Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 44 - Māyā

44 māyā|

atha khalu sudhanasya śreṣṭhidārakasya māyāyā devyāḥ sakāśaṃ gamanābhimukhasya buddhagocaravicārajñānapratipannasya etadabhavat-kenopāyena mayā śakyaṃ sarvalokoccalitaṣaḍāyatanānāmapratiṣṭhitānāṃ kalyāṇamitrāṇāṃ sarvasaṅgasamatikrāntakāyānāmasaṅgagatigāminīpratipadāpratipannānāṃ dharmakāyasuviśuddhānāṃ kāyakarmamāyāsunirmitaśarīrāṇāṃ jñānamāyāgatalokavicārāṇāṃ praṇidhirūpakāyānāṃ buddhādhiṣṭhānamanomayaśarīrāṇāmanutpannāniruddhakāyānāmasatyāmṛṣakāyānāmasaṃkrāntavinaṣṭakāyānāmasaṃbhavāvibhavakāyānām alakṣaṇaikalakṣaṇakāyānām| advayasaṃṅgavinirmuktakāyānām, anālayanilayakāyānām, anakṣatakāyānāṃ pratibhāsasamanirvikalpakāyānāṃ svapnasamavicārakāyānām, ādarśamaṇḍalasamasadṛśākrāntakāyānāṃ diksamapraśāntapratiṣṭhakāyānāṃ sarvadikspharaṇanirmāṇakāyānāṃ tryadhvāsaṃbhinnakāyānāmaśarīracittanirvikalpakāyānāṃ sarvalokacakṣuṣpathasamatikrāntakāyānāṃ samantabhadracakṣuḥprasaravijñeyavinayakāyānām asaṅgagaganagocarāṇāṃ kalyāṇamitrāṇāṃ darśanamārāgayituṃ saṃmukhībhāvatāmanuprāptuṃ samavadhānaṃ cāptuṃ nimittaṃ codgrahītuṃ ghoṣamaṇḍalaṃ vijñātuṃ mantravyavacārān ājñātumanuśāsanīṃ codgrahītum||

tamevaṃ cintāmanasikāraprayuktaṃ ratnanetrā nāma nagaradevatā gaganadevatāgaṇaparivṛtā gaganatalagatamātmānamupadarśya nānāvibhūṣaṇavibhūṣitaśarīrā anekākāravarṇadivyakusumapuṭaparigṛhītā saṃmukhamabhyavakīramāṇā sudhanaṃ śreṣṭhidārakametadavocat-cittanagaraparipālanaprayuktena te kulaputra bhavitavyaṃ sarvasaṃsāraviṣayaratyasaṃvasanatayā| cittanagarālaṃkāraprayuktena te kulaputra bhavitavyaṃ daśatathāgatabalādhyānalambanatayā| cittanagarapariśodhanaprayuktena te kulaputra bhavitavyamīrṣyāmātsaryaśāṭhyāpanayanatayā| cittanagarasaṃtāpapraśamābhiyuktena te kulaputra bhavitavyaṃ sarvadharmanidhyaptyā| cittanagaravivardhanābhiyuktena te kulaputra bhavitavyaṃ sarvajñatāsaṃbhāramahāvīryavegavivardhanatayā| cittanagarabhavanakośavyūhārakṣāprayuktena te kulaputra bhavitavyaṃ sarvasamādhisamāpattidhyānavimokṣavipuladharmavinayamānavihāravaśavartitayā| cittanagarāvabhāsaprayuktena te kulaputra bhavitavyaṃ sarvatathāgataparṣanmaṇḍalasamudayasamantabhūmiprajñāpāramitāpratilambhapratīcchanatayā| cittanagaropastambhaprayuktena te kulaputra bhavitavyaṃ sarvatathāgatasaṃbhavopāyamārgasvacittanagarasamavasaraṇatayā| cittanagaradṛḍhaprākārābhinirhāraprayuktena te kulaputra bhavitavyaṃ samantabhadrabodhisattvacaryāpraṇidhānābhinirhāracittaviśuddhaye| cittanagaraduryodhanadurāsadatābhinirhāraprayuktena te kulaputra bhavitavyaṃ sarvakleśamārakāyikapāpamitramāracakrānavamṛdyatayā| cittanagarāvabhāsanaprayuktena te kulaputra bhavitavyaṃ sarvasattvatathāgatajñānāvabhāsapratipadyamānatayā| cittanagarābhiniṣyandanaprayuktena te kulaputra bhavitavyaṃ sarvatathāgatadharmameghasaṃpratīcchanatayā| cittanagaropastambhanaprayuktena te kulaputra bhavitavyaṃ sarvatathāgatapuṇyasamudrasvacittāśayasaṃpratīcchanatayā|
cittanagarapravistaraṇaprayuktena te kulaputra bhavitavyaṃ mahāmaitrīsarvajagatpharaṇatayā| cittanagarasaṃpraticchādanaprayuktena te kulaputra bhavitavyaṃ vipuladharmacchatrasarvākuśaladharmapratipakṣābhinirharaṇatayā| cittanagarapratisyandanaprayuktena te kulaputra bhavitavyaṃ vipulamahākaruṇāsarvajagadanukampanatayā| cittanagaradvāravivaraṇaprayuktena te kulaputra bhavitavyamādhyātmikavāhyavastusarvajagatsaṃprāpaṇatayā| cittanagaraviśodhanaprayuktena te kulaputra bhavitavyaṃ sarvasaṃsāraviṣayaratiparāṅbhukhatayā| cittanagaradṛḍhasthāmābhinirhāraprayuktena te kulaputra bhavitavyaṃ sarvākuśaladharmasvasaṃtatyasaṃbhavanatayā| cittanagaravīryaprayuktena te kulaputra bhavitavyaṃ sarvajñatāsaṃbhārasamārjanavīryābhinirvartanatayā| cittanagaraprabhāsanaprayuktena te kulaputra bhavitavyaṃ sarvatryadhvatathāgatamaṇḍalasmṛtyavabhāsanatayā| cittanagaravicayavidhijñena te kulaputra sarvatathāgatadharmacakrasūtrāntavividhadharmadvārapravicayaśrutābhijñatayā| cittanagaraniyāmavidhijñena te kulaputra bhavitavyaṃ sarvajagadabhimukhasarvajñatādvāramārgavividhasaṃdarśanatayā| cittanagarādhiṣṭhānavidhijñena te kulaputra bhavitavyaṃ sarvatryadhvatathāgatapraṇidhānanirhāraviśuddhaye| cittanagarasaṃbhārabalavivardhanavidhijñena te kulaputra bhavitavyaṃ sarvadharmadhātuvipulapuṇyajñānasaṃbhāravivardhanatayā| cittanagarasamantaprabhāsapramuñcanavidhijñena te kulaputra bhavitavyaṃ sarvasattvacittāśayendriyādhimuktisaṃkleśavyavadānajñānābhijñatayā| cittanagaravaśavartanavidhijñena te kulaputra bhavitavyaṃ sarvadharmadhātunayasamavasaraṇatayā| cittanagaraprabhāsvarābhiyuktena te kulaputra bhavitavyaṃ sarvatathāgatasmṛtyavabhāsanatayā| cittanagarasvabhāvaparijñābhiyuktena te kulaputra bhavitavyamaśarīrasarvadharmanayapratividhyanatayā| cittanagaramāyopamapratyavekṣaṇābhiyuktena te kulaputra bhavitavyaṃ sarvajñatādharmanagaragamanatayā| evaṃ cittanagarapariśuddhyabhiyuktena te kulaputra bodhisattvena śakyaṃ sarvakuśalasamārjanamanuprāptum| tatkasya hetoḥ? tathā hi bodhisattvasya evaṃ cittanagarapariśuddhasya sarvāvaraṇāni purato na saṃtiṣṭhante buddhadarśanāvaraṇaṃ dharmaśravaṇāvaraṇaṃ tathāgatapūjopasthānāvaraṇaṃ sattvasaṃgrahaprayogāvaraṇaṃ buddhakṣetrapariśuddhyāvaraṇaṃ | sarvāvaraṇavigatena hi kulaputra cittādhyāśayena kalyāṇamitraparyeṣṭyabhiyuktasya bodhisattvasya alpakṛcchreṇa kalyāṇamitrāṇyābhāsamāgacchanti| kalyāṇamitrādhīnā ca kulaputra bodhisattvānāṃ sarvajñatā||

tatra dharmapadmaśrīkuśalā śarīrakāyikadevatā hrīśrīmañjariprabhāvā aparimāṇadevatāgaṇaparivṛtā māyāyā devyā varṇamudīrayamāṇā bodhimaṇḍānniṣkramya sudhanasya śreṣṭhidārakasyābhimukhaṃ gaganatale sthitvā svakasvakebhyo'nekaratnavarṇāni raśmijālāni anekagandhadhūpavimalārcirvarṇāni cittāśayaprasādanavarṇāni cittaprītivegavivardhanavarṇāni kāyaparidāhaprahlādanavarṇāni kāyapariśuddhisaṃdarśanavarṇāni asaṅgakāyavikramasaṃbhavaviṣayāṇi raśmijālāni prāmuñcat| tāni vipulāni kṣetrāṇyavabhāsya sudhanasya śreṣṭhidārakasya sarvatrānugataṃ samantābhimukhaṃ sarvatathāgatakāyaṃ saṃdarśayitvā sarvāvantaṃ lokaṃ pradakṣiṇīkṛtya sudhanasya śreṣṭhidārakasya mūrdhasaṃdhau nipatanti sma| tāni mūrdhānamupādāya sarvaromakūpeṣvanupraviśya anuprasaranti sma| samanantaraspṛṣṭaśca sudhanaḥ śreṣṭhidārakastābhirdevatāraśmibhiḥ, atha tāvadeva virajaḥprabhāsaṃ nāma cakṣuḥ pratilebhe, yat sarvatamondhakāreṇa sārdhaṃ na saṃvasati| vitimiraṃ ca nāma cakṣuḥ pratilebhe, yena sattvasvabhāvamavatarati| virajaḥpatiṃ ca nāma cakṣuḥ pratilebhe, yena ca sarvadharmasvabhāvamaṇḍalaṃ vyavalokayati| viśuddhagatiṃ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetraprakṛtiṃ vyavalokayati| vairocanaprabhaṃ ca nāma cakṣuḥ pratilebhe, yena tathāgatadharmaśarīraṃ vyavalokayati| viśuddhagatiṃ ca nāma cakṣuḥ pratilebhe, yenācintyāṃ tathāgatarūpakāyapariniṣpattiṃ vyavalokayati| samantaprabhaṃ ca nāma cakṣuḥ pratilebhe, yenācintyāṃ tathāgatarūpakāyapariniṣpattibhaktiṃ vyavalokayati| asaṅgaprabhaṃ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetrasāgaraprasaralokadhātusaṃbhavavibhaktiṃ vyavalokayati| samantāvabhāsaṃ ca nāma cakṣuḥ pratilebhe, yena sarvatathāgatadharmeṣu sūtrāntanayanirhāradiśaṃ vyavalokayati| samantaviṣayaṃ ca nāma cakṣuḥ pratilebhe, yenānantamadhyabuddhavikurvitasattvavinayādhiṣṭhānaṃ vyavalokayati| samantadarśaṃ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetrasamutpattiprasṛtaṃ buddhotpādaṃ vyavalokayati||

atha khalu sunetro nāma rākṣasendro bodhisattvasaṃgītiprāsādadvārapālo daśānāṃ rākṣasasahasrāṇāṃ pramukhaḥ sabhāryaḥ saputraḥ sasvajanaparivāraḥ sudhanaṃ śreṣṭhidārakaṃ nānāvarṇamanojñagandhaiḥ kusumairabhyavakīrya evamāha-daśabhiḥ kulaputra dharmaiḥ samanvāgato bodhisattva āsanno bhavati sarvakalyāṇamitrāṇām| katamairdaśabhiḥ? yaduta māyāśāṭhyāpagatena supariśuddhenāśayena, sarvajagatparigrahāsaṃbhinnayā mahākaruṇayā, sarvasattvaniḥsattvasvabhāvanidhyaptyā pratyavekṣayā, sarvajñatāgamanāvaivartyenādhyāśayabalena, tathāgatamaṇḍalābhimukhenādhimuktibalena, sarvadharmasvabhāvavimalaviśuddhena cakṣuṣā, sarvasattvamaṇḍalāsaṃbhinnayā mahāmaitryā, sarvāvaraṇavikiraṇena jñānālokena, sarvasaṃsāraduḥkhapratipakṣacchatrabhūtena mahādharmameghena, sarvadharmadhātuśrotrasamantaprasṛtena kalyāṇamitragamanābhimukhena jñānacakṣuṣā| ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgato bodhisattva āsanno bhavati sarvakalyāṇamitrāṇām| daśabhiśca samādhinidhyaptimukhairvyavalokayan bodhisattvaḥ saṃmukhībhāvaṃ pratilabhate sarvakalyāṇamitrāṇām| katamairdaśabhiḥ? yaduta dharmagaganavirajovicāramaṇḍalena ca samādhinidhyaptimukhena, sarvadiksamudrābhimukhacakṣuṣā ca samādhinidhyaptimukhena, sarvārambaṇāvikalpāvicāreṇa ca samādhinidhyaptimukhena, sarvadiktathāgatameghasaṃbhavena ca samādhinidhyaptimukhena, sarvajñajñānapuṇyasamudropacayagarbheṇa ca samādhinidhyaptimukhena, sarvacittotpādāvirahitakalyāṇamitrasaṃbhavāsannena ca samādhinidhyaptimukhena, sarvatathāgataguṇakalyāṇamitrasukhasaṃbhavena ca samādhinidhyaptimukhena, sarvakalyāṇamitrātyantāvipravāsena ca samādhinidhyaptimukhena, sarvakalyāṇamitrasamatāsadāsamantopasaṃkramaṇaprayogena ca samādhinidhyaptimukhena, sarvakalyāṇamitropāyacariteṣvaklāntaprayogena ca samādhinidhyaptimukhena| ebhiḥ kulaputra daśabhiḥ samādhinidhyaptimukhaiḥ samanvāgato bodhisattvaḥ saṃmukhībhāvaṃ pratilabhate sarvakalyāṇamitrāṇām| sarvatathāgatadharmacakrakalyāṇamitramukhanirghoṣaṃ ca nāma samādhivimokṣaṃ pratilabhate, yatra pratipadyamāno bodhisattvo'saṃbhinnāṃ sarvabuddhasamatāmavatarati, asaṃbhinnāni ca sarvatrānugatāni kalyāṇamitrāṇi pratilabhate||

evamukte sunetreṇa rākṣasendreṇa sudhanaḥ śreṣṭhidārako gaganatalamavalokya evamāha-sādhu sādhu ārya, anukampako'smākamanugrahapravṛttaḥ kalyāṇamitrāṇāṃ darśayitā| tatsādhvamasmākaṃ samyagupāyamukhamupadiśan kathaṃ parikramāti? katamāṃ diśamabhimukhaṃ nirjavāmi? kasminnadhiṣṭhāne parimārgayāmi? katamadārambaṇamupanidhyāyāmi kalyāṇamitradarśanāya? āha-tena hi kulaputra samantadikpraṇipatitena śarīreṇa sarvārambaṇena kalyāṇamitrasmṛtyupanibaddhenāśayena samantanirjavena samādhyanugamena svapnopamena cittajavena pratibhāsopamena manaḥśarīravicāragamanena kalyāṇamitrasakāśamupasaṃkramitavyam||

atha khalu sudhanaḥ śreṣṭhidārako yathānuśiṣṭaḥ sunetreṇa rākṣasendreṇa pratipadyamāno'drākṣītpurato dharaṇitalānmahāratnapadmasamudgataṃ sarvavajraśarīradaṇḍaṃ sarvajagatsāgaramaṇirājagarbhaṃ sarvamaṇirājapatrapaṅktivairocanamaṇirājakarkaṭikāṃ sarvaratnavarṇagandhamaṇirājakesaramasaṃkhyeyaratnajālasaṃchāditam| tasyāṃ ca mahāratnarājapadmakarkaṭikāyāṃ dharmadhātudiksamavasaraṇagarbhaṃ nāma kūṭāgāramapaśyaccitraṃ darśanīyaṃ vajravairocanadharaṇitalasaṃsthānaṃ sarvamaṇirājamayaparipūrṇastambhasahasropaśobhitaṃ sarvaratnasaṃghaṭṭitāyāmaṃ jāmbūnadavimalakanakadivyavinyastapaṭṭamasaṃkhyeyanānāmuktāhārajālopanibaddhaṃ maṇiratnarājavicitrabhaktivinyāsaṃ jambūdhvajamaṇiratnasamantavyūhamasaṃkhyeyaratnavedikāparivṛtaṃ samantadigmaṇirājasopānasuvibhaktam| tasya kūṭāgārasya madhye cintārājamaṇiratnapadmagarbhamāsanamadrākṣīt sarvalokendrasaṃsthānamaṇivigrahabimbapratiṣṭhitaṃ sarvamaṇiratnavigrahavarṇamindradhvajapradyotasaṃsthānaṃ vajramaṇicakrabhūmitalapratiṣṭhitaṃ nānāmaṇirājapaṅktivyūhamanekaratnavedikāparivṛtaṃ jyotirdhvajamaṇirājasupratyarpitaṃ nānāratnavyūhopaśobhitaṃ divyātikrāntamaṇirājavastrasuprajñaptamanekavarṇavicitravastraratnasusaṃskṛtaṃ sarvaratnavastravitānavitatagaganālaṃkāraṃ sarvaratnajālasaṃchāditaṃ samantadiksuvibhaktavajradhvajanirghoṣaṃ sarvaratnapaṭṭadhvajasusamīritavidyotitaṃ sarvagandhamaṇirājadhvajavinyastasamatālaṃkāraṃ sarvapuṣpadhūpavicitrakusumaughasaṃpravarṣaṇaṃ sarvaratnakiṅkiṇīdhvajasusamīritaśravaṇamanaḥsukhamadhuranirghoṣaṃ nānāratnabhavanamukhadvāraprayuktaṃ nānāratnamaṇivigrahamukhānekavarṇagandhodakapravṛddhavairocanamaṇirājavigrahagajendramukhapadmajālaprayuktaṃ nānāvajrasiṃhamukhānantavarṇadhūpameghaprayuktaṃ brahmasaṃsthānavairocanamaṇirājamukhamahāmaitrīnayabrahmaghoṣanirnādapramuktaṃ nānāratnarajatamukhaśuklapakṣoddyotanamadhuranirnādarutavarṇaṃ tryadhvabuddhanāmakanakaghaṇṭāmālāmadhurarutapramuktanirghoṣaṃ sarvabuddhadharmacakramahāmaṇirājaghaṇṭāmālāmanojñarutaravaṇaṃ sarvabodhisattvapraṇidhinānāvajraghaṇṭāniścaritanirghoṣaṃ candradhvajamaṇirājapaṅktisarvabuddhapratibhāsanicitanāmanirnādavijñapanaṃ śuddhagarbhamaṇirājapaṅkti sarvatryadhvatathāgatajanmaparaṃparāpratibhāsavijñapanamādityagarbhamaṇirājapaṅkti sarvavikurvitapratipattyākāśadhātuparamadaśadiksarvabuddhakṣetravidhipatharaśmisaṃdarśanam avabhāsadhvajamaṇirājapaṅkti sarvatathāgataprabhāmaṇḍalāvabhāsapramuñcanavairocanamaṇirājapaṅkti sarvajagadindrasadṛśanirmāṇameghatathāgatapūjopasthānapramuñcanaṃ cintāmaṇirājapaṅkti samantabhadrabodhisattvavikurvitapratikṣaṇasarvadharmadhātuspharaṇaṃ merudhvajamaṇirājapaṅkti sarvadevendrabhavanameghāpsarorutanigarjitanirghoṣaṃ sarvārambaṇatathāgatastutimeghapramuñcanācintyaguṇavarṇanirdeśaṃ ca tadāsanamadrākṣīt acintyaratnavyūhāsanaparivāram||

tasmiṃścāsane māyādevīṃ niṣaṇṇāmadrākṣīt trailokyasamatikrāntena rūpeṇa, sarvalokābhimukhena sarvabhavagatyudgatena rūpeṇa, yathāśayajagadvijñaptena sarvalokānupaliptena rūpeṇa, vipulapuṇyasaṃbhūtena sarvajagatsadṛśena rūpeṇa, sarvasattvasukhopadarśanena sarvajagatparipākavinayānukūlena rūpeṇa, sarvasattvābhimukhapralambitena sarvakālagaganajagadvijñaptyasaṃbhinnena rūpeṇa, sarvajaganniṣṭhāvijñaptyādhiṣṭhānena agatikena rūpeṇa, sarvalokagatikena rūpeṇa, sarvalokagatiniruddhena anāgatikena rūpeṇa, sarvajagadasaṃbhūtena anutpannena rūpeṇa, anutpattisamadharmaniratena aniruddhena rūpeṇa, sarvalokavyavahāraparameṇa asatyena rūpeṇa, yathāvatpratilabdhena amṛṣeṇa rūpeṇa, yathālokavijñaptena akrāntena rūpeṇa, cyutyupapattivinivṛtena avinaṣṭena rūpeṇa, dharmadhātuprakṛtyavināśena alakṣaṇena rūpeṇa, tryadhvavākpathaparameṇa ekalakṣaṇena rūpeṇa, alakṣaṇasulakṣaṇaniryātena pratibhāsakalpena rūpeṇa, sarvajagaccittayathāśayavijñaptena māyākalpena rūpeṇa, jñānamāyāpariniṣpannena marīcikalpena rūpeṇa, pratikṣaṇajagatsaṃjñādhiṣṭhānaparameṇa cchāyopamena rūpeṇa, praṇidhānasarvajagadanubaddhena svapnopamena rūpeṇa, yathāśayajagadvijñaptyasaṃbhinnena sarvadharmadhātuparameṇa rūpeṇa, ākāśadhātuprakṛtipariśuddhena mahākaruṇāniryātena rūpeṇa, sattvavaṃśaparipālanaprayuktena asaṅgamukhaniryātena rūpeṇa, pratikṣaṇadharmadhātuspharaṇena anantamadhyena rūpeṇa, anāvilasarvajaganniśritena apramāṇena rūpeṇa, sarvavākpathasamatikrāntena supratiṣṭhitena rūpeṇa, sarvajagadvinayādhiṣṭhānanirvṛttena anadhiṣṭhitena rūpeṇa, adhiṣṭhānajagatkāyaprayuktena asaṃvṛtena rūpeṇa, praṇidhānamāyāpariniṣpannena anabhibhūtena rūpeṇa, sarvalokābhyudgatena ayathāvatena rūpeṇa, śamathālokavijñaptena asaṃbhavena rūpeṇa, yathākarmajagadanubaddhena cintāmaṇirājakalpena rūpeṇa, yathāśayasarvasattvābhiprāyaparipūrṇapraṇidhiparipūrṇena avikalpena rūpeṇa, sarvajagatparikalpopasthitena adhikalpena rūpeṇa, sarvajagadvijñaptyakalpena adhiṣṭhānena rūpeṇa, saṃsārāvinivṛttiparameṇa viśuddhena rūpeṇa tathatāsamanirvikalpena| ityevaṃprakāreṇa rūpeṇa sudhanaḥ śreṣṭhidārako māyādevīmadrākṣīdarūpeṇa rūpapratibhāsena avedanena rūpeṇa lokaduḥkhavedanāpraśāntiparameṇa, sarvasattvasaṃjñāgatoccālitena rūpeṇa parasattvasaṃjñāgatavijñaptena, anabhisaṃskāradharmatāniryātena rūpeṇa māyāgatakarmavinivṛttena, vijñānaviṣayasamatikrāntena rūpeṇa bodhisattvapraṇidhijñānasaṃbhavena, asvabhāvena rūpeṇa sarvajagadvākpathaparameṇa śarīreṇa, saṃsāre saṃtāpaniruddhena rūpeṇa dharmakāyaparamaśītībhāvopagatena yathāśayajagadrūpakāyasaṃdarśanīṃ sattvāśayavaśena sarvajagatsadṛśaṃ sarvajagadrūpakāyātirekaṃ rūpakāyaṃ saṃdarśayamānām| tatra kecitsattvā mārakanyārūpeṇa mārakanyātirekarūpāṃ māyādevīmadrākṣuḥ| kecitsattvā vaśavartyapsarotirekarūpāṃ kecitsunirmitāpsarotirekarūpāṃ kecitsaṃtuṣitāpsarotirekarūpāṃ kecitsuyāmāpsarotirekarūpāṃ kecitrtrāyastriṃśāpsarotirekarūpāṃ keciccāturmahārājikāpsarotirekarūpāṃ kecitkumbhāṇḍendrakanyātirekarūpāṃ kecinmahoragendrakanyātirekarūpāṃ| kecitsattvā manuṣyendrakanyātirekarūpāṃ māyādevīmapaśyan||

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrūpasaṃjñāpagataḥ parasattvāśayānavataran sarvasattvacittāśayagateṣu māyādevīmapaśyat sarvajagadupajīvyapuṇyāṃ sarvajñatāpuṇyopacitaśarīrāmasaṃbhinnadānapāramitāprayogāṃ sarvajagatsamatāpratipannāṃ mahākaruṇāgoṣṭhasarvasattvasamavasaraṇāṃ sarvatathāgataguṇapratipattiniryātāṃ sarvakṣāntinayasāgarāvatīrṇāṃ sarvajñatāvīryavegavivardhitacetanāṃ sarvadharmamaṇḍalapariśuddhyavivartyavīryāṃ sarvadharmasvabhāvanidhyaptiniryātāṃ sarvadhyānāṅganayaniṣpatticittāmasaṃbhinnadhyānāṅgaviṣayāsādhāraṇatathāgatadhyānamaṇḍalāvabhāsapratilabdhāṃ sarvasattvakleśasāgarocchoṣaṇaniścayanānānidhyaptiparamāṃ sarvatathāgatadharmacakrapravicayavidhijñāṃ sarvadharmanayasamudravyavacāraṇaprajñāṃ sarvatathāgatādarśanāvitṛptāṃ tryadhvatathāgataparaṃparāvyavalokanāpratiprasrabdhāṃ sarvabuddhadarśanadvārābhimukhāṃ sarvatathāgatasamudāgamamārgapariśuddhivimātratāvidhijñāṃ sarvatathāgatagaganagocarāṃ sarvasattvasaṃgrahopāyavidhijñāmanantamadhyayathāśayajagatparipākavinayapratibhāsaprāptāṃ sarvabuddhakāyaviśuddhivimātratāvatīrṇāṃ sarvakṣetrasāgarapariśuddhipraṇidhānasamanvāgatāṃ sarvasattvadhātuvinayādhiṣṭhānaparyavasānapraṇidhānapariśuddhāṃ sarvatathāgataviṣayapūjāspharaṇacittāṃ sarvabodhisattvavikurvitavīryaniryātāmanuttaradharmakāyapariśuddhāmanantarūpakāyasaṃdarśanīṃ sarvamārabalapramardanīṃ vipulakuśalamūlabalopapannāṃ dharmabalasaṃjātabuddhibuddhabalāvabhāsapratilabdhāṃ sarvabodhisattvaśitābalapariniṣpannāṃ sarvajñatāvegabalasaṃjātāṃ sarvatathāgatajñānavidyudavabhāsitaprajñāmanantamadhyasattvacittasamudravicaraṇajñānāṃ vipulajagadāśayāvatīrṇāṃ parasattvendriyavimātratājñānanayavidhijñāmanantasattvādhimuktivimātratājñānakauśalyānugatāṃ daśadigapramāṇakṣetrasamudrakāyaspharaṇāṃ sarvalokadhātuvimātratājñānanayavidhijñāṃ sarvakṣetrasaṃbhedavidhijñānanayakauśalyānugatāṃ sarvadiksāgaraprasṛtajñānadarśanāṃ sarvādhvasāgarānuprasṛtabuddhiṃ sarvabuddhasāgarābhimukhapraṇipatitakāyāṃ sarvabuddhadharmameghasamudrasaṃpratīcchanābhimukhacittāṃ sarvatathāgataguṇapratipūraṇapratipattiniryāṇaprayuktāṃ sarvabodhisaṃbhārasaṃbhavānuprasṛtabuddhiṃ sarvabodhisattvaprasthānavicāravikrāntāṃ sarvabodhicittotpādāṅgapariniṣpannāṃ sarvasattvaparipālanaprayuktāṃ sarvabuddhavarṇameghālokaprabhāvanāṃ sarvabodhisattvajinajanetrīpraṇidhānaniryātām| etatpramukhairjambudvīpaparamāṇurajaḥsamairdarśananayaiḥ sudhanaḥ śreṣṭhidārako māyādevīmapaśyat| sa tāṃ dṛṣṭvā yatpramāṇā māyādevī tatpramāṇaṃ svakāyamadhiṣṭhāya samantadigabhimukhāṃ māyādevīṃ sarvatrānugatena kāyena praṇipatitaḥ| tasya praṇipatamānasya anantamadhyāni samādhimukhāni avakrāntāni| sa tāni samādhimukhāni vyavalokya animittīkṛtvā prabhāvayitvā sārīkṛtvā anusmṛtya spharitvā prasaritvā avalokayitvā vipulīkṛtvā abhinirhṛtya mudrayitvā tebhyaḥ samādhimukhebhyo vyutthāya māyādevīṃ saparivārāṃ sabhavanāsanāṃ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-ahamārye mañjuśriyā kumārabhūtena anuttarāyāṃ samyaksaṃbodhau cittamutpādya kalyāṇamitraparyupāsanena samādāpitam| so'haṃ kalyāṇamitraṃ paryupāsamāno'nupūrveṇa yāvattava sakāśamupasaṃkrāntaḥ| tadvadatu me āryā-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣamāṇaḥ pariniṣpanno bhavati sarvajñatāyām| avocat-ahaṃ kulaputra mahāpraṇidhānajñānamāyāgatavyūhasya bodhisattvavimokṣasya lābhinī| sāhaṃ kulaputra anena vimokṣeṇa samanvāgatā yāvanti iha lokadhātusamudre bhagavato vairocanasya sarvalokadhātuṣu sarvajambudvīpeṣu caramabhavikabodhisattvajanmavikurvitāni pravartante, sarveṣāṃ ca teṣāṃ caramabhavikānāṃ bodhisattvānāmahaṃ jananī| sarve te bodhisattvā mama kukṣau saṃbhavanti| mama dakṣiṇātpārśvānniṣkramanti| ihaiva tāvadahaṃ kulaputra bhāgavatyāṃ cāturdvīpikāyāṃ kapilavastuni mahānagare rājñaḥ śuddhodanasya kulabaddhakalpena siddhārthaṃ bodhisattvaṃ janitravatī mahatācintyena bodhisattvajanmavikurvitena||

khalvahaṃ kulaputra tadā rājñaḥ śuddhodanasya gṛhagatā bhavāmi| atha bodhisattvasya tuṣitabhavanāccyavanakālasamaye pratyupasthite sarvaromamukhebhya ekaikasmādromamukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ sarvabodhisattvajananīguṇanayavyūhāḥ sarvatathāgatajananīguṇamaṇḍalaprabhavaprabhāsā nāma raśmayo niścaritvā sarvāvantaṃ lokadhātumavabhāsya mama śarīre nipatya mūrdhānamupādāya sarvaromakūpeṣvanuprāviśan| samanantarapraviṣṭābhiśca kulaputra tābhirbodhisattvaraśmibhiranekanāmadheyābhirnānābodhisattvajananīvikurvitavyūhapramuñcanībhiḥ, atha tāvadeva mama kāye bodhisattvaraśmimukhamaṇḍalābhivijñaptāḥ sarvabodhisattvajanmavikurvitanayavyūhāḥ saṃdṛśyante sma antargatena parivāreṇa| samanantarapraviṣṭābhiśca kulaputra mama kāye tābhirbodhisattvaraśmibhiḥ, atha tāvadeva yeṣāṃ bodhisattvānāṃ tāni bodhisattvaraśmimukhamaṇḍalāni vijñaptāni janmanayavikurvitāni pravartante, sarve te mama cakṣuṣa ābhāsamagaman, yaduta bodhimaṇḍavarāgragatā buddhasiṃhāsananiṣaṇṇā bodhisattvaparṣanmaṇḍalaparivṛtā lokendrābhipūjitā dharmacakraṃ pravartayamānāḥ| ye ca taistathāgataiḥ pūrvabodhisattvacaryāṃ caradbhistathāgatā ārāgitāḥ, te'pi sarve mama cakṣuṣa ābhāsamagaman| prathamacittotpādajanmavikurvitāḥ sābhisaṃbodhidharmacakrapravartanaparinirvāṇavikurvitāḥ sarvabuddhakṣetraviśuddhavyūhāḥ, yāni ca teṣāṃ tathāgatānāṃ nirmāṇamaṇḍalāni praticittakṣaṇaṃ sarvadharmadhātuṃ spharanti, tānyapi sarvāṇi mama cakṣuṣa ābhāsamagaman| tasyā mama kulaputra kāye tābhirbodhisattvaraśmibhiranupraviṣṭābhiḥ sarvajagadabhyudgataḥ kāyaḥ saṃsthito'bhūt, ākāśadhātuvipulaśca kukṣiḥ, na ca manuṣyāśrayapramāṇādatikrāntaḥ| yāvantaśca daśasu dikṣu bodhisattvagarbhāvāsabhavanavyūhāḥ, te sarve mama kāye'ntargatā anupraviṣṭāḥ sarve saṃdṛśyante||

samanantaraprādurbhūtasya ca mama kulaputra kāye bodhisattvagarbhāvāsabhavanavyūhaparibhogasya, atha tāvadeva bodhisattvaḥ sārdhaṃ daśabuddhakṣetraparamāṇurajaḥsamairbodhisattvairekapraṇidhānaiḥ sabhāgacaritairekakuśalamūlairekavyūhairekavimokṣavihāribhirekajñānabhūmisaṃvāsibhirekavikurvita-niryātairekapraṇidhānasamudāgatairekacaryāniryātairdharmakāyapariśuddhairanantamadhyarūpakāyādhiṣṭhānaiḥ samantabhadrabodhisattvacaryāpraṇidhivikurvitaniryātairnāgendragarbhamaṇikūṭāgāragataiḥ sāgaranāgarājapūrvaṃgamairaśītyā nāgendrasahasraiḥ sarvalokendrasahasraiścābhipūjyamāno mahatā bodhisattvavikurvitena sarvatuṣitabhavanacyutisaṃdarśanena ekaikasmāttuṣitabhavanāt sarvalokadhātuprasṛtacāturdvīpopapattipratilābhasaṃdarśanena acintyasattvaparipākopāyakauśalyānugatena pramattasarvasattvasaṃcodanena sarvābhiniveśoccālanena mahāraśmijālapramuñcanena sarvalokāndhakāravidhamanena sarvāpāyaduḥkhavyupaśamanena sarvanirayagatinivartanena sarvasattvapūrvakarmasaṃcodanena sarvasattvadhātuparitrāyaṇena sarvasattvābhimukhakāyasaṃdarśanena tuṣitabhavanāccyutvā sārdhaṃ saparivāreṇa mama kukṣau prāviśat||

te sarve mama kukṣau trisāhasralokadhātuvipulena yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥ-samalokadhātuvipulena ākramavikrameṇa anuvicaranti sma| sarvāṇi ca daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgatapādamūleṣu sarvabodhisattvaparṣanmaṇḍalāni praticittakṣaṇamanabhilāpyāni mama kukṣau samavasaranti sma bodhisattvagarbhāvāsavikurvitaṃ draṣṭum| catvāraśca mahārājāḥ śakrasuyāmasaṃtuṣitasunirmitavaśavartinaśca devendrāḥ brahmendrāśca garbhāvāsopagatabodhisattvamupasaṃkrāmanti sma darśanāya vandanāya paryupāsanāya dharmaśravaṇāya sāṃkathyānubhāvanāya| na cāyaṃ mama kukṣistāvanti parṣanmaṇḍalāni pratīcchan vipulībhavati| na cāsmānmanuṣyāśrayādayaṃ mama kāyo viśiṣṭataraḥ saṃtiṣṭhate| tāni ca tāvanti parṣanmaṇḍalāni saṃpratīcchati| sarve ca te devamanuṣyā nānābodhisattvaparibhogapariśuddhivyūhānapaśyan| tatkasya hetoḥ? yathāpi tadasyaiva mahāpraṇidhānamāyāgatasya bodhisattvavimokṣasya subhāṣitatvāt||

yathā cāhaṃ kulaputra asyāṃ bhāgavatyāṃ cāturdvīpikāyāṃ jambudvīpe bodhisattvaṃ kukṣiṇā saṃpratīcchāmi, evaṃ trisāhasramahāsāhasre lokadhātau sarvacāturdvīpikājambudvīpeṣu saṃpratīcchāmi anena ca vikurvitavyūhena| na cāyaṃ mama kāyo dvayībhavati nādvayībhavati, na caikatve saṃtiṣṭhate na bahutve, yathāpi nāma tadasyaiva mahāpraṇidhānajñānamāyāgatasya bodhisattvavimokṣasya subhāṣitatvāt| yathā cāhaṃ kulaputra asya bhagavato vairocanasya mātā abhūvam, tathā pūrvakāṇāmapi tathāgatānāmanantamadhyānāṃ mātā abhūvam| yatra bodhisattvo loka upapāduka upāpadyata padmagarbhe, tatrāhaṃ nalinīdevatā bhūtvā bodhisattvaṃ saṃpratīcchāmi| lokaśca māṃ bodhisattvajananīti saṃjānāti| yatrotsaṅge prādurbabhūva, tatrāhamasya jananyabhūvam| yatra buddhakṣetre prādurbhavati, tatrāhaṃ bodhimaṇḍadevatā bhavāmi| iti hi kulaputra yāvadbhirupāyamukhaiścaramabhavikā bodhisattvā loka upapattiṃ saṃdarśayanti, tāvadbhirupāyamukhairahaṃ bodhisattvajananī bhavāmi||

yathā ahaṃ kulaputra iha lokadhātau asya bhagavataḥ sarvabodhisattvajanmavikurvitasaṃdarśaneṣu janetryabhūvam, tathā bhagavataḥ krakucchandasyāpi tathāgatasya, kanakamuneḥ, kāśyapasya tathāgatasya janetryabhūvam| tathā sarveṣāṃ bhadrakalpikānāmanāgatānāṃ tathāgatānāṃ janetrī bhaviṣyāmi| tadyathā maitreyasya bodhisattvasya tuṣitabhavanagatasya cyutisaṃdarśanakāle pravṛtte sarvabodhisattvopapattisaṃbhavagarbhasaṃvāsavikurvitasaṃdarśanaprabhāsāyāṃ raśmyāmutsṛṣṭāyāṃ prabhāsiteṣu sarvadharmadhātunayataleṣu yāvanti mama dharmadhātunayatalāni cakṣuṣo'vabhāsamāgamiṣyanti, yeṣu maitreyeṇa bodhisattvena manuṣyaloke manuṣyendrakuleṣu janmopapattisaṃdarśanena sattvā vinayitavyāḥ, teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi| yathā ca maitreyasya bodhisattvasya, tathā siṃhasya yo maitreyasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, tathā pradyotasya ketoḥ sunetrasya kusumasya kusumaśriyaḥ tiṣyasya puṣyasya sumanaso vajrasya virajasaḥ candrolkādhāriṇo yaśaso vajraśuddhasya ekārthadarśino sitāṅgasya pāraṃgatasya ratnārciḥparvatasya maholkādhāriṇaḥ padmottarasya vighuṣṭaśabdasya aparimitaguṇadharmasya dīpaśriyo vibhūṣitāṅgasya suprayāṇasya maitraśriyo nirmitasyāniketasya jvalitatejaso'nantaghoṣasya aninemasya aninetrasya vimativikiraṇasya pariśuddhasya suviśālābhasya yaśaḥśuddhoditasya meghaśriyo vicitrabhūtasya sarvaratnavicitravarṇamaṇikuṇḍalasya sāgaramateḥ śubharatnasya anihatamallasya paripūrṇamanorathasya maheśvarasya indraśriyo'gniśriyaḥ candanameghasya sitaviśālākṣasya śreṣṭhamatervibhāvitamateravaropaṇarājasyottāpanarājamatervibhūṣitasya vibhūteḥ keśaranandina īśvaradevasya īśvarasya uṣṇīṣaśriyo vajrajñānaparvatasya śrīgarbhasya kanakajālakāyavibhūṣitasya suvibhaktasya īśvaradevasya mahendradevasya anilaśriyo viśuddhanandino'rciṣmato varuṇaśriyo viśuddhamateragrayānasya nihitaguṇoditasya ariguptasya vākyanudasya vaśībhūtasya guṇatejasya vairocanaketorvibhavagandhasya vibhāvanagandhasya vibhaktāṅgasya suviśākhasya sarvagandhārcimukhasya vajramaṇivicitrasya prahasitanetrasya nihatarāgarajasaḥ pravṛddhakāyarājasya vāsudevasya udāradevasya nirodhanimnasya vibuddherdhūtarajasaḥ arcirmahendrasya upaśamavato viśākhadevasya vajragiro jñānārcijvalitaśarīrasya kṣemaṃkarasya aupagamasya śārdūlasya paripūrṇaśubhasya rucirabhadrayaśasaḥ parākramavikramasya paramārthavikrāmiṇaḥ śāntaraśmerekottarasya gambhīreśvarasya bhūmimaterasitasya ghoṣaśriyo viśiṣṭasya vibhūtapatervibhūtabhūtasya vaidyottamasya guṇacandrasya praharṣitatejaso guṇasaṃcayasya candrodgatasya bhāskaradevasya bhīṣmayaśaso raśmimukhasya śālendraskadhasya yaśasaḥ auṣadhirājasya ratnavarasya vajramateḥ sitaśriyo nirghautālayasya maṇirājasya mahāyaśaso vegadhāriṇo'mitābhasya mahāsanārciṣo mohadharmeśvarasya nihatadhīrasya devaśuddhasya dṛḍhaprabhasya viśvāmitrasya vimuktighoṣasya vinarditarājasya vākyacchedasya campakavimalaprabhasya anavadyasya viśiṣṭacandrasya ulkādhāriṇo vicitragātrasya anabhilāpyodgatasya jaganmitrasya prabhūtaraśmeḥ svarāṅgaśūrasya karuṇāvṛkṣasya dhṛtamatitejasaḥ kundaśriyo'rciścandrasya anihitamateranunayavigatasya anilambhamaterupacitaskandhasya apāyapramathanasya adīnakusumasya siṃhavinarditasya anihānārthasya anāvaraṇadarśinaḥ paragaṇamathanasya anilanemasya akampitasāgarasya śobhanasāgarasya aparājitameroranilayajñānasya anantāsanasya ayudhiṣṭhirasya caryāgatasya uttaradattasya atyantacandramaso'nugrahacandrasya acalaskandhasya agrasānumateranugrahamaterabhyuddharasya arcitanamasyānupagamanāmno nihatatejaso viśvavarṇasya animittaprajñasya acaladevasya acintyaśriyo vimokṣacandrasya anuttararājasya candraskandhārcitabrahmaṇo'kampyanetrasya anunayagātrasya abhyudgatakarmaṇo'nudharmamateranuttaraśriyo brahmadevasya acintyaguṇānuttaradharmagocarasya aparyantabhadrasya anurūpasvarasya abhyuccadevasya bodhisattvasya| iti hi kulaputra etān maitreyapramukhānanāgatāṃstathāgatān pramukhān kṛtvā sarveṣāṃ bhadrakalpikānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmahameva jananī bhaviṣyāmi asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau| yathā ca iha lokadhātau, tathā daśasu dikṣu aparimāṇeṣu lokadhātuṣu anantamadhyān dharmadhātunayānavataramāṇā yathā ca maitreyasya tathāgatasya anabhilāpyairguṇaviśeṣairjananī bhaviṣyāmi, evamanabhilāpyaguṇaviśeṣaiḥ siṃhasya evaṃ yāvadrocamasya tathāgatasya jananī bhaviṣyāmi| yathā ca bhadrakalpikānāṃ tathāgatānām, evamasmin sarvāvati kusumatalagarbhavyūhālaṃkāre lokadhātusamudre sarvalokadhātuvaṃśeṣu sarvalokadhātuprasareṣu sarvalokadhātuṣu sarvajambudvīpeṣvaparāntakoṭīgatān kalpān samantabhadrāyāṃ bodhisattvacaryāyāṃ caramāṇā sarvakalpeṣu sarvasattvaparipākavinayamadhiṣṭhāya sarveṣāmanāgatānāṃ tathāgatānāṃ bodhisattvabhūtānāṃ jananī bhaviṣyāmi||

evamukte sudhanaḥ śreṣṭhidārako māyādevīmetadavocat-kiyaccirapratilabdhastvayā ayamārye mahāpraṇidhānajñānamāyāgatavyūho bodhisattvavimokṣaḥ? āha-bhūtapūrvaṃ kulaputra atīte'dhvani acintyānāṃ cittaviṣayasamatikrāntānāmabhijātabodhisattvacakṣuṣpathavijñaptānāṃ vijñānagaṇanāsamatikrāntānāṃ pareṇa śubhaprabho nāma kalpo'bhūt| tasmin khalu punaḥ śubhaprabhe kalpe merūdgataśrīrnāma lokadhāturabhūdviśuddhasaṃkliṣṭānekaratnamayī sacakravālasumerusāgarā pañcagatipracārā citrā darśanīyā| tasyāṃ khalu merūdgataśriyāṃ lokadhātau daśa cāturdvīpikakoṭīśatānyabhūvan| teṣāṃ khalu daśānāṃ cāturdvīpikakoṭīśatānāṃ madhye siṃhadhvajāgratejo nāma madhyamā cāturdvīpikābhūt, yasyāmaśītirājadhānīkoṭīśatānyabhūvan| teṣāṃ khalu aśītīnāṃ rājadhānīkotīśatānāṃ madhye dhvajāgravatī nāma madhyamarājadhānyabhūt| tasyāṃ mahātejaḥparākramo nāma rājā abhūccakravartī| tasyāṃ khalu punardhvajāgravatyāṃ rājadhānyāṃ citramañjariprabhāso nāma bodhimaṇḍo'bhūt| tatra netraśrīrnāma bodhimaṇḍadevatā abhūt| tasmin khalu punaścitramañjariprabhāse bodhimaṇḍe vimaladhvajo nāma bodhisattvo niṣaṇṇo'bhūt sarvajñatādharmādhigamāya| tasya sarvajñatādharmādhigamāntarāyāya suvarṇaprabho nāma māro mahāsainyaparivāro'ntardhitakāya upakrānto'bhūt| sa ca mahātejaḥparākramaścakravartī bodhisattvavaśitāpratilabdho'bhūt maharddhivikurvitaniryātaḥ| sa tato mahāsainyādvipulataramugrataraṃ ca mahāntaṃ balakāyamabhinirmāya taṃ bodhimaṇḍaṃ samantādanuparivārayāmāsa mārasainyaparājayāya| tena hi mahatī mārasenā vikīrṇā| tena ca bhagavatā vimaladhvajena tathāgatena anuttarā samyaksaṃbodhirabhisaṃbuddhā| atha khalu netraśrībodhimaṇḍadevatā mahātejaḥparākramasya cakravartino'ntike putrasaṃjñāmutpādya tasya tathāgatasya caraṇayoḥ praṇipatya praṇidhānamakārṣīt-yatra yatrāhaṃ bhagavan utpadyeyam, tatra tatraiṣa me mahātejaḥparākramaścakravartī putro bhavet| yadā caiṣo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeta, tadāpyahametasya jananī bhaveyam| saivaṃ praṇidhānaṃ kṛtvā tasminneva citramañjariprabhāse bodhimaṇḍe tasminneva śubhaprabhe kalpe daśa nayutāni tathāgatānāmārāgayāmāsa||

tatkiṃ manyase kulaputra-anyā tena kālena tena samayena netraśrīrnāma bodhimaṇḍadevatā abhūt? na khalu punaste kulaputra evaṃ draṣṭavyam| ahaṃ tena kālena tena samayena netraśrīrnāma bodhimaṇḍadevatā abhūvam| tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena mahātejaḥparākramo nāma cakravartyabhūdbodhisattvavaśitāpratilabdho maharddhikavikurvitaniryāto yena mahatī mārasenā vikīrṇā? na khalvevaṃ draṣṭavyam| ayaṃ sa bhagavān vairocanastathāgato'rhan samyaksaṃbuddhaḥ tena kālena tena samayena mahātejaḥparākramo nāma rājā cakravartyabhūt| ahaṃ kulaputra tata upādāya yatratatropapannāḥ, sarvatra eṣa mama putratvamupāgataḥ sarvabuddhakṣetreṣu bodhisattvacaryāṃ caran sarvagatimukheṣu sarvopapattimukheṣu sarvakuśalamūlamukheṣu sarvabodhisattvacaryāvicāraparākrameṣu sarvajātakanayeṣu sarvadevendrajanmasu sarvalokendragateṣu sarveśvarabhūmiṣu sarvagatiprabhāgeṣu| yatra yatropapadyate sattvaparipākahetoḥ, sarvatra ahamevāsya jananyabhūvam| carame ca bhave'sya ahameva sarvatrānugatā jananyabhūvam| sarvabodhisattvajanmamukheṣu kṣaṇe kṣaṇe yāvanti bodhisattvajanmavikurvitānyādarśayāmāsa, sarvatrāhamevāsya mātā abhūvam| atītānāmapi tathāgatānām, anantamadhyānāmaparimāṇānāmahaṃ jananyabhūvam| pratyutpannānāmapi daśasu dikṣu anantamadhyānāmaparimāṇānāṃ tathāgatānāmahameva jananītvaṃ pratyanubhavāmi| yāvatāṃ ca tathāgatānāmahaṃ carame bhave bodhisattvamātā abhūvam, sarveṣāṃ ca teṣāṃ tathāgatānāṃ nābhimaṇḍalebhyo raśmayo niścaritvā mahākāyamāsanaṃ cāvabhāsayāmāsuḥ| etamahaṃ kulaputra mahāpraṇidhānajñānamāyāgatavyūhaṃ bodhisattvavimokṣaṃ prajānāmi| kiṃ mayā śakyaṃ mahākaruṇāgarbhāṇāṃ bodhisattvānāṃ sarvajñatāparipākavinayāparitṛptakukṣīṇāṃ sarvatathāgatavikurvitaromamukhaniryātanidarśanavaśavartinā caryāṃ jñātuṃ guṇān vaktum||

gaccha kulaputra, iyamihaiva tridaśendrabhavane surendrābhā nāma devakanyā smṛtimato devaputrasya duhitā| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipatavyam||

atha khalu sudhanaḥ śreṣṭhidārako māyāyā devyāḥ pādau śirasābhivandya māyādevīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya māyādevyā antikātprakrāntaḥ||42||
Like what you read? Consider supporting this website: