Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| pañcadaśo'dhyāyaḥ ||

bhagavān-
pūjārthaṃ parivārāṇāṃ śobhārthaṃ mandirasya ca|
[prathamāvaraṇādyeṣu kalpanīyā viśeṣataḥ|| 15.1 ||]
ardhamaṇḍapakadvāre śaṅkhacakrottamāṅginau|
(1)daṃṣṭrākarālau bhīmākṣau karaṇḍimakuṭānvitau|| 15.2 ||
(1.. daṃṣṭrākarālavadanau bhīmau daṇḍadhāriṇau|)
dakṣiṇottarapārśvasthau muniveṣau (2)gadādharau|
caṇḍapracaṇḍau kartavyau (3)lohairvā śilayāpi || 15.3 ||
(2.. sahastriyau|)
(3.. dvāre garbhagṛhasya tu|)
antarmaṇḍalasaṃjñasya sālasya dvārapārśvayoḥ|
jayaśca vijayaścaiva (4)pratiṣṭhāpyau varānane|| 15.4 ||
(4.. kartavyau tasya gopure|)
antarhārasya pūrvasyāṃ dvāri padmagadādharau|
khaḍgaśārṅgadharau dvāri dakṣiṇasyāṃ prakalpayet|| 15.5 ||
pratīcyāṃ vajramusaladhāriṇau (5)sthāpayed guruḥ|
(6)uttarasyāṃ bhavetāṃ tau pāśāṅkuśadharau rame|| 15.6 ||
(5.. diśi kalpayet|)
(6.. pāśāṅkuśadharau brahmannuttarasyāṃ diśi sthitau|)
madhyāntarhārasālasya prācyādiṣu yathākramam|
dikṣu dhātṛvidhātārau tato bhadrasubhadrakau|| 15.7 ||
kṛtāntāsuravidhvaṃsau kuberākṣakuberakau|
evameveṣyate'nyeṣāṃ caturdikṣu ca gopure|| 15.8 ||
prācyādiṣu tathā dikṣu maryādā sālagopure|
durjayaprabalau (7)syātāṃ viśvabhāvanapuṣkarau|| 15.9 ||
(7.. kāryau|)
saṃbhavaḥ prabhava(8)ścaiva suśobhanasubhadrakau|
jaghanyāvaraṇadvāre (9)prācyādiṣu ca kalpayet|| 15.10 ||
(8.. syātāṃ)
(9.. prācyādau kumudādayaḥ|)
kumudaḥ kumudākṣaśca puṇḍarīkaśca vāmanaḥ|
śaṅkukarṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭhitaḥ|| 15.11 ||
aṣṭau dvau dvau pratidvāraṃ kalpanīyā yathāvidhi|
viṣṇupāriṣadā ete senābhiḥ koṭibhirvṛtāḥ|| 15.12 ||
daṇḍahastā virūpākṣā(10) ścaturbāhusamanvitāḥ|
prāṅkaṇe prathame vātha dvitīye vāpi maṇḍape|| 15.13 ||
(10.. karaṇḍamukuṭānvitāḥ|)
agradeśe prakurvīta mūlārcābhimukhaṃ rame|
prāñjaliṃ dvibhujaṃ vīraṃ karaṇḍimakuṭānvitam|| 15.14 ||
saṃsthāpayed vainateyaṃ lohena śilayāpi |
vīralakṣmīṃ nairṛte dikṣvanyāsu yathākramam|| 15.15 ||
parikalpyālayaṃ tasmin carasthiravibhāgataḥ|
pūjane tu hareḥ kāle pratyekaṃ pūjayed guruḥ|| 15.16 ||
(11)someśānāntare (12)devaṃ viṣvaksenaṃ prakalpayet|
gopurasya bhavedantarbahitvā balipīṭhakam|| 15.17 ||
(11.. someśayorantarāle|)
(12.gra. devi)
bahvāvaraṇayuktasya parivārāḥ puroditāḥ|
ekāvaraṇayuktasya parivārānimān śṛṇu|| 15.18 ||
pārśvayorgarbhagehasya caṇḍaṃ cāpi pracaṇḍakam|
purato vainateyaṃ ca vīralakṣmīṃ ca nairṛte|| 15.19 ||
īśāne senanāthaṃ ca kalpayet kamalāsane|
etān vigraharūpeṇa sthāpayecca gurūttamaḥ|| 15.20 ||
tataḥ pūjopakaraṇaṃ kārayellakṣaṇānvitam|
śabdabrahmamayī ghaṇṭā hastotsedha(13) samucchrayā|| 15.21 ||
(13.. pramāṇikā|)
brahmāṇḍagolakākārā saurāṣṭrā(14)vayavaiḥ kṛtā|
(15)adhomukhī tālamānavistārā śobhanākṛtiḥ|| 15.22 ||
(14.. avayavo bhavet|)
(15.. adhomukhastālamānavistārotsedhasaṃmitaḥ|)
ghaṇṭādaṇḍastālamānastadūrdhve pakṣibhūpatim|
cakraṃ śaṅkhaṃ paṅkajaṃ kalpayet padmasaṃbhave|| 15.23 ||
pūjādisarvakāryeṣu sarvadaivopayoginī|
arghyādīnāṃ ca pātrāṇāṃ sthāpanāya madhudviṣaḥ|| 15.24 ||
sthāpayed devadevasya catuṣpādasamanvitām|
svarṇādilohajāṃ vāpi dārujāṃ vāpi pīṭhikām|| 15.25 ||
jalanirgamasaṃyuktāṃ hastocchrāyādi(16)lakṣaṇām|
pātrāṇyarghyāditīrthānāṃ sthāpanāya varānane|| 15.26 ||
(16.gra. lakṣitām|)
prasthāmbupūrtiyogyāni hyaravindākṛtīni ca|
pātrāṇi pañca teṣvantaścakrāṇi parikalpayet|| 15.27 ||
eṣāṃ pratigrahārthāya pañcaikaṃ vāpi kalpayet|
arghyādīnāmuddharaṇāt kīrtitoddharaṇīti || 15.28 ||
prādeśadīrghā carame cakraṃ śaṅkhākṛtiṃ nyaset|
aparānte jalādhāraṃ kārayet kanakādibhiḥ|| 15.29 ||
pātraṃ pādāvanejasya grahaṇāya ramāpateḥ|
unmattakusumākāraṃ pādena sahitaṃ bhavet|| 15.30 ||
dhūpapātraṃ sarojābhaṃ pādadvayasamanvitam|
(17)sakoṇanālapatrābhyāṃ śobhitaṃ svarṇanirmitam|| 15.31 ||
(17.gra. sakoṇanālaṃ)
nāladaṇḍaṃ hastamānaṃ tripādvāpi dvipādakam|
protānāṃ dīpapātrāṇāṃ cakrākāreṇa śobhinām(18)|| 15.32 ||
(18.gra. śobhinam|)
sapta pañca trirvā kramahīnaṃ tu vai bhavet|
prathame dīpapātre ca vartisthānaṃ śataṃ bhavet|| 15.33 ||
dvitīyādiṣu hīnaṃ syādante kumudakuḍmalam|
dīpapātramidaṃ proktaṃ snānāsanamatho śṛṇu|| 15.34 ||
hastamānāyataṃ dīrghaṃ trihastaṃ caturaśrakam|
paryante dvyaṅgulotsedhaṃ jalanālena saṃyutam|| 15.35 ||
dvihastonnatapādaṃ ca siṃhavyāghrapadaṃ tu |
svarṇādilohajairvāpi kalpayenmadhyapaṅgajam|| 15.36 ||
snānapātrāṇai sarvāṇi lohaiḥ svarṇādibhī rame|
śaṅkhacakrākṛtī pātre madhye dvāraṃ śataṃ bhavet|| 15.37 ||
sahasradhāramaparaṃ vartulaṃ hemanirmitam|
aratnimātra(19)vistāraṃ madhye padmasamanvitam|| 15.38 ||
(19.. vistīrṇaṃ tanmānotsedhadaṇḍakam|)
daleṣu karṇikāyāṃ ca sahasraṃ suṣiraṃ bhavet|
saparyāviṣṭaraṃ (20)lakṣmīḥ śṛṇu hastamathonnatam|| 15.39 ||
(20.. brahman hastamānonnataṃ śubham|)
aratnimātravistāraṃ svarṇairanyaiśca (21)kalpanam|
caturaśraṃ madhyaklṛptaṃ saroruhasamanvitam|| 15.40 ||
(21.gra. kalpitam|)
vyāghrapādasamaiḥ pādaiścaturbhiśca (22)samanvitam|
itthaṃ bhojyāsanaṃ subhru pādahīnaṃ paraṃ bhavet|| 15.41 ||
(22.gra. virājitam|)
naivedyārthāni pātrāṇi sauvarmarajatāni ca|
havirdravyapramāṇāni vṛttāni parikalpayet|| 15.42 ||
kalpayennāgalatikādalapātraṃ hiraṇmayam|
aratnimātravistāraṃ vartulaṃ nāladaṇḍavat|| 15.43 ||
pīṭhaṃ tadardhavistāraṃ citraiśca samalaṃkṛtam|
balipātraṃ catustālaṃ hemādidravyanirmitam|| 15.44 ||
vṛttaṃ prakalpayeddhīmān yathecchaṃ chadasaṃyutam|
nīrājanakriyāpātraṃ hemādidravyanirmitam|| 15.45 ||
dvitālamekatālaṃ vṛttaṃ madhyasaroruham|
mūlaberasya purataḥ śayānasya sthitasya || 15.46 ||
(23)mūlabimbonnatiḥ kāryā svarṇena rajatena |
(24)athavā paittalābhiḥsyurayobhirna tu kārayet|| 15.47 ||
(23.gra. tattadbimbānurūpaṃ tu)
(24.gra. śilayā paittalābhiśca kārayet siṃhaviṣṭaram|)
catasro dīpikā mukhyā dve vittānusārataḥ|
ghṛtadhāraṇapātrāṇi bhaveyustrīṇi pañca || 15.48 ||
ante tu śaṅkhaṃ cakraṃ sthāpayet pakṣipārthivam|
muktātapatraṃ dhavalaṃ (25)svarṇādibhiralaṃkṛtam|| 15.49 ||
(25.. śaśibimbasamanvitam|)
śuddhasvarṇena kuryādrajatenāthavā rame|
svarṇadaṇḍaṃ rājataṃ ratnajālasamanvitam|| 15.50 ||
chatramevaṃvidhaṃ kuryāt cāmarāṇi ca kalpayet|
catvāri kanakādyaiśca kṛtadaṇḍāni vai rame|| 15.51 ||
vyajanāni vicitrāṇi uśīraiḥ śikhipiñchakaiḥ|
alaṃkṛtaiśca ratnādyaiścatvāri parikalpayet|| 15.52 ||
kaṅkataṃ kanakaṃ rūpyamaṣṭāṅgulamathāyatam|
ṣaḍaṅgulaṃ syādvistāraṃ dantairviṃśatibhiryutam|| 15.53 ||
yadvā ṣoḍaśadantāḥ syuḥ kalpanīyā varānane|
sauvarṇamañjanakṣodabhājanaṃ vṛścikākṛtiḥ|| 15.54 ||
siṃhahaṃsākṛtiryadvā mṛgākṛti bhaved rame|
udare mastake yadvā bilaṃ tasya prakalpayet|| 15.55 ||
darpaṇaṃ pratimāmānaṃ tadardhaṃ suśobhanam|
vṛttaṃ caturaśraṃ kāṃsyaṃ ratnairalaṃkṛtam|| 15.56 ||
pānīyapātraṃ sauvarṇamāṭhakāmbuprapūrakam|
tālonnataṃ syād vistāraṃ vṛttaṃ pañcāṅgulaṃ bhavet|| 15.57 ||
dvyaṅgulaṃ tasya vai kalpyaṃ pādamekāṅgulaṃ (26)bhavet|
yātrāsanaṃ ca vistīrṇaṃ samāyāmaṃ dvihastakam|| 15.58 ||
(26.gra. tu |)
dviguṇaṃ vāyataṃ tasya tālaṃ pādaṃ prakalpayet|
paritaśconnataṃ bālaṃ tālamānasamanvitam|| 15.59 ||
daśāvatāralikhitaṃ ratnaiścāpi vicitritam|
āsanāni yathoktāni suvarṇavikṛtāni || 15.60 ||
dārujāni yathālābhamarcānuguṇavistaram|
pāduke devadevasya kalpayet kanakādibhiḥ|| 15.61 ||
pīṭhaṃ tayoḥ svarṇamayaṃ vikasatpaṅkajākṛti|
karṇikāyāṃ sthāpayette pāduke paṅkajasya tu|| 15.62 ||
yātrāsanaṃ rathaṃ (27)caiva gajamaśvaṃ vināyakam|
svarṇairvā kalpayedyānamanyadvāpi manoharam|| 15.63 ||
(27.. vāpi kuryādvittānusārataḥ|)
śibikāṃ ratnavikṛtāṃ sopacchadasamanvitām|
sitāsitāruṇāmiśradukūlaparikalpitān|| 15.64 ||
dhvajān (28)kārtasvarairdaṇḍaistatra tatrāpi kalpayet|
jaladroṇīṃ kaṭāhaṃ ca hemādidravyanirmitam|| 15.65 ||
(28.. kārtasvaramayairdaṇḍaiścāpi virājitān|)
agādhamabhiṣekārthaṃ devasya parikalpayet|
nānāvidhāni vādyāni (29)tūryaśaṅkhayutāni ca|| 15.66 ||
(29.. vīṇādīni ca kalpayet|)
maddalaṃ kāhalaṃ kāṃsyaṃ bherīpaṭahameva ca|

|| iti śrīśrīpraśnasaṃhitāyāṃ pañcadaśo'dhyāyaḥ(30) ||
(30.mātṛkāyām `caturdaśo'dhyāyaḥ' iti dṛśyate|)

Like what you read? Consider supporting this website: