Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 47 - saptacatvāriṃśaḥ paṭalavisaraḥ

Atha saptacatvāriṃśaḥ paṭalavisaraḥ /

athakhalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya taṃ ca mahāparṣanmaṇḍalaṃ anantavyūhālaṅkārasarvajyotiprabhāsvaravikurvāṇānantaguhyatamaṃ sarvaguhyatamaṃ sarvamantrānucaritaṃ nāma samādhiṃ samāpadyate / samanantarasamāpannasya bhagavataḥ ūrṇākośād raśmayo niścaranti sma / sarvataśca samantā daśasu dikṣu rityūrdhvamadhastiryak mahatāvabhāsenāvabhāsya sarvamantrāṃ sañcodya punarapi bhagavataḥ ūrṇākośāntarhitā / samanantarāntarhite raśmibhiḥ caturdikṣu ca ādhaścordhvaṃ catvāraḥ kumāryo bhrātṛsahitā tasminneva mahāparṣanmaṇḍale adhaḥ sumeruparvatarājasamīpe buddhādhiṣṭhānenādhiṣṭhito'bhūt / sannipatitā sanniṣaṇṇā mahābodhisattvakumārabhūtaṃ riddhyā vikrīḍanasandaśarnārthaṃ mahāmantracaryānirhārārthaṃ sarvalokottaralaukikamantracaryākrīḍāsamanupraveśavaśamākarṣasamāśvāsanacaryāsamanupraveśanārtham //

atha khalu bhagavāṃ śākyamunirvajrapāṇiṃ bodhisattvaṃ mahāsattvaṃ tasminneva parṣadi sannipatitam īṣinnirīkṣya sarvaṃ ca bodhisattvagaṇam //

atha sarvāvatī parṣadiha mahāpṛthivī ca devatāgaṇaparivṛtā mahābhūtaikamantrālayaṃ oṣadhyo mahājyotīṃṣi nagāṃ sañcālya pracalitā raṇitā praraṇitā kṣubhitā samprakṣubhitā dakṣiṇā digunnamati, uttarā digavannamati, paścimadigunnamati pūrvā digavanamati, antādavanamati, madhyādunnamatī, antādunnamati, mahatasya cāvabhāsasya loke prādurbhāvo'bhūt / anyāni cāprameyāni asaṅkhyeyāniścaryādbhutāni prātihāryāṇi sandṛśyante sma / tāśca devasaṅghā niḥprapañcamahatālambanajñānaśāntipadaṃ nāma samādhiṃ samāpadyate sma / yanna śakyaṃ sarvapratyekabuddhārhattvamahābodhisattvairapi jñātum / kaḥ punarvādaḥ samāpadyetuṃ anyeṣāṃ sarvalaukikalokottarāṇāṃ tīrthāyatanānāṃ abhibhavanārthaṃ sarvamantratantrānupraveśanārthaṃ sarvavimokṣadharmaparipūraṇārthaṃ sarvasattvānāṃ ca śāntipadamanuprāpaṇārthaṃ sarvabhūtamanukampābhūtakoṭitathatācintyabodhimaṇḍavajrāsanamākramaṇatiṣṭhapadamanuprāpaṇārthaṃ ca bhagavāṃ śākyamuniḥ dhyāyantaḥ sthito'bhūt //

atha khalu mañjuśrīḥ kumārabhūto bodhisattvo vajrapāṇiṃ bodhisattvaṃ mahāyakṣasenāpati āmantrayate sma - bhāṣa bhāṣa tvaṃ bho jinaputra sarvamantracaryānupraveśaṃ sarvalaukikamantrāṇāṃ sārabhūtaṃ tamaṃ paramarahasyaṃ sarvabhūtasattvānāṃ samayānupraveśaṃ yathāśayamanorathasarvapāripūrakaṃ anujñātastvaṃ bho jinaputra sarvabuddhairbhagavadbhiḥ atītānāgatapratyutpannaistathāgatamantrakośasarvajñatāparipūraṇārthaṃ iha kalparājapaṭalavisare sarvavikrīḍālīlācintyāścaryādbhutavikurvaṇasandarśanārthaṃ sarvajñajñānamudbhāvanārtham //

atha khalu vajrapāṇiḥ bodhisattvo mahāsattvaḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇvantu bho dharmadhara sarvatathāgatānāṃ samatānurakṣaṇadakṣakathāyāsyahaṃ catuḥkumārīṇāṃ bhrātṛsahitānāṃ sarahasyaṃ paṭavidhānahomajāpakālakriyāniyamaḥ pratimāvidhānamaṇḍalasamaya āhvānanavisarjanāpūjanārghadīpagandhadhūpamālyavilepanacūrṇavastranivedanadhvajapatākaghaṇṭāmālapradīpasragvidhisādhanasādhyopāyaniyamakramaḥ (Vaidya 403) śāntikapauṣṭikābhicāruka antarddhānākāśagamanapādapracārikavaśīkaraṇāveśanavidveṣaṇotsādanaśoṣaṇamohanastambhanamāraṇa vividhasattvākārakaraṇapīḍanatarjanabhartsanabahupadāpadakaraṇakriyo mārgasandarśanayatheṣṭakarmaphalaḥ bandhanarohaṇāvandhyakaraṇasarvakarmamantratantrasādhanopayikeṣu sthāneṣu niyojanaḥ siddhiparipūraṇā / tachrūyatāṃ bho jinaputra //

atha vajrapāṇiḥ śrīmāṃ praṇipatya sugataṃ vibhum /
uvāca madhurāṃ vāṇiṃ śabdārthabhūṣitām // verse 47.1 //
anarthāṃ karṇasukhāṃ caiva madhurārthasukūjitām /
bahvārthakarīmiṣṭāṃ sarvamantrāspadakarī brahmasvaraninādinīm // verse 47.2 //
kalaviṅkarutāghoṣā spaṣṭagambhīrasaṃyamī /
+ + + + sūkṣmārthatattvāvacodanīm // verse 47.3 //
sarvamantreśvarīṃ ścaiva vācaṃ bhāṣe'tha vajradhṛk /
śṛṇotha bhūtagaṇāḥ sarve devasaṅghā maharddhikā // verse 47.4 //
vakṣyamāṇāṃ tathā kalpaṃ savistaraṃ sarvakarmikam /
caturmūrtirmahaujaska caturdikṣu samāgamam /
caturvarṇasamāyuktaṃ caturakṣarabhūṣitam // verse 47.5 //
caturmantrasamopetaṃ sa pumāṃ pañcamāśṛtām /
caturthagatimāhātmyaṃ caturbhūtasamāgamam // verse 47.6 //
sabhrātṛpañcamaṃ jyeṣṭhaṃ mahābhūtākāśamudbhavam /
sarvatrāpratihataṃ śreṣṭhaṃ sarvamantrārthasādhanam // verse 47.7 //
sarvakarmakaraṃ pūjyaṃ jyeṣṭhaṃ maṅgalyamaghanāśanam /
pravṛttaṃ sarvabhūtānāṃ mantrarūpeṇa śreyasām // verse 47.8 //
catuḥkumāryeti vikhyātā kumārā pañcamātmakā /
vāyvambujyotiṣiṃ pṛthivīṃ khapañcamātmakām // verse 47.9 //
teṣāṃ mantrarūpiṇyāṃ vipāko bhavati dehinām /
pañcamo śreyaso mukhyo bhrātṛrūpeṇa mantrarāṭ /
teṣāṃ mantrāṃ pravakṣyāmi aparākhya śṛṇotha me // verse 47.10 //
atha te sarvabhūtā vai prahṛṣṭamanasā abhūt /
niṣaṇṇā dharmatāṃ jñātvā saumyacittā samāhitā /
śrotukāmā hi vai sarvo niścalāyatalocanā // verse 47.11 //
atha mañjuvaraḥ śrīmāṃ ūrdhvakṣya sugatātmajam /
vajrapāṇiṃ mahāyakṣaṃ sarvamantreśvarālayam // verse 47.12 //
(Vaidya 404)
kṛpāvakṛṣṭahṛdayo aparo'bhūt tadantare /
.... sarvabuddhā vai pratyekārhaśrāvakā // verse 47.13 //
bodhisattvā mahāsattvā daśabhūmisamāśṛtā /
sarvasattvā tathā loke mukhyā agratamāśca ye // verse 47.14 //
niṣaṇṇā sarvataḥ sarva gatipañcasuyojitāḥ /
janmino varamukhyāśca parāḥ parapūjitā // verse 47.15 //
bhavāgrā hyāvīciparyantāṃ anantāṃ dhātumāśṛtām /
trijanmādhyakṣaparyantā daśabhūmādhipā parā /
śrotukāmā hi vai sarve nipetustaṃ samāgamam // verse 47.16 //
atha vajradharādhyakṣo viditvā sarvamāgatām /
sattvāṃ bodhisattvāṃśca sarvamantreśvarālayām /
surajyeṣṭhāṃ tathā devāṃ daśabhūmyeśvarām // verse 47.17 //
sarvasattvāṃ vidittvaināṃ prasannāṃ buddhaśāsane /
mantraṃ pratyāhareddhīmāṃ mantranātheśvarastadā // verse 47.18 //

namaḥ sarvabuddhānāmapratihataśāsanānām acintyādbhutarūpiṇām / om turu turu hulu hulu vilamba samayamanusmara mama kāryaṃ sādhaya hūṃ hūṃ phaṭ phaṭ svāhā // sarvakarmiko'yaṃ mantraḥ / hṛdayo'yaṃ sarvabuddhabodhisattvānāṃ sarvalaukikalokottarāṇāṃ sarvavyādhirājādhipatīnāṃ ca mūlamantro'yam anena sarvakarmāṇi kārayet //

sarvadravyāṇi sādhayet sarvakarmakaro vibhuḥ /
anena tu sadā karma kuryāt kṣiprārthasādhane /
tatra mantraṃ pravakṣyāmi devasaṅghā śṛṇotha me // verse 47.19 //

om deva svāhā / sārtthavāhāyastumburermantraḥ / om jaye svāhā / om ajite svāhā / om parājite svāhā / ete mūlamantrā sabhrātṛsahitānāṃ caturbhaginīnāṃ lokapūjitānāṃ hṛdayāni bhavanti / tāsām om rūpiṇī om virūpiṇī viśvātmane / ete hṛdayodbhavā mantrāstumburerhṛdaye mantrā bhavanti / om deveśāya svāhā / upahṛdayāni bhavanti / om vāmani piśāci om mahārākṣasi svāhā / om vikṛtarūpiṇi svāhā / om prakīrṇakeśī kṛtāntarūpiṇi svāhā / om vajrarūpiṇi kṛtāntarātri bhayānaki svāhā / tumbureḥ sārthavāhasyopahṛdayaṃ bhavati / om caturvaktravibhūṣitamūrti trinetrā lambodara bahurūpi svāhā / om dhu dhu jvalaya sarvadiśāṃ svāhā / sarveṣāṃ bhaginīnāṃ bhrātṛsahitānāṃ divyastu mantro'yam / om hūṃ sarveṣāṃ śikhā / om hrīḥ jaḥ sarveṣāṃ śiraḥ / om dhyāyini svāhā / sarveṣāṃ mantraḥ / om dṛk sarveṣāṃ netraḥ / om bhaginīnāṃ bhrātṛsahitānāṃ candanakuṅkumānuliptānāṃ samayā ca rakṣitānāṃ himavantasasāgaracāriṇāṃ dṛḍhavratānāṃ buddhadharmasaṅghānujñātānāṃ śrīḥ / hrīḥ / rīm / vrīḥ / bhujaḥ / eṣa sarvabhaginīnāṃ (Vaidya 405) sarvabhrātṛsahitānāṃ gātre mahāmantraḥ / sarvakarmikaḥ prasiddhaḥ sarvakarmasu / paramaguhyatamaḥ / om āyāhi mahādeva viśvarūpiṇe svāhā / om tumbure sārthavāhasyāhvānanamantrā / om gacchagaccha mahādeva viśvātmane svāhā / tambureḥ sārthavāhasya visarjanamantrā / om āyāhi devi kumārike kiṃ cirāyasisamayamanusmara / mama kāryaṃ sampādaya svāhā / jayāyāhvānanamantrā / om āyāhi mahābhogini kāryaṃ me sādhaya samayamanusmara svāhā / om mahāyogāndhari vistīrṇadhanapriye svāhā / ajitāyā āhvānanamantrā / om śmaśānavāsini rūpaparivartini dehānucare svāhā / aparājitāyā āhvānanamantrā punareva sarvamaṇḍalāṃ laukikalokottarāmālikhet / sarvakarmeṣu ca yojayet / parakalpavidhānenāpi īpsitamarthaṃ sādhayet / asminneva kalpavisare mūlakalparājapaṭalasamatāsammataścatuḥkumāriṇāṃ kumārasahitānāmādimākhyāyate mantro'yaṃ buddhātmajo yamicchati /

sarvakarmikamityāhuḥ buddhapūtrā maharddhikā /
kulāgrā mantramukhyāśca sarvamantreśvaro vibhuḥ // verse 47.20 //
karoti vividhāṃ karmāṃ vicitrāṃ sādhuvarṇitām /
prasahyaṃ cāpi bhūtānāṃ cittaṃ harati tṛjanminām // verse 47.21 //
gatyarthavaśyatāhetunāpatyārthasamudbhavam /
prasahyaṃ kurute karma gatiyonivinirgataḥ // verse 47.22 //
caturbhaginyeti vikhyātā ............ /
sabhrātṛsahitā nityaṃ mahodadhinivāsinaḥ // verse 47.23 //
nauyānasamārūḍhā sabhrātṛsahapañcamā /
karṇadhāro'tha cittāsāṃ tumbururnāma saṃjñitaḥ // verse 47.24 //
vicaranti mahīṃ kṛtsnāṃ sattvānugrahatatparām /
vicitrarūpadhāriṇyo vicitrābharaṇabhūṣitāḥ // verse 47.25 //
vicitraiva phalaṃ tāsāṃ vicitropakaraṇapūjitām /
paryaṭanti mahīṃ sarvāṃ saśailasahasāgarām // verse 47.26 //
tāsāṃ mantro mahājyeṣṭhaḥ tumbururnāma iṣyate /
sārthavāhasya mantro vai tryambakasya janādhipe /
caturakṣarasaṃyogā oṅkārasapañjakaḥ // verse 47.27 //

prathamaḥ sarvamantrāṇāṃ cārcanaṃ kuryāt gandhadhūpadīpamālyopahāraviśeṣaiḥ balividhānaṃ datvā japaṃ kuryāt / anākulapadākṣaraiḥ / guhyapradeśe eṣāmanyatamaṃ śreṣṭhaṃ mantraṃ gṛhītvā triḥkālamaṣṭasahasraṃ japet / āgatāyā arghaṃ datvā sarvakarmāṇi kārayet / arghamantraṃ cātra bhavati / om pravigṛhṇatu bhaginyaḥ sabhrātṛsahitā cārghamayamadhitiṣṭhantu svāhā / arghamantrā sarveṣāṃ bhrātṛsahitānāṃ sarvopacāramantrāṇi bhavanti / om jvala jvala mahāhutāśārci mahādyutīnāṃ (Vaidya 406) svāhā / sarveṣāṃ pradīpamantrā / om dhūṃ dhūṃ / aritavāsini dhūpaśikhe surabhigandhamanohare pratigṛhṇatu devyaḥ bhrātusahitāḥ dhyāyantāṃ svāhā / dhūpamantraḥ sarveṣām / om kusumavāsini kusumāḍhye surabhimāle sugandhimanohare vane kusumā jātāḥ sukumārāḥ sugandhinaḥ / tāṃ nivedito bhaktyā pratigṛhṇadhvaṃ manojavā svāhā / puṣpamantrā / anena pūjāṃ kurvīta / om gandhagandhādhivāse svāhā / gandhamantrā / om balite balini svāhā / balimantrā / om lālāvati svāhā / nivedyamantrā / om / vastramantrā / om phaṭ / ghaṇṭāmantrā / om svaravyañjanamantrā / om chādaya chatramantrā / om dodhūyate dhūyate svāhā / camaramantrā / om kelimahokalihṛdayaṅgame svāhā / sarvadravyopakaraṇāñjanarocanādarśaprasādhanamantrā / om samastavyāpini svāhā / sarvadigbandhavajraprākāramantrā / om maṇḍaline svāhā / ityūrdhvamadhaḥ bandhamantrā / sarvataśca samantāśeṣabandhaṃ bhavati / om namaḥ sarvabuddhānāmapratihataśāsanānām / om hūṃ haḥ / sarvakarmiko'yaṃ mahāvidyārājā śāsano nāma / vaśitā sarvabhūtānāṃ catuḥkumārīṇāṃ sabhrātṛsahitānāṃ pīḍano śoṣaṇo rodhano bandhanaḥ vaśayitā nigrahānugrahe rataḥ sarvabhūtagrahamātara sarvakarmeṣu apratihataśāsanaḥ guhye pradeśe avavarake japyamānaścaturbhaginīnāṃ sabhrātṛsahitānāṃ yaṃ rocate taṃ kārayati / yācyamānastu yaṃ baraṃ rocate taṃ varaṃ yācayitavyā śīghraṃ varamanuprayacchati / evaṃ bandhanatāḍanatarjanatarjanamāraṇādīni karmāṇi kurvanti / anenaiva vidyārājenopatapyamānā saha japyamānā sarvakarmāṇi kurvanti / āsāṃ mantrāṇi bhavanti / visarjanādhyeṣaṇādīni kāryāṇi kurvanti // om rūpiṇī gaccha gaccha samayamanusmara svāhā / jayāyā visarjanamantrā / om vāmane piśāci prakīrṇakeśi viśvarūpiṇi gaccha gaccha mama kāryaṃ sādhaya svāhā / vijayāyā visarjanamantraḥ / om lahu lahu rūpiṇi gaccha gaccha samayamanusmara mama kāryaṃ samādāya svāhā / ajitāyā visarjanamantrā / om viśvarūpiṇi vikṛte vikṛtānane sarvaduṣṭanivāraṇi gaccha gaccha mamārthaṃ sādhaya svāhā / aparājitāyā / visarjanamantrā ete visarjanādhyeṣaṇamantrā / yanmanīṣitaṃ kāryaṃ / vicitrakusumairañjaliṃ pūrayitvā yācayitvā prasādya ca devīnāmagrataḥ sabhrātṛsahitānāṃ kṣeptavyāḥ / tatastā muktā bhavanti / sabhrātṛsahitā sānnidhyaṃ ca kalpayante / yatheṣṭaṃ ca varamanuprayacchanti vicaranti yathāsukhamiti / vācā vaktavyā pratidinaṃ ca kartavyamevamuparudhyamānā mokṣaṇācca sānnidhyaṃ na parityajanti / satatakriyā anyathā uparudhyamānā nāvatiṣṭhante kartavyam //

atha te bhaginyaḥ sabhrātṛsahitāḥ tharatharāyamānāḥ pīḍyamānāśca vepathurupajātaśaṅkā bodhisattvānubhāvena caturdikṣu rāgatya evaṃ vācamudīrayante - paritrāyasva bhagavaṃ vajrapāṇi paritrāyasva / pīḍitāḥ sma bhagavaṃ supīḍitāḥ sma / gatiranyā na vidyate / tvameva bhagavaṃ śaraṇam / tvameva trāṇamiti //

atrāntare vidyārājena śāsane suśāsitā sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā sarvasattvāśca sarvagatisaṅgṛhītāśca suvinītāśca suśāsitā mahāvidyārājena (Vaidya 407) vajrādhipatinānubhāvena tāḥ bhaginyaḥ bhrātṛsahitāḥ bhītāḥ suvinītā ārtasvaraṃ krandamānāḥ avatiṣṭhante / atha khalu mañjuśrīḥ bodhisattvo mahāsattvaḥ tāṃ devatāṃ bhrātṛsahitānāmantrayate sma / bhaiṣṭata bhaginyaḥ bhaiṣṭatha / buddhaṃ śaraṇaṃ gacchadhvam / dvipadānāmagraṃ dharmaṃ śaraṇaṃ gacchadhvam / virāgāṇāmagraṃ saṅghaṃ śaraṇaṃ gacchadhvam / gaṇānāmagryam //

atha bhaginyaḥ sabhrātṛpañcamāḥ buddhaṃ śaraṇaṃ gacchanti / evaṃ śaraṇaṃ gacchanti / saṅghaṃ śaraṇaṃ gacchanti sma / tatastāḥ sukhasaumanasyāḥ parameṇa sukhasaumanasyena samanvāgatā abhūvan / muktagāḍhabandhanātmānaṃ sañjānate sma / prītīsukhasamarpitāḥ labdhaprasādaparamasañjātahṛṣṭaromakūpāḥ idamudānamudānayanti sma -

aho āścaryamidaṃ prāpto ratnatrayodbhave /
sukhitāḥ sma kṣaṇāllabdhāt sarvadurgatighahitāḥ /
sugatau svargamokṣo ca sadā buddhiniveśitā // verse 47.28 //
tatastāṃ tuṣṭamanaso mañjughoṣaṃ nirīkṣa ca /
praṇipatya caraṇau mūrdhnā idaṃ vācamudīrayam /
trātastvaṃ sarvaduḥkhebhyaḥ gatistvaṃ bho mahādyuteḥ // verse 47.29 //
yastvaṃ sarvadharmāṇāṃ gabhīrapadamakṣarā /
tvaṃ deśayase nātha bandhubhūta namo'stu te // verse 47.30 //
ājñāpaya mahāvīra mantranāthaṃ jinātmajam /
kimānītāḥ sma devena ājñāṃ kiṃ karavāni ha // verse 47.31 //
evamuktāstu vīro vai sarvabuddhātmajo vibhuḥ /
uvāca madhurāṃ vāṇīṃ devatābhiḥ sa coditaḥ // verse 47.32 //
gaccha tvaṃ śaraṇaṃ bhūyaḥ vajrapāṇijinātmaje /
avaivartikasaṅgho vai bodhisattvāgrajodbhavet // verse 47.33 //
tṛratnamādau kṛtvā vai vaṃśajaṃ jinavarātmajam /
cittaṃ ca bodho īradhvaṃ maitracittā bhavotsukā /
tato sarvataḥ kṛtvā jaghnuḥ svasthatāspadam // verse 47.34 //
tatastā devatāḥ sarve praṇipatya jinātmajam /
ājñāṃ sampādya sarvaṃ vai yena vajrī tadonmukhā // verse 47.35 //
namaskṛtvā tu tāṃ kṣipraṃ vajrapāṇiṃ mahādyutim /
abhiṣṭutya tataḥ sarve sthitāḥ tanmukhodbhavāḥ // verse 47.36 //
prasamīkṣya tadā kanyā sabhrātṛsahapañcamā /
vajrapāṇiṃ ca yakṣeśaṃ nirīkṣamāṇāḥ sthitāḥ /
abhūvaṃ nityārthamāspadā devyaḥ anityārthārthabhūṣitāḥ // verse 47.37 //
(Vaidya 408)
praṇemamadhurāṃ vācāmātmamantrārtthaśobhanām /
namaste sarvabuddhānāṃ bodhisattvāṃ maharddhikām // verse 47.38 //
pratyekārhasaṅghaṃ ca asatāṃścaiva yoginām /
ātmamantrārthavistāraṃ kathayāmo mahādyute // verse 47.39 //
yathātattvāvabodhārtthaṃ janānāṃ tu mahītale /
sarahasyaṃ guhyamantrāṇāṃ tvadvakṣānnisṛtātmanām /
anurakṣārthamantrāṇāṃ āspadārthārtthabhūṣaṇām // verse 47.40 //
evamukte tu mantreśaḥ vajrapāṇirmahādyutiḥ /
īṣismitamukho bhūtvā vilokya vikasanmukhaḥ // verse 47.41 //
pūjāyāmāsa tāṃ kanyāṃ sabhrātṛsakhījanām /
anujñātaṃ mayā yūyaṃ nirviśaṅka bhaviṣyatha // verse 47.42 //
saṃśrāvya kalpavistāraṃ sarahasyaṃ samaṇḍalam /
jantubhiḥ pūjitāḥ nityaṃ varaṃ vo dāsyatha sarvadā // verse 47.43 //
ṛṣibhiḥ pūjitā yūyaṃ yakṣarākṣasakinnaraiḥ /
garuḍairdevagandharvaiḥ asuraiścāpi maharddhikaiḥ // verse 47.44 //
kūṣmāṇḍaiḥ mātaraiścāpi samagraiḥ somabhāskaraiḥ /
lokapālaiḥ dhanādhyakṣaiḥ patadbhiḥ vasavaistathā // verse 47.45 //
tairiveyaṃ surādhyakṣaiḥ piśācoragamānuṣaiḥ /
bhūtādhyakṣaiḥ niśādhyakṣaiḥ piśitāśanavyantaraiḥ /
rākṣasādhipamukhyaiśca raudracittairviheṭhakaiḥ // verse 47.46 //
daityadānavasaṅghaiśca yamaiḥ pretamaharddhikaiḥ /
mānuṣāmānuṣaiścāpi brahmaviṣṇūmaheśvaraiḥ // verse 47.47 //
suramukhyairmahājyeṣṭhaiḥ siddhacāraṇapūtanaiḥ /
yogibhirjinaputraiśca pūjitā vo bhaviṣyatha // verse 47.48 //
+ + + + na sandeho prabhāvā varakramā /
jayāyā mantramityāhuḥ kalpavistāravistarā // verse 47.49 //
nava koṭyastu mantrāṇāṃ tantrakalpasavistarā /
vijayā caiva mantrāṇāṃ ṣaṣṭirlabdhā prakīrtitā // verse 47.50 //
ajitāyā tu bhavenmātra lakṣaṣoḍaśakodbhavā /
aparājitāyā tu kanyāyā catuḥkoṭyaḥ udāhṛtāḥ // verse 47.51 //
tumbureḥ sārthavāhasya navakoṭyo'tha gāyataḥ /
tatpramāṇā bhavet kalpā nṛsurāsurapūjitāḥ // verse 47.52 //
(Vaidya 409)
sarvaṃ śaivamiti khyātaṃ sarvairbhūtalavāsibhiḥ /
mayaiva nigaditaṃ pūrvaṃ kalpe masmiṃ savistare // verse 47.53 //
paścādanyo janaḥ prāhuḥ kalpamantrāṃ pṛthak pṛthak /
tumburuḥ sārthavāhasya tryambakasya tu dhīmateḥ // verse 47.54 //
anantā kalpavistārā śarvasyāsya kapardine /
yatprabhāvārtthaṃ mantrāṇāṃ siddhiṃ yāsyanti bhūtale // verse 47.55 //
anujñātātha vai yūyaṃ kalarāje'tha vai sadā /
bhāṣadhvaṃ mantratantrāṇāṃ sarahasyaṃ savistaram /
saguhyaṃ guhyatamaṃ cāpi sarvasattvasukhodayam // verse 47.56 //
ityuktvā vajradhṛk śrīmāṃ vajramāśṛtya līlayā /
tūṣṇīmbhūta tadā tasthau ratnapaṅkajamucchṛte // verse 47.57 //
atha tāḥ kanyakāḥ kṣipraṃ sabhrātṛmathapañcamāḥ /
praṇipatya mantranāthaṃ vai yakṣeśaṃ jinavarātmajam // verse 47.58 //
vajrapāṇiṃ mahāvīraṃ mantranātheśvaraṃ vibhum /
uvāca madhurāṃ vācāṃ ekaikāmanupūrvataḥ // verse 47.59 //
maṇḍalaṃ tu samāsena vakṣye'haṃ bhujayodayam /
jyeṣṭhamaṇḍalamityāhuḥ jayā jyeṣṭhamagāyata // verse 47.60 //
vijane rahasi sampāte vigate caiva mahājane /
pracchanne'graprasambādhe sarittīre śiloccaye // verse 47.61 //
vivikte kānane ramye buddhādhyuṣitamandire /
śūnye devakule cāpi śūnye veśmamu śodhite // verse 47.62 //
ekavṛkṣe śubhe ramye mahodadhisamāśraye /
ekaliṅge śmaśāne ca vigate dhūmapāṃsubhiḥ /
vajrāsanamahāpuṇye dharmacakre suśobhane // verse 47.63 //
yatra śāntiṃ gato buddhaḥ yatra jāto mahāmuniḥ /
ete sthānā bhavenmukhyā maṇḍalālikhane śubhā /
gaṅgātīre'tha sarvatra sadvīpapulināśraye // verse 47.64 //
saridvarāśca mukhyā ye kīrttitā lokaviśrutā /
teṣu tīreṣu sarvatra nityaṃ maṇḍalamālikhet // verse 47.65 //
samantāt sarvatoyāntā mahodadhisamaplavā /
himavantavindhyā toyāntā prasthitā nimnagāmbudheḥ /
saridvariṣṭheṣu tīreṣu yukto maṇḍalamālikhet // verse 47.66 //
(Vaidya 410)
anye rahasi bhūbhāge uḍaye suśobhite /
devāyatanaramyeṣu stūpe cāpi mahocchrite /
dhātugarbhe tathā caitye vāpīkūpāsu vīthikaiḥ // verse 47.67 //
teṣu tīreṣu sarvatra madhye cāpi suśobhitai /
goṣṭhe padmasaratsarvāṃ kvacit toyāśrayodbhavaiḥ /
anyairvā sthānāgrairnityaṃ vihārārāmabhūpitaiḥ // verse 47.68 //
yathiṣṭamanaso tuṣṭiḥ munijuṣṭe mahītale /
parvatāgrairgrahaiścāpi kandaraiḥ sānucihnitaḥ // verse 47.69 //
śāntairāvasathairdivyaiḥ grahaiścāpi vijantubhiḥ /
dhyānānukūlaiḥ praśastaiśca ṛṣimukhyairniṣevitaiḥ // verse 47.70 //
yatra manaso tuṣṭiḥ tatra maṇḍalamālikhet /
eṣu sthāneṣu vai nityaṃ yathodiṣṭaiḥ supūjitaiḥ // verse 47.71 //
nipeturdevatāḥ kṣipraṃ sānnidhyaṃ cāpi kalpayet /
tatra sthāne tadā nityaṃ japahomakramo vidhiḥ // verse 47.72 //
ye sādhyā mantramukhyāśca uttamādhamamadhyamāḥ /
siddhyanti mantrāḥ sarve vai siddhakṣetreṣvihodite // verse 47.73 //
siddhyanti sarvamantrā sarve vai jyeṣṭhamadhyamakanyasā /
vividhā hi bhave siddhiḥ trividhaiva kriyāvidhiḥ // verse 47.74 //
triprakārastu mantrāṇāṃ tridhā kālaprabhedataḥ /
trisandhyaṃ sarvamantrāṇāṃ tridhā karmaphalonmukhāḥ // verse 47.75 //
śāntikaṃ karma nirdiṣṭaṃ jayākhye maṇḍale śubhe /
vijayākhye tu pauṣṭyarthaṃ ajitākhye cābhicārukam // verse 47.76 //
aparājitākhye tathā nityaṃ nirdiṣṭaṃ kṣudrakarmasu /
sarvakarmasu mantrajñaḥ tumburākhyaṃ samālikhet // verse 47.77 //
pañcaiva maṇḍalā jñeyā ambhodhe tu nivāsinām /
samantāccaturasraṃ vai uktimātraṃ khaned bhuvi // verse 47.78 //
caturhastāṣṭahastaṃ saṃśodhya pāṇinā punaḥ /
kaṭhaṇṇaḥ śarkarāṅgāraḥ tuṣakeśamavaskarām // verse 47.79 //
kapālāsthiśakṛduṣṭāṃ saṃśodhya pāṇinā tataḥ /
svayaṃ cāpi paraistatra sarvāvaskaratāṃ japet // verse 47.80 //
kṛmijantusamākīrṇāḥ saṃśodhyaḥ yatnato vratī /
āpūryāranyamṛttikaiḥ śucibhiśca sugandhibhiḥ // verse 47.81 //
(Vaidya 411)
nadīkūlodbhavairmedhyaistathā valmīkāgrasambhavaiḥ /
goṣṭhabhūtalayormadhye tadanyairvā pārthivodbhavaiḥ // verse 47.82 //
sikatābhiḥ samantād vai sañchādya prasannadhīḥ /
athavā gomayamiśrairvā mṛttikābhiḥ samantataḥ // verse 47.83 //
samantamālepayet kṣipraṃ pañcagavyasamāsṛtaiḥ /
kuṅkumāktaistathā snigdhaiḥ vividhaiḥ gandhamiśritaiḥ // verse 47.84 //
mṛttikābhiḥ samantād vai maṇḍalaṃ tu samantataḥ /
ālepya bhuvi yatnā vai mantravinmantratantravit // verse 47.85 //
pañcāṅgikacūrṇaistu vividhaiḥ dhūpavāsitaiḥ /
ālikhenmaṇḍalaṃ divyaṃ samantā caturhastakam // verse 47.86 //
aṣṭahastapramāṇaṃ jyeṣṭhaṃ maṇḍalamucyate /
caturhasto'tha kaniṣṭhaṃ madhyamaṃ parikīrtyate // verse 47.87 //
pañcahasto'tha vikhyātaḥ ṣaṭ hasto'tha muktavām /
sarveṣāṃ tu devīnāṃ sabhrātṛsahitātmanām /
maṇḍalapramāṇamityuktaḥ samantā ccaturaśritam // verse 47.88 //
caturdvāraṃ catuḥkoṇaṃ catustoraṇabhūṣitam /
ālikhenmaṇḍalaṃ divyaṃ praśastaṃ cārurūpiṇam // verse 47.89 //
madhye kumāramālikhya bālarūpasubhūṣaṇam /
kuṅkumākāravarṇābhaṃ vāmamadhye'tha saṃsthitam /
nīlotpalaṃ samantādyakaralagnopaśobhitam // verse 47.90 //
dakṣiṇe karavinyastaṃ śrīmālaṃ phalamāyatam /
kiñcidvaradaṃ devaṃ mañjughoṣaṃ mahāprabhum // verse 47.91 //
kiṃcidunmīlitākṣaṃ tu īṣitprekṣaṇadevatām /
dakṣiṇena samantād vai mahodadhi samālikhet // verse 47.92 //
tatrasthā nāvārūḍhaṃ devyāṃ bhrātṛpañcamām /
ālikhenmantravidyānāṃ suveṣāṃ cārurūpiṇām // verse 47.93 //
vicitrābharaṇavinyastāṃ vicitrapraharaṇodyatām /
kumāryākāraceṣṭānāṃ sabhrātṛkumāravikramām // verse 47.94 //
nauyānasamārūḍhāṃ sabhrātṛsahapañcamām /
karṇadhārasamopetāṃ tumburuḥ sārthavāhikām // verse 47.95 //
mahodadhi samantād vai maṇḍalābhyantaraṃ sthitam /
ṛṣādyai prāṇibhiryuktaṃ sphoṭakaṃ vāripūjitam // verse 47.96 //
(Vaidya 412)
ālikhenmaṇḍalaṃ dhīmāṃ gupte rahasi sarvataḥ /
yathā hi vidhinirdiṣṭaṃ tattvaṃ cāpi kīrttitam // verse 47.97 //
tat sarvaṃ kārayet kṣipraṃ laukikeṣveva yojayet /
yāvanti śaivatantre'smiṃ ye tantre cāpi gāruḍe // verse 47.98 //
brahmādyairṛṣimukhyaiśca bhṛgvāṅgirasakāśyapaiḥ /
mārkaṇḍamunivaraiścāpi pulastyāgastisambhavaiḥ // verse 47.99 //
vāsavaiḥ śakradevaiśca rudrendrasabhāskaraiḥ /
vividhaiḥ sattvamukhyaiśca yamādyaiḥ pretamaharddhikaiḥ // verse 47.100 //
grahamātarakūṣmāṇḍaiḥ yakṣarākṣasapūjitaiḥ /
mānuṣāmānuṣe loke cittanāthairmaharddhikaiḥ // verse 47.101 //
pūjitā kalpavistārā viṣṇurudrasavāsavaiḥ /
kathitā kalpamahātmyaṃ nikhilāścaiva bhūtale // verse 47.102 //
tasmiṃ maṇḍale yojyā siddhyantīha na saṃśayaḥ /
vividhā yonimukhyaistu vividhākāraceṣṭitaiḥ // verse 47.103 //
kathitā kathayiṣyanti devīnāṃ kalpavistarām /
tasmiṃ samaye niyoktavyā jayākhye maṇḍale bhuviriti // verse 47.104 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpāt pañcacatvāriṃśatamaḥ paṭalavisarāt prathamaḥ caturbhaginīmaṇḍalamanupraveśasamayaguhyatamapaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 413)
Like what you read? Consider supporting this website: