Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ṣoḍaśo'dhyāyaḥ ||

[śrī]bhagavān-

yajamāno hareritthaṃ sarvalakṣaṇalakṣitam|
bhuvaḥ parīkṣāprabhṛtimūlamūrtyādibhiryutam|| 16.1 ||
ālayaṃ tatsamālokya pratiṣṭhāṃ kartumudyataḥ|
ācāryaṃ varayet pūrvaṃ pāñcarātroktalakṣaṇam|| 16.2 ||
tallakṣaṇaṃ pravakṣyāmi padmamālāvirājite|
caturvedavido viprān prāhuḥ śrotriyasaṃjñitān|| 16.3 ||
daśaśrotriyatulyāṃstu pāñcarātravido'rcakān|
pāñcarātrāṃśca vedāṃśca vetti saḥ pūrṇasaṃjñikaḥ|| 16.4 ||
yo'dhīte vedavedāṅgaṃ pāñcarātramapi dvijaḥ|
adhyāpayati śiṣyāṃstu pāñcarātramapi śrutīḥ|| 16.5 ||
daśapūrṇasamaḥ so'yaṃ dīkṣito gururucyate|
dīkṣitasya kule jāto bhaṭṭācāryeṇa dīkṣitaḥ|| 16.6 ||
gurormukhāt trayīṃ vidyāmarthavatpāñcarātrakam|
prāptaḥ śamadamopetaḥ sa tu bhaṭṭārako bhavet|| 16.7 ||
daśabhaṭṭārakasamo vedavedāṅgapāragaḥ|
vedāntārthapravīṇaśca pāñcarātrārthatattvavit|| 16.8 ||
paraṃparādīkṣitasya kule jātaḥ samādhimān|
dīkṣāmubhayataḥ prāptaḥ pañcakālakriyāparaḥ|| 16.9 ||
yogaśāstrapravīṇaśca jñānavān mokṣacintakaḥ|
bhuvaḥ parigrahādyāvat pratiṣṭhāntaṃ ca kriyā|| 16.10 ||
asahāyena tāṃ kartuṃ śakto madhyo na rogavān|
svatantro vṛddhasevī ca rūpavānapi cāstikaḥ|| 16.11 ||
parairaninditaścaiva kīrtimān vijitendriyaḥ|
(1)mānasārādhane dakṣo mantrasāstravicakṣaṇaḥ|| 16.12 ||
(1.gra. śrīḥ)
siddhamantraḥ sarvadarśī bhaṭṭācāryaḥ sa ucyate|
(2)śrīruvāca-
(2.. mānasārādhanaparaḥ pañcarātraparāyaṇaḥ|)
cakrābjamaṇḍale dīkṣāmakarodyasya vai guruḥ|| 16.13 ||
abhiṣekaḥ kṛto yasya pūrvoktaiśca guṇairyutaḥ|
karṣaṇādipratiṣṭhāntaṃ viśeṣayajanādikam|| 16.14 ||
sa eva kuryāditarastatsādhanaparo bhavet|
paradīkṣāvihīno yaḥ sādhayet karṣaṇādikam|| 16.15 ||
kṛtaṃ nirarthakaṃ karma punaranyena kārayet|
iti proktaṃ tvayā nātha dīkṣā kīdṛśī matā|| 16.16 ||
cakrābjamaṇḍalaṃ kiṃ hyabhiṣekaḥ kathaṃ tu |
mahyaṃ jijñāsamānāyai vada tvaṃ puruṣottama|| 16.17 ||
bhagavān-
dīkṣāsvarūpaṃ prathamaṃ vadāmi kamalālaye|
īkṣate karmaṇā yena tadviṣṇoḥ paramaṃ padam|| 16.18 ||
dyati saṃsāramakhilaṃ tena dīkṣeti bhaṇyate|
eṣā dīkṣā viraktena kartavyā na tu karmibhiḥ|| 16.19 ||
yathaiva karmakāṇḍeṣu dīkṣoktā yāgasiddhaye|
tathaivaikāyane vede pūjāyāgādisiddhaye|| 16.20 ||
dīkṣāyāḥ śreṣṭhatāṃ kartuṃ vibhajyātmānamabjaje|
prathamaṃ śabdarūpeṇa vṛttirūpamataḥ param|| 16.21 ||
artharūpaṃ tṛtīyaṃ tu tathaivācāryarūpiṇam|
dīkṣārūpaṃ pañcamaṃ (3)tu praviśya ca yathākramam|| 16.22 ||
(3.gra. tat)
mayā kṛto yasya dīkṣā so'hameva na saṃśayaḥ|
dīkṣā trividhā proktā sthūlā sūkṣmā parā tathā|| 16.23 ||
punardīkṣāvibhedena tridhā sāpi caturvidhā|
samayī putrakaścaiva tṛtīyaḥ sādhakaḥ smṛtaḥ|| 16.24 ||
ācāryaśceti vijñeyāścatvāro'pi ca dīkṣitāḥ|
dharmaśāstroktadharmāṇāmanutiṣṭhan hareḥ priyam|| 16.25 ||
pratyahaṃ pūjanaṃ kuryāṃ pañcasaṃskārasaṃskṛtaḥ|
iti niścitya yaḥ pūjāṃ pratyahaṃ kurute rame|| 16.26 ||
samayī tasya dīkṣā mānasī parikīrtitā|
vaiṣṇavānāṃ hi sarveṣāṃ yogyā gṛhapūjane|| 16.27 ||
eṣā sthūleti vijñeyā śāstreṣu parikīrtitā|
anyagotrasamutpannaṃ dīkṣayatyabhimānataḥ|| 16.28 ||
pāñcarātrapratiṣṭhādau jñānaṃ yasya na vidyate|
ubhayorapi dīkṣā kriyate dīkṣitottamaiḥ|| 16.29 ||
saiṣā sūkṣmā madhyameti kīrtyate vedavittamaiḥ|
etayornābhiṣekaḥ syād dīkṣāmātraṃ bhavedrame|| 16.30 ||
ācāryasādhakau syātāmutsavādiṣu vallabhe|
ācāryadīkṣā dvividhā nirbījā ca sabījakā|| 16.31 ||
tantrāntare tvāgame ca siddhānte tantrasaṃjñike|
teṣu pūjāpravṛttānāṃ dīkṣā nirbījasaṃjñikā|| 16.32 ||
anyeṣāṃ dīkṣākaraṇe teṣāmanadhikāritā|
ato nirbīja ityuktā vidvadbhiḥ kamalekṣaṇe|| 16.33 ||
sabījaṃ mantrasiddhāntadīkṣākramamudīryate|
caturvedoktamantraiśca mantrairekāyanīsthitaiḥ|| 16.34 ||
mantrasiddhāntavidhinā maduktena ca gotriṇā|
vṛddhenācāryarūpeṇa dīkṣito yaḥ purā mayā|| 16.35 ||
dīkṣā kriyate tena dīkṣā tu parā smṛtā|
dīkṣāṃ parāṃ tu prāpyaiva pūjayedālayeṣu vai|| 16.36 ||
ācāryaḥ prathamaṃ devi karmānuṣṭhānatatparam|
bhagavadbhaktisaṃyuktaṃ viraktaṃ śraddhayānvitam|| 16.37 ||
trayyādiṣu kṛtaprajñaṃ prāyaścittaiśca śodhitam|
śiṣyaṃ sarvaguṇopetaṃ vīkṣyācāryastu saṃmatam|| 16.38 ||
dīkṣāni(rvṛ)rttaye pūrvaṃ kalpayed yāgamaṇḍapam|
(4)madhyavediṃ pratīcyāṃ tu tāladvayasamanvitam|| 16.39 ||
(4.gra. madhyavedyapratīcyāntu)
caturaśraṃ brāhmaṇānāṃ vṛttaṃ kuṇḍaṃ tu bhūpateḥ|
vaiśyasa(sya) cāpakuṇḍaṃ syācchūdrajātestrikoṇakam|| 16.40 ||
saṃbhārānapi saṃbhṛtya dīkṣārthaṃ kṛtapūrvakān|
maṇḍapādīni sarvāṇi śodhayet prathamaṃ rame|| 16.41 ||
tataḥ puṇyāhasalilaiḥ pañcagavyaiḥ samantrakaiḥ|
itthaṃ saṃśodhya vidhivadaṅkurānarpayet purā|| 16.42 ||
ekādaśi(5)tithau prāpte kumbhānāmadhivāsanam|
kṛtvā tato ghaṭān sūtraiḥ sarvataḥ pariveṣṭitān|| 16.43 ||
(5.gra. dine)
srakcandanairakṣataiśca bhūṣitān vastraveṣṭitān|
āmrāṅkurairnālikeraphalaiḥ kūrcairalaṃkṛtān|| 16.44 ||
astreṇa śatavāraṃ tu karakasthaṃ jalaṃ japet|
tajjalena ca saṃbhārān yāgamaṇḍapameva ca|| 16.45 ||
ātmānaṃ śiṣyavargaṃ ca puṇyāhasalilairapi|
saṃprokṣya ca tato vediṃ dvihastocchrāyavistṛtām|| 16.46 ||
caturasrāṃ tu nirmāya tāmapi prokṣayet purā|
cakrābjamaṇḍalaṃ tasyāṃ dvādaśacchadaśobhitam|| 16.47 ||
madhye karṇikayā yuktaṃ varṇabhedairalaṃkṛtam|
vilikhya tasya ceśāne pārśve vediṃ prakalpya ca|| 16.48 ||
tasyāṃ dhānyādipīṭhaṃ ca cakravatparikalpayet|
cakrābjamaṇḍalaṃ tasmin vilikhya dalasaṃyutam|| 16.49 ||
karṇikāyāṃ mukhyakumbhaṃ parito dvādaśān ghaṭān|
uttare karakaṃ nyasya gandhodaiḥ pūrayed ghaṭān|| 16.50 ||
ghaṭeṣu teṣu pratimāstattanmūrtivilekhitāḥ|
nikṣipet parito'pyaṣṭau maṅgalān sthāpayedguruḥ|| 16.51 ||
dvāratoraṇakumbhāṃśca pūjayecca yathākramam|
vāsudevaṃ cakramadhye paritaḥ keśavādikān|| 16.52 ||
tathā ghaṭeṣu cāvāhya pūjayet kamalekṣaṇe|
mathitvāṣṭākṣareṇāgniṃ kuṇḍe taṃ viniveśayet|| 16.53 ||
śrapayitvā caruṃ tasmin caturdhā vibhajet purā|
kumbhamaṇḍalavahnisthān tribhirbhāgaistu pūjayet|| 16.54 ||
bhāgamekaṃ svayaṃ devi prāśayed guru(6) sattamaḥ|
(7)mūlamantraṃ samuccārya samidhāṣṭottaraṃ śatam|| 16.55 ||
(6.gra. rātmavān)
(7.. samidhaśśatamaṣṭau ca juhuyāddeśikottama|)
(8)ājyāhutiṃ ca tāvadbhirnṛsūktena ca ṣoḍaśa|
(9)āhutīścaruṇā hutvā pūrṇāhutimathācaret|| 16.56 ||
(8.. ājyahomo'pi tadbratsyānmulamantreṇa mantravit|)
(9.. caruṃ nṛsūktena tathā pūrṇāhutyantamanyataḥ||)
(10)tataḥ śiṣyaṃ snātaśuddhaṃ śuciṃ vastrairalaṃkṛtam|
patnīsametamathavā kanyāṃ brahmacariṇam|| 16.57 ||
(10.. śiṣyaṃ snātaṃ jritakrodhaṃ madādyairvarjitaṃ śucim|)
(11)āhūya teṣāṃ netrāṇi vāsobhirnūtanai rame|
netramantraṃ japan badhvā (12)svasya pārśve tu dakṣiṇe|| 16.58 ||
(11.. āhūya vāsasā baddhvā gururnetre svavidyayā|)
(12.. ātmanaḥ dakṣiṇe pārśve niveśya prāṅmukhaṃ yathā|)
(13)niveśitaiśca taiḥ spṛṣṭo darbhapuñjairgurūttamaḥ|
(14)ājyena samidhā caiva carupuṣpaistilaistathā|| 16.59 ||
(13.. tena darbhaiśca saṃspṛṣṭaḥ puṇḍarīkākṣavidyayā|)
(14.. dvāśatāhutimājyena juhuyāccaruṇā tathā|)
(15)puṇḍarīkākṣamantreṇa pratyekaṃ dvādaśāhutīḥ|
(16)hutvā tu mūlamantreṇa kuṇḍāgnerbhasmanā rame|| 16.60 ||
(15.. samitpuṣpatilaiścāpi tataḥ prasūtimudrayā|)
(16.. aṣṭākṣareṇa maṃtreṇa tato bhasmasamudbhavam|)
(17)śiṣyamūrdhni samālabhya doḥsu pratisaraṃ tataḥ|
(18)astramaṃtraśataṃ japtvā vadhnīyāt kṣīrasaṃbhave|| 16.61 ||
(17.. trimūrdhni śiṣyamālabhya|)
(18. astramantreṇa badhnīyātsūtraṃ pratisaraṃ kare|)
prāśayet pañcagavyaṃ ca caruṃ cāpi yathākramam|
[śiṣyaḥ pītvā pañcagavyaṃ praṇavena caruṃ tataḥ|| 16.62 ||]
dhāvayed dantakāṣṭhena dantān vai gurvanujñayā|
śiṣyeṇa bhūmau nikṣiptaṃ dantakāṣṭhaṃ rame yadi|| 16.63 ||
dakṣiṇābhimukhaṃ vāpi paścimābhimukhaṃ patet|
aśubhaṃ tadvijānīyāt taddoṣasya praśāntaye|| 16.64 ||
nārasiṃhena mantreṇa (19)ghṛtena juhuyācchatam|
pūrvaṃ gaṇḍūṣitaṃ śiṣyamācāntaṃ devasaṃnidhim|| 16.65 ||
(19.. tilairaṣṭottaraṃ śatam|)
(20)nītvā saṃprārthayeddevamimāṃ gāthāmudīrayan|
saṃsārapāśabaddhānāṃ nṛpaśūnāṃ vimokṣaṇe|| 16.66 ||
(20.. vijñāpayedimāṃ gāthāmuccārya kamalāsana|)
tvameva śaraṇaṃ deva gatiranyā na vidyate|
pāśamokṣaṇaheturyastvatsamārādhanātmakaḥ|| 16.67 ||
dīkṣādi(21)karmaṇaitānvai kṛtvā pūjādhikāriṇaḥ|
vipāśayāmi deveśa tadanujñātumarhasi|| 16.68 ||
(21.gra. karmaṇaikānvai)
iti vijñāpya deveśaṃ māyā(22) sūtraistu bandhayet|
(23)sitaraktāsitaiḥ sūtraistriguṇaistriguṇātmakaiḥ|| 16.69 ||
(22.. sūtreṇa veṣṭayet|)
(23.. śuklaṃ raktaṃ ca kṛṣṇaṃ ca trivarṇaṃ triguṇīkṛtam|)
ṣaḍviṃśattattvasaṃkhyaiśca granthiyuktairguruḥ svayam|
(24)śiṣyagātraṃ lalāṭādipādāntaṃ tattvasaṃkhyayā|| 16.70 ||
(24.. śikhāṃ prakramya pādāntaṃ pañcaviṃśatisaṃkhyayā|)
pūrvavat sthāpayitvā tānātmano dakṣiṇe (25)sthale|
(26)mūlamantreṇa juhuyāt sarpiṣāṣṭottaraṃ śatam|| 16.71 ||
(25.gra. kare)
(26.. juhuyāttena maṃtreṇa)
tato māṣodanenaiva (27)dvārṣu gāthāmimāṃ paṭhan|
ye viṣṇu(28)yāyino bhūtā (29)ye tu tānanuyāyinaḥ|| 16.72 ||
(27.gra. pārṣa)
(28.gra. bhāvino)
(29.ye ca)
gṛhṇantu balimeteṣāṃ prayacchantu śubhaṃ mama|
iti tebhyo baliṃ datvā pādau prakṣālya cācayet|| 16.73 ||
tataḥ śiṣyaśarīrebhyo māyāsūtraṃ ca netrayoḥ|
vastramokṣaṃ ca kṛtvātha māyāsūtrāṇi deśikaḥ|| 16.74 ||
śarāve tāni nikṣipya śarāveṇa pidhāya ca|
kumbhapārśve nidhāyaitaṃ sāṃdhyaṃ karma samācaret|| 16.75 ||
bhagavantaṃ samārādhya maṇḍape darbhasaṃstare|
saṃveśayecca tān śiṣyān susvapnaprāptaye guruḥ|| 16.76 ||
netre tasyāgnimantreṇa spṛṣṭvāgnau juhuyādrame|
svapnādhipatimantreṇa sarpiṣā (30)ṣoḍaśāhutīḥ|| 16.77 ||
(30.. aṣṭottaraṃ śatam)
jāgareṇaiva tāṃ rātriṃ gururanyaiśca dīkṣitaiḥ|
vaiṣṇavīśca kathāḥ kuryācchiṣyakṣemamanusmaran|| 16.78 ||
snātvā prabhāte naiyatyaṃ karma kṛtvā yathāvidhi|
maṇḍapaṃ tu samāsādya śiṣyān snātān gurūttamaḥ|| 16.79 ||
pṛcchet svapnaṃ supūrvaṃ ced dīkṣayecca yatā(31)kramam|
duḥśvapnaṃ cecchāntihomaṃ kṛtvā dīkṣeta vai tataḥ|| 16.80 ||
(31.gra. vidhi)
dhvajatoraṇakumbhāṃśca (32)maṇḍalaṃ cāpi pūjayet|
bhagavantaṃ ca saṃpūjya guḍānnādi nivedayet|| 16.81 ||
(32.. pūjāpūrvavadiṣyate|)
nityakarmakṛtaḥ śiṣyān punarnetre ca bandhayet|
pūrvavad dakṣiṇe pārśve niveśya ca yathākramam|| 16.82 ||
pūrvavad samidannādyairmūlamantreṇa deśikaḥ|
pratyekamaṣṭottaraśataṃ (33)juhuyāt padmamālini|| 16.83 ||
(33.. mūlamantreṇa deśikaḥ|)
māyāsūtraṃ tataśchitvā (34)śiṣyatattvamanusmaran|
pṛthivyāṃ īśvarāntaṃ ca purā saṃhāravartmanā|| 16.84 ||
(34.. saṃhārakramamāsthitaḥ|)
pratyekamaṣṭottaraśataṃ (35)sājyamaṣṭākṣareṇa vai|
aṣṭāviṃśatisaṃkhyā vāpyaṣṭau juhuyāttataḥ|| 16.85 ||
(35.. aṣṭakṛtvo'thavā guruḥ|)
(36)svamānase paraṃ dhyātvā nārāyaṇamanāmayam|
tasmin (37)śiṣyasya jīvaṃ tu saṃhared gururātmavān|| 16.86 ||
(36.. hṛtpadme paramaṃ jyotirdhyātvā paramapūruṣam|)
(37.. jīvaṃ ca śiṣyasya saṃharenmantravittamaḥ|)
(38)kuryāt tataḥ siṣyadehaṃ śoṣaṇādiviśodhanam|
(39)smarettato'ṇḍaṃ taddehe prakṛtyādikramāt sṛjet|| 16.87 ||
(38.. śoṣaṇādīni dehasya śiṣyasambandhinastathā|)
(39.. kṛtvā tatra smaredaṇḍaṃ)
(40)lalāṭe ceśvaraṃ dhyāyan jidrūpaṃ sarvatomukham|
(41)svabījena sthitaṃ devaṃ juhuyāt tattvasaṃkhyayā|| 16.88 ||
(40.[jayākhyāyāṃ] ślo-157. paṭala-16.
       lalāṭe ceśvaraṃ sākṣācchidrūpaṃ sarvatomukham|
       samagraiśvaryasaṃpūrṇaṃ svabījena mahāmate||)
(41.. sargakāle ca juhuyāttatvāni kramamāsthitaḥ|)
tadadhastāllalāṭabhrūmadhyayorbhāskaraprabham|
svabījena sthitaṃ dhyāyan (42)juhuyāt jīvasaṃjñitam|| 16.89 ||
(42.gra. jīvaṃ tu juhuyāttataḥ|)
(43)sindūrabindusaṃkāśaṃ prakṛtiṃ bhrūyuge smaran|
(44)tālumūle sthitāṃ buddhiṃ pūrṇendusadṛśaprabhām|| 16.90 ||
(43.ja. pradhānaṃ ca bhruvormadhye svamaṃtreṇa tu bhāvayet|
      sindhūrapuñjasaṃkāśaṃ homayettadvadeva hi|| 16.Sl.162a, b,c,d.)
(44. ja. tālumūle tvahaṃkāraṃ tāluṃkarṇāntare tataḥ| Sl.164a, b.)
(45)tālumadhye tvahaṃkāraṃ raktapuṣpopamaṃ smaran|
(46)tālukarṇāntare dhyāyenmano rājopaladyuti|| 16.91 ||
(45.ja. sitenduraśmivarṇābhaṃ tālumadhye dhiyaṃ smaret| Sl.163a, b.)
(46.ja. rājopaladyuti muṣaṃṣaḥ (mākṛteḥ?) kadambakusumopamam| Sl. 164c,d.)
(47)hṛtkaṇṭhapadmayormadhye vibhakte pañcadhā (48)rame|
prasphurattārakākārān śrotrādīn pañca cintayan|| 16.92 ||
(47.ja. karṇād hṛtpadmaparyantaṃ smaret pañcapade same|| 16.Sl.165c,d.
      śrotrādīnatha vai pañca prasphurattārakojvalān| Sl.166a, b.)
(48.gra. same|)
(49)hṛnnābhyoḥ pañcadhā madhye vāgādīni (50)smaran rame|
smaran śabdāditanmātraṃ nābhivastyaśramadhyataḥ|| 16.93 ||
(49.ja. spanda(padma)sthānācca nābhyantaṃ prāgvatpañcadaśāntare|
      vāgādīnvai sthitān pañcabījaiḥ svaiḥ pūrvavatsmaret|| 16.Sl.167a,b,c,d.
      ānābhervastiśīrṣāntaṃ susame padapañjake| Sl.168c,d.
      śabdatanmātrapūrvāṇi gandhatanmātrāvasānataḥ| Sl.169a,b.)
(50.gra. smaredrame|)
(51)ūrvorācaraṇadvandvāt sthūlabhūtāni saṃsmaran|
sṛṣṭvā sthūlaśarīraṃ tamaṇḍabhedaṃ vicintayet|| 16.94 ||
(51.. ūrumūle caraṇe kramāt cintayet bhūtapañcakam|)
tataḥ svamānasājjīvaṃ tasmin saṃkramayet guruḥ|
puṇyāhasalilaiḥ prokṣya śiṣyāṇāṃ netrabandhanam|| 16.95 ||
mokṣayet paridhāyānyaṃ vāsaḥ prakṣālayet padaḥ|
(52)ācāmayitvā tu punarnetrabandhaṃ ca kalpayet|| 16.96 ||
(52.. ācamya vāsasānyena baddhanetro'ntike guroḥ|)
pūrvavad dakṣiṇe pārśve śiṣyān saṃsthāpya deśikaḥ|
(53)kālādhvā ca padādhvā ca bhuvanādhvā tathaiva ca|| 16.97 ||
(53.gra. kalādhvā)
(54)tattvādhvā varṇamantrādhvā ṣaḍadhvānaḥ prakīrtitāḥ|
krameṇaiṣāṃ caturvāraṃ hutvā deśikasattamaḥ|| 16.98 ||
(54.. mantrādhvā mantravarṇādhvā)
saṃpātājyaṃ śiṣyamūrdhni nyaseddhomāvasānataḥ|
mahāvyāhṛtimantreṇa ghṛtena juhuyāttataḥ|| 16.99 ||
prathamoktena mantreṇa tilājyābhyāṃ purā hunet|
pādāvārabhya corvantaṃ saṃpātena spṛśedguruḥ|| 16.100 ||
(55)tato nābhiṃ spṛśedbhūyaḥ padmena juhuyāt rame|
caruṇājyena juhuyāduraḥsparśan tataḥ śiraḥ|| 16.101 ||
(55.. hutvā nābhiṃ samālabhya tato hutvā kuśeśayaiḥ|)
ājyena juhuyānmantrī saṃpātājyena vai spṛśet|
(56)mūlena ca tato hutvā pṛthagaṣṭottaraṃ śatam|| 16.102 ||
(56.. aṣṭottaraśataṃ homaḥ pratyekaṃ mūlavidyayā|)
homānte ca (57)tataḥ śiṣyaṃ gṛhītvā dakṣiṇe kare|
nītvā pradakṣiṇaṃ kumbhaṃ(58) vahnimaṇḍalameva ca|| 16.103 ||
(57.. guruḥ)
(58.. maṇḍalaṃ ca yathoditam|)
śiṣyāṇāmañjalau ratnānyathavā kusumotkarān|
pūrayitvā tataḥ śiṣyān nayeccakrābjamaṇḍalam|| 16.104 ||
puṣpāñjaliṃ maṇḍale'smin vikiraṃtviti codayet|
(59)vikireyurhariṃ dhyātvā śiṣyāḥ puṣpāñjaliṃ rame|| 16.105 ||
(59.. puṣpādi vika(ki)rettasmin maṇḍale gurucoditaḥ|)
yasmin dale nipanati yasya hastāt sumoccayaḥ|
(60)taddalādhipaternāma tacchiṣyasya (61)nidarśayet|| 16.106 ||
(60.. tadbhāgādhipamūrttīnāṃ nāmānyasya vinirdiśet|)
(61.gra. vinirdiśet|)
netravastraṃ samudvāsya vāsudevādisaṃmitam|
maṇḍalaṃ darśayitvātha nayet kuṇḍasamīpataḥ|| 16.107 ||
haste cakraṃ ca śaṅkhaṃ ca likhitvā gurusattamaḥ|
(62)ā pādānmauliparyantaṃ tanmantreṇaiva ca spṛśet|| 16.108 ||
(62.[īśvarasaṃhitā] āpādānmantrahastena parāmṛśyātha mūrdhani adhyāyaḥ 21 Sl.282c, d.)
(63)tataḥ śiṣyasya saṃskārān kuryāt pañca yathākramam|
tāpaḥ puṇḍrastathā nāma mantro yāgaśca pañcamaḥ|| 16.109 ||
(63.ataḥ śiṣyasya vai kuryātsaṃskārān pañca ca kramāt| Sl.283c,d.
      Sl. 109-c-d. is the same as Sl. 284a-b.)
(64)teṣu tāpavidhānaṃ tu śṛṇuṣva kamalekṣaṇe|
(65)deśikaḥ saha śiṣyeṇa vaiṣṇavānāmanujñayā|| 16.110 ||
(64.tatra tāpavidhānaṃ tu śṛṇudhvaṃ munipuṅgavāḥ| Sl. 284c, d.)
(65.[īśvarasaṃhitā.]
       ācāryo vaiṣṇavān sabhyān pūjya teṣāmanujñayā| Sl. 285a, b.)
kuṇḍasya paścime bhāge prāṅmukhaścopaviśya saḥ|
(66)tataścakraṃ ca śaṅkhaṃ ca tattanmantraiḥ (67)pratiṣṭhitam|| 16.111 ||
(66.cakraśaṅkhau samabhyarcya tattanmantraiḥ pratiṣṭhitau|)
(67.gra. pratiṣṭhitau|)
(68)svadīkṣāvasare svasya dattau svaguruṇā rame|
(69)aṣṭākṣareṇa mantreṇa gāyatryā viṣṇupūrvayā|| 16.112 ||
(68.pūrvaṃ svaguruṇā dattau svadīkṣāvasare dvijāḥ|| 16.Sl.286a, b,c,d.)
(69.mūlamantreṇa juhuyācchatamaṣṭottaraṃ ghṛtaiḥ|
      vaiṣṇavyā vāpi gāyatryā tadviṣṇoriti vai ṛcā|| 16.Sl.287a,b,c,d.)
tadviṣṇoriti mantreṇa śatamaṣṭottaraṃ ghṛtaiḥ|
juhuyācca tato vahnau pīṭhaṃ saṃkalpya deśikaḥ|| 16.113 ||
dhyātvā tasmiṃścakraśaṅkhau kramādarghyādikān yajet|
mantrābhyāṃ śaṅkhacakrābhyāṃ pavitraṃ teti mantrataḥ|| 16.114 ||
pra te viṣṇo ṛcā cāpi śatamaṣṭottaraṃ tu |
aṣṭāviṃśativārān ghṛtena juhuyād rame|| 16.115 ||
sūktena pauruṣeṇāpi caruṇā ṣoḍaśāhutīḥ|
tataścakraṃ ca śaṅkhaṃ ca tāpayitvā yathākramam|| 16.116 ||
(70)bhagavantaṃ purā dhyātvā tato guruparaṃparām|
tataścakraṃ ca śaṅkhaṃ ca tanmantrābhyāṃ ca tāpayet|| 16.117 ||
(70.hutvā tatastu deveśaṃ dhyātvā guruparamparām| Sl.289a,b.)
cakraṃ gṛhītvā prathamaṃ mantrametamudīrayan|
sudarśana mahājvāla sarvapāpanivartaka|| 16.118 ||
punīhi bhagavannetaṃ hareḥ pūjārthamudyatam|
iti mantreṇa saṃprārthya śiṣyavāmetare kare|| 16.119 ||
(71)aṅkayeccakrarājena hyūrdhvabhāge gurūttamaḥ|
(72)tato vāme'pi śaṅkhena hyaṅkayenmantramuccaran|| 16.120 ||
(71.gra.[īśvarasaṃhitā] śiṣyasya dakṣiṇaṃ bāhulaṃ cakreṇa cāṅkayet| Sl.290c,d.)
(72.[īśvarasaṃhitā] śaṅkena pratapetsavyabāhumūlaṃ munīsvarāḥ| )
pāñcajanya haridhmāta daityarākṣasamardana|
tava dhvānena cainaṃ tvaṃ niṣpāpaṃ kartumarhasi|| 16.121 ||
(73)tataścakraṃ ca śaṅkhaṃ ca payasāpyabhiṣecayet|
guḍānnādīni bhakṣyāṇi bhojyāni vinivedayet|| 16.122 ||
(73.[īśvarasaṃhitā] tataścakraṃ ca śaṃkhaṃ ca abhiṣicya svamantrataḥ|| 16.Sl. 291a,b,c,d.)
(74)tatastu mūlamantreṇa hutvā pūrṇāhutiṃ guruḥ|
śiṣyasya cordhvapuṇḍrāṇi mṛtsnayā śvetapūrvayā|| 16.123 ||
(74.[īśvarasaṃhitā] saṃpūjya mūlamantreṇa hunetpūrṇāhutiṃ dvijāḥ| Sl.296a, b.)
lalāṭādidvādaśasu kuryādaṅgeṣu mantravit|
vāmahaste jalaṃ pūrvaṃ nikṣipet praṇavena tu|| 16.124 ||
gandhadvāreti mantreṇa nigharṣenmṛdamuttamām|
(75)jalena lolayitvā tāṃ digbandhanamathācaret|| 16.125 ||
(75.[īśvarasaṃhitā] jalena secayitvātha kṛtvā digbandhanaṃ dvijāḥ|)
(76)mūlamantreṇābhimantrya nārasiṃhaṃ likhenmanum|
vāñchitārthapradāyinyā tvaṅgulyā nāmahīnayā|| 16.126 ||
FM(76.[īśvarasaṃhitā] mūlamantreṇābhiṣicya vāmahastasthitāṃ mṛdam||
       Sl.296a,b,c,d.)
(77)itarairvāpyaṅgulībhirlalāṭādiṣu dhārayet|
(78)ūrdhvapuṇḍramṛjuṃ ramyaṃ hareḥ pādadvayākṛti|| 16.127 ||
(77.[īśvarasaṃhitā] aṅgulyā madṛmādāya lalāṭādiṣu dhārayet| Sl.297c,d.)
(78.[īśvarasaṃhitā] ūrdhvapuṇḍramṛjuṃ ramyaṃ viṣṇoḥ pādadvayākṛtim| Sl.300a,b.)
(79)sāntarālaṃ supārśvaṃ ca dvyaṅgulaṃ tryaṅgulaṃ tu |
vistīrṇamatha cāyāmaṃ caturaṅgulasaṃmitam|| 16.128 ||
(79.ī. sāntarālaṃ supārśvaṃ dvyaṅgulaṃ tryaṅgulaṃ tu |
      vistīrṇamatha cāyāme caturaṅgulasammitam|)
lalāṭe dhārayet pūrvaṃ kukṣāvaṣṭāṅgulāyatam|
urasyapi tathā kuryāt kaṇṭhe tu caturaṅgulam|| 16.129 ||
kukṣau dakṣiṇabhāge ca bāhau savyetare tathā|
puṇḍramaṣṭāṅgulāyāmaṃ kaṇṭhe dakṣiṇato rame|| 16.130 ||
caturaṅgulamāyāmaṃ vāmakukṣau tu cāṣṭakam|
vāme bāhau puṇḍradīrghamaṣṭāṅgulamudāhṛtam|| 16.131 ||
āyāmaṃ vāmakaṇṭhe ca tatpṛṣṭhe caturaṅgulam|
pūrvavaddhārayet pṛṣṭhe puṇḍrāṇāṃ madhyame pade|| 16.132 ||
abhiṣiktaṃ hareḥ pūrvaṃ rajanīcūrṇamuttamam|
puṇḍrāṇāṃ madhyame sthāne ṛjudīrghaṃ ca dhārayet|| 16.133 ||
(80)vartidīpākṛtiṃ vāpi veṇupatrākṛtiṃ tu |
vinyasya teṣu puṇḍreṣu keśavādīn saśaktikān|| 16.134 ||
(80.(vartidīpākṛtiṃ) caiva (veṇupatrākṛtiṃ tu )|
lalāṭādiṣu śiṣyāṇāṃ saṃdiśed dhyānasiddhaye|
cakrābjamaṇḍale pūrvaṃ yatprāptaṃ keśavādiṣu|| 16.135 ||
tannāma nirdiśet (81)pūrvaṃ brāhmaṇasya vijānataḥ|
bhaṭṭārakāntamathavā bhāgavatāntameva || 16.136 ||
(81.gra. teṣu|)
devāntaṃ kṣatriyaṃ kuryāt (82)vardhanāntaṃ tu vaiśyakam|
āhvayeddāsaśabdāntaṃ śūdrajātiṃ gurūttamaḥ|| 16.137 ||
(82.. vaiśyasya pālaśabdāntaṃ dāsāntaṃ śūdrajanmanaḥ|)
pañcakālavidhiṃ cāpi vinā śūdramupādiśet|
[brāhmaṇādeḥ sabījaṃ ca praṇavādinamo'ntimam|| 16.138 ||
tābhyāṃ viyuktaṃ śūdrasya strīṇāṃ mantramupādiśet|]
mūlaṃ (83)vāpi dviṣaṭkaṃ ṣaḍakṣaramathāpi || 16.139 ||
(83.gra. vāṣṭārṇamathavā ṣaḍakṣaramathāpi |)
athavā śiṣyasāmarthyaṃ paryālocya gurūttamaḥ|
mantrān sarvān sahārthāṃśca bhūṣaṇādyadhidevatāḥ|| 16.140 ||
ārādhanakramaṃ caiva vinā śūdramupādiśet|
tataḥ pañcopaniṣadā mantreṇāṣṭottaraṃ śatam|| 16.141 ||
kṛtvā pūrṇāhutiṃ devi vahnikāryaṃ samāpayet|
vahnimaṇḍalakumbhasthaṃ devamāropayeddhṛdi|| 16.142 ||
evaṃ sāmānyadīkṣāṃ tu dīkṣayitvā yathāvidhi|
śiṣyān yānānyathāropya vedaghoṣapuraḥsaram|| 16.143 ||
sarvavādyairnadīṃ vāpi taṭākaṃ nayed guruḥ|
dīkṣāsamāptyavabhṛthaṃ kārayecca yathākramam|| 16.144 ||
śiṣyā guruṃ (84)dhanairgobhirbhūmibhirbhūṣaṇādibhiḥ|
tarpayitvā namaskṛtya tataste tadanujñayā|| 16.145 ||
(84.. gāṃ ca bhūmiṃ hiraṇyaṃ ca bhūṣaṇaṃ yānameva |)
vedaghoṣairvādyaghoṣairbandhubhiścetarairapi|
sveṣāṃ gṛhāṇi saṃhṛṣṭā gaccheyurjalajodbhave|| 16.146 ||
parārthayajane dīkṣāmācāryapadapūrvikām|
śṛṇuṣvāvahito devi rahasyaṃ śāstracoditam|| 16.147 ||
madgotriṇastadutpannāsteṣāṃ ye śiṣyatāṃ gatāḥ|
teṣu śāstrakṛtaprajñā vedavedāntapāragāḥ|| 16.148 ||
nīrogā madhyavayasasteṣāmācāryapūrvakam|
abhiṣekaṃ purā kuryāttamevālayapūjane|| 16.149 ||
anyeṣāṃ dīkṣākaraṇe kārayennetarān guruḥ|
athācāryābhiṣekāya śiṣyaṃ (85)sarvaguṇairyutam|| 16.150 ||
(85.gra. madgotrasaṃbhavam|)
[paraṃparādīkṣitasya kule jātaṃ nirogiṇam|]
āropya yānaṃ chatraiśca cāmarairvyajanādibhiḥ|| 16.151 ||
vedaghoṣairvādyaghoṣairdīkṣitairyatibhistathā|
sādhakairapi cānyaiśca devadhāma pradakṣiṇam|| 16.152 ||
sarvopakaraṇaiḥ sārdhaṃ gacchennadyāstaṭaṃ tu |
puṣkariṇyāstaṭaṃ vāpi gatvā deśikasattamaḥ|| 16.153 ||
tatra bhūmau gomayena caturaśraṃ vilepayet|
sudhācūrṇairalaṃkṛtya viniveśyāsanaṃ tataḥ|| 16.154 ||
śiṣyaṃ tasmin prāṅmukhena sthāpayitvā gurūttamaḥ|
dīkṣitebhyo yatibhyaśca vaiṣṇavebhyaḥ purā rame|| 16.155 ||
asyācāryābhiṣekāya prāpyānujñāṃ tato bhuvi|
śiṣyasya purataḥ pīṭhaṃ dhānyena parikalpayet|| 16.156 ||
tasmiṃstu dvādaśadalaṃ vilikhet karṇikāyutam|
karṇikāyāṃ catuṣkumbhān parito dvādaśānapi|| 16.157 ||
ghṛtaṃ kṣīraṃ dadhimadhugandhapuṣpaphalāni ca|
ratnadhātuyavā māṣāḥ kuśākṣatajalāni ca|| 16.158 ||
pañcagavyaṃ kataka(86)jalaṃ teṣu kumbheṣu pūrayet|
athavā gandhatoyena kalaśān pūrayet kramāt|| 16.159 ||
(86.gra. je)
śiṣyasya dakṣiṇe haste badhvā pratisaraṃ guruḥ|
(87)tataḥ puṇyāhasalilaiḥ śiṣyaṃ kumbhāṃśca śodhayet|| 16.160 ||
(87.puṇyāhavāriṇā prokṣya śiṣyaṃ kumbhāṃśca deśikaḥ|)
kumbheṣu pīṭhaṃ saṃkalpya madhyakumbhacatuṣṭaye|
vāsudevādicaturaḥ paritaḥ keśavādikān|| 16.161 ||
cakrābjamaṇḍale cāpi dvādaśārṇaṃ tu madhyame|
keśavādīṃśca parito dhyāyedarghyādibhiryajet|| 16.162 ||
tato vahniṃ samutpādya tatra pīṭhaṃ prakalpya ca|
vāsudevādikān sarvānagnā(88)vāvāhya pūjayet|| 16.163 ||
(88.gra. varghyādibhiryajet|)
[śiṣyasya dakṣiṇe haste badhvā pratisaraṃ guruḥ|]
teṣāṃ (nāma) samuccārya pratyekaṃ dvādaśāhutīḥ|
ghṛtena juhuyānmantrī guḍānnādi nivedayet|| 16.164 ||
śiṣyasnānasya vai bhūmau phalakaṃ viniveśayet|
tadalaṃkṛtya saṃprokṣya pīṭhaṃ saṃkalpya tatra vai|| 16.165 ||
niveśya pīṭhe śiṣyaṃ tu pīṭhārcādipuraskṛtam|
arghyaṃ pādyaṃ tathācāmaṃ gandhaṃ puṣpaṃ sadhūpakam|| 16.166 ||
dīpaṃ ca nālikerasya phalaṃ tāmbūlameva ca|
kumbhamaṇḍalavahnīnāṃ śiṣyasya(89)ca nivedayet|| 16.167 ||
(89.gra. api)
kalaśānāṃ dravyamantraiḥ sūktena puruṣātmanā|
mūlena viṣṇugāyatryā dvādaśākṣaravidyayā|| 16.168 ||
ghoṣiteṣu ca vādyeṣu śiṣyaṃ tamabhiṣecayet|
tataḥ śiṣyeṇa sahito vaiṣṇavairgurusattamaḥ|| 16.169 ||
saṃkalpapūrvaṃ nadyādau kuryādavabhṛthaṃ rame|
ahatābhyāṃ ca vāsobhyāmañjanena ca rañjitam|| 16.170 ||
kṛtordhvapuṇḍramālābhirbhūṣaṇairapyalaṃkṛtam|
rathādiṣu niveśyātha vādyaghoṣapuraḥsaram|| 16.171 ||
chatracāmaradāsībhirvedaghoṣairvimiśritam|
bandhubhiśca tatānyaiśca devadhāmapradakṣiṇam|| 16.172 ||
kṛtvā devagṛhadvāraṃ gatvā śiṣyasamanvitaḥ|
pādaśaucaṃ cācamanaṃ kuryāt (90)śiṣyamanvitaḥ|| 16.173 ||
(90.gra. deśikasattamaḥ)
devagarbhagṛhasyāntaḥ praviśya natipūrvakam|
devasya dakṣiṇe pārśve śiṣyaṃ taṃ viniveśayet|| 16.174 ||
bhūtaśuddhyādikaṃ sarvaṃ kārayitvā yathākramam|
dhūpadīpanivedyāntaṃ homāntaṃ balisaṃmitam|| 16.175 ||
garbhagehaṃ tu devasya śarīramiti hi smṛtam|
ato bahiḥ samāgatya śiṣyeṇa natimācaret|| 16.176 ||
saṃprārthayed devadevaṃ vāsudevaṃ sanātanam|
dīkṣāṃ labdhvā hyayaṃ deva tvatsamārādhane rataḥ|| 16.177 ||
pūjayatyatra yatkiṃcitpramādāt skhalitaṃ yadi|
madīya iti deveśa kṣantumarhasi suvrata|| 16.178 ||
iti saṃprārthya (91)deveśaṃ prāśyāt tīrthādikaṃ hareḥ|
gacched bahistataḥ śiṣyo guruṃ natvā punaḥ punaḥ|| 16.179 ||
(91.gra. daivasya haste taṃ viniyojayet|)
ratnādibhiśca saṃtoṣya prāpyānujñāṃ gurottataḥ|
gacchecca svagṛhaṃ devi bandhumitrāṇi pūjayet|| 16.180 ||
tato bandhujanān sarvān bhojayed bhujimācaret|

|| iti śrīśrīpraśnasaṃhitāyāṃ ṣoḍaśo'dhyāyaḥ(92) ||
(92.`pañcadaśo'dhyāya' iti mātṛkāyām)

Like what you read? Consider supporting this website: