Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 397-420

tatra caturdvīpikāyāṃ kauśiko nāma śakra āyuḥparīkṣīṇastiryagyonyupapattibhayabhītaḥ, sa caturaśītibhistrayastriṃśaddevasahasraiḥ sārdhaṃ yena sālaguhā yena ca bhagavāṃstenopasaṃkrāmati / upasaṃkramya sāmantake indrākṣasya sālaguhābhavane sthitaḥ, tasya bhagavato'nubhāvena etadabhavat / "yannūnaṃ vayaṃ pañcaśikhaṃ gandharvaputramadhyeṣemaḥ / sa ca pañcaśikho madhureṇa svareṇa bhagavantamabhimukhaṃ staviṣyati, tadā bhagavān dhyānasamādhibhyo vyutthāsyati" / tataḥ śakraḥ pañcaśikhaṃ gandharvaputramadhīṣṭhavān / atha pañcaśikho vīṇāṃ manojñena gītavāditena bhagavato'nubhāvena pañcabhiḥ stavaśatairbhagavato varṇamabhāṣata / yadā ca kulaputra pañcaśikha ārabdho bhagavato'bhistavanāya tataḥ sa śākyamunirbhagavān sughoṣavairocanaketuṃ nāma samādhiṃ samāpannastena samādhinā ye sahe lokadhātau maharddhikayakṣarākṣasā vāsurā garuḍā kinnarā mahoragā gandharvā sarve kāmāvacarā devā sarve rūpāvacarā devaputrāstatra sannipātā babhūvurye ca svarabhaktikāste svaraṃ śrutvā prasīdanti, ye varṇayaśobhaktikāste bhagavato varṇaṃ (KpSū 398) śrutvā tasya bhagavataḥ sakāśe tīvrapremaprasādagurugauravacitrīkārajātāḥ prasīdanti, ye veṇuvādyabhaktikāste veṇuvādyaṃ śrutvā prasīdanti / tataḥ śākyamunirbhagavāṃstataḥ samādhervyutthāya sālaguhāyā dvāraṃ darśāpayāmāsa / śakraścopasaṃkrānto bhagavantaṃ pṛṣṭavān / "bhagavaṃ kutropaviśāmaḥ?" / sa śākyamunistathāgata uvāca - "niṣīdadhvaṃ yakṣā yāvattasthuḥ samāgatāḥ" / tataḥ sālaguhā evaṃ vistīrṇā saṃsthitā yathā dvādaśagaṅgānadīvālikāsamā yakṣāstatra guhāyāṃ praviṣṭā, niṣaṇṇāyāśca tasyāḥ parṣadaḥ sa śākyamunistathāgatastathārūpāṃ dharmadeśanāṃ kṛtavāṃ; yathā ye tasmin parṣadi śrāvakayānikā niṣaṇṇāste śrāvakayānakathāṃ śṛṇvanti, navanavatikoṭyastatra śrotāpattiphalaṃ prāptāḥ; ye ca tatra parṣadi anuttarasamyaksaṃbuddhayānikāste śuddhāṃ mahāyānakathāṃ śṛṇvanti; tatra ca pañcaśikhagandharvapūrvaṃgamā aṣṭādaśanayutā avaivartikāḥ saṃsthitā anuttarāyāṃ samyaksaṃbodhau; yaiśca tatrānutpāditaṃ triṣu yāneṣu cittaṃ, tatra kaścidanuttarāyāṃ samyaksaṃbodhau (KpSū 399) cittamutpāditaṃ, keścittatra pratyekabuddhayāne cittamutpāditaṃ, kaścicchrāvakayāne cittamutpāditaṃ; sa ca tatra kauśikaḥ śakro bhayātparimukto, varṣasahasraṃ cāyurvivṛddhaṃ, avaivartikaścānuttarāyāṃ samyaksaṃbodhau babhūva / tadevaṃ vistīrṇāvakāśaḥ kulaputra sa śākyamunistathāgataḥ /

evaṃ vistīrṇaṃ cāsya tathāgatasya svaramaṇḍalaṃ / na śakyaṃ kenacittasya tathāgatasya svaramaṇḍalasya paryantamudgṛhītuṃ gaṇāyituṃ / vistīrṇaṃ tasya tathāgatasyopāyakauśalyaṃ sattvaparipākaśca: na śakyaṃ tasya tathāgatasyopāyakauśalyaṃ paryantamudgṛhītuṃ / vistīrṇakāyaśca kulaputra tathāgato; na śākyaṃ kenacittasya mūrdhānamavalokayituṃ, kāyasya paryantamadhigantuṃ / yāvantaśca sattvā etarhi tatra sahe buddhakṣetre sannipatitā yadi te sattvāḥ śākyamunestathāgatasya kukṣau praviśeyuste sarve tatra vicareyuste ca sattvāstasya tathāgatasyaikaromamukhe praviśeyuḥ niṣkrameyuśca; te ekaromamukhāttasya tathāgatasya na śaktāḥ paryantamudgṛhītuṃ ūnatvaṃ pūrṇatvaṃ vāntaśo (KpSū 400) divyenāpi cakṣuṣā / tadevaṃ vistīrṇakāyaḥ sa śākyamunistathāgataḥ /

punaraparaṃ kulaputra vistīrṇabuddhakṣetraḥ sa śākyamunistathāgato / yāvantaśca daśasu dikṣu gaṅgānadīvālikasamā buddhakṣetrā evaṃ paripūrṇā bhaveyuḥ sattvaistadyathāpi nāmaitarhi sahaṃ buddhakṣetraṃ sarve te sattvā etarhi sahe buddhakṣetre viśeyuḥ sarve te tatra vicareyuḥ / tatkasmāddhetos[? / ] tathaiva tasya tathāgatasya pūrvaṃ prathamacittotpādenānuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ babhūva / tiṣṭhatu kulaputraikaṃ gaṅgānadīvālikāsamā lokadhātavaḥ, sacetkulaputra yāvaddaśasu dikṣu sahasraṃ gaṅgānadīvālikāsamā buddhakṣetrā evaṃ vistīrṇāḥ tadyathaitarhi sahabuddhakṣetraṃ paripūrṇaṃ sattvaiḥ te sarve etarhi sahe lokadhātau praviśeyuste sarve tatra vicareyurevaṃrūpaṃ tasya tathāgatasya pūrvaṃ prathamacittotpāditānuttarajñānapratilābhāya praṇidhānaṃ babhūva / evaṃ vistīrṇabuddhakṣetraḥ sa kulaputra śākyamunistathāgataḥ / ebhiścaturdharmairviśiṣṭataraḥ sa śākyamunistathāgato yathāvadgṛhṇīta (KpSū 401) yūyaṃ kulaputrā imāṃ candrarocavimalāṃ puṣpāṃ, gacchatha paścimāṃ diśaṃ yathā svayaṃ dṛṣṭvā sahaṃ buddhakṣetraṃ, mama vacanena taṃ śākyamuniṃ tathāgataṃ ārogyakauśalyaṃ pṛcchata" /

sa ca vimalaguṇatejarājastathāgataścandrarocavimalāṃ puṣpāṃ gṛhītvā raharājasya bodhisattvasya jyotiraśmeśca bodhisattvasya datvāha - "gacchata kulaputrau mamarddhibalādhānena sahāṃ lokadhātuṃ" / tatra ca viṃśatiḥ prāṇisahasrāṇyāhur[ / "]vayamapi bhadanta bhagavan gacchemaḥ tathāgatānubhāvena sahaṃ lokadhātuṃ tasya śākyamunestathāgatasya darśanāye vandanāya paryupāsanāya" / vimalaguṇatejarājastathāgata āha - "gacchata kulaputrā yathābhiprāyāḥ" / tau ca dvau bodhisattvau raharājaśca jyotiraśmiśca sārdhaṃ viṃśatibhirbodhisattvasahasraistasya vimalaguṇatejarājasya tathāgatasya riddhibalena tataḥ saṃpuṣpitāyā lokadhātoḥ saṃprasthitā ekacittakṣaṇenedaṃ sahaṃ buddhakṣetramanuprāptā gṛdhrakūṭe parvate pratyasthātaḥ / te yena bhagavāṃ śākyamunistathāgatastenāñjaliṃ praṇamyāhuḥ / "asti bhagavan (KpSū 402) purastime digbhāge ekonanavatibuddhakṣetrasahasrāṇyatikramya tatra saṃpuṣpito nāma lokadhātuḥ, tatra vimalaguṇatejarājo nāma tathāgataḥ / sa ca punastathāgato bodhisattvagaṇaparivārastathāgatasya guṇavarṇakīrtayamāna evamāha - "śākyamunirnāma tathāgataḥ sahe buddhakṣetre tiṣṭhati yāpayati / tena ca tathāgatena pūrvaṃ bodhisattvabhūtena bodhisattvacārikāṃ caramāṇenāhaṃ sarvaprathamamanuttarāyāṃ samyaksaṃbodhau samādāpito niveśitaḥ pratiṣṭhāpitastasya ca vacanena mayānuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ tena tathāgatenāhaṃ prathamaṃ dānapāramitāyāṃ niveśito, yāvatpūrvoktaṃ / evamebhiścaturbhirdharmairviśiṣṭataraḥ sa śākyamunistathāgato / yathā teneme candrarocavimalā puṣpāḥ preṣitā ārogyakauśalyaṃ ca pṛcchati" /

evamabhiratyā buddhakṣetrādakṣobhyasya tathāgatasyāsanaṃ kaṃpati / ye ca tatra bodhisattvāḥ sannipattitaste cāpi dṛṣṭvākṣobhyasya tathāgatasyāsanaṃ kaṃpitaṃ paripṛcchanti sma / peyālaṃ yathā pūrvoktaṃ / (KpSū 403) sarveṣāṃ evaṃ vaktavyaṃ / tena ca samayenāprameyāsaṃkhyeyāḥ purimāyāṃ diśi tathāgatadūtā bodhisattvā imaṃ sahaṃ buddhakṣetraṃ sahacandrarocavimalaiḥ puṣpaiḥ saṃprāptāḥ śākyamunestathāgatasya paripṛcchanāya pūjanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /

samanantaraparivāsito bhagavataḥ purimāyāṃ diśi buddhakṣetranāma parikīrtanaṃ buddhānāṃ bhagavatāṃ, dakṣiṇāṃ diśaṃ punarbhagavānārabdhaḥ parikīrtayituṃ / "paśyāmyahaṃ kulaputra dakṣiṇasyāṃ diśīto buddhakṣetrādekagaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramya tatra sarvaśokāpagato nāma lokadhātustatrāśokaśrīrnāma tathāgatastiṣṭhati dhriyati yāpayati / mayā sa bhagavān sarvaprathamaṃ pūrvaṃ bodhisattvacārikāṃ caramāṇenānuttarāyāṃ samyaksaṃbodhau samādāpito, yāvadyathā pūrvoktaṃ / jaṃbūprabhe buddhakṣetre dharmeśvaravinardirnāma tathāgataḥ, merupratiṣṭhite buddhakṣetre gatīśvarasālendro (KpSū 404) nāma tathāgataḥ, guṇendraniryūhe buddhakṣetre siṃhavijṛmbhitarājā nāma tathāgataḥ, maṇimūlavyūhe buddhakṣetre nārāyaṇavijitagarbho nāma tathāgataḥ, muktāprabhasaṃcaye buddhakṣetre ratnaguṇavijṛmbhitasaṃcayo nāma tathāgataḥ, devasome buddhakṣetre jyotigarbho nāma tathāgataḥ, candanamūle buddhakṣetre nakṣatravidhānakīrtirnāma tathāgataḥ, viśiṣṭagandhe buddhakṣetre puṇyabalasālarājā nāma tathāgataḥ, suvidite buddhakṣetre manojñaghoṣasvaravinardito nāma tathāgataḥ, duraṇye buddhakṣetre sālajayabindurājā nāma tathāgataḥ, nardaścoce buddhakṣetre tejeśvaraprabhāso nāma tathāgataḥ, abhigarjite buddhakṣetre sumanojñasvaranirghoṣe nāma tathāgataḥ, ratnavisabhe buddhakṣetre ratnatalanāgendro nāma tathāgataḥ, palāmaratnavṛkṣaratne (KpSū 405) buddhakṣetre dharmameghanirghoṣeśvarasaumyo nāma tathāgataḥ, peyālaṃ yathā pūrvoktaṃ / evamaprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ dakṣiṇasyāṃ diśyāsanāni kaṃpanti / sarve te buddhā bhagantaḥ śākyamunestathāgatasya varṇaṃ yaśaḥ kīrtimudīrayanti / yāvattena samayenāprameyāsaṃkhyeyā dakṣiṇasyāṃ diśi tathāgatadūtā bodhisattvāḥ sahacandrarocavimalaiḥ puṣpairimaṃ sahaṃ buddhakṣetramanuprāptāḥ śākyamunestathāgatasya pṛcchanāya yāvaddharmaśravaṇāya" /

punaśca bhagavān āha - "paśyāmyahaṃ kulaputra paścimāyāṃ diśīto buddhakṣetrāt saptānavatibuddhakṣetranayutaśatasahasrāṇyatikramya tatropaśāntamatirnāma buddhakṣetrastatra ratnagirirnāma tathāgataḥ tiṣṭhati dhriyati yāpayati dharmaṃ ca deśayati / mayā sa bhagavān pūrvaṃ bodhisattvabhūtena bodhisattvacaryāṃ caramāṇena sarvaprathamamanuttarāyāṃ samyaksaṃbodhau samādāpito, (KpSū 406) yāvadyathā pūrvoktaṃ / buddhakṣetrāṇāṃ peyālaṃ, vararaśmikośo nāma tathāgataḥ, svarajñakośo nāma tathāgataḥ, haritālakīrtiḥ, samantagarbhaḥ, brahmakusumaḥ, karadharavikramaḥ, dharmaveśapradīpaḥ, asamantaramerusvaravighuṣṭarājaḥ, brahmendraghoṣaḥ, yathā pūrvoktaṃ / evamaprameyāsaṃkhyeyānāṃ paścimāyāṃ buddhānāṃ bhagavatāṃ yeṣāṃ śākyamuninā tathāgatena nāmāni parikīrtitāni teṣāmāsanāni kaṃpanti / yāvattena samayenāprameyāsaṃkhyeyāḥ paścimāyāṃ diśi buddhadūtā bodhisattvāḥ sahacandrarocavimalaiḥ puṣpairimaṃ sahaṃ buddhakṣetramanuprāptā yāvanniṣaṇṇā dharmaśravaṇāya / peyālaṃ, evamuttarā digvaktavyā, evamuparimāyāmevamadhaḥ, evaṃ pūrvadakṣiṇā, evaṃ dakṣiṇapaścimā, evaṃ paścimottarā, evamuttarapūrvā" /

punaḥ śākyamunirbhagavānāha - "paśyāmyahaṃ kulaputrottarapūrvāyāṃ diśīto buddhakṣetrādaṣṭānavatibuddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya (KpSū 407) tatra vijayaṃ nāma buddhakṣetraṃ, vigatasaṃtāpobhavavaiśravaṇasālarājo nāma tathāgataḥ / mayā sa tathāgataḥ pūrvaṃ bodhisattvabhūtena bodhisattvacaryāṃ caramāṇena sarvaprathamamanuttarāyāṃ samyaksaṃbodhau samādāpito, yāvatṣaṭsu pāramitāsu; yāvanmayā sarvaprathamaṃ tiṣṭhatāṃ yāpayatāṃ buddhānāṃ bhagavatāṃ sakāśamupanīto, yatra tena vyākaraṇaṃ pratilabdhamanuttarāyāṃ samyaksaṃbodhau; yadā nāma parikīrtitaṃ tadāsanaṃ kaṃpitāṃ; yāvaccaturaśītisattvānāṃ varṇabhaktisaṃsthānarūpavyāhārasahasrāṇi tathā śākyamuniṃ tathāgataṃ paśyanti dharmaṃ ca śṛṇvanti /

tatra ca parṣadi dvau bodhisattvau, ekaḥ vigopaśikharo nāma dvitīyaḥ saṃrocanabuddho nāma; sa ca vigatasaṃtāpodbhavavaiśravaṇasālarājo nāma tathāgatastau dvau bodhisattvavāmantrayitvaivamāha - "gacchata yūyaṃ kulaputrau sahe buddhakṣetre, madvacanācchākyamunestathāgatasyārogyakaśalyaṃ (KpSū 408) sukhasparśavihāratāṃ paripṛcchata" / tāvāhatuḥ / "sarvāvantaṃ bhadanta bhagavannāvāṃ sahaṃ buddhakṣetraṃ sakṣitigaganaṃ samanupaśyāmaḥ / na ca tatraikasattvasyāpyavakāśo'sti kṣitau gagane yatrāvāṃ pratiṣṭhevahi" / sa ca tathāgata āha - " kulaputraivaṃ vadata, "nāsti sahe buddhakṣetre'vakāśaḥ" / tatkasmāddhetor[? / ]vistīrṇāvakāśaḥ kulaputrau sa śākyamunistathāgato'cintyairbuddhaguṇaiḥ, pūrvapraṇidhānena vistīrṇā tasya tathāgatasya kṛpāśāsanāvatārapraveśā, triśaraṇagamanaṃ, tribhiryānairdharmaṃ deśayati, trividhaṃ śikṣāsaṃvaraṃ deśayati, trīṇi vimokṣadvārāṇi prakāśayati, tribhyaścāpāyebhyaḥ sattvānuddharati, triṣu ca śivapatheṣu sattvān pratiṣṭhāpayati /

ekasmin samaye kulaputra sa śākyamunistathāgato'cirābhisaṃbuddho vaineyasattvāvekṣayā viṣamaśailendraparvatamadhye indrākṣasya yakṣasya bhavane sālaguhāyāṃ viharati sma, saptāhamekaparyaṅkenātināmayati sma, vimuktiprītisukhasaṃvedī / sarvāvatī ca sālaguhā (KpSū 409) sphuṭā tathāgatakāyena, nāsti tatrāvakāśo'ntaśaścaturaṅgulapramāṇaṃ yanna tathāgatakāyena sphuṭaṃ / tasya ca saptāhasyātyayena daśabhyo digbhyaḥ dvādaśanayutā bodhisattvānāṃ mahāsattvānāṃ sahe lokadhātau saṃprāptāstasya śākyamunestathāgatasya vandanāya / yāvadimaiścaturbhirdharmairviśiṣṭataraḥ sa śākyamunistathāgato yathānye tathāgatā /

gṛhṇīdhvaṃ yūyaṃ kulaputrā imāṃ candrarocavimalāṃ puṣpāṃ; gṛhītvā gacchata dakṣiṇapaścimāṃ diśaṃ, yathā svayaṃ dṛṣṭvā taṃ sahaṃ buddhakṣetraṃ; mama vacanāttasya śākyamunestathāgatasyārogyakauśalyaṃ pṛcchata" / sa ca vigatasaṃtāpodbhavavaiśravaṇasālarājastathāgataḥ candrarocavimalān puṣpāṃ gṛhītvā vigopaśikharasya bodhisattvasya dadāti saṃrocanabuddhasya ca bodhisattvasya mahāsattvasya, evaṃ cāha - "gacchata kulaputrau mamarddhibalādhānena sahaṃ buddhakṣetraṃ" / tatra viṃśatiprāṇasahasrāṇyāhuḥ / (KpSū 410) "vayamapi bhagavan gamiṣyāmastathāgatasyānubhāvena sahaṃ buddhakṣetraṃ śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya" / tathāgata āha - "gacchata kulaputrā yathābhiprāyāḥ" / tatastau dvau bodhisattvau sārdhaṃ viṃśatibhirbodhisattvasahasraistasya tathāgatasya riddhyanubhāvena tato virajādbuddhakṣetrātsaṃprasthitāḥ, ekakṣaṇeneha buddhakṣetre'nuprāptā gṛdhrakūṭe parvate pratyasthuḥ / ekāntasthitāśca yena śākyamunistathāgatastenāñjaliṃ praṇamyāhuḥ / "asti bhadanta bhagavannuttarapūrvāyāṃ diśi, yathā pūrvoktaṃ / tena tathāgateneme candrarocavimalāḥ puṣpāḥ preṣitā, bhagavataścārogyakauśalyaṃ pṛcchati" / evaṃ mārabhavanavidhvaṃsanasya tathāgatasyāsanaṃ kaṃpitaṃ / ye ca tatra bodhisattvāḥ sannipatitāste cāpi dṛṣṭvā taṃ mārabhavanavidhvaṃsanaṃ tathāgatasyāsanaṃ kaṃpitaṃ tathāgataṃ paripṛcchanti, yāvadyathā pūrvoktaṃ / evaṃ sālendrarājā vikramaraśmiḥ padmottaraḥ (KpSū 411) candano merurājaḥ sāgaraḥ sārajyotirjñānavikramastathāgataḥ / yāvattena ca samayenāprameyāsaṃkhyeyā uttarapurimāyāṃ diśi tathāgatāste bodhisattvāḥ sahacandrarocavimalapuṣpairiha sahe buddhakṣetre saṃprāptāḥ śākyamunestathāgatasya pṛcchanāya pūjanāya vandanāya dharmaśravaṇāya //

tāvadeva śākyamunistathāgata ṛddhyanubhāvena sarveṣāṃ sattvānāṃ ye sahe buddhakṣetre sannipatitāsteṣāṃ ekaikasya sattvasya yojanapramāṇamātramātmabhāvaḥ saṃsthitaḥ; sarvāvantaṃ ca sahaṃ buddhakṣetraṃ evaṃrūpaiḥ sattvaiḥ sphuṭaṃ, na kaścidbuddhakṣetre kṣitau gagane vāvakāśo yaḥ sattvairasphuṭo'ntaśo'ñjanaśalākāpradeśamātramapi yaḥ sattvebhyo na sphuṭo'bhūt / sarve ca te sattvāḥ śūnyamākāśaṃ paśyanti, na ca parasparaṃ paśyanti; na caiṣāṃ parvatasumerucakravāḍamahācakravāḍaparvatāścakṣuṣa ābhāsamāgacchanti, na lokāntarikā (KpSū 412) divyā vimānā ūrddhaṃ yāvadadho kāñcanacakraṃ tatorddhaṃ pṛthivī cakṣuṣo nābhāsamāgacchanti, sthāpayitvā tathāgataṃ śākyamuniṃ / te tathāgataṃ paśyanti / tatra ca bhagavān ākāśasphuraṇaṃ dharmāvacchedapraśrabdhisamādhiṃ samāpanno / yataste candrarocavimalāḥ puṣpāḥ sarvaromamukhesu bhagavataḥ praviśanti / sarve ca te sattvāḥ paśyanti sahe lokadhātāvantargatā vigatāḥ sarvasattvānāṃ cittacaitasikeṣu manasikārarūpasaṃdarśanatāḥ, te caiva bhagavato romamukhe nirīkṣante sma / tatra codyānamadrākṣuḥ, nānāratnavṛkṣaṃ nānāpatraṃ nānāpuṣpaṃ nānāphalākīrṇāṃ nānāvastraṃ nānācchatradhvajapatākākeyūramuktikāhārālaṅkṛtāṃstāṃ vṛkṣāṃ paśyanti, tadyathāpi nāma sukhāvatyāṃ lokadhātāvudyānāṃ / sarveṣāṃ ca teṣāṃ sattvānāmetadabhavat / "gacchāmo vayametadudyānaṃ darśanāya" / sarve ca te sattvā ye (KpSū 413) sahe lokadhātāvantargatāḥ, sthāpayitvā nairayikāṃ yāmalaukikāṃ tairyagyonikāṃ ārūpyāvacarāṃ, sarve pariśiṣṭāḥ sattvāstasya tathāgatasya romamukhebhyastathāgataśarīre praviṣṭāḥ / atha bhagavāṃstāmṛddhiṃ pratiprasrambhayitvā vyutthitaḥ / tataste sattvā anyonyaṃ dṛṣṭvāhuḥ / "kutra śākyamunistathāgataḥ? / maitreyo bodhisattva āha - "saṃprajānaṃ tataḥ sattvāḥ samanvāharata sarve vayaṃ tathāgatasya kukṣau sannipatitāḥ" / tataste sattvāḥ sāntarabāhiraṃ tathāgatakāyaṃ dṛṣṭvā svayaṃ pratyakṣībhūtā "yathā vayaṃ tathāgatasya kukṣāvantargatāḥ sannipatitāśca", teṣāmetadabhavat / "kuto vayaṃ tathāgatasya kukṣau praviṣṭāḥ, kenāsmin praveśitāḥ?" / tato maitreyaḥ sarvāvatī parṣadaṃ svareṇa vijñapayannuvāca - "śṛṇvantu bhavantastathāgatasyaivamṛddhivikurvaṇaprātihāryaṃ yadasmākaṃ hitakaraḥ śāstā dharmaṃ deśayati tadyuṣmābhiḥ sarvacetasā samanvāhartavyāḥ" / tataḥ sarvāvatī parṣatprāñjalībhūtāḥ /

(KpSū 4144) bhagavāṃśca sarvasukhacaryādharmaṃ deśayati sma / tatra katarā sarvasukhacaryā? / yaduta saṃsārapaṅkāduttāraṇaṃ āryāṣṭāṅgamārge'vatāraṇaṃ sarvajñatā svayaṃbhūjñānaparipūrṇatā / tatra daśaprakārā dhyānaniveśacittotpādapariṇāmanatā, yaduta sarvasattvebhyo mahākaruṇācittādhiṣṭhānaṃ, hitavastusaṃjananatā, atīrṇasattvottāraṇatayā mahānāvasamudānanatā, amuktamocanatāsannāhaṃ asantaviparyāsaparimocanatayā, mahāsiṃhanādānutrāsanasannāha nairātmyadharmapratyavekṣaṇatayā, sarvalokadhātugamanasannāha māyāsvapnapratibhāsopamasarvadharmāvabudhyanatayā, sarvalokadhātvavabhāsanālaṅkaraṇasannāhaḥ śīlaskandhādhiṣṭhānapariśuddhyā, daśatathāgatabalapariniṣpādanasannāhaḥ sarvapāramitāparipūryā, caturvaiśāradyapratilābhasannāhaṃ yathāvāditathākāritayā, yāvadaṣṭādaśāveṇikabuddhadharmaniravaśeṣapratilābhasannāhaṃ, bodhisattvānāṃ yathāśrutadharmapratipattiraprapañcanatā ceyaṃ daśaprakārā niveśadharmamukhacaryā / alakṣaṇāmukhaparijñāgaticaryāyā sarvadharmanairātmyamanasikāracittānutpādānirodhāsamayam (KpSū 415) avaivartikabhūmiryatra saṃvartavivartānucchedamaśāśvatamavikṣiptaṃ / imasya khalu punardharmaparyāyasya bhāṣyamāṇasyāśītikoṭīgaṅgānadīvālikāsamāḥ sattvāstathāgatasya kukṣigatā avaivartikā abhūvannanuttarāyāṃ samyaksaṃbodhau; gaṇanātikrāntāśca tatra bodhisattvā mahāsattvā ye nānāvidhadhāraṇīkṣāntipratilabdhā abhūn / sarve ca punastathāgataśarīrādromamukhebhyo niṣkrāntā āścaryaprāptā, bhagavataḥ pādau śirasā vanditvā, daśadiśaḥ prakāntāḥ, svakasvakeṣu buddhakṣetreṣu gatāstathāgatasya svaramaṇḍalakāyapramāṇajñapanārthaṃ /

tatra ye bodhisattvāḥ purimāṃ diśaṃ gacchanti aprameyāsaṃkhyeyāḥ, purimāyāṃ diśi yadbuddhakṣetrānatikrāmanti na ca śākyamunestathāgatasya svaramaṇḍalaṃ pratihanyate, evaṃ ca tatra svaraṃ śṛṇvanti vicitrapadārthavyañjanāḥ, tadyathā śākyamunestathāgatasya purato niṣaṇṇairdharmaḥ śrutaḥ, evamevāsya dharmaṃ śṛṇvanti / (KpSū 416) api ca tatrāpi śākyamunestathāgatasya kāyasyonatvaṃ pūrṇatvaṃ na prajñāyate, śākyamunestathāgatasya kāyaḥ sphuṭo dṛśyate bodhisattvaiḥ śrāvakaiścāprameyāsaṃkhyeyā bodhisattvāḥ śrāvakāścaikaromamukhe śākyamunestathāgatasya praviśanto niṣkrāmantaśca saṃdṛśyante / evaṃ dvitīye romamukhe, yāvatsarvaromamukhebhyaḥ praviśanto niṣkrāmantaśca saṃdṛśyante, yāvaccaivaṃ daśasu dikṣu vaktavyaṃ /

sarvāvatī ca parṣā yāvadbhagavataḥ kāyāntargatāḥ bhagavataḥ kāyaromamukhebhyo niṣkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triṣpradakṣiṇī kṛtvā bhagavato'bhimukhaṃ pratyavasthādbhagavantameva vicitrārthapadavyañjanarutavyāhāraiḥ stavamānāḥ / atha tāvaccaiva kāmāvacarā rūpāvacarāśca devaputrā vicitrāṃ ca gandhamālyavilepanavṛṣṭiṃ pravarṣitā, divyāni ca tūryāṇi pravāditavanto, divyāni ca chatradhvajapatākāvastraduṣyābharaṇāni bhagavataḥ pūjāyodyuktāḥ //

tatra vaiśāradyasamuddhāraṇirnāma bodhisattvo yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - (KpSū 417) "kiṃ nāmāyaṃ bhadanta bhagavan mahāvyākaraṇaṃ sūtrāntaḥ?" / bhagavān āha - "sarvajñatākāradhāraṇīmukhapraveśo nāma, bahubuddhakaṃ nāma, bahusannipātaṃ nāma, bodhisattvavyākaraṇaṃ nāma, vaiśāradyamārgottāraṇaṃ nāma, samādhānakalpāvataraṇo nāma, buddhakṣetrasandarśano nāma, sāgaropamo nāma, gaṇanātikrānto nāma, karuṇāpūṇḍarīko nāma" /

punarapyāha - "kiyantaṃ bhadanta bhagavan kulaputro kuladuhitā puṇyaskandhaṃ prasaviṣyati, ya imaṃ dharmaparyāyaṃ śroṣyati udgṛhīṣyati dhārayiṣyati vācayiṣyati pareṣāṃ ca vistareṇa saṃprakāśayiṣyati likhiṣyati likhāpayiṣyati antaśa ekagāthāmapi?" / āha - "pūrvaṃ ca mayoktamiha puṇyaskandhaṃ; saṃkṣepeṇedānīṃ kathayisyāmi / yaḥ kaścidimaṃ dharmaparyāyaṃ śroṣyati udgṛhīṣyati dhārayiṣyati vācayiṣyati parebhyaśca vistareṇa saṃprakāśayiṣyati antaśa ekagāthāmapi, yaśca punaḥ paścimāyāṃ pañcāśatyāmantaśo likhitvā dhārayiṣyati, sa bahutaraṃ puṇyaskandhaṃ prasaviṣyati, na tvevaṃ ṣoḍaśamahākalpān ṣaṭpāramitācaramāṇasya bodhisattvasya puṇyaskandhaḥ / (KpSū 418) tatkasmāddhetoḥ? / sadevakasya lokasya samārakasya sabrahmakasya saśravaṇabrāhmaṇikāyāḥ prajāyāḥ sayakṣanāgagandharvakumbhāṇḍapretapiśācakinnarāsurāṇāṃ duṣṭacittānāṃ prasādanaḥ, sarvarogāṇāṃ praśamanaḥ, sarvakalikalahavigrahavivādavyupaśamanaḥ, sarvavātākālamaraṇarogapraśamanaḥ, sarvadurbhikṣapraśamanakaraḥ, kṣemakaraṇīyaḥ, subhikṣakaraḥ, ārogyasāmagrīkaraḥ, bhītānāmabhayasukhakaraḥ, kleśavyupaśamanakaraḥ, kuśalamūlavivṛddhikaraḥ, apāyaduḥkhapramocanakarastribhiryānairmārgasandarśanakaraḥ, samādhidhāraṇīkṣāntipratilābhakaraḥ, sarvasattvānāmupajīvakaro, vajrāsananiṣīdanakaraḥ, caturmāradharṣaṇakaro, bodhipakṣābhisaṃbudhyanakaro, dharmacakrapravartanakaraḥ, āryasaptadhanavirahitānāṃ sattvānāṃ bodhipakṣasamṛddhikaraḥ, bahuparivāraḥ; abhayapuranagarapraveśakaraṇārthaṃ mayā dharmaparyāyo bhāṣitaḥ" /

"kasya haste imaṃ dharmaparyāyaṃ parindāmi? / ko mamemaṃ dharmaparyāyaṃ paścimāyāṃ pañcāśatyāṃ rakṣiṣyati, adharmabhūmiṣṭhānāṃ sattvānāṃ bhinnaśīlānāṃ ca bhikṣūṇāṃ (KpSū 419) karṇapuṭe prakāśayiṣyati, adharmarāgaraktānāṃ viṣamalobhābhibhūtānāṃ mithyādharmaparicitānāṃ aparipakvacittāṃ saṃvejayiṣyati?" / sarvāvatī ca parṣā bhagavataścetasā cittamājñāya; tatra parṣadi merupuṇyo nāma yakṣariṣirniṣaṇṇaḥ / atha maitreyo bodhisattvo mahāsattvastaṃ merupuṇyaṃ yakṣariṣiṃ gṛhītvā bhagavataḥ sakāśamupanītavān / bhagavān āha - "udgṛhṇa tvaṃ maharṣa imaṃ dharmaparyāyaṃ, yāvatpaścimāyāṃ pañcāśatyāṃ deśāntaragatānāmavaivartikānāṃ bodhisattvānāṃ karṇapuṭeṣu prakāśasva / adya cāvaivartikacittaṃ saṃjanayasvā "hai"vaṃ bhadanta bhagavaṃścaturaśītimahākalpā atikrāmantā yanmayā bhadanta bhagavan pūrvaṃ praṇidhānena yakṣariṣitvālabdhyānuttarāyāṃ samyaksaṃbodhau bodhicārikāṃ caramāṇo gaṇanātikrāntāḥ sattvā mayā caturṣu brāhmavihāreṣu pratiṣṭhāpitāḥ, avaivartikabhūmau ca pratiṣṭhāpitāḥ / (KpSū 420) ahaṃ ca sattvānāṃ svayameva paripācayāmi yāvatpaścimāyāṃ pañcāśatyāṃ ya imaṃ dharmaparyāyaṃ udgṛhīṣyati, yāvadya itaścatuṣpadikāmapi gāthāṃ dhārayiṣyati" //

idamavocadbhagavān āttamanāḥ sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti //

iti śrīkaruṇāpuṇḍarīkaṃ nāma mahāyānasūtraṃ samāptaṃ //

śubham astu //

ye dharmā hetuprabhavā hetu teṣāṃ tathāgataḥ /
hevadatteṣāṃ ca yo nirodha evaṃ vādi mahāśramaṇaṃ //

śubhamastu sarvadāt // śubhaṃ // śubhaṃ // śubhaṃ //
Like what you read? Consider supporting this website: