Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| saptadaśo'dhyāyaḥ ||

śrīḥ-
guruḥ śiṣyayopadiśet pañcakālavidhiṃ purā|
iti tvayoktaṃ govinda vistareṇa tamucyatām|| 17.1 ||
śrībhagavān-
ādyaṃ karmābhigamanamupādānamataḥ param|
ijyā ca paścāt svādhyāyastato (1)yoga iti kramaḥ|| 17.2 ||
(1.. yāgastataḥ param|)
kālānitthaṃ vibhajyaiva bhagavatprītaye naraḥ|
tattatkāleṣu satkarma nityaṃ kuryādyathāvidhi|| 17.3 ||
tatkramāniha vakṣyāmi śṛṇu padmasamudbhave|
pañcapañca uṣaḥ kāla iti śāstre samīritaḥ|| 17.4 ||
brāhmo muhūrtaḥ saiva syāt tadā nidrāṃ parityajet|
prakṣālya pāṇipādaṃ ca smaret pāpaharaṃ harim|| 17.5 ||
guroranugrahājjñānaṃ vaiṣṇavatvamanuttamam|
śeṣaśeṣitvasaṃbandhaṃ jīvātmaparamātmanoḥ|| 17.6 ||
nityayogamiti jñātvā sadācāryādipūrvakam|
tataḥ snānopakaraṇaṃ śuddhāṃ mṛtsnāṃ dadhannaraḥ|| 17.7 ||
taṭākaṃ nadīṃ gacchet kīrtayan harimavyayam|
nadyādīnāṃ taṭe śuddhe tatsarvaṃ nikṣipet sudhīḥ|| 17.8 ||
veṣṭayed dakṣiṇe karṇe yajñasūtraṃ tu mūrdhani|
uttarīyaṃ nirṛteśca bhūmiṃ gacchedatandritaḥ|| 17.9 ||
tatra bhūmiṃ chādayitvā tṛṇaparṇairvicakṣaṇaḥ|
divā ca saṃdhyayoścāpi uttarābhimukho dvijaḥ|| 17.10 ||
dakṣiṇābhimukho rātrau (2)malamūtraṃ visarjayet|
jalāśayaṃ tato gatvā śaucāya mṛdamātmanaḥ|| 17.11 ||
(2.. vāti vātānusāriṇi|)
aratnimātramuddhṛtya jalāntarnikṣipet sthale|
(3)gude dvādaśa mṛtsaṃkhyā liṅge tisrastu śuddhaye|| 17.12 ||
(3.. mṛttikābhirdvādaśabhirgudaṃ )
madhye madhye hastaśuddhiṃ kuryād dvijavaro rame|
pratyekaṃ hastayoḥ sapta tataḥ saṃhatya saptakam|| 17.13 ||
pādayoḥ pūrvasaṃkhyābhirmṛtsnābhiḥ śodhayet kramāt|
kuryād dvādaśa gaṇḍūṣamupavītaṃ tato dharet|| 17.14 ||
ācamya dantān kāṣṭhena patrairvā dhāvayed dvijaḥ|
gaṇḍūṣādyaṃ tataḥ kṛtvā snānārthaṃ punarācamet|| 17.15 ||
prāṇāyāmatrayaṃ kṛtvā savyāhṛtividhānataḥ|
viṣṇvādyācāryakaiṃkaryasiddhyarthaṃ śuddhidaṃ hareḥ|| 17.16 ||
anujñayā snānamidaṃ kariṣye vidhipūrvakam|
dvyaṅgulaṃ valayaṃ proktaṃ granthirekāṅgulī matā|| 17.17 ||
caturaṅgulamagraṃ syāt pavitraṃ tu salakṣaṇam|
kuśena suvarṇena pavitraṃ dvijasattamaḥ|| 17.18 ||
anāmikāmadhyadeśe śuddhyārthaṃ dhārayet sadā|
tulasīdhāmamṛtsnānāmanyadvā vaiṣṇavī tu || 17.19 ||
ānītāṃ vibhajenmṛtsnāṃ tridhā kṛtvā kramādrame|
bhāgenaikena digbandhaṃ (4)dvitīyamṛdayā dvijaḥ|| 17.20 ||
(4.gra. dvitīyena mṛdā)
parikalpya jale pīṭhaṃ viṣṇutīrthāni bhāvayet|
tatastṛtīyabhāgena tvātmano'ṅgeṣu lepayet|| 17.21 ||
aghamarṣaṇasūktena puṃsūktena hariṃ smaran|
mūlamantreṇa ratnena snānaṃ kuryād vicakṣaṇaḥ|| 17.22 ||
viṣṇupādakṣālitāntāṃ gaṅgāntāṃ virajānadīm|
saridvarāṃ ca kāverīṃ smṛtvācāryapadāmbujam|| 17.23 ||
dīkṣācāryaṃ tato devān ṛṣīn pitṛ(5)gaṇānapi|
tatpatnīśca samuddiśya jale tiṣṭhaṃstu tarpayet|| 17.24 ||
(5.gra. gaṇāṃstathā|)
nadītīraṃ samāsādya āvahantīti vai manum|
uccārya śuddhavastre dve kaupīnamapi dhārayet|| 17.25 ||
tataḥ prakṣālya caraṇau pāṇī cācamanaṃ caret|
lalāṭādi dvādaśasu dharet puṇḍrāṇi vai dvijaḥ|| 17.26 ||
ṣaṭpuṇḍrāṇyathavāpyekaṃ (6)lalāṭe dhārayedrame|
ataḥ paraṃ pravakṣyāmi saṃdhyopāsanalakṣaṇam|| 17.27 ||
(6.gra. lalāṭādiṣu vai rame|)
sūryodayātpūrvameva svasūtroktena vartmanā|
(7)bhagavatkaiṃkaryasiddhyarthaṃ saṃdhyopāstiṃ samācare|| 17.28 ||
(7.gra. viṣṇu)
iti saṃkalpya manasā sāttvikatyāgapūrvakam|
prātaḥ sāyaṃ cārghyadānaṃ gāyatrīmantramuccaran|| 17.29 ||
gośṛṅgamātramuddhṛtya jalamadhye jalaṃ kṣipet|
ekaṃ śastrāstranāśāya tvekaṃ vāhananāśane|| 17.30 ||
asurāṇāṃ vadhāyaikaṃ hariṃ smṛtvā tu vai dvijaḥ|
prāyaścittārthamekaṃ ca tatastanmantrasiddhaye|| 17.31 ||
ṣaḍaṅganyāsasahitaṃ praṇavena sadā śuciḥ|
asāvādityo brahmeti taddoṣasya praśāntaye|| 17.32 ||
kuryāt pradakṣiṇaṃ caikaṃ sūryanārāyaṇaṃ smaran|
mārgaśīrṣādimāsānāmadhidevāṃstu tarpayet|| 17.33 ||
aṣṭottarasahasraṃ hyaṣṭottaraśataṃ tu |
athavāṣṭāviṃśatiḥ syādyavatsūryodayāvadhi|| 17.34 ||
nārāyaṇaṃ hṛdi dhyāyan gāyatrīṃ vedamātaram|
śoṣaṇādīṃstataḥ kṛtvā bahirantaśca mātṛkām|| 17.35 ||
(8)mūle keśavādīn kuryādvai śāstramārgataḥ|
pañcopaniṣadā dhyānaṃ puṃsūktanyāsameva ca|| 17.36 ||
(8.gra. mūlena)
caturviṃśatsaṃkhyayā ṣaḍaṅganyāsapūrvakam|
prāṇapratiṣṭhāṃ kṛtvaiva gāyatrījapamācaret|| 17.37 ||
pūjārambhe bhayasthāne nityanaimittike tathā|
prāṇāntike ca durgeṣu ṣaḍaṅganyāsamācaret|| 17.38 ||
mudrāṇāṃ cakramudrā tu viṣṇusāyujyasiddhidam|
agniprākāramudrā tu sarvasiddhikarī sadā|| 17.39 ||
ravimaṇḍalamadhyasthaṃ śaṅkhacakragadādharam|
kirīṭavanamālādi bhūṣaṇairapi bhūṣitam|| 17.40 ||
puṇḍarīkāsanāsīnaṃ sarvadevanamaskṛtam|
śrībhūmisahitaṃ devaṃ vibhuṃ nārāyaṇaṃ smaran|| 17.41 ||
mānasairupacāraistaṃ ṣoḍaśairarcayaṃstataḥ|
mūlamantreṇa sahitāṃ gāyatrīṃ rahitāṃ tu || 17.42 ||
upasthānaṃ tataḥ kuryāt svasūtroktena vartmanā|
aupāsanenāgnirūpaṃ bhagavantaṃ yajed gṛhe|| 17.43 ||
tato'bhigamanaṃ kuryāt pūjanaṃ bhagavatpriyam|
kṛtvā tato bahirgacchedupādānāya vai dvijaḥ|| 17.44 ||
harerārādhanārthāya sāttvikāni śucinyapi|
puṣpādīnica saṃgṛhya gacchedgehamathātmanaḥ|| 17.45 ||
ijyākāle tu saṃprāpte snātvātha niyataḥ śuciḥ|
svasūtroktavidhānena kuryānmādhyāhnikīḥ kriyāḥ|| 17.46 ||
parārthapūjako yastu (9)dhāma pravaśed guruḥ|
(10)vāsudevārcanāpūrvam utsavāntaṃ ca pūjayet|| 17.47 ||
(9.gra. pūrvāhne bhagavadgṛham|)
(10.gra. praviśya yajanaṃ kuryāt tato mādhyāhnakīḥ kriyāḥ|)
[paradīkṣāvihīnaiśca na bhujyādekapaṅktiṣu|
svagṛhārādhako yastu pūjayet pāñcarātrataḥ|
svādhyāyaṃ brahmayajñāya paṭheduccaistu sasvaram|| 17.48 ||
viṣṇorniveditānnena viṣṇupādāmbunā rame|
nityaśrāddhādikaṃ kṛtvā vaiśvadevabaliṃ tataḥ|| 17.49 ||
paṅktipāvanayogyaistu bandhubhiḥ pitṛbhistathā|
vṛddhairatithibhiḥ sākaṃ maunī bhuñjīta (11)vaiṣṇavaiḥ|| 17.50 ||
(11.gra. vaiṣṇavaḥ|)
tattadyogyasthale tāvad bālānapi ca bhojayet|
viṣṇuśeṣaṃ ca tāmbūlaṃ tebhyo dadyācca candanam|| 17.51 ||
tattatkāle samaśnīyād viṣṇunaivedyabhakṣaṇam|
strībhirvānupanītairvā na bhujyādekapaṅktiṣu|| 17.52 ||
tiṣṭhan bhuñjīta cedvipraḥ sa tu cāndrāyaṇaṃ caret|
trapukāṃsyādipātreṣu kare vāme tathaiva ca|| 17.53 ||
annādikaṃ vai nikṣipya dakṣiṇena ca pāṇinā|
vipro bhuñjīta ceddevi sa yāti narakaṃ dhruvam|| 17.54 ||
[svādhyāyaṃ brahmayajñāya paṭheduccaiśca sasvaram|]
sāyāhnakāle saṃprāpte vedaṃ vedārthameva (12)|| 17.55 ||
(12.gra. ca|)
purāṇaṃ dharmaśāstraṃ ta pāñcarātrārthameva ca|
vedāntamitihāsādi hyanyaṃ sūribhiḥ kṛtam|| 17.56 ||
hareḥ kathāṃ ca śṛṇuyāt svayaṃ vāpi paṭhettadā|
karmaṇā manasā vācā viṣṇusevāparo bhavet|| 17.57 ||
eteṣu śaktihīnastu dvayamaṣṭākṣaraṃ tu |
dvādaśārṇaṃ ṣaḍarṇaṃ smarennānyaṃ tu cintayet|| 17.58 ||
lambamāne tataḥ sūrye svasūtroktakramānvitaḥ|
saṃdhyākarma tataḥ kṛtvā aupāsanamathācaret|| 17.59 ||
pūrvavatpūjayedviṣṇuṃ bhaktinamro yathākramam|
anuyāgādikaṃ sarvaṃ kṛtvā (13)deśikasattamaḥ|| 17.60 ||
(13.gra. brāhmaṇapuṃgavaḥ|)
śuddhāyāṃ tu svaśayyāyāṃ dhyāyannārāyaṇaṃ vibhum|
śayīta yadi seveta sādhvyā svasya striyā saha|| 17.61 ||
śayyāṃ tato guruḥ snātvā śuddhavastrādikaṃ dharan|
bhajedanyaṃ tu śayanaṃ pūrvavad vaiṣṇavaḥ pumān|| 17.62 ||
mahāniśi samutthāya yogākāle prasannadhīḥ|
pādaśuddhyādikaṃ kṛtvā tvācamya ca yathāvidhi|| 17.63 ||
bṛsyādyāsanamāsīno yogaparyaṅkamāruhan|
prāṇāyāmena puruṣaṃ śaṅkhacakragadādharam|| 17.64 ||
pītāmbaraṃ śvetavarṇaṃ vanamālādibhūṣitam|
vāsudevaṃ paraṃ dhyāyan yogaṃ kṛtvā vicakṣaṇaḥ|| 17.65 ||
saṃhārakramamāśritya tattvānyātmani saṃharet|
hṛdi sthite vāsudeve svātmānamapi yojayet|| 17.66 ||
kaṃcitkālaṃ tathā dhyātvā sṛjeddehāttamātmanaḥ|
śanairyogāsanamapi tyaktvā gururatandritaḥ|| 17.67 ||
bhajet svaśayanaṃ devi sarvakleśāpahaṃ śuci|
itthaṃ ca kathito devi yogakālaśca pañcamaḥ|| 17.68 ||
[evaṃ kurvanyāvadāyurhareḥ sāyujyatāmiyāt|
sāmānyadīkṣitānāṃ tu karmakāṇḍādi karma ca|| 17.69 ||
pañcakālavidhistveṣā kathitā kamalālaye|
viṣṇuyāgāvirodhena trisaṃdhyāyāṃ madaṃśajāḥ|| 17.70 ||
paradīkṣāsaṃskṛtāśca karmakāṇḍoktavartmanā|
tattanmāsārkaceto(taḥ)sthakeśavādīn samarcayet]|| 17.71 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ (14)saptadaśo'dhyāyaḥ ||
(14.ṣoḍaśo'dhyāya iti mātṛkāyām)

Like what you read? Consider supporting this website: