvamanuttarayāṃ samyaksaṃbodhau pariṇāmayā" / sa prāha - "ahamapyupādhyāya svagṛhaṃ gatvaikākī rahogato niṣadya buddhakṣetraguṇavyūhāṃścintayiṣyāmi / yadi bodhāya cittamutpatsyate, punarāgamya bhagavataḥ sakāśaṃ bodhicittaṃ pariṇāmayiṣyāmi" / ataḥ so'pi rājaputro bhagavataḥ pādau śirasābhivandya bhikṣusaṅghasya ca triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavato'ntikāt prakāntaḥ, (KpSū 83) svakaṃ niveśanaṃ gatvā ekākī rahogato niṣadya buddhakṣetraguṇavyūhaṃ cintayati / atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohito dvitīyaṃ rājaputraṃ nimantrayitvovāca, "utpādaya tvaṃ kumāra bodhicittaṃ", vistareṇa peyālaṃ yāvat, sarvarājaputrasahasraṃ bodhau samādāpayati, caturaśītiḥ koṭṭarājasahasrāṇi, anyāni ca navatiḥ koṭyaḥ sattvānāṃ bodhau samādāpayati / te'pi sarva evamāhuḥ, "vayamapi svasvagṛhaṃ gatvaikākino niṣadya buddhakṣetraguṇavyūhaṃ cintayiṣyāmaḥ" / evamuktvā sarva eva svagṛhāṇi gatvaikākino niṣaṇṇāḥ saptavarṣāṇi buddhakṣetraguṇavyūhapraṇidhānāni cintayanti //

atha khalu kulaputra samudrareṇorbrāhmaṇasyaivaṃ apareṇa samayena cetasaḥ parivitarka udāpādi / "mayā khalvanuttarāyāṃ samyaksaṃbodhau bahuprāṇakoṭīnayutaśatasahasrāṇi samādāpitāni / ayaṃ ca mayā buddho bhagavān saptavarṣāṇi sarvopakarṇairupanimantritaḥ sārdhamaparimitena bhikṣusaṅghena / yadi ca mamānuttarāyāṃ samyaksaṃbodhau āśā paripūryate tathā cāyaṃ praṇidhānaṃ saṃpadyate yad ahaṃ devāsuragandharvayakṣarākṣasakumbhāṇḍān asmin mahāyajñe samādāpayāmi" /
Like what you read? Consider supporting this website: