Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 48 - aṣṭacatvāriṃśaḥ paṭalavisaraḥ

Athāṣṭacatvāriṃśaḥ paṭalavisaraḥ /

atha khalu vijayā nāma devī tatraiva parṣadi sannipatitā sanniṣaṇṇābhūvam / sa svakaṃ maṇḍalopacaryā sādhanavidhiṃ bhāṣayati sma -

ādau tāvad vivikte deśe pracchanne rahasi pañcaraṅgikacūrṇena śuklakṛṣṇapītaraktaharitaiḥ cūrṇaiḥ pañcamyā śubhe sitakṛṣṇayoḥ pakṣe caturthyā maṇḍalamālikhet / caturhastapramāṇaṃ samantāccaturasraṃ catuḥkoṇaṃ catustoraṇabhūṣitam / samantānmaṇḍalamadhye mahodadhi samālikhet caturmudrālaṅkṛtam / madhye sārthavāhaśca mudrāmaṇḍalākāraṃ induvarṇābhaṃ pūrvottare koṇe jayā mudrā ardhacandrākārasitaṃ dakṣiṇapūrvakoṇe vijayā mudrā tṛkoṇākāraṃ pītanirbhāsaṃ, paścimadakṣiṇakoṇe ajitāyā mudraṃ bandhākāraṃ raktāvabhāsaṃ uttarapaścimakoṇe aparājitāyā mudraṃ vajrākāraṃ kṛṣṇanirbhāsaṃ sarvataśca mudrāṇāṃ jvālāmālinaḥ karttavyāḥ //

pūrvavacaukṣasamācāreṇa bhūtvā catuḥkoṇa catvāraḥ pūrṇakalaśāḥ sthāpayitavyāḥ āmrapallavapracchāditamukhāḥ sarvavrīhiratnaparipūrṇagarbhāḥ / madhye tu sārthavāhasya tumbureḥ pañcamaṃ kalaśaṃ tathaivāmrapallavapracchāditamukhaṃ pratyagravastrāvakuṇṭhitāśca kāryāḥ / tacca tathaiva balinivedyapuṣpādayo yathā mudrāstathaiva kāryā / tadvarṇaśca pūṣpadhūpagandhādayaḥ tat sarvaṃ tathaiva kāryam / caturdiśaṃ ca baliḥ kṣeptavyā / ardharātre madhyāhne cābhicāruke pratyūṣe pauṣṭike aparāhne śāntikamastaṃ gate savitari karmatrayaṃ cāpi yathākālopadiṣṭamaṇḍalahomajapasādhaneṣu prayoktavyam //

śucino dakṣaśīlāścaṃ strīpuruṣādayaḥ avyathitāśca praveśayitavyāḥ saradārikāśca guhyamantradhāriṇo ādau praveśayitavyāḥ / prāṅmukhaṃ sthāpayitvā vijayāyā mūlamantreṇodakamabhimantrya saptābhimantritaṃ kṛtvā sarveṣāmabhyaṣiñcet / sakṛdahorātroṣitānāṃ śucivastraprāvṛtānāmaṣṭau prabhṛti yāvadekaṃ prāṅmukhaṃ paścāddvāreṇa praveśayet pratyagramukhapracchāditāṃ kṛtvā ekaikaṃ vijayāyā mudraṃ baddhvā añjaliṃ kṛtvā pītapuṣpa datvā kṣipāpayet / vijayāyā mantraṃ kṛtvā mukhamutsādya maṇḍalaṃ darśāpayet / pradakṣiṇaṃ ca kārāpayet / sarveṣāṃ mudrāṃ darśayet / tato'nupūrvataḥ sarve praveśayitavyā yāvadaṣṭāviti //

pūrvaṃ tāvad devīnāmāhvānanamantreṇa bhrātṛsahitānāṃ mūlamantreṇa yathocittaiḥ puṣpairāvāhayet / pūrvaṃ paścād dhūpaṃ datvā yathocitaṃ namaskāraṃ kṛtvā yatrotsahate śiṣyaḥ strīpuruṣadārakadārikā sa tasmiṃ maṇḍale bahirabhiṣecayitavyaḥ rājavat sarvopakaraṇaiḥ yathābhirucitairvā mantraṃ maṇḍalācāryasya tuṣṭiryena tuṣyeta tayābhiṣecayet / abhiṣicya ca eka trayo abhiṣecanīyaḥ āryābhiṣekeṇa / ekaṃ ca vaktavyam / śṛṇu kulaputrakuladuhiturvā labdhābhiṣekastvamanujñātaḥ sarvadevatābhiśca sabhrātṛsahitaiśca svamantratantreṣu yatheṣṭaṃ maṇḍalamālikhya svamantrāṇāṃ vidhiniyamacaryākalpavistarāṃ dadasveti vaktavyaḥ / tadanye vidyābhiṣekeṇābhiṣecayitavyā / dvitrayo janāḥ / śeṣāstu svamantracaryāyāḥ śikṣāpayitvā visarjayitavyā //

(Vaidya 414)
tato maṇḍalācāryeṇa candanodakenābhyukṣya arghaṃ dattvā svamantreṇaiva dhūpapuṣpādibhiḥ devatāṃ visarjayitavyā / sarvaṃ copakaraṇaṃ ātmanā grahetavyam / gṛhya ca svaṃ pratyaṃśaṃ tritīyabhāgaṃ sarvamanāthebhyo dātavyam / śeṣamudake plāvayitavyam / taṃ pṛthivīpradeśaṃ suliptaṃ kṛtvā suśobhitaṃ vigatarajaskaṃ yatheṣṭayo gantavyam / yathā svamantracaryāsu ca tathā śikṣāpayitavyāḥ / sarve śiṣyāḥ pracchanne rahasi vigatajanasampāte svadevatāmudrāṃśca bandhāpayitavyāḥ / taireva mantraiḥ pūrvanirdiṣṭairmantraiḥ suviśeṣataḥ sarvamantrā siddhiṃ gacchantīti //

āśu siddhikriyāyuktimantrāṇāṃ ca viśeṣataḥ /
jayākhye maṇḍale hyuktaṃ pūrvanirdiṣṭahetubhiḥ // verse 48.1 //
tatkarmavidhinirdiṣṭaḥ vijayākhye maṇḍale śubhe /
dvitīyaṃ maṇḍalamityāhuḥ nirdiṣṭaṃ tattvārthamantribhiḥ // verse 48.2 //
vijayā nāmato jñeyā sarvakarmārthasādhikā /
īpsitāṃ sādhayedarthāṃ sarvamantreṣu mantravit // verse 48.3 //
pūrvaṃ japto mantrastu sarvakarmeṣu mānavī /
tatyātmadevatā rakṣā vijayāyā tu kīrtyate // verse 48.4 //
parābhavaśca vighnānāṃ ārambhaśca phalonmukhaḥ /
maṇḍale vijayākhye tu dvitīye sarvārthasādhane // verse 48.5 //
darśanānmuñcate puṃsaḥ sarvakalviṣamāyataiḥ /
japād yogācca mantrajñaḥ pāpaśuddhiśca jāyate // verse 48.6 //
parābhavaścānyeṣāṃ mantrāṇāṃ tu bhūtale /
paripakṣagatāṃ deṣāṃ svaduṣṭāduṣṭayonijām // verse 48.7 //
nāśaye tatkṣaṇānmantrī vijayākhye maṇḍalāvṛtīḥ /
sarvakarmikamityāhuḥ vaśyākarṣaṇabhūtikam // verse 48.8 //
saphalaṃ karmajaṃ loke puṣṭiśāntyarthasādhakam /
sarvārthasādhako hyeṣa maṇḍalodadhisambhavo // verse 48.9 //
vijayākhye bahumataḥ puṇyaḥ praśastaḥ somapūjito /
nityaṃ nityatamo puṇyo maṅgalo maghanāśanaḥ // verse 48.10 //
surūpo rūpamantaśca dhanyaḥ sarvārthasādhakaḥ /
likhanānmantribhiḥ kṣipraṃ ūrdhvagāmarthasādhakamitiditi // verse 48.11 //
ajitādevamityāhuḥ prasannā buddhaśāsane /
maṇḍalaṃ trayameka vai kathitaṃ lokapūjitam // verse 48.12 //
pūrvaṃ riṣivarairmukhyaiḥ kathitaṃ lokacihnitaiḥ /
adhunā ca pravakṣye'haṃ ajitākhyaṃ maṇḍalam // verse 48.13 //
(Vaidya 415)
yadva tat yathaiva niyojayet /
kintu varṇavaraṃ raktaṃ raktaiścāpi cūrṇakaiḥ // verse 48.14 //
tathaiva balipuṣpādyāṃ gandhadhūpādibhiḥ kramaiḥ /
sarvaraktamayaṃ bāhyamasṛggrastāṅgaśobhanam // verse 48.15 //
tathaiva mudrāṃ sarvatraṃ bhīmāṃ caiva viyojayet /
balihomakriyāyuktiḥ raktaiścāpi niyojayet // verse 48.16 //
kalaśāścaiva raktābhāṃ raktavastrāṃśca dāpayat /
tathaiva mukhaveṣṭaṃ raktacchatraṃ tathaiva ca // verse 48.17 //
āsanaṃ śayanaṃ yānaṃ raktaṃ caiva samālabhet /
tathaiva raktamantrāṇāṃ strīpuṃsārthakāraṇam // verse 48.18 //
rāgārthaṃ āvṛte mantrāṃ rāgiṇasyaiva yujyate /
nānyamantreṣu mantrajño matiṃ kāretha kattṛṇām // verse 48.19 //
buddhimantaḥ sadāyogī mantrajño mantramīrayet /
kāmārthaṃ sampadaṃ prāptā vaśyākarṣaṇahetukam // verse 48.20 //
prāpnuyāt sampadāṃ sarvāṃ ajitākhye maṇḍale'dbhutām /
sarvabhūtavaśārthāya maṇḍalaṃ bhuvi mucyate // verse 48.21 //
kathitaṃ mantribhirnityaṃ cittavikṣepakāraṇāt /
ākṛṣya mahojaṃ karma vaśyā bhautikaceṣṭitam // verse 48.22 //
vikṣiptacitto martyo vai āviṣṭāviralekṣitām /
dāsabhūtaṃ samāyātaṃ sarvajñāsampratīcchakam // verse 48.23 //
vivaśaṃ vaśamāyātaṃ kiṅkarānuvaśavartinam /
tādṛśaṃ mānuṣaṃ dṛṣṭvā punareva sampramokṣayet // verse 48.24 //
striyaṃ yadi puṃsaṃ dārakaṃ vātha dārikām /
bhūyo'pi mūlamantreṇa ajitenaiva mokṣayet // verse 48.25 //
pūrvanirdiṣṭakarmaiśca vidhiyuktairmahītale /
ālikhenmaṇḍalaṃ dhīmāṃ sarvadaiva prayojayet // verse 48.26 //
saphalaṃ karma nirdiṣṭaṃ samantraṃ mantrakarmaṇi /
pūrvamanyaprayogaistu sādhayed vidhimuttamām // verse 48.27 //
sādhyamānā hi siddhyante sarve māheśvarā gaṇāḥ /
vidhānajñāpato rūpaṃ mudraṃ mantrārthatantratā // verse 48.28 //
kriyāyogapramāṇaṃ tu kathyamānātivistarā /
etat pramāṇato jñeyaṃ maṇḍale'smin nibodhatām // verse 48.29 //
(Vaidya 416)
hastā ca daṣṭasaptā ṣaṭpañcacaturastathā /
dvihastahastamātraṃ vṛtā maṇḍalamudbhavet // verse 48.30 //
jyeṣṭhamaṣṭastathā hastaṃ sapta ṣaṭ pañca madhyamāḥ /
caturhastadvihastaṃ hastamātraṃ tu kanyasam // verse 48.31 //
jyeṣṭhe śāntikaṃ kuryā tathā madhye tu pauṣṭikam /
ābhicārukamantreṣu kuryāt kanyasamaṇḍale // verse 48.32 //
vaśyārthaṃ sarvabhūtānāṃ nityaṃ jambhanamohane /
kuryāt sarvakarmāṇi jāpī mantrarataḥ sadā // verse 48.33 //
ajitākhyaṃ maṇḍala nirdiṣṭaṃ sarvagrahavimokṣaṇam /
yatra bhūtāḥ piśācāśca grahamātarapūtanāḥ // verse 48.34 //
dṛṣṭamātrā vaśamāyānti nityaṃ jambhitamohitāḥ /
darśanānmaṇḍale nityaṃ kṣipraṃ gacchanti vaśyatāmiti // verse 48.35 //
aparājitā tu devyā vai praṇamya jinavarātmajam /
vajrakaṃ guhyakendraṃ tu mañjughoṣaṃ subhūṣaṇam // verse 48.36 //
sarvāṃ buddhasutāṃścaiva ........ mahaujasām /
sabhrātṛpañcamāṃ devīmimāṃ vācamudīrayet // verse 48.37 //
ahamapyevaṃvidhaṃ kāryaṃ maṇḍalārtheti yuktijam /
vavre ca śubhasaṅgītaṃ .... yukyarthākṣarasaṃsṛṣṭireṣapra // verse 48.38 //
mahāprabhāvaṃ mahaujaskaṃ durdāntadamakaṃ matam /
sakṛṣṇaṃ kṛṣṇavarṇābhaṃ kālarātrisamaprabham // verse 48.39 //
yamadūtākhyavarṇābhaṃ .......... /
sākṣāt vivasvataṃ ghoraṃ paraprāṇaharaṃ bhayam // verse 48.40 //
yathāvat pūrvanirdiṣṭaṃ devīnāṃ tu maṇḍale /
tathaiva tat kuryāt sarvaṃ varjayitvā tu varṇato // verse 48.41 //
śmaśāne nityamālekhyaṃ pure dakṣiṇataḥ sadā /
sadhūme jvālāmālīḍhe asthikaṅkālaveṣṭite // verse 48.42 //
madhyasthe savasṛje deśe tatrasthe tu mahītale /
śmaśānabhasmanā lekhyaṃ kṛṣṇavarṇe tu bhūtale // verse 48.43 //
yathaivaṃ pūrvanirdiṣṭaṃ mantrairarcavidhikramam /
tat sarvaṃ kṣiprato mantrī sarvaṃ caiva niyojayet // verse 48.44 //
svamantraṃ mantranāthaṃ ca tumburuṃ sārthavāhakam /
........ mahodadhisamāvṛtām // verse 48.45 //
(Vaidya 417)
ajitāyāmāśu nirdiṣṭā vijayā khaḍgapāṇinī /
dhanurhastāṃ sadā devī jayā tāmabhinirdiśet // verse 48.46 //
vicitrapraharaṇā hyetā vicitrābharaṇabhūṣitā /
vicitragatisattvākhyā vicitrā veṣaceṣṭitā // verse 48.47 //
ālikhya maṇḍale hyatra kṛṣṇavarṇā tu bhūtale /
paraprāṇaharaṃ hyetat maṇḍalaṃ bhuvi ceṣṭitam // verse 48.48 //
vividhārthakriyā mantrā karmamudbhavā /
tat sarvaṃ pūrvavat kṛtvā paścāt karma samārabhet // verse 48.49 //
japahomakṣayā mantrā maṇḍalāṃścaiva darśanam /
praveśaṃ maṇḍale hyasmin tatpūrvaṃ vidhimudbhavaiḥ // verse 48.50 //
eṣa saṃkṣepato hyuktaḥ kathyamāno'tivistaram /
maṇḍalaṃ devimukhyāyāḥ kanyasāyā tu kīrttitam // verse 48.51 //
aparājitākhyanāmataḥ jñeyo maṇḍalaṃ bhuvi viśrutam /
ajitaṃ sarvataḥ pūrvaṃ rākṣaseśvarakinnaraiḥ // verse 48.52 //
bhūtairdaityamukhyaistu yamamātarasagrahaiḥ /
kūṣmāṇḍe vyantaraiścāpi piśitāśaiḥ sapūtanaiḥ // verse 48.53 //
tantre tu sarvato mantraiḥ kravyādaistu sakaśmalaiḥ /
asurādhyakṣaiḥ mahāghoraiḥ sarvabhūtamahodayairiti // verse 48.54 //
atha tumburuḥ sārthavāho vaisvaṃ maṇḍalamabhāṣayam /
tumburākhyaṃ vāmato martyāṃ vajradhṛk taṃ nibodhatām // verse 48.55 //
pūrvanirdiṣṭamityāhuḥ punareva mahītale /
praṇamya vajriṇaṃ mūrdhnā imāṃ vācamuśikṣire // verse 48.56 //
sarvaṃ pūrvanirdiṣṭaṃ maṇḍalaṃ caturodayam /
prathamaṃ sarvakarmāntaṃ dvitīyaṃ tu ihocyate // verse 48.57 //
vyatimiśraṃ tathā yuktyā anupūrvamihāgatam /
maṇḍalaṃ caturākhyaṃ tu sarvabhūtaprasādhakam // verse 48.58 //
śūnyaveśma tathā nityaṃ śūnyadevakule sadā /
pracchanne rahasi visrabdhe svagṛhe vāvavarake'pi ca // verse 48.59 //
vicitrairaṅganepathyai vicitraiścārupūrṇakaiḥ /
pañcaraṅgikacūrṇaistu vividhairvā phalodbhavaiḥ // verse 48.60 //
śālitaṇḍulapiṣṭaistu vicitrairaṅgamujjvalaiḥ /
śuklacūrṇaistathā yuktaiḥ candanāgarudhūpitaiḥ // verse 48.61 //
(Vaidya 418)
vimiśraiścandanacūrṇaistu kuṅkumāgaruyojitaiḥ /
karpūrakastūrikāsiktaiḥ priyaṅgukeśarādibhiḥ // verse 48.62 //
spṛkkāsīrasamāyuktaiḥ kṛṣṇāgarusudhūpitaiḥ /
cūrṇairvividhagandhairvā nityaṃ maṇḍalamālikhet // verse 48.63 //
triḥsnāyī japahomī ca tricelaparivartinaḥ /
vyatimiśrayakṣe tathā mantrī sitāsitasucihnite // verse 48.64 //
yatheṣṭaṃ tithinakṣatre nitya maṇḍalamālikhet /
caturhastapramāṇaṃ vai yathoktaṃ vidhipūrvake // verse 48.65 //
tat sarvamālikhed dhīmāṃ mantraṃ yatnāddhi cetasā /
catuḥkoṇaṃ caturdvāraṃ catustoraṇasaṃyutam // verse 48.66 //
madhye saripatirnityaṃ maṇḍale'smiṃ samālikhet /
madhyasthaṃ padmamārūḍhaṃ dharmacakrānuvartinam // verse 48.67 //
śākyasiṃhaṃ mahāvīraṃ mantrī buddhaṃ samālikhet /
śeṣaṃ mudravaraiḥ kṣipraṃ svabhrātṛsahapañcamam // verse 48.68 //
ālikhet sarvato mantrī catuḥkoṇe tu sarvataḥ /
jyeṣṭhāt padmavare tasthau adhastād buddhasyāmbudheḥ /
tumbure mudramālekhyaṃ sitavarṇo'tha sarvataḥ // verse 48.69 //
sarve śuklavarṇābhā kundenduśaśiprabhā /
kumudākārasaṅkāśā sarvavastusuśuklakā // verse 48.70 //
pūrvanirdiṣṭayogena devīnāṃ tu vidhānavit /
tat sarvaṃ kuryānmantrī sarvakarmārthasādhanamiti // verse 48.71 //
yathaiva maṇḍalaṃ sarvapaṭe smita prayojayet /
trividhaṃ paṭanirdiṣṭaṃ maṇḍale'smiṃ yathāvidhi // verse 48.72 //
śeṣaṃ yatheṣṭavat kuryāt paṭamaṇḍale bhūtale /
ālekhyaṃ mantratantre'smiṃ yathāvihite mate // verse 48.73 //
phalake paṭṭake vāpi yathākāṣṭhasamudbhavaiḥ /
ālekhyāḥ devatāḥ sarve sabhrātṛsahapañcamāḥ // verse 48.74 //
yathaiva maṇḍale sarvaṃ tat sarvaṃ ālikhet paṭe /
ambare vāpi nirdiṣṭaṃ yathocitasamudbhave /
nirdiṣṭaṃ paṭamantrajñaiḥ pratimānāṃ tu kīrtyate // verse 48.75 //
candanaṃ malayamityāhu rāgaṃ cāpi sakesaram /
punnāgaṃ caiva mantrajñaiḥ nityaṃ pratimāsu yojayet // verse 48.76 //
(Vaidya 419)
piyālaṃ padmakaṃ vindyāt rodhrakāṣṭhaṃ mahītale /
saralaṃ devadāruṃ ca kāśmīraṃ caiva saghaṇṭakam // verse 48.77 //
kuṭajārjunajambūkaṃ priyaṅguṣṭhomakodbhavam /
raktacandanakāṣṭhaṃ tu viśeṣāt paṭamucyate // verse 48.78 //
plakṣodumbarakāṣṭhaṃ ca sahakāraṃ viśeṣataḥ /
puṇḍarīkaṃ sasarjaṃ vai sinduvāraṃ siddhodbhavam // verse 48.79 //
vakulaṃ tilakaṃ caiva kāṣṭhaṃ saptacchadaṃ tathā /
vividhā vṛkṣajātīnāṃ puṃsastrīnapuṃsakām // verse 48.80 //
sarveṣāṃ grahaṇaṃ kāṣṭhe mūlagaṇḍe tatordhvagam /
śākhāsu sarvato grāhyā madhukastiktakāṣṭhayo // verse 48.81 //
picumandaṃ tathā kāṣṭhe'riṣṭe bhūtatarau tathā /
putrañjīvakakāṣṭheṣu nityaṃ caivābhicāruke /
aśvatthe śāntikaṃ vindyāt kāṣṭhe cāpi mahītale // verse 48.82 //
pauṣṭyarthaṃ kāṣṭhamityuktaṃ aśokaṃ śīrṣameva /
sarvakarmāṇi sarvatra sarvakāṣṭheṣu yojayet // verse 48.83 //
mūlakāṣṭhena pratimāgrā mūlanakṣatrayojitā /
tatastambhakṛte kāṣṭhe jyeṣṭhanakṣatra yojayet /
tataḥ śākhākṛtaṃ kāṣṭhaṃ sarvanakṣatra yojayet // verse 48.84 //
tatordhvanakṣatrarevatyā induvāreṇa kārayet /
mūla ādityavāre vai stambhaḥ śukrādyamīkṣyate // verse 48.85 //
sarvavāraistathā mukhyaiḥ sarvagrahagaṇādṛte /
mūle rasātalaṃ gacchet āsuriṃ tanumāviśet // verse 48.86 //
tatastambhakṛtaiḥ kāṣṭhaiḥ gāṇḍaiścāpi samudbhavaiḥ /
vaśyākarṣaṇabhūtānāṃ jambhastambhamohanām // verse 48.87 //
kuryādābhicāraṃ vai teṣu pratimā samāviśet /
tato rdhvaṃ nabhastalaṃ gacchedūrdhvakāṣṭhasamudbhavaiḥ // verse 48.88 //
pratimāṃ devya samāyukte surayānasamāśrayām /
śākhāsu sarvato gacchedantardhānasukhodayām // verse 48.89 //
diśāṃ ca sarvato mantrī yatheṣṭaṃ karma samārabhet /
kāṣṭhāḥ sarve tu nirdiṣṭāḥ pratimālakṣaṇamiṣyate // verse 48.90 //
nauyāna ca samārūḍhā devyākārasubhūṣitāḥ /
kumāryākāracihnastu pañcacīrakamūrdhajāḥ // verse 48.91 //
(Vaidya 420)
tathaiva karavinyastau maṇḍale'smi hi bodhitāḥ
tumburuḥ sārthavāho vai karṇadhāro mahādyutiḥ // verse 48.92 //
karavālakaranyasto vāhamanto'tha savyake /
tiryagnāvagatā mantrā tryaṅguladvyaṅgulodbhavā // verse 48.93 //
dīrghaśo vitastimātraṃ nāvaṃ caiva sukārayet /
susṛṣṭaṃ śvetasaṅkāśaṃ śaṅkhendudhavalasannibham // verse 48.94 //
jayā kārayed dhīmān tumburuṃ ca viśeṣataḥ /
vijayāṃ pītanirbhāsāmajitāṃ caiva suraktikām // verse 48.95 //
aparājitā kṛṣṇavarṇā vai śuklāṃ caiva anāmikām /
prasannāṃ tumburumūrttyā jayāṃ caiva vinirdiśet // verse 48.96 //
īṣidbhrukuṭino devyā vijayā cāparājitā /
ajitā saumyaveśā tu kartavya tha sarvataḥ // verse 48.97 //
aṅguṣṭhaparvamātraṃ kanyasāṅgulimātratā /
savāḥ pramāṇaveṣākhyā kathitā sarvamantriṇaiḥ // verse 48.98 //
dantī bhogagadā khyātā sauvarṇapārthivodbhavāḥ /
pṛthivyāmadhipatyorvā kuryāmetāṃ suśobhanām // verse 48.99 //
raupyaṃ tāmramayīṃ vāpi pratimā khyātā vaśāvahā /
ākarṣaṇaṃ ca bhūtānāṃ kāṃsī hyuktā mahītale // verse 48.100 //
trapusīsakalohaiśca pratimā hyuktābhicāruke /
samārai ratnaviśeṣaiśca pravālasphaṭikasambhavaiḥ // verse 48.101 //
kuryāt pratimāṃ saumyāṃ āśu siddhililupsubhiḥ /
kapālāsthimayaiḥ pratimaiḥ karma kaśmalajodbhavam // verse 48.102 //
śṛṅgaiḥ vividhamukhyādyaiḥ yathānyastārthalābhinām /
siddhyante sarvamantrā vai kṣudramantrāśca bhūtale // verse 48.103 //
yathāsambhavato lābhā yathāprāptārthasambhavā /
siddhyante sarvataḥ kṛtvā pratimābhiśca yojitā // verse 48.104 //
iti //

atha tumburuḥ sārthavāhaḥ sarveṣāṃ sādhanavidhānaṃ samācakṣate sāmānyataḥ / dantamayīṃ pratimāṃ kṛtvā devīnāṃ kanyasāṅgulipramāṇāmatigupte pradeśe āhūya mūlamantraiḥ vāmahastena dhūpaṃ datvā jayāyā mūlamantraṃ japet / aṣṭasahasramaṣṭaśataṃ japaṃ kṛtvā yanmanīṣitaṃ tat sarvaṃ svapne kathayati / trisandhyaṃ saptadivasāni japaḥ kartavyaḥ / yathepsitaṃ tat sarvaṃ sampādayante / vaśyākarṣaṇagrahavimokṣaṇādīni sarvāṇi kṣudrakarmāṇi kurvanti / yatheṣṭaṃ sattvavaśīkaraṇe uttamasādhanādiṣu karmāṇi nimittāni darśayati / jātīkusumairdevīnāṃ pratimāṃ tāḍayet / rājā vaśyo bhavati /
(Vaidya 421) jātīkalikaiḥ devīnāṃ pratimāṃ tāḍayet / aṣṭaśatavārāṃ pañcakalikābhiḥ trisandhyaṃ saptaṃ divasāni / yāmicchati rājakanyāṃ mahādhanopetāṃ varāṅgarūpiṇīṃ tāṃ labhate / jātīpuṣpaiḥ pañcabhiḥ kusumaiḥ pratimā ekaikā āhantavyā trisandhyaṃ saptadivasāni aṣṭaśati / yāmicchati varāṅganāṃ tāṃ labhate / tāmeva pratimāmādāya mūrdhani dhārayet / keśāvṛtaṃ kṛtvā bhartā cāsya dāsatvenopatiṣṭhati / ūrumadhye saṃnyaset / paramasaubhāgyaṃ labhate / gṛhītvādhvānaṃ vajret / corairna muṣyate / parabalaṃ dṛṣṭvā stambhayati / saṅgrāmamavataret / śastrairna hanyate / ariṃ mohayati / parasainyaṃ hasttyaśvarathaparyaṭatīṃ stambhayati / añjanamabhimantryākṣīṇāṃ japet / yaṃ prekṣati so'sya dāsabhūto bhavati / gorocanāmabhimantrya ātmavaktre tilakaṃ kṛtvā yaṃ prekṣati so'sya vaśo bhavati / yāvat tilakāstiṣṭhate / tāvanmaithune'vyavacchinnarato bhavati / evaṃ vastradhūpagandhamālyapuṣpopakaraṇaviśeṣāṃśca yajñopavītadaṇḍakamaṇḍalukāṣṭhopānahāśayanayānāsanabhojanādiṣu sarvopakaraṇaviśeṣāṃ saptābhimantritāṃ kṛtvā ātmanā parairvā kārāpayet / sarvasattvā vaśyābhavanti kiṅkarānuvarttinaḥ / māṣajambulikāṃ saptābhimantritāṃ kṛtvā pracchanne sthāne devīnāmagrataḥ agnauḥ aṣṭasahasraṃ juhuyāt trisandhyaṃ sapta divasāni sarve raṇḍāḥ sarve ḍākinyaḥ sarve bhūtagrahāḥ sarve ca kaśmalāḥ vaśā bhavanti / kiṅkarānuvartino yojanaśatagamanāgamane ca gomūtreṇa piṣṭvā pūrvāhe piṇḍārakabandakaṃ āmrabandakaṃ ca gṛhya sahasrasampāditaṃ kṛtvā pādaṃ lepayet / divyodakena jyeṣṭhodakena sarvakarmasu yojya sarvapūjiteṣu ca kalpeṣu paramantravidhānenāpi / kintvaya viśeṣaḥ / yatra maṇḍale sārthavāhasya tumbururbhagavāṃ dharmasvāmī buddhaḥ sarvasattvānāmagraḥ śākyamunirabhilikhitaḥ tasmiṃ maṇḍale dṛṣṭasamayasya karmāṇi kartavyāni / āśu sarvakarmāṇi siddhyantīti / daśasahasrāṇi pūrvasevājāpaḥ kārya iti //

jayā svakalpaṃ bhāṣate / marakatendranīlapadmarāgasphaṭikādibhiḥ pravālāṅkurāśmavaidūryaratnaviśeṣaiḥ suvarṇarūpyamayairvā pratimāṃ kṛtvā devīnāṃ kanyasāṅgulapramāṇā yavaphalamātraṃ muktāphalaṃ pratimāṃ kṛtvā nauyānasamārūḍhā caturbhaginīnāṃ sabhrātṛsahitānāmantaśaḥ pratimāṃ kṛtvā pūrvavad yathābharaṇapraharaṇaviśeṣāṇāṃ devīnāṃ śucau deśe candanakuṅkumakarpūrodakābhyaṣikte taireva maṇḍalaṃ kṛtvā atigupte sthāne mārgaśīrṣamāse kārttikapūrṇamāsyāṃ anye sitapakṣe prātihārakakusumāgame anye śukle'hani praśaste tithau candrabhārgavavāre rohiṇīrevatyanurādhājyeṣṭhanakṣatrā bhikṣāhāreṇa udakasaktavāhāreṇa haviḥ phalabhakṣaṇe mocāmraphalasanālikeraiḥ pūrvaṃ jayāyāḥ akṣaralakṣaṃ japet / japtā kṛtapuraścaraṇaḥ tathāgatabimbodayamaṇḍalaṃ tumbururdṛṣṭvā kṛtarakṣaḥ śuklāmbaradharaḥ sragvī mālatīkusumāvabaddhaśiraskaḥ ahorātroṣito bhūtvā sādhanamāviśet / pūrvavadarghaṃ kṛtvā jātīkusumaughaṃ mahākṛpāpiṇḍītagaranāgakesarapunnāgairvā eteṣāmanyatamena navairvā mahatīṃ pūjāṃ kṛtvā mālatīkusumānāṃ pañca pañca gṛhītvā devīnāṃ tāḍayet / sabhrātṛsahitānāṃ lakṣatrayeṇa / ṣaḍbhiḥ māsaiḥ vidyādharo bhavati / kṣaṇena brahmalokamapi gacchati / divyarūpī yatheṣṭagatirantarakalpaṃ jīvati / anyakalpavidhānenāpi sarvalaukikaiḥ mantraiḥ siddhyatīti //

ajitā svakalpaṃ bhāṣate caiva mantriṇī / ubhāvapyetau mahādevyau svamantrayonijau sarvakarmāṇi kurvanti pūrvavat / kintu eteṣāmayaṃ viśeṣaḥ / vijayāyāḥ pītapuṣpaiḥ ajitāyāḥ raktapuṣpaiḥ (Vaidya 422) tadvarṇaiścopakaraṇaviśaiṣaiḥ sarvakarmāṇi sādhayet / vijayāpyevamāhuḥ / pratimā pītaraktā kāryā / pūrvavat tathāgatamaṇḍalaṃ kṛtvā tumburoḥ sārthavāhasya ajitāyāstāmramayī raktacandanamayīṃ mama kalpe tu rūpyarāgamayī pītanirbhāsaḥ gorocanakuṅkumāktā ca kāryā / tathaiva sarvaṃ pūrvanirdiṣṭam / ubhau parasparataḥ devyāvevamāhuḥ / vijayā ajitā ca / yathābhilaṣitamanasepsitaṃ sarvakarmāṇi sādhaya iti //

aparājitā evamāha / ahamapi kalpaṃ bhāṣe / yanmayoditaṃ maṇḍale'smiṃ sarvaṃ tathaiva kartavyaṃ svamantreṇaiva / śmaśa nāṅgāreṇa śmaśānabhasmenā devīnāṃ pratimāṃ likhya kṛṣṇapuṣpairabhyarcya śatrornāmaṃ gṛhya japet guhye pradeśe śmaśāne / tatkṣaṇānmṛyate / unmattako bhavati / apasmāreṇa gṛhyati / gotrotsādanaṃ karoti / sādhakasyecchayā tatraiva śmaśāne mahāmāṃsaṃ juhuyāt / arīn nāśayati stambhayati śoṣayati mahārākṣasena gṛhṇāpayati gotrotsādaṃ karoti sādhakasyecchayā / sarvaviṣayajanapadaṃ mahāmāryopasargeṇa gṛhṇāpayati punaḥ svasthīkaroti / evaṃ sarvakarmāṇi krūrāṇi paraprāṇaharāṇi sadyopaghātāni / kṛṣṇapakṣe caturdaśīnabamyaṣṭamīṣaṣṭhīcaturthyādibhistithau kāryāṇi / ādityāṅgārakaśanaiścaravārairahobhiḥ sarvakarmāṇi siddhyanti / ayatnenaiva śmaśānāṅgāraṃ gṛhya caṇḍālakapāle nāmamālikhet pratibimbaṃ striyaḥ puruṣasya likhet / tatkṣaṇādeva sandhyanti / bhage'ṅguliṃ datvā ca pratibimbe kapālasthe tatkṣaṇād dahyamānā strī āgacchati yojanaśatādapi / kapālaṃ gṛhya japad adṛśyo bhavati / kajjalaṃ gṛhyaṃ akṣīṇyañjayet / madanāgninā dahyamānā strī āgacchati / sarvakarmāṇi kartavyānīti //

evamuktā devyo bhagavantaṃ yācayanti sma / tad vadatu bhagavāṃ dharmasvāmī buddho svamantraṃ ca / cāsmākamanukampārthaṃ sarvasattvānāṃ ca hitāya sukhāya svamantracaryāt //

atha bhagavāṃ tathāgataḥ śākyādhirājatanayaḥ tāṃ kanyāṃmīṣadavalokya bhrātṛsahitāmimāṃ vācamudīrayanti sma / na yūyaṃ kanyakā bhrātṛpañcamā tathāgatasya guṇamahātmyaṃ mantracaryāprabhāvaṃ śrotuṃ caryāṃ pratipadyetum / ko'nya sadevake saśramaṇabrāhmaṇikāyāṃ pūjāyāṃ śrotuṃ caryāṃ pratipadyetum / varjayitvā utpāditabodhicittānāṃ daśabhūmipratiṣṭhiteśvarāṇāṃ bodhisattvānāṃ sarvamantracaryānirhārasamanupraveśasarvatathāgatajñānamāyāprativiśiṣṭamūrdhvajaḥ ko'nyaṃ śaktaḥ śrotuṃ jñātuṃ nirdeśaṃ mantracaryāsamanupraveśamācakṣituṃ sarvasattvānāṃ ca prakāśayitum / varjayitvā tathāgatānāmarhatāṃ samyak sambuddhānāṃ tatpratipannānāṃ ca sattvānāmutpāditavodhicittānām / na yūyaṃ kanyakāḥ śakyatha / tena hi bodhicittamutpādayadhvam / sarvasattvānāmantike maitracittā hitacittā bhavatheti //

evamuktvā tāḥ kanyakāḥ tṛśaraṇaparigṛhītāḥ utpāditabodhicittāśca niṣaṇṇā dharmaśravaṇāya tūṣṇīmbhūtā iti //

āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt ṣaṭcatvāriṃśatimaḥ paṭalavisarād dvitīyasādhanopayikamaṇḍalapraveśānuvidhiścatuḥkumāryapaṭalavisaraḥ parisamāptamiti //


__________________________________________________________



(Vaidya 423)
Like what you read? Consider supporting this website: