Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 84-104

atha kulaputra samudrareṇurbrāhmaṇaḥ purohito vaiśravaṇamākāṅkṣate darśanāya / atha khalu vaiśravaṇo mahārājānekairyakṣaśatasahasraiḥ parivṛtaḥ puraskṛto yena samudrareṇurbrāhmaṇastenopajagāmopetya samudrareṇorbrāhmaṇasyāgrataḥ sthitvaitadavocat - "kiṃ brāhmaṇa matto hyākāṅkṣase?" brāhmaṇaḥ prāha - "ko bhavān?" vaiśrāvaṇaḥ prāha - "śrutaṃ tvayā brāhmaṇāsti vaiśravaṇo nāma yakṣādhipatiḥ / so ahaṃ; brāhmaṇa kim ājñāpayasi kiṃ karavāṇi?" / brāhmaṇaḥ prāha / "śṛṇu yakṣādhipate'haṃ bhagavatpūjāṃ kariṣye, tvamatrautsukyamāpadyasva" / sa prāha - "tathāstu yathā tvaṃ brāhmaṇākāṅkṣase" / "tena hi tvaṃ mahārāja yākṣān asmākaṃ vacanenānuttarāyāṃ samyaksaṃbodhau samādāpaya / evaṃ ca punaḥ samādāpaya, sacedyūyaṃ yakṣā anuttarāyāṃ samyaksaṃbodhāvarthikā gacchata, yūyaṃ pārāt samudrasya gośīrṣaṃ uragasāracandanamānayantu, apare bhagavato'rthe gandhamapare vividhāṃ puṣpān, yenāhaṃ divasedivase bhagavataḥ pūjāṃ kariṣyāmi" / "evamastu brāhmaṇa", vaiśravaṇo mahārājā tasya brāhmaṇasya pratiśrutya tatraivāntarhitaḥ bherīmāhatya yakṣarākṣasāṃ sannipātyaitadavocat (KpSū 85) - "yat khalu mārṣā jānīyuḥ, ayaṃ jambudvīpe samudrareṇurnāma brāhmaṇo rājño'raṇemino'grapurohitaḥ, taṃ ratnagarbhaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ sārdhaṃ bhikṣusaṅghena saptavarṣāṇi sarvopakaraṇairupasthāsyati / tadyuṣmābhistat kuśalamanumoditavyaṃ, tena ca yūyaṃ kuśalamūlenānuttarāyāṃ samyaksaṃbodhau cittamutpādayatā" / tena khalu punaḥ samayena bahuyakṣarākṣasakoṭīnayutaśatasahasrāṇi añjaliṃ kṛtvocuḥ / "yaḥ samudrareṇorbrāhmaṇasya puṇyābhisyandaḥ kuśalābhiṣyando ratnagarbhaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saptavarṣāṇi sarvopakaraṇairupatiṣṭhati sārdhamaparimitena bhikṣusaṅghena, tatsarvaṃ vayaṃ puṇyaskandhamanumodāmastena ca kuśalamūlenānuttarāṃ samyaksaṃbodhimabhisaṃbuddhyemahi" / vaiśravaṇo mahārājaḥ prāha - "śṛṇvantu bhavantaḥ, yaḥ kaścid yuṣmākaṃ kuśalamūlenārthikaḥ puṇyārthī sa saptavarṣān pārāt samudrasya gośīrṣoragasāracandanamānayatu, yena samudrareṇurbrāhmaṇo bhagavato bhikṣusaṅghasya cāhāraṃ sajjīkuryāt" / tato dvānavatiyakṣasahasrāṇi ekakaṇṭhenodāhṛtavantaḥ / "vayaṃ mārṣā imān saptavarṣān gośīrṣamuragasāracandanamānayiṣyāmo, (KpSū 86) yena samudrareṇurbrāhmaṇo bhagavato'rthāyāhāraṃ sajjīkariṣyati bhikṣusaṅghasya ca" / ṣaṭcatvāriṃśadyakṣasahasrāṇi kathayanti / "vayaṃ gandhamānayiṣyāmaḥ" / dvāpañcāśadyakṣasahasrāṇi kathayanti / "vayaṃ vicitrān puṣpān ānayiṣyāmaḥ" / viṃśadyakṣasahasrāṇi kathayanti / "vayaṃ vividharasāyanānāmojāṃ gṛhnīmo bhagavato'rthāya bhikṣusaṅghasya ca, yadannapānasajjīkṛtaṃ bhaviṣyati tatraujāṃ prakṣepsyāmaḥ" / saptatiryakṣasahasrāṇi kathayanti / "vayaṃ mārṣā bhagavato'rthāyāhāraṃ sajjīkariṣyāmo bhikṣusaṅghasya ca" /

atha khalu kulaputra samudrareṇurbrāhmaṇo viruḍhakasya mahārājasyākāṅkṣati darśanaṃ / tato virūḍhako mahārājā yena samudrareṇurbrāhmaṇastenopajagāmopetya yāvad anekakumbhāṇḍakoṭīnayutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti / evaṃ virūpākṣo dhṛtarāṣṭro bahunāgagandharvakoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti / atha khalu dvitīyikāyāścāturdvīpikāyā lokapālā buddhānubhāvenāgatāḥ samudrareṇorbrāhmaṇasya sakāśat, tān api brāhmaṇaḥ samādāpayati / te'pi gatvā svakaṃ svakaṃ parṣadamanuttarāyāṃ (KpSū 87) samyaksaṃbodhau samādāpayanti, yāvat trisāhasramahāsāhasrāt koṭīśataṃ vaiśravaṇānām saparṣatkānāmanuttarāyāṃ samyaksaṃbodhau samādāpayanti, koṭīśataṃ vīrūḍhakānām koṭiśataṃ virūpākṣāṇāṃ koṭiśataṃ dhṛtarāṣṭrāṇāṃ sapārṣadyānāmanuttarāyāṃ samyaksaṃbodhau samādāpayanti /

atha khalu kulaputra samudrareṇorbrāhmaṇasyaitad abhavat / "yadyahamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyaṃ āśā ca samṛdhyeta yadi ca me praṇidhiḥ samṛdhyeta, virūḍhakānāṃ tadahaṃ kārayeyaṃ kāraṃ, asmin mahāyajñe tat sattvānāṃ saṃvibhajeyaṃ, anuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ / sacedahamanena puṇyenānuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyañchakro mamādya devānāmindro darśanāyopasaṃkrāmatu, suyamo devaputraḥ saṃtuṣito devaputraḥ sunirmito devaputraḥ paranirmitavaśavartī ca devaputraḥ darśanāyopasaṃkrāmatu" / sahacittotpādādeva kulaputra samudrareṇorbrāhmaṇasya śakro devānāmindro darśanāyopasaṃkrāntaḥ, suyāmaśca (KpSū 88) devaputraḥ saṃtuṣitaśca devaputraḥ sunirmitaśca devaputraḥ paranirmitavaśavartī ca devaputraḥ taṃ brāhmaṇaṃ darśanāyopasaṃkrāntaḥ / tāṃ samudrareṇurbrāhmaṇaḥ pṛcchati / "ke bhadantaḥ?" pañcadevarājānaḥ svakasvakā nāmagotrāṇyanuśrāvayanti / evaṃ cāhuḥ / "kiṃ bhoḥ brāhmaṇāsmākamājñāpayasi? / kānyasmābhirasmin mahāyajñe upakaraṇānyupasthāpayitavyāni?" brāhmaṇaḥ prāha / "yāni yuṣmākaṃ devaloke sarvaviśiṣṭāni ratnamayāni kūṭāgārāṇi ratnavṛkṣā kalpavṛkṣā gandhavṛkṣā puṣpavṛkṣā phalavṛkṣā divyāni cīvarāṇi divyāsanāni divyāni prajñapanāni divyāni ratnabhājanāni divyānyalaṅkāracchatradhvajapatākābharaṇāni divyāni ca vādyāni tairvastubhiḥ sarvajambūdvīpamalaṅkuruta bhagavato'rthāya bhikṣusaṅghasya ca" / "evam astu mārṣāste" pañcadevarājāno brāhmaṇasya pratiśrutya brāhmaṇasyāntikāt prākāntā devalokaṃ gatā gatvā veṭakaṃ devaputramāveṭukaṃ devaputraṃ rohiṇaṃ devaputraṃ korabhanandaṃ devaputramāmantrayitvaivamāhuḥ / " gacchata yūyaṃ mārṣā jambūdvīpamavatīrya jambūvanaṃ udyānamevaṃvidhenālaṅkāraviśeṣenaivaṃvidhairāsanaiḥ saṃstatairalaṅkuruta yathaivāyaṃ (KpSū 89) devaloko'laṅkṛtaḥ / evaṃvidhameva bhagavato'rthāya ratnamayaṃ kūṭāgāraṃ kārayata yādṛśo'yaṃ ratnaniryūhaḥ kūṭāgāra īdṛśaṃ mārṣā kūṭāgāraṃ kārayata" / te pañcadevaputrā devarājñaḥ pratiśrutya jambūdvīpamavatīrya ekarātryā sarvaṃ jambūvanamudyānamevaṃrūpeṇālaṅkāreṇa ratnavṛkṣairyāvaddhvajairalaṅkṛtaṃ / evaṃrūpaḥ kūṭāgāro bhagavato'rthāya kṛtastadyathā śakrasya devānāmindrasya ratnaniryūhaḥ kūṭāgāraḥ sarvākārapariniṣṭhitaṃ kṛtsnaṃ ca jambūvanaṃ divyenālaṅkāreṇālaṅkṛtya devarājānāṃ saṃkramyārocayanti / "yat khalu mārṣā jānīyuryathaivāyaṃ devalokaḥ svabhyalaṅkṛtaḥ tathaiva jambūvanodyānaṃ divyairalaṅkāraviśeṣaiḥ svalaṅkṛtaṃ sarvākārapariniṣṭhitaṃ, evaṃrūpaśca sarvaratnamayaḥ kūṭāgāro bhagavato'rthāya kṛtaḥ tadyathā śakrasya devānāmindrasya ratnaniryūhaḥ kūṭāgāraḥ / na hi mārṣā devalokasya jambudvīpe ca jambūvanasyodyānasya kiṃcidapyasti nānākaraṇaṃ" / atha te pañcadevarājānaḥ śakrasuyāmasaṃtuṣitāḥ sunirmitaparanirmitavaśavartī jambūdvīpamavatīrya samudrareṇuṃ brāhmaṇamupasaṃkramyaivamāhuḥ / "alaṅkṛtaṃ brāhmaṇa bhagavato'rthāya bhikṣusaṅghasya (KpSū 90) ca jambūvanaṃ / kimasmābhirbhūyaḥ karaṇīyaṃ?" / evamukte samudrareṇurbrāhmaṇaḥ pañcadevaputānetadavocat - "yūyaṃ khalu pañcadevarājānaḥ pṛthagdevanikāye rājyaṃ kārayata tatra yuṣmākaṃ vaśo vartate, gacchata rājānaḥ svakasvakāṃ devaparṣadāṃ, sannipātayata jambūdvīpe, bhagavantaṃ darśanāyopasaṃkrāmata vandanāya paryupāsanāya bhiksusaṅghaṃ ca, bhagavataścāntikāddharmaṃ śṛṇvata" / atha te pañcadevarājānaḥ svakasvakeṣu sthānāntareṣu gatvā śakro devānāmindro devāṃstrayastriṃśān sannipātyaivamāhuḥ - "yut khalu mārṣā jānīyurjambudvīpe'raṇemino rājñaḥ samudrareṇurnāma brāhmaṇaḥ agrapurohitaḥ, sa ratnagarbhaṃ tathāgataṃ saptavarṣāṇi sarvopakaraṇairupanimantrya pratimānayati sārdhamaparimitena bhikṣusaṅghena / asmābhiśca bhagavato'rthāya bhikṣusaṅghasya ca sarva ārāmo'laṅkṛtaḥ, tadyūyaṃ kuśalamūlamanumodyānuttarāyāṃ samyaksaṃbodhau cittamutpādayata samudrareṇorbrāhmaṇasya samādāpanayā" / tena khalu punaḥ samayena bahavastrayastriṃśaddevakoṭīnayutaśatasahasrā añjaliṃ pragṛhya vācamudīrayanti / "anumodāmo mārṣā evaṃ puṇyaskandhaṃ tayā cānumodanayā (KpSū 91) yatpuṇyamasmākaṃ syāttatsarvaṃ anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmaḥ" / suyāmo devaputro yāmān devān sannipātya vistareṇa peyālaṃ tuṣitanirmāṇaratidevaputraḥ paranirmito devaputraḥ paranirmitavaśavartino devān sannipātya yāvad bahūni devaputrakoṭīnayutaśatasahasrāṇyañjaliṃ pragṛhya vācaṃ bhāṣante sma / "anumodāmo vayaṃ mārṣā yat kuśalamūlaṃ tasmācca kuśalamūlatyatpuṇyaṃ tatsarvamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmaḥ / tena hi mārṣā gacchāmo jambudvīpamavatarāmaḥ bhagavato darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca bhikṣusaṅghaṃ ca" / te pañcadevarājāno rātrāvekaiko devarājñaḥ strīpuruṣadārakadārikābhirbahuprāṇakoṭīnayutaśatasahasraiḥ sārdhaṃ jambudvīpamavatīrya bhagavataḥ pādau śirasābhivandya bhikṣusaṅghaṃ ca bhagavato'ntikād dharmaṃ śṛṇvanti / devā gaganatalasthā bhagavantaṃ divyaiḥ kusumotpalapadmakumudapuṇḍarīkasumanāvārṣikātimuktakacampakamāndāravamahāmāndāravapuṣpavṛṣṭyāvakiranti, divyāni ca vādyāni pravādayanti /

punaraparaṃ kulaputra samudrareṇorbrāhmaṇasya evaṃ cetasi cetaḥparivitarka udapādi / "yadi mamānuttarāyāṃ (KpSū 92) samyaksaṃbodhau āśā paripūryate, tadayaṃ mama praṇidhiḥ saṃpadyate yadidamasurāṃ bodhau samādāpayeyaṃ" / sahacittotpādena kulaputra pañcāsurendro yenāsau brāhmaṇastenopasaṃkrāntā, upasaṃkramya yāvadbahvasurakoṭīnayutaśatasahasrāṇi brāhmaṇasya vacanena sastrīpuruṣadārakadārikā anuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti, bhagavataśca sakāśamupagamya dharmaṃ śṛṇvanti, vistareṇa peyālaṃ / evaṃ sa brāhmaṇo māramākāṅkṣate / tena khalu punaḥ samayena pūrṇo nāma māra āgatya yāvadanekairmārakoṭīnayutaśatasahasrairmārakāyikairdevaputrasiḥ sastrīpuruṣadārakadārikairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni yāvadupasaṃkrāntā dharmaśravaṇāya /

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ ketapuriṃ nāma mahābrahmāṇamākāṅkṣate upasaṃkramaṇāya / yāvadbrāhmaṇasya sakāśāt pratiśrutya brahmalokāt, yāvad bahuprāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti, tataścāvataranti bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghasya ca, bhagavataścāntikāddharmāśravaṇāya / (KpSū 93) atha khalu kulaputra samudrareṇurbrāhmaṇo dvitīyāyāṃ cāturdvīpikāyāṃ śakramākāṅkṣate suyāmaṃ saṃtuṣitaṃ sunirmitaṃ paranirmitavaśavartinaṃ ca devaputramākāṅkṣate darśanāya / te'pi pañcadevarājāno bhagavato'nubhāvena brāhmaṇasya sakāśamupasaṃkrāntastān brāhmaṇaḥ samanuśiṣṭavān / te'pi svakāni bhavanāni gatvā svakāṃ parṣadaṃ brāhmaṇahastena samādāpayanti / evaṃ bahubhistrayastriṃśaddevaniyutaśatasahasrairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni sastrīpuruṣadārakadārikaiste ca sahaśakreṇemāṃ cāturdvīpikāmāgatā bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca, bhagavataścāntikāddharmaṃ śrotuṃ / evaṃ suyāmaḥ saṃtuṣitaḥ sunirmitaḥ paranirmitavaśavartī devaputraḥ yāvat paranirmitavaśavartikān devān bodhāya samādāpayitvā bahubhiḥ paranirmitavaśavartidevakoṭīniyutaśatasahasraiḥ sastrīpuruṣadārakadārikairanuttarāyāṃ samyaksaṃbodhau kṛtacittotpādaiścāturdvīpikāmāgatā bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca, bhagavataścāntikāddharmaṃ śrotuṃ / evaṃ dvitīyāyāṃ cāturdvīpikāyāṃ asurendrā mārā brahmāṇaḥ, (KpSū 94) evaṃ tṛtīyāyāṃ cāturdvīpikāyāṃ caturthyāṃ pañcamyāṃ śakrasuyāmasaṃtuṣitanirmāṇaparanirmitāsurendra mārā brahmāṇaḥ buddhānubhāvenemāṃ cāturdvīpikāṃ āgatāḥ sapariṣaṭkā yāvan te dharmaśravaṇāya / evaṃ yāvattrisāhasramahāsāhasrādbuddhakṣetrāt koṭīśataṃ śakrāṇāṃ koṭiśataṃ suyāmānāṃ koṭīśataṃ saṃtuṣitānāṃ koṭīśataṃ nirmāṇaratīnāṃ koṭīśataṃ paranirmitavaśavartīnāṃ devaputrāṇāṃ, koṭīśatamasurendrāṇāṃ koṭīśataṃ mārāṇāṃ koṭīśataṃ mahābrahmaṇāṃ ekaiko mahābrahmānekaiḥ koṭīniyutaśatasahasrairbrahmakāyikānāṃ devānāmanuttarāyāṃ samyaksaṃbodhau kṛtacittotpādānāṃ parivṛtaḥ puraskṛto bhagavadanubhāvenemāṃ cāturdvīpikāmāgato bhagavato darśanāyopasaṃkramaṇāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca bhagavataścāntikāddharmaṃ śrotuṃ / tadā ca trisāhasramahāsāhasrayāṃ lokadhātau nāsti sa kāścit pṛthivīpradeśo yo na sphuṭo'bhūt //

atha khalu kulaputra samudrareṇorbrāhmaṇasyaitadabhavat / "yadi mamānuttarāyāṃ samyaksaṃbodhāvāśāparipūrirbhavati tadyathaivaṃ koṭīśataṃ vaiśravaṇānāṃ yāvat koṭīśataṃ mahābrahmaṇāṃ māmanuvartanti tathaivaṃ (KpSū 95) me bhagavān anuvartate / yadevaṃrūpaṃ mahāprātihāryaṃ kuryāt yāvattrisāhasramahāsāhasre lokadhātau manuṣyāḥ tiryāñco yāmalokikā nairayikāsteṣāṃ sarveṣāṃ duḥkhāvedanā praśāmyeta sukhāvedanotpadyeta, teṣāṃ caikaikakasyāgrato buddhanirmitaṃ tiṣṭhet yastāṃ sattvān anuttarāyāṃ samyaksaṃbodhau samādāpayet" / atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṃbuddhaḥ samudrareṇorbrāhmaṇasya cetasā cittamājñāya tasyāṃ velāyāṃ pratāpaṃ nāma samādhiṃ samāpannaḥ / yathā samāhitena cittena bhagavān pratāpe samādhau bhagavataḥ kāyādaikaikasmād romakūpād gaṇanāsamatikrāntā raśmaya udgatāstaiśca raśmibhirayaṃ trisāhasramahāsāhasro lokadhātuḥ sphuṭo'bhut / sa tatra kecid raśmayo narakaṃ gatvā śītanarakopapannānāṃ sattvānāmuṣṇā vāyavo vānti, ye uṣṇanarakopapannāḥ sattvāsteṣāṃ śītalā vāyavo vānti yena teṣāṃ nairayikānāṃ sattvānāṃ sarvaṃ kṣuttarṣaśramaduḥkhaṃ praśāmyati sukhāvedanotpadyate / ekaikasya ca nairayikasya nirmito buddhavigraho'gratastiṣṭhati dvātriṃśadbhirmahāpuruṣalakṣaṇairalaṅkṛtagātraḥ aśītibhiranuvyañjanaiḥ samalaṅkṛtaśarīraḥ / atha teṣāṃ nairayikānāṃ sukhasamarpitānāmetadabhūt / (KpSū 96) "kiṃ pratyayamasmākaṃ duḥkhapraśāntaṃ sukhaṃ ca prādurbhūtaṃ?" / te taṃ bhagavantaṃ paśyanti dvātriṃśadbhirmahāpuruṣalakṣaṇairalaṅkṛtaṃ aśītyanuvyañjanavirājitagātraṃ / te taṃ dṛṣṭvaivamāhuḥ / "asya mahākāruṇikasya mahātmano'nubhāvena vayamevaṃ sukhinaḥ saṃvṛttāḥ" / te prītisaumanasyajātaḥ prasannamanaso bhagavantaṃ prekṣante / teṣāṃ bhagavānāha - "sādhu yūyaṃ sattvā namo buddhāyeti vācaṃ bhāṣatāṃ, anuttarāyāṃ ca samyaksaṃbodhau cittamutpādayata / evaṃ yuṣmākaṃ duḥkhāvedanā na bhūya utpadyate, nityaṃ ca sukhāyā vedanāyā lābhino bhaviṣyatha" / ta evaṃ āhuḥ / "namo buddhāyotpādayāmo vayamanuttarāyāṃ samyaksaṃbodhau cittaṃ, taccāsmākaṃ kuśalamūlaṃ karmāvaraṇākṣayāya saṃvartatu" / tataśca kecit cyutvā manuṣyāṇāṃ sabhāgatāyāmupapadyante / ye nairayikāḥ sattvā agninā dahyante teṣāṃ te raśmayaḥ śītalān vāyūn pramuñcanti, te taiḥ spṛṣṭāḥ praśāntakṣuttarṣāścāduḥkhā bhavanti, yāvat kecit tataścyāvitvā manuṣyāṇāṃ sabhāgatāyāṃ upapadyante / evaṃ tiryagyonirvaktavyā evaṃ yāvan manuṣyā vaktavyāḥ / ca prabhā pratinivṛtyā bhagavantaṃ triṣkṛtvaḥ (KpSū 97) pradakṣiṇīkṛtvā bhagavata uṣṇīṣe'ntarhitā, dṛṣṭvā ca gaṇanātikrāntā devamanuṣyā yakṣarākṣasanāgāsurā avaivartikāḥ sthāpitā anuttarāyāṃ samyaksaṃbodhau, gaṇanātikrāntaśca sattvāḥ samādhikṣāntidhāraṇī pratilabdhavantaḥ / yairjambūdvīpakairmanuṣyaiḥ śrutamañjure nagare rājadhānyāṃ jambūvanodyānaṃ bhagavato'rthāya bhikṣusaṅghasya ca devairdivyairalaṅkāravibhūṣaṇairalaṅkṛtaṃ / "yannūnaṃ vayaṃ gatvā paśyemaḥ, tatra ca ratnagarbhaṃ tathāgataṃ paśyema bhikṣusaṅghaṃ ca / tatra gatvā bhagavataḥ sakāśād dharmaṃ śṛṇuyāmaḥ" / tena khalu punaḥ samayena divasedivase'nekāni devamanuṣyebhyaḥ strīpuruṣadārakadārikākoṭīniyutaśatasahasrāṇi mañjurakaṃ nagaramāgacchanti bhagavato darśanāyopasaṃkramaṇāya paryupāsanāya bhikṣusaṅghaṃ ca, taṃ codyānāṃ didṛkṣavaḥ / tasya codyānasya viṃśaddvārasahasrāṇi saptaratnamayānyabhūvan / ekaikasminnudyānadvāre pañcapañcaśatāni ratnapīṭhānāṃ prajñaptāni, teṣu ca pañcapañcamāṇavakaśatānyupaviṣṭāni, ye te sattvā gatāstamudyānaṃ praviśanti tāṃste māṇavakā buddhasāraṇaṃ gamayanti dharmaśaraṇaṃ gamayanti saṅghaśaraṇaṃ gamayanti, anuttarāyāṃ (KpSū 98) samyaksaṃbodhau samādāpayanti cittaṃ cotpādayanti, āsanasthā ye dūrasthāyinaḥ paścāttamudyānaṃ praviśanti bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghasya ca darśanāya /

evaṃ samudrareṇumā brāhmaṇenāgrapurohitena tāni saptavarṣāṇi gaṇanātikrāntā devā anuttarāyāṃ samyaksaṃbodhau samādāpitā vinītā niveṣitāḥ pratiṣṭhāpitā, gaṇanātikrāntā nāgāḥ asurā yakṣarākṣasāḥ kumbhāṇḍā gandharvāḥ pretāḥ piśācā nairayikā gaṇanātikrāntāḥ anuttarāyāṃ samyaksaṃbodhau samādāpitā vinītā niveśitāḥ pratiṣṭhāpitāḥ, yāvat tiryagyonigatā iti / sa teṣāṃ saptānāṃ varṣāṇāmatyayena samudrareṇurbrāhmaṇaścaturaśītiścakrasahasrāṇi sthāpayitvā divyaṃ cakraratnaṃ, caturaśītihastisahasrāṇi saptaratnālaṅkāravibhūṣitāni sthāpayitvā hastiratnaṃ, yāvaccaturaśītirathasahasrāṇi niryātayati / teṣāṃ saptānāṃ varṣāṇāṃ atyayena rājño'raṇeminaḥ na rāgacchanda utpadyate, na dveṣacchandaḥ na mohacchandaḥ na rājacchandaḥ na dhanacchandaḥ na (KpSū 99) putracchandaḥ na devīcchandaḥ nāhāracchandaḥ na pānacchandaḥ na vastracchandaḥ na gandhacchandaḥ na yānacchandaḥ na nidracchandaḥ nātmacchandaḥ, na paracchandaṃ kṛtavān / saptavarṣāṇi na pārśvaṃ nikṣiptavān / na cāsya rātrisaṃjñā utpannā, na divasasaṃjñā utpannā, na rūpasaṃjñāṃ na śabdasaṃjñāṃ na rasasaṃjñāṃ na gandhasaṃjñāṃ na sparśāsaṃjñāṃ utpāditavān / taiśca saptabhirvarṣaiḥ kāyaśramo notpannaḥ, nityaṃ satatasamitaṃ daśasu dikṣu ekaikasyāṃ diśi sahasraṃ buddhakṣetraṃ paramāṇurajaḥsameṣu lokadhātuṣu buddhakṣetraguṇavyūhāṃ paśyati / na ca sumeruścakṣuṣo'vabhāsamāgacchati, nānye parvatāḥ na cakravāḍamahācakravāḍāḥ na lokāntarikā na candrādityau na divyāni vimānāni cakṣuṣo'vabhāsaṃ āgacchanti / yathā tāṃ buddhakṣetraṃ pariśuddhāṃ paśyati, tathaiva pariśuddhabuddhakṣetraguṇavyūhān paśyan praṇidhānaṃ cintayati / yathāraṇemī rājā īdṛśena sukhaguṇavihāreṇa saptavarṣāṇi viharati, īdṛśān buddhakṣetraguṇavyuhān paśyati, pariśuddhabuddhakṣetraguṇavyūhaṃ praṇidhānaṃ (KpSū 100) cintayanniṣaṇṇaḥ, evamanimiṣo jyeṣṭho rājaputraḥ, nimuḥ, indragaṇaḥ, evaṃ tadrājñaḥ sarvaṃ putrasahastaṃ ca caturaśītikoṭṭarājasahasrāṇi aparāṇi ca dvānavatiprāṇakoṭyaḥ sarvāṇyevameva saptavarṣāṇi ekākino rahogatāḥ pratisaṃlīnāḥ, daśasu dikṣvaikaikasyāṃ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān lokadhātūn paśyanti / na ca teṣāṃ saptānāṃ varṣāṇāṃ antareṇa rāgacchanda utpanno na dveṣacchando na mohacchandaḥ, yāvat na teṣāṃ śramasthānamutpannamabhūt / satatasamitaṃ ca daśasu dikṣvaikaikasyāṃ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān buddhakṣetraguṇavyūhān paśyanti / na ca teṣāṃ sumeruścakṣuso'vabhāsamāgacchati, na cānye parvatā yāvanna divyāni vimānāni cakṣuṣo'vabhāsamāgacchanti / yathaiva te buddhakṣetraguṇavyūhāḥ dṛṣṭāḥ tathaiva pariśuddhabuddhakṣetraguṇavyūhapraṇidhānaṃ cintayanti / sarva evamīdṛśena guṇavihāreṇa saptavarṣān viharanti / kecit pariśuddhabuddhakṣetraguṇavyūhāṃ cintayanti, kecid apariśuddhabuddhakṣetraguṇavyūhaṃ cintayanti //

atha khalu samudrareṇurbrāhmaṇastāni saptavarṣāṇi nirgatāni niṣṭhitāni viditvā saptaratnaṃ niryātayati / (KpSū 101) yena ratnagarbhastathāgato'rhan samyaksaṃbuddhaḥ tenāñjaliṃ praṇamya bhagavantametadavocat - "mayā bhadanta bhagavan rājāraṇemī anutarāyāṃ samyaksaṃbodhau samādāpitaḥ, sa gṛhaṃ gatvaikākī rahogataḥ pratisaṃlīno niṣaṇṇaḥ, na cātra kasyacin manuṣyasya praveśo dīyate / evaṃ tatsahasraṃ rājaputrāṇāṃ anuttarāyāṃ samyaksaṃbodhau samādāpitaṃ / evameva pratiprati svagṛhāṇi gatvā ekākinaḥ pratisaṃlayananiṣaṇṇaṃ, na cātra kasyacit praveśo dīyate / evaṃ yāvaccaturaśītiḥ koṭṭarājasahasrāṇi evamapare dvānavatiḥ prāṇakoṭyo'nuttarāyāṃ samyaksaṃbodhau samādāpitāḥ niveśitāḥ pratiṣṭhāpitāḥ, sarve svakasvakāni gṛhāṇi gatvā hyekākino rahasi gatā niṣadya pratisaṃlīnā, na cātra kasyacit praveśo dīyate / bhagavāṃścaināṃ samanvāharatu yāvad rājāraṇemī tasmāt pratisaṃlayanād vyutthāyehāgacchet; te'pi sarva ihagaccheyuḥ ye mayā sarve bodhau samādāpitāḥ acalāṃ ca buddhimanugṛhṇeyuranuttarāyāṃ samyaksaṃbodhau, bhagavataścāntikādvyākaraṇaṃ prāpnuyurgotraṃ ca nāma ca buddhakṣetraṃ ca pratigṛhṇīyuḥ" /

atha khalu kulaputra ratnagarbhastathāgato'rhan (KpSū 102) samyaksaṃbuddho nirhārapatiṃ nāma samādhiṃ samāpannaḥ / yathā samāpannasya mukhānnīlapītalohitāvadātamañjiṣṭhāsphaṭikavarṇā arciṣo niścaranti / yāṃ niśṛtya teṣāṃ pratisaṃlīnānāṃ viharatāmagrato brahmanirmitaḥ sthita evamāha / "uttiṣṭhata mārṣā bhagavantaṃ darśanāyopasaṃkramata vandanāya paryupāsanāya bhikṣusaṅghaṃ ca, parisamāptā mārṣā samudrareṇorbrāhmaṇasya saptavārṣiko yajñaḥ / bhagavān punaranyena caryāṃ prakramiṣyati" / tataste sarve raśmibhiḥ saṃcoditāḥ, utthāya rājānamaraṇeminaṃ codayanti / sa taiḥ saṃcodito vyutthitaḥ prasthitaśca, prasthitasya ca tasya rājño devatā gaganatale bherīmṛdaṃgapaṭahādīn vādyāni pravādayanti /

atha khalu rājāraṇemī rathābhirūḍhaḥ tena putrasahasreṇa caturaśītibhiśca koṭṭarājasahasrairdvānavatibhiśca prāṇakoṭibhiḥ parivṛto nagarānniryāti bhagavato'ntikaṃ bhagavantaṃ darśanāya vandanāya paryupāsanāya / sa yāvad yānasya bhūmistāvadyānena yātvā yānād avatarati, yānād avatīrya padbhyāmeva jambūvanaṃ praviveśa, (KpSū 103) praviśya ca yena bhagavāṃstenopajagāma, upetya bhagavataḥ pādau śīrasābhivandya bhikṣusaṅghasya caikānte nyaṣīdat sārdham anekaiḥ prāṇakoṭibhiḥ / atha samudrareṇurbrāhmaṇo rājānamaraṇeminaṃ prāha - "anumodatu mahārājemaṃ yacca tvayā māstrayaṃ bhagavataḥ upasthānaṃ kṛtaṃ sarvopakaraṇaiḥ aparimitasya bhikṣusaṅghasya ca nānāvicitrāṇi ca ratnāni niryātitāni caturaśītiśca nagarasahasrāṇi, tadevānumodanāsahagataṃ puṇyaskandhaṃ yacca parityāgasahagataṃ puṇyaskandhaṃ sarvaṃ pariṇāmayānuttarāyāṃ samyaksaṃbodhau" / evaṃ tad rājñaḥ putrasahasraṃ samādāpayati tathaiva caturaśītiḥ koṭṭarājasahasrāṇi aparāśca bahuprāṇakoṭyaḥ, tenānumodanāsahagatena puṇyaskandhenānuttarāyāṃ samyaksaṃbodhau samādāpitāḥ pratiṣṭhāpitāḥ / evaṃ cāha - "anumodata yūyamiha dakṣiṇāṃ niryātayata" / kathayati ca /

"dānenāhamanena nendrabhavanaṃ na brahmaloke phalaṃ /
kāṅkṣāmi drutavāyuvegacapalāṃ na tveva rājyaśriyaṃ //
Like what you read? Consider supporting this website: