Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 388-397

VI (EPILOGUE) yathāhaṃ kulaputra buddhacakṣuṣā paśyāmi daśasu dikṣu buddhakṣetraparamāṇurajaḥsamān buddhān bhagavataḥ parinirvṛtān, ye mayā prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ, ye mayā dānapāramitāyāṃ prathamaṃ samādāpitā yāvatprajñāpāramitāyāṃ samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / evamevaitarhi pūrvasyāṃ diśi aprameyāsaṃkhyeyāste buddhā bhagavantaḥ pravartitadhārmikadharmacakrāḥ tiṣṭhanto yāpayanto dharmaṃ deśayanto'drakṣaṃ, ye mayā prathamamanuttarāyāṃ samyaksaṃbodhau cittamutpāditā niveśitāḥ pratiṣṭhāpitāḥ / evaṃ yāvatṣaṭsu pāramitāṣu vaktavyaṃ, evaṃ dakṣiṇapaścimottaraheṣṭimopariṣu dikṣu vaktavyaṃ /

paśyāmyahaṃ kulaputra purime digbhāge ito buddhakṣetrādekanavatibuddhakṣetraśatasahasrāṇyatikramya (KpSū 389) saṃpuṣpite lokadhātau vimalatejaguṇarājo nāma tathāgatastiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati / mayā sa bhagavān pūrvaṃ prathamamanuttarāyāṃ samyaksaṃbodhau cittamutpāditaḥ samādāpito niveśitaḥ pratiṣṭhāpitaḥ; mayā dānapāramitāyāṃ yāvatprajñāpāramitāyāṃ prathamaṃ samādāpitāḥ, peyālaṃ / purimāyāṃ diśi abhiratye buddhakṣetre akṣobhyo nāma tathāgato, jambūnade buddhakṣetre sūryagarbho nāma tathāgataḥ, ratīśvare buddhakṣetre ratīśvaraghoṣajyotirnāma tathāgataḥ, sūryapratiṣṭhite buddhakṣetre jñānabhāskaro nāma tathāgataḥ, jayavaiśraye buddhakṣetre nāganinardito nāma tathāgataḥ, saṃjīvane buddhakṣetre vajrakīrtirnāma tathāgataḥ, svaraje buddhakṣetre vyāghraraśmirnāma tathāgataḥ, aratīye buddhakṣetre sūryagarbho nāma tathāgataḥ, vairaprabhe buddhakṣetre kīrtiśvararājo nāma tathāgataḥ, meruprabhe buddhakṣetre (KpSū 390) acintyarājo nāma tathāgataḥ, saṃvare buddhakṣetre jyotiśrīrnāma tathāgataḥ, kusumaprabhe buddhakṣetre prabhāketurnāma tathāgataḥ, kṣamottare buddhakṣetre merusvarasandarśanamerurnāma tathāgataḥ, dharaṇāvatyāṃ buddhakṣetre jñānabimbo nāma tathāgataḥ, kusumavicitre buddhakṣetre vimalanetro nāma tathāgataḥ / etāṃ pūrvaṃgamāṃ kṛtvā kulaputra purimāyāṃ diśyaprameyāsaṃkhyeyān buddhān bhagavatastiṣṭhato yāpayato dharmaṃ deśayato buddhacakṣuṣā paśyāmi / ye'nutpāditabodhicittāḥ pūrve'nuttarāyāṃ samyaksaṃbodhau samādāpitā mayā ca prathamaṃ dānapāramitāyāṃ yāvatprajñāpāramitāyāṃ samādāpitāḥ pratiṣṭhāpitā, mayā ca prathamaṃ tiṣṭhatāṃ yāpayatāṃ buddhānāṃ bhagavatāṃ sakāśamupanītā yatra taiḥ sarvaprathamaṃ vyākaraṇaṃ pratilabdhaṃ anuttarāyāṃ samyaksaṃbodhau" //

atha tasyāṃ velāyāṃ saṃpuṣpitāyāṃ lokadhātau tasya vimalaguṇatejarājasya tathāgatasyāsanaṃ prakaṃpitaṃ / ye tatra bodhisattvāste tasya vimalaguṇatejarājasya (KpSū 391) tathāgatasyāsanaṃ prakaṃpitaṃ dṛṣṭvā tameva tathāgataṃ pṛṣṭavantaḥ / "ko bhadanta bhagavan hetuḥ kaḥ pratyayo yadi idamadṛṣṭapūrvaṃ bhagavata āsanaṃ prakaṃpitam[?"]iti / sa tathāgatastānavocat - "asti kulaputrāḥ paścime digbhāge ito buddhakṣetrādekonanavatibuddhakṣetrānatikramya tatra sahā nāma lokadhātustatra śākyamunirnāma tathāgatastiṣṭhati dhriyate yāpayati / sa etarhi caturṇāṃ parṣadāṃ pūrvayogamārabhya dharmaṃ deśayati / tena tathāgatena pūrvaṃ bodhisattvabhūtenānuttarāyāṃ samyaksaṃbodhau samādapitāḥ, yena me prathamamanuttarāyāṃ samyaksaṃbodhau cittamutpannaṃ; tena tathāgatenāhaṃ prathamaṃ dānapāramitāyāṃ samādāpito niveśitaḥ pratiṣṭhāpito yāvatprajñāpāramitāyāṃ; tena tathāgatena pūrvabodhisattvacaryāṃ caratāhaṃ prathamaṃ tiṣṭhatāṃ yāpayatāṃ buddhānāṃ bhagavatāṃ sakāśamupanīto, yatra me prathamaṃ vyākaraṇaṃ pratilabdhamanuttarāyāṃ samyaksaṃbodhau / sa ca me śākyamunistathāgataḥ kalyāṇamitraḥ sahe lokadhātau tiṣṭhati yāpayati, sa evaṃ caturṇāṃ parṣadāṃ imaṃ pūrvayogamārabhya dharmaṃ deśayati / tena tathāgatādhiṣṭhānena mamāsanaṃ kaṃpate / ko yuṣmākaṃ kulaputrotsahate (KpSū 392) madvacanāt sahaṃ buddhakṣetraṃ gantuṃ śākyamunestathāgatasyārogyakauśalyaṃ paripṛcchanāya?" / tataste bodhisattvā vimalaguṇatejarājānaṃ tathāgatamāhur[ / "]ya iha bhadanta bhagavan saṃpuṣpite buddhakṣetre ṛddhimantaḥ sarvabodhisattvaguṇapāramitāprāptāste'dya pūrvāhnasamaye mahāntamavabhāsaṃ dṛṣṭvānyasmādbuddhakṣetrādvikurvyābhyāgatastenāyaṃ muhūrtaṃ pṛthivīcālaḥ puṣpavṛṣṭiśca" / te ca bodhisattvā āhuḥ / "vayamapi bhadanta bhagavan gamiṣyāmastaṃ sahaṃ buddhakṣetraṃ taṃ śākyamuniṃ vandanāya paryupasanāya taṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaparyāyaṃ śravaṇāya" /

te bahubodhisattvaśatasahasrāḥ svenarddhyanubhāvena tato buddhakṣetrātsaṃprasthitāḥ / te nāvagacchanti kva gantavyaṃ / te'pyāhuḥ / "tāmapi vayaṃ bhadanta bhagavan diśaṃ na jānīmo yatra sahā lokadhātuḥ śākyamunestathāgatasya buddhakṣetraṃ" / tataḥ sa vimalaguṇatejarājastathāgato bāhuṃ prasārya pañcabhyo'ṅgulibhyo vividhānyarciṃṣi pramumoca / tatastārciṣa ekonanavatibuddhakṣetrasahasrāṇyavabhāsitavān, (KpSū 393) yāvaccemaṃ sahaṃ buddhakṣetramavabhāsitavān / yataste bodhisattvāḥ paśyanti sarvāvadimaṃ sahaṃ buddhakṣetraṃ sphuṭaṃ bodhisattvairgaganatale ca devanāgayakṣāsuraiḥ sphuṭaṃ / dṛṣṭvā ca punaste bodhisattvāstaṃ vimalaguṇatejarājānaṃ tathāgatamevamāhuḥ / "paśyāmo vayaṃ bhadanta bhagavan sahaṃ buddhakṣetraṃ sarvāvantaṃ sphuṭaṃ, nāsti tatrāvakāśo'ntaśo daṇḍanikṣepaṇamātramapi yanna sphuṭaṃ bodhisattvaiḥ / paśyāmaḥ śākyamunistathāgato'smān nirīkṣate dharmaṃ ca deśayati" / sa ca vimalaguṇatejarājastathāgatasteṣāṃ bodhisattvānāmevamāha - "samantacakṣuḥ kulaputrāḥ śākyamunistathāgato / ye kecit kulaputrāḥ sahe lokadhātau sattvā bhūmisthitā antarīkṣasthitā tataścaikaikaḥ sattva evaṃ saṃjānāti, "maṃ śākyamunistathāgataḥ sarvacetasā nirīkṣate mamaikamārabhya dharmaṃ deśayati" / sarvavarṇaṃśca sa kulaputra śākyamunistathāgato dharmaṃ deśayati ekavarṇasthānaṃ / (KpSū 394) ye ca tatra kulaputra sattvā brāhmabhaktāste śākyamuniṃ tathāgataṃ brahmāṇaṃ samanupaśyanti, mahābrahmapativyāhāreṇa dharmaṃ śṛṇvanti; yāvad ye mārabhaktikā, ye sūryabhaktikā, ye candrabhaktikā, ye vaiśravaṇabhaktikā, ye virūḍhakabhaktikā, ye virūpākṣabhaktikā, ye dhṛtarāṣṭrabhaktikā, ye maheśvarabhaktikāste sattvā maheśvararūpavarṇasaṃsthānavacanavyāhāreṇa śākyamuniṃ tathāgataṃ paśyanti dharmaṃ ca śṛṇvanti / yāvaccaturaśītistatra sattvānāṃ varṇasaṃsthānabhaktirūpavyāhārasahasrāṇi te tathā caiva śākyamuniṃ tathāgataṃ paśyanti dharmaṃ ca śṛṇvanti" /

tasyāṃ ca parṣadi rahagarjito nāma bodhisattvo dvitīyaśca jyotiraśmirnāma bodhisattvaḥ / atha vimalaguṇatejarājastathāgatastān bodhisattvān āmantrayati sma / "gacchatha yūyaṃ kulaputrāḥ sahe lokadhātau śākyamuniṃ tathāgataṃ madvacanādārogyakauśalyaṃ sukhasparśavihāratāṃ paripṛcchatha" / te bodhisattvā āhuḥ / "sarvāvantaṃ bhadanta bhagavan sahaṃ buddhakṣetraṃ sakṣitigaganaṃ (KpSū 395) bodhisattvaiḥ sphuṭaṃ samanupaśyāmaḥ / na cātraikasattvasyāpyavakāśo'sti kṣitau gagane yatra vayaṃ pratitiṣṭhemaḥ" / sa ca vimalaguṇatejarājastathāgata āha - " kulaputrā evaṃ vadatha, "nāsti sahe buddhakṣetre'vakāśaḥ" / vistīrṇāvakāśaḥ sa śākyamunistathāgato'cintyairbuddhaguṇaiḥ, pūrvapraṇidhānena vistīrṇā tathāgatasya kṛpāśāsanāvatārapraveśā, triśaraṇagamanaṃ, triyānadharmadeśanāmārabhya dharmaṃ deśayati, trividhaṃ ca śikṣāsaṃvaraṃ deśayati, trīṇi ca vimokṣadvārāṇyupadarśayati, tribhyo'pāyebhyaḥ sattvānuddharati, tisṛṣu ca śiveṣu patheṣu pratiṣṭhāpayati /

ekasmiṃ samaye kulaputra śākyamunistathāgato'cirābhisaṃbuddho vaineyasattvāvekṣayā madhye śailaparvate indrākṣasya yakṣasya bhavane sālaguhāyāṃ viharati, saptāhamekaparyaṅkenātināmayati, vimuktiprītisukhaṃ pratisaṃvedayati / sarvāvatī ca sālaguhā tathāgatakāyena sphuṭā, nāsti tatrāvakāśo'ntaśaścaturaṅgulapramāṇaṃ (KpSū 396) yattathāgatakāyena na sphuṭaṃ / tasya ca saptāhasyātyayena daśabhir diśābhirdvādaśanayutā bodhisattvānāṃ tatra sahe lokadhātau yastasya parvatasyābhimukhaṃ sthitvā śākyamunestathāgatasya vandanāya paryupāsanāya dharmaśravaṇāya / sa ca kulaputra śākyamunistathāgatastatra parśadi ridhyabhisaṃskāramabhisaṃskṛtavān; ca sālaguhā evaṃ vistīrṇā caivaṃ vipulā ca prādurbhūtā, yadā te dvādaśanayutā bodhisattvānāṃ tatra sālaguhāyāṃ praviṣṭā vistīrṇāvakāśaṃ paśyanti sma / ekaikaśca bodhisattvastatra tathāgatasya vividhabodhisattvavikurvaṇena pūjāṃ kṛtvā, ekaiko bodhisattvastatra saptaratnamayāsanaṃ nirmitavān yatropaviṣṭā dharmaṃ śṛṇvanti sma / evaṃ vistīrṇāvakāśaḥ kulaputra sa śākyamunistathāgataḥ / te ca bodhisattvāstasya śākyamunestathāgatasya sakāśāddharmaṃ śrutvā śākyamunestathāgatasya pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtya svakasvakeṣu buddhakṣetreṣu saṃprasthitāḥ / aciraprakāntānāṃ ca teṣāṃ bodhisattvānāṃ sālaguhā yathā paurvāṇāṃ saṃsthitā /
Like what you read? Consider supporting this website: