Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 49 - ekonapañcāśaḥ paṭalavisaraḥ

Athaikonapañcāśaḥ paṭalavisaraḥ /

atha devatā bhagavantaṃ śākyamuniṃ sarvāṃśca bodhisattvāṃ sarvaśrāvakapratyekabuddhāṃśca triḥ pradakṣiṇīkṛtya śirasā praṇamya buddhaṃ bhagavantaṃ nirīkṣamāṇāḥ sthitāḥ abhūvaṃ nirīkṣamāṇāḥ samantratantrakalpavistarāṇi ca / bhāṣante sma svamudrāṇāṃ cauṣadhyo yathābhimataṃ bhāṣante sma / anujñātā tathāgatenārhatā samyaksambuddhena sattvānāmarthāya sarvamudrāmantrapaṭalavisaraṃ bhāṣate sma svakaṃ svakaṃ mudrāpaṭalamoṣadhīnāṃ ca kalpaṃ bhāṣante sma //

tumburuḥ sārthavāho evamāha - ādau tāvad gandhena hastāvudvartya candanamiśreṇa vānyairvā sugandhajātibhirdevīnāmagrataḥ prāṅmukhaḥ sthitvodaṅmukho vāmahastena dakṣiṇahastāṅguṣṭhaṃ muṣṭiyogena gṛhītvā avasavyena bhrāmayitvā nābhideśe sthāpayet / muṣṭiyogena śiraḥsthāne nyaset / eṣa bhagavaṃ tumbureḥ sārthavāhasya samayamudrā mama / tadeva hastau karmārthasādhakā vāmahastenāṅguṣṭhamabhyantare prakṣipya dṛḍhaṃ pragṛhya muṣṭiyogena nābhideśe nyaset / eṣa bhagavaṃ mama jayāyā mudrā sarvakarmakarā / tadeva muṣṭiṃ tarjanyāṃ vikāsya tarjayet / dakṣiṇāṃ diśi sarvabighnā pranaśyante / eṣa dvitīyo mahāmudraḥ dvitīyamaṅgulimutkṣipya paścimāṃ diśi māvarjayet / eṣa dvitīyo mahāmudraḥ sarvaduṣṭā nāgāṃ stambhayati nirviṣīkaraṇe ca prayoktavyaḥ / tṛtīyamaṅgulimutkṣipya uttarāyāṃ diśi āvarjayet sarvayakṣayakṣīkinnaramahoragakūṣmāṇḍāśca vaśyā bhavanti / ākṛṣṭā eṣā tṛtīyā mahāmudrā bhavati / sarvāśāpāripūrikā / sarvakarmāścābhimukhā bhavanti / caturthamaṅguliṃ vikāsya abhyantarasthitamaṅguṣṭhaṃ saṅkocya hastatale pūrvāyāṃ diśi āvarjayet / sarve devā vaśyā bhavanti / devānāmagrataḥ prāṅmukho bhūtvā darśayet / sarvabhūtā vaśyā bhavanti / sarvasattvānāṃ ca priyo bhavati / eṣā caturthā mahāmudrā sarvakāmaphalapradā / dvau hastau saṃyamya sarvamaṅguliṃ vikāsya añjalyākāreṇa mūrdhanyāspṛśet / ūrdhvamadhaścāvalokayet / ābrahmastambaparyantāt / adhaśca rasātalam / sarvadevadānavāṃ vaśamānayati / eṣa pañcamo mahāmudraḥ sarvakarmārthasādhakaḥ / etadeva bhagavaṃ pañca mahāmudrā sarvakāmaphalapradā bhavatī ti //

vijayāṃ evamāha - pañca eva bhagavaṃ mama mahāmudrā bhavanti / vāmahastenāṅguṣṭhābhyantaraṃ kṛtvā yathā nakhā na dṛśyante tathā kāryaṃ dṛḍhaṃ muṣṭiṃ kṛtvā prahāramārjanayogenādhaḥ avalokayet / eṣa prathamā mahāmudrā / dvitīyamapi ūrdhvamavalokane / tṛtīyaṃ digdakṣiṇamavalokane caturthaṃ sarvadiggrahaṇe / pañcamaṃ śirasi nyastam / eta eva pañcamahāmudrā sarvakāmaphalapradā bhavanti iti //

ajitā evamāha - ubhau hastau saṃyamya ubhau aṅguṣṭhamadhye prakṣipya suṣirañjalyākāraṃ kṛtvā madhyamāṅgulisūcikau kanyasāṅgulimucchritau pāśākāraṃ kṛtvā tarjanyau tathaiva cānāmikāvavaṣṭabhya ajitā nāma mahāmudrā bhavati / durdāntadamakā puṇyā sarvakarmārthasādhakaḥ / tadeva mudraṃ dakṣiṇāṃ diśi māvarjayet / dvitīyā mahāmudrā vijayā nāma bhavati / evaṃ paścimāyāṃ diśi māvarjayet / jayā nāma mahāmudrā bhavati / evamuttarāyāṃ diśi māvarjayet / aparājitā (Vaidya 424) nāma bhavati mahāmudrā / evaṃ pūrvāyāṃ diśi māvarjayet / mahāsārthavāho nāma mahāmudrā bhavati / eta eva pañcamahāmudrāḥ sarvāśāpāripūrakā bhavanti iti //

aparājitā evamāha - pañca eva bhagavaṃ mama mahāmudrā bhavanti / pūrvavat hastau prakṣālya kṛṣṇapakṣe bandhayitavyāḥ / tenaiva vidhinā yathā sādhane'smiṃ tathā yojyāḥ / dakṣiṇābhimukhaṃ sthitvā devīnāmagrataḥ ubhau hastau saṃśliṣya madhyamānāmikātarjanyādibhiḥ trisūcyākāraṃ tṛśūlaṃ kṛtvā kaniṣṭhikāṅgulimadhyamaṅguṣṭhau ca madhye prakṣipya hastatale'smiṃ mūrdhni sthāne tadā nyaset / prathamaṃ mahāmudraḥ aparājitā nāma evaṃ sarve prayoktavyāḥ / yathā ajitāyāḥ / yannāmikā bhaginyaḥ bhrātṛsahitāḥ tannāmakāḥ sarveṣāṃ mahāmudrā bhavanti / yadeṣa hastatale etat sāgaram / yadetadaṅguṣṭhaṃ yad bhrātustumburoḥ yadetadaṅgulyaḥ sarve bhaginyaḥ anupūrvasaṃjñakāḥ / tarjanī jayā madhyamā vijayā anāmikā ajitā kanyasā aparājitā / etadanupūrvakrameṇa padbhyāmeva yojyaḥ / dhyātāḥ namaskṛtāśca sānnidhyaṃ kalpayanti / cintitā nācintitā mudrā bhavanti / sarvakarmakarāḥ sarvāśāparipūrakāḥ viṣamasthe cintayitavyā mahāmudrāḥ / bhayaṃ na bhavati iti //

tumburuḥ sārthavāha evamāha - atheṣāṃ sāmānyataḥ agadābhidhānaṃ bhavati / asmākaṃ ca oṣadhīnāṃ prabhāvo yena vaśyā bhavanti sarvabhūtāḥ / katamaṃ ca tat / aśvatthanyagrodhaśuṅgāṃ gṛhītvā kṣīreṇa pīṣayitvā gokṣīreṇāloḍya sitapakṣe aśvininakṣatreṇa induvāre tithau saptamyāṃ pūrvāhne ṛtumatyāḥ striyāyā aprasavanadharminyāḥ sārthavāhamantreṇa parijapya saptavārāṃ tathaiva mudrāṃ badhvā pāyayet pūrvābhimukhāṃ kṛtvā nārī garbhaṃ graheṣyate / putraṃ janayate dīrghāyuṣyaṃ supatinā ca saha svaptavyam / teṣāmeva mūlaṃ gṛhītvā mūlanakṣatreṇottarāyāṃ diśi gatāyāṃ śilāyāmādityavāreṇa sūkṣmacūrṇāni kārayet / yasya dadāti sa vaśo bhavati āhārapānabhojanādiṣu gandhamālyatāmbulādiṣu prayoktavyam / yathā śarīreṣu viśati tathā kāryam / spṛśati vācā sattvenopatiṣṭhati / tadeva śuṅgau tenaiva vidhinā yathā striyā tathātmanā pibet / strīśatamapi gacchati avyavacchinnaretaḥ / tathā striyāmapi bṛhalliṅgatāmabhinirvarttayati / gorjarukaḥ śatapādī naraśakraphalāni tathaiva cūrṇamidaṃ payasā saha peyaṃ yasya gṛhe pramadāśatamasti / evamanena prakāreṇa pūrvamūlāṃ svamudrāṃ mantreṇopetāḥ varjayitvā viṣamupaviṣaṃ ca sarvaṃ yojyam / sarvakarmiṣu ca sarvabhūtānāṃ vaśīkaraṇamuttamaṃ sādhanīyāśce ti //

jayā evamāha - jayantīmūlaṃ gṛhya tathaiva karttavyaṃ yathā tumbureḥ sarvakarmāṇi sādhayati / athākāśagamanamicchet / jayantīmūlaṃ tṛlohapariveṣṭitaṃ kṛtvā puṣyayogena somavāreṇa śuklapakṣasaptamyāṃ sapūrṇamāsyāṃ caturdaśyāṣṭamyāṃ trirātroṣitena śucinā kuṅkumamiśraṃ kṛtvā mukhe prakṣeptavyāḥ / candragrahe mukte antarhito bhavati / svamantraṃ akṣaralakṣaṃ japtvā guḍikāṃ prakṣipya candragrahe mukte vidyādharo bhavati kāmarūpī yatheṣṭagatiḥ viṃśativarṣasahasrāṇi jīvati / udgīrṇe punardṛśyati / mānuṣe punaḥ evaṃ sarvakarmāṇi karotī ti //

(Vaidya 425)
vijayā evamāha - kintu ayaṃ viśeṣaḥ / agastivandākaṃ gṛhya jyeṣṭhodakena divyavāriṇā piṣṭvā svamantreṇābhimantrya pādau mrakṣayedyojanaśataṃ gamanāgamanaṃ karoti / akhinnaṃ yāvanna tyajate / vijayāmūlaṃ gṛhya tathaiva kartavyam / tathā jayāyāḥ sarvaṃ karoti iti //

ajitā evamāha - ajitamūlaṃ saṅgṛhya tathaiva karttavyam / sarvaṃ sādhayati iti /

aparājitā evamāhaṃ - aparājitāmūlaṃ gṛhya śuklakṛṣṇau sapatraphalamūlau sarvaṃ tathaiva kartavyaṃ yathā sārthavāhasyeti / kintvayaṃ viśeṣaḥ / āśukāri kṣipraṃ siddhyatīti /

putrañjarī kṛtāñjalī sahā ca sahadevā ca mahoṣadhī /
chatrādhicchatrā tathā devī mahākālaśca viśrutaḥ /
nākulī gandhanākulyau tathā saṅkucitakarṇikā // verse 49.1 //
eteṣāṃ mūlamādāya śūrjacūrṇāni kārayet /
anena pṛṣṭamātrastu vaśamāyānti dehinaḥ // verse 49.2 //
raktaśālituṣaṃ caiva kuṅkumaṃ sahacandanam /
kastūrikāsamāyuktaṃ divyavārisamaplutam // verse 49.3 //
trilohākārayeveṣṭaṃ vai guṭikāṃ kurvīta mantravit /
akṣamātraṃ tataḥ kṛtvā guṭikāṃ vaktre tuṃ tāṃ nyaset // verse 49.4 //
candragrahe'tha rātrau japenmantraṃ samāhitaḥ /
prabhāte siddhamantastu yatheṣṭaṃ yāti dehajaḥ // verse 49.5 //
parivartayate jāpaṃ vaktrasthā guṭikā sadā /
yatheṣṭapaśurūpī samantāddhiṇḍati medinīm // verse 49.6 //
udgīṇe tathā yuktiḥ svadehī bhavati jāpadhīḥ /
anyathā yadi vaktrasthā viśvarūpā bhavet sadā // verse 49.7 //
svamantreṇātmarakṣaṃ tu kṛtajāpī viśiṣyate /
anyathā hṛyate guṭikā yadi rakṣāṃ na karoti jāpī // verse 49.8 //
sarvamantrāstu siddhyante mantrarāṭ sarvalaukikāḥ /
pūjanāt sarvakalpānāṃ sarvasarvaiśca bhāṣitām /
te'smiṃ siddhimāyānti mantratantrābhibhāṣitām // verse 49.9 //
vicaranti mahīṃ kṛtsnāṃ vicitrā veṣadhāriṇo /
gatiyonividehasthāḥ śvānavāyasarūpiṇaḥ /
mārjāra tatholūkāḥ mūṣamaṇḍūkavṛścikāḥ // verse 49.10 //
sarvayonisamākīrṇāḥ videhā dehavisthitāḥ /
paryaṭanti mahīṃ kṛtsnāṃ sarvabhūtarutāvinaḥ // verse 49.11 //
(Vaidya 426)
sarvasattve vaśā veṣā sarvabhūte priyodayā /
kurvanti ca sadā martyā tadā teṣāṃ niyojayet // verse 49.12 //
nānyeṣāṃ kathyate loke pūjitāścaiva devataiḥ /
sarvaṃ ca sarvato jñeyaṃ sarvamantraprasādhakam // verse 49.13 //
kathitaṃ kathayiṣyanti ye cānye bhuvi mānavāḥ /
tat sarvaṃ kalpavisaraṃ iha coktaṃ lokamātaraiḥ // verse 49.14 //
evamuktāstu devā vai sūtrāntasahapañcamāḥ /
tūṣṇīmbhūtā tatastasthu praṇamya jinapuṅgavam // verse 49.15 //
niṣaṇṇo dharmaśravaṇāya tasmiṃ parṣadvaredvare /
adhiṣṭhānāṃ ca buddhānāṃ aśeṣāṇāṃ ca jinātmajām // verse 49.16 //
adhyeṣya ca mahāvīraṃ tūṣṇīmbhūtāstadanantare /
atha vajradhṛk śrīmāṃ pūjayāmāsa devatāḥ // verse 49.17 //
sādhukāramadāt teṣāṃ sattvānugrahakāmyayā /
sādhu sādhu tataḥ kanya samaye tiṣṭhadhva yatnatāmiti // verse 49.18 //

āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt saptacatvāriṃśatimaḥ paṭalavisarāt tṛtīyaḥ catuḥkumāryopayikasarvasādhanajapaniyamamudrāoṣadhitantramantrasarvakarmapaṭalavisaraṃ parisamāpta iti //


__________________________________________________________



(Vaidya 427)
Like what you read? Consider supporting this website: