Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 3 - Mañjuśrī

kalyāṇamitrāṇi|
3 mañjuśrīḥ|


atha khalu mañjuśrīrapi kumarabhūtaḥ pratiṣṭhānakūṭāgāragataḥ sārdhaṃ sabhāgacaritairbodhisattvaiḥ, nityānubaddhaiśca vajrapāṇibhiḥ, sarvalokabalakaraṇaprayuktābhiśca sarvabuddhopasthānapraṇidhānacittābhiḥ śarīrakāyikābhirdevatābhiḥ, pūrvapraṇidhānānubaddhābhiśca padakāyikābhirdevatābhiḥ, dharmaśravaṇābhimukhābhiśca pṛthivīdevatābhiḥ, mahākaruṇāprayuktābhiśca utsasarohradataḍāgodadhānanadīdevatābhiḥ, prajñālokabalaprabhāvabhāsābhiśca jvalanadevatābhiḥ, ābaddhamakuṭābhiśca vāyudevatābhiḥ, sarvadigavabhāsajñānābhiśca digdevatābhiḥ avidyāndhakāravidhamanaprayuktābhiśca rātridevatābhiḥ, tathāgatadivasābhinirhāraprayuktābhiśca divasadevatābhiḥ, sarvadharmadhātugaganapratimaṇḍalaprayuktābhiśca gaganadevatābhiḥ, sarvajagadbhavasamudrasaṃtāraṇaprayuktābhiśca sāgaradevatābhiḥ, sarvajñatāsaṃbhārasamārjanaprayuktābhiśca kuśalamūlakūṭāgārabhyudgatacittābhiḥ parvatadevatābhiḥ, sarvajagaccharīrālaṃkāraprayuktābhiśca sarvabuddhavarṇādhiṣṭhānapraṇidhānaprayuktābhirnadīdevatābhiḥ, sarvajagaccittanagaraparipālanaprayuktābhiśca nagaradevatābhiḥ, sarvadharmanagarapraṇidhānādhimuktaiśca nāgendraiḥ sārdhaṃ sarvasattvārakṣāpratipannaiśca yakṣendraiḥ, sarvasattvaprītivegavivardhanaprayuktaiśca gandharvendraiḥ, sarvapretagativinivartanaprayuktaiśca kumbhāṇḍendraiḥ, sarvasattvabhavasāgarābhyuddharaṇapraṇidhipratipannaiśca garuḍendraiḥ, sarvalokābhyudgatatathāgatakāyabalapariniṣpattipraṇidhānasaṃjātaiśca asurendraiḥ, tathāgatadarśanaprītilabdhaiśca praṇatakāyairmahoragendraiḥ, saṃsārodvignamānasaiśca ullokitavadanairdevaendraiḥ, mahāgauravapratilabdhaiśca praṇataśarīrarbrahmendraiḥ, mahāgauravābhiṣṭutamahitam evaṃrūpayā bodhisattvavikramavyūhasaṃpadā mañjuśrīrbodhisattvaḥ svakādvihārānniṣkramya bhagavantamanekaśatakṛtvaḥ pradakṣiṇīkṛtya anekākārayā pūjayitvā bhagavato'ntikādapakramya yena dakṣiṇāpathastena janapadacaryāṃ prakrāntaḥ||

atha khalu āyuṣmān śariputro buddhānubhāvena adrākṣīnmañjuśriyaṃ kumārabhūtamanayā īdṛśyā bodhisattvavikurvitavyūhasaṃpadā jetavanānniṣkamya yena dakṣiṇā dik tenopasaṃkramamāṇam| dṛṣṭvā ca asyaitadabhavat-yannvahaṃ mañjuśriyā kumārabhūtena sārdhaṃ janapadacaryāṃ prakrameyam| sa ṣaṣṭimātrairbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ svakādvihārānniṣkramya yena bhagavāṃstenopasaṃkrāmat| upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantamavalokya bhagavatābhyanujñāto bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato'ntikātprakramya yena mañjuśrīḥ kumārabhūtastenopajagāma sārdhaṃ taiḥ ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ, sārdhavihāribhirnavakairacirapravrajitaiḥ, yaduta sāgarabuddhinā ca bhikṣuṇā, mahāsudatena ca bhikṣuṇā, puṇyaprabheṇa ca mahāvatsena ca vibhudattena ca viśuddhacāriṇā ca devaśriyā ca indramatinā ca brahmottamena ca praśāntamatinā ca bhikṣuṇā| evaṃpramukhaiḥ ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ| sarve ca te bhikṣavaḥ pūrvajinakṛtādhikārā avaropitakuśalamūlā dūrānugatādhimuktayaḥ śraddhānayapariśuddhā mahācetanāsamudācārā buddhadigvilokanasamarthā dharmasvabhāvaprakṛtiniṣpatticetasaḥ parahitapariṇatabuddhayastathāgataguṇābhilāṣiṇo mañjuśrīdharmadeśanāvainayikāḥ||

atha khalu āyuṣmān śāriputro gacchanneva mārgaṃ sarvāstān bhikṣūnavalokya sāgarabuddhiṃ bhikṣumāmantrayāmāsa-paśya sāgarabuddhe mañjuśriyo bodhisattvasya kāyapariśuddhimacintyāṃ sadevakena lokena, lakṣaṇānuvyañjanavicitritāṃ prabhāmaṇḍalapariśuddhiṃ ca, aprameyasattvasaṃjananīraśmijālavyūhaṃ ca, aparimāṇasarvaduḥkhapraśamanaṃ parivārasaṃpadaṃ ca, pūrvakuśalamūlasuparigṛhītān mārgavyūhāṃśca gacchato'ṣṭāpado mārgaḥ saṃtiṣṭhate| mārgavikramavyūhāṃśca sarvadigmaṇḍalābhimukhān vartamānān puṇyasamyagvyūhāṃśca vāmadakṣiṇena mahānidhānānyudvelāni bhavanti| pūrvabuddhopasthānakuśalamūlaniṣyandaiśca sarvavṛkṣakośebhyo vyūhā nirgacchanti| sarvalokendrāḥ pūjāmeghānabhipravarṣantaḥ praṇamanti| daśabhyo digbhyaḥ sarvatathāgatorṇākośebhyo raśmijālamaṇḍalāni niścaritvā sarvabuddhadharmānnigarjamānān mūrdhni nipatanti| evaṃpramukhānāyuṣmān śāriputro mañjuśriyaḥ kumārabhūtasya aparimāṇān mārgakramaṇaguṇavyūhāṃsteṣāṃ bhikṣūṇāṃ saṃdarśayati, bhāṣate udīrayati prabhāvayati saṃvarṇayati vivarati vibhajati uttānīkaroti| yathā yathā svaviraḥ śāriputro mañjuśriyaḥ kumārabhūtasya guṇānudīrayati, tathā tathā teṣāṃ bhikṣūṇāṃ cittāni viśuddhyanti prasīdanti, prītivegā vivardhante, harṣa utpadyate, saṃtānāni caiṣāṃ karmaṇyāni bhavanti, indriyāṇi prasīdanti, saumanasyaṃ vivardhate, daurmanasyaṃ prahīyate, cittamalo'pagacchati, sarvāvaraṇāni vinivartante, buddhadarśanamabhimukhībhavati, buddhadharmeṣu cittāni pariṇamanti, bodhisattvendriyāṇi pariśuddhyante, bodhisattvaprasādavegā utpadyante, mahākaruṇā saṃbhavati, pāramitāmaṇḍalamavakrāmati, mahāpraṇidhānāni saṃjāyante, daśasu dikṣu buddhasamudrā ābhāsībhavanti| te evamudāraṃ sarvajñatāprasādavegaṃ pratilabdhā etadavocan-upanayatu upādhyāyo'smānetasya satpuruṣasya sakāśam| atha khalu āyuṣmān śāriputra trairbhikṣubhiḥ sārdhaṃ yena mañjuśrīḥ kumārabhūtastenopasaṃkramya etadavocat-ime mañjuśrīḥ bhikṣavaḥ tvaddarśanakāmāḥ| atha khalu mañjuśrīḥ kumārabhūto mahatā bodhisattvavikurvitena sārdha parṣanmaṇḍalapramāṇena bhūmimaṇḍalena nāgāvalokitena pratyudāvṛtya tān bhikṣūnavalokayāmāsa| atha khalu te bhikṣavo mañjuśriyaḥ kumārabhūtasya pādau śirobhirabhivandya añjalīn pragṛhya etadavocan-anena vayaṃ satpuruṣa tvaddarśanakuśalamūlena yadapyasmākamanyatkuśalamūlaṃ tvaṃ jānīṣe, upādhyāyaśca, yacca bhagavataḥ śākyamunestathāgatasya pratyakṣam, tena vayaṃ kuśalamūlena īdṛśā eva bhavem, yādṛśastvam| evaṃrūpaṃ ca kāyaṃ pratilabhema, evaṃrūpaṃ ghoṣam, evaṃrūpāṇi lakṣaṇāni, īdṛśāni vikurvitāni yādṛśāni tava||

evamukte ebhirbhikṣubhiḥ mañjuśrīḥ kumārabhūtastān bhikṣūnidamavocat-daśabhiraparikhedacittotpādaiḥ samanvāgato bhikṣavo mahāyānasaṃprasthitaḥ kulaputro kuladuhitā tathāgatabhūmimavakrāmati, prāgeva bodhisattvabhūmim| katamairdaśabhiḥ ? yaduta sarvatathāgatadarśanaparyupāsanapūjopasthāneṣvaparikhedacittotpādena, sarvakuśalamūlopacayeṣvanivartyāparikhedacittotpādena, sarvadharmaparyeṣṭiṣvaparikhedacittotpādena, sarvabodhisattvapāramitāprayogeṣvaparikhedacittotpādena, sarvabodhisattvasamādhipariniṣpādaneṣvaparikhedacittotpādena, sarvādhvaparaṃparāvatāreṣvaparikhedacittotpādena, daśadiksarvabuddhakṣetrasamudraspharaṇapariśuddhiṣu aparikhedacittotpādena, sarvasattvadhātuparipākavinayeṣvaparikhedacittotpādena, sarvakṣetrakalpabodhisattvacaryānirhāreṣu aparikhedacittotpādena, sarvabuddhakṣetraparamāṇurajaḥsamapāramitāprayogaikasattvaparipācanakrameṇa sarvasattvadhātuparipācanena, ekatathāgatabalapariniṣpādaneṣu aparikhedacittotpādena| ebhirbhikṣavo daśabhiraparikhedacittotpādaiḥ samanvāgataḥ śrāddhaḥ kulaputraḥ kuladuhitā saṃvartate sarvakuśalamūleṣu, vivartate sarvasaṃsāragatibhyaḥ, uccalati sarvalokavaṃśebhyaḥ, atikrāmati sarvaśrāvakapratyekabuddhabhūmibhyaśca| saṃbhavati sarvatathāgatakulavaṃśeṣu, saṃpadyate bodhisattvapraṇidhāneṣu, viśudhyate sarvatathāgataguṇapratipattiṣu, pariśudhyate sarvabodhisattvacaryāsu, samudāgacchati sarvatathāgatabaleṣu, pramardati sarvamāraparapravādinaḥ, ākrāmati sarvabodhisattvabhūmīḥ, āsannībhavati tathāgatabhūmeḥ||

atha khalu te bhikṣava imaṃ dharmanayaṃ śrutvā sarvabuddhavidarśanāsaṅgacakṣurviṣayaṃ nāma samādhiṃ pratyalabhanta, yasyānubhāvāddaśadiganantāparyantalokadhātusthitāṃstathāgatān parṣanmaṇḍalānadrākṣuḥ| ye ca teṣu lokadhātuṣu sarvajagatyupapannāḥ sattvāstānaśeṣānadrākṣuḥ| tāṃśca lokadhātūn nānāvibhaktitānapaśyan| yāni ca teṣu lokadhātuṣu paramāṇurajāṃsi, tānyapi gaṇanāyogena prajānanti sma| ye ca teṣāṃ sattvānāṃ nānāratnamayā bhavanavimānaparibhogāstānapi paśyanti sma| teṣāṃ ca tathāgatānāṃ svarāṅgasamudrānaśrauṣuḥ| tāṃ ca dharmadeśanāṃ nānāpadavyañjananiruktimantranāmasaṃjñābhirājānanti sma| teṣāṃ ca sattvānāṃ cittendriyāśayān vyavalokayanti sma| daśa ca pūrvāntāparāntajātiparivartānanusmaranti sma| teṣāṃ ca tathāgatānāṃ daśadharmacakraniruktinirhārānavataranti sma| daśarddhivikurvitavihārān daśādeśanānayanirhārān daśānuśāstipadanirhārānavataranti sma| teṣāṃ ca tathāgatānāṃ daśapratisaṃvinnayābhinirhārānavataranti sma| sahapratilambhādasya samādherdaśabodhicittāṅgasahasrāṇi pariniṣpādayanti sma| daśasamādhisahasrāṇyavakrāmanti sma| daśapāramitāṅgasahasrāṇi viśodhayanti sma| te mahāvabhāsapratilabdhā mahāprajñāmaṇḍalāvabhāsitā daśa bodhisattvābhijñāḥ pratilabhante sma| tān mṛdusūkṣmābhijñāṅkurapratilabdhān bodhicittotpādadṛḍhapratiṣṭhitān mañjuśrīḥ kumārabhūtaḥ samantabhadrāyāṃ bodhisattvacaryāyāṃ samādāpya pratiṣṭhāpayāmāsa| te samantabhadrabodhisattvacaryāpratiṣṭhitā mahāpraṇidhānasamudrānavatīrya abhinirharanti sma| te mahāpraṇidhānasāgarābhinirhṛtayā cittaviśuddhyā kāyaviśuddhiṃ pratilabhante sma| kāyaviśuddhyā kāyalaghutāṃ pratilabhante sma, yayā kāyaviśuddhyā kāyalaghutayā tānyabhijñāmukhāni vipulīkurvante, acyutāgāminīrabhijñāḥ pratilabhante sma, yenābhijñāpratilābhena mañjuśriyaśca kumārabhūtasya pādamūlānna calanti| daśasu ca dikṣu sarvatathāgatakāyameghānabhinirharanti sma sarvabuddhadharmapariniṣpattaye||

atha khalu mañjuśrīḥ kumārabhūtastān bhikṣūnanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpya anupūrveṇa janapadacaryāṃ caran yena dakṣiṇāpathe dhanyākaraṃ nāma mahānagaraṃ tenopajagāma| upetya dhanyākarasya mahānagarasya pūrveṇa vicitrasāradhvajavyūhaṃ nāma mahāvanaṣaṇḍaṃ pūrvabuddhādhyuṣitacaityaṃ tathāgatādhiṣṭhitaṃ sattvaparipākāya anantakṣetrānuravitanāmanirghoṣam, yatra bhagavatā pūrvaṃ bodhisattvacaryāṃ caratā aneke duṣkaraparityāgāḥ parityaktāḥ, yasmin pṛthivīpradeśe satatasamitaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ pūjāṃ pratyutsukāḥ, tatra vāsamupagataḥ sārdhaṃ saparivāreṇa| tatra mañjuśrīḥ kumārabhūto dharmadhātunayaprabhāsaṃ nāma sūtrāntaṃ prakāśayāmāsa daśasūtrāntakoṭīniyutaśatasahasraprasravam| tasya saṃprakāśayato mahāsamudrādanekāni nāgakoṭīniyutaśatasahasrāṇyupasaṃkrāntāni| te taṃ dharmanayaṃ śrutvā nāgagatiṃ vijugupsantastathāgataguṇān spṛhayanto nāgagatiṃ vivartya devamanuṣyopapattiṃ parigṛhṇanti sma| tatra daśa nāgasahasrāṇyavaivartikānyabhūvannanuttarāyāḥ samyaksaṃbodheḥ| tasya taṃ dharmaṃ deśayataḥ kālāntareṇa anantamadhyasattvadhāturvinayaṃ gatastribhiryānaiḥ||

aśrauṣurdhanyākaramanuṣyāḥ-mañjuśrīḥ kumārabhūtaḥ idaṃ dhanyākaraṃ nagaramanuprāptaḥ, ihaiva vicitrasāradhvajavyūhe caitye viharatīti| śrutvā ca punarupāsakopāsikā dārakadārikā mahāprajñopāsakaśreṣṭhipūrvaṃgamāḥ pratyekaṃ pañcaśataparivārā dhanyākarānnagarānniṣkramya yena mañjuśrīḥ kumārabhūtastenopasaṃkrāntāḥ| tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ vasudattena ca puṇyaprabheṇa ca yaśodevena ca somaśrityā ca somanandinā ca sumatinā ca mahāmatinā ca rāhulabhadreṇa ca bhadraśriyā copāsakena sārdhametatpramukhaiḥ pañcabhirupāsakaśataiḥ parivṛtaḥ puraskṛtaḥ yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||

tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā sārdhaṃ sugātrayā ca subhadrayā ca bhadraśriyā ca candraprabhāsayā ca ketuprabhayā ca śrībhadrayā ca sulocanayā copāsikayā sārdhametatpramukhaiḥ pañcabhirupāsikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||

tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ suśīlena ca svācāreṇa ca suvikrāmīṇā ca sucintinā ca sumatinā ca subuddhinā ca sunetreṇa ca subāhunā ca suprabheṇa ca śreṣṭhidārakeṇa sārdhametatpramukhaiḥ pañcabhiḥ śreiṣṭhidārakaśataiḥ parivṛtaḥ puraskṛto yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||

tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā sārdhamabhirāmavartayā ca dṛḍhamatyā ca śrībhadrayā ca brahmadattayā ca śrīprabhayā ca suprabhayā dārikayā sārdhametatpramukhaiḥ pañcabhirdārikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||

atha khalu mañjuśrīḥ kumārabhūto dhanyākarānnagarāt tāḥ strīpuruṣadārakadārikāḥ saṃnipatitāḥ saṃniṣaṇṇā viditvā yathāśayaṃ saṃdarśanādhipatyenābhibhūya mahāmaitryādhipatyena prahlādya mahākaruṇādhipatyena dharmadeśanāmabhinirhṛtya jñānādhipatyena cittāśayān pravicintya mahāpratisaṃvidā dharmamupadeṣṭukāmaḥ sudhanaṃ śreiṣṭhidārakamvalokayāmāsa| (sudhanaḥ khalu punaḥ śreṣṭhidārakaḥ kena kāraṇenocyate sudhana iti? sudhanasya khalu śreṣṭhidārakasya samanantarāvakrāntasya mātuḥ kukṣau tasmin gṛhe sapta ratnāṅkurāḥ prādurbhūtāḥ samantādgṛhasya suvibhaktāḥ| teṣāṃ ca ratnāṅkurāṇāmadhaḥ sapta mahānidhānāni, yataste ratnāṅkurāḥ samutpatya dharaṇitalamabhinirbhidya abhyudgatāḥ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāaragalvasya saptamasya ratnasya| sa yadā sarvāṅgapratyaṅgaiḥ paripūrṇo daśānāṃ māsānāmatyayājjātaḥ, tadā tāni sapta mahānidhānāni saptahastāyāmavistārodvedhapramāṇāni dharaṇitalādabhyudgamya vivṛttāni virocanti bhrājante sma| pañca ca bhājanaśatāni tasmin gṛhe prādurbhūtāni nānāratnamayāni, yaduta sarpibhājanāni tailabhājanāni madhubhājanāni navanītabhājanāni, pratyekaṃ ca sarvopakaraṇaparipūrṇāni| yaduta vajrabhājanāni sarvagandhaparipūrṇāni sugandhabhājanāni, nānāvastraparipūrṇāni śilābhājanāni, nānābhakṣyabhojyarasarasāgraparipūrṇāni maṇibhājanāni, nānāratnaparipūrṇāni suvarṇabhājanāni rūpyacūrṇaparipūrṇāni, rūpyabhājanāni suvarṇavarṇacūrṇaparipūrṇāni, suvarṇarūpyabhājanāni vaiḍūryamaṇiratnaparipūrṇāni, sphaṭikabhājanāni musāragalvaparipūrṇāni, musāragalvabhājanāni sphaṭikaratnaparipūrṇāni, aśmagarbhabhājanāni lohitamuktāparipūrṇāni, lohitamuktābhājanāni aśmagarbhaparipūrṇāni, jyotirdhvajamaṇīratnabhājanāni udakaprasādakamaṇīratnaparipūrṇāni, udakaprasādakamaṇīratnabhājanāni jyotirdhvajamaṇiratnaparipūrṇāni| etatpramukhāni pañca ratnabhājanaśatāni sahajātasya khalu sudhanasya śreṣṭhidārakasya gṛhe sarvakośakoṣṭhāgāreṣu dhanadhānyahiraṇyasuvarṇavividharatnavarṣāṇyabhipravarṣitāni| tasya naimittikairbrāhmaṇairmātāpitṛbhyāṃ jñātivargeṇa ca vipulasamṛddhirasya jātamātrasya gṛhe prādurbhūteti sudhanaḥ sudhana iti nāmadheyaṃ kṛtam|) sudhanaḥ khalu śreṣṭhidārakaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlaḥ udārādhimuktikaḥ kalyāṇamitrānugatāśayo'navadyakāyavāṅmanaskarmasamudācāro bodhisattvamārgapariśodhanaprayuktaḥ sarvajñatābhimukho bhājanībhūto buddhadharmāṇāmāśayagamanapariśuddho'saṅgabodhicittapariniṣpannaḥ||

atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṃ śreṣṭhidārakamavalokya pratisaṃmodate sma, dharmaṃ cāsya deśayāmāsa-yaduta sarvabuddhadharmānārabhya sarvabuddhadharmasamudayāvāptimārabhya sarvabuddhānantatāmārabhya sarvabuddhaparaṃparāvatāramārabhya sarvabuddhaparṣanmaṇḍalaviśuddhimārabhya sarvabuddhadharmacakranirvāṇavyūhamārabhya sarvabuddharūpakāyalakṣaṇānuvyañjanaviśuddhimārabhya sarvabuddhadharmakāyapariniṣpattimārabhya sarvabuddhasarasvativyūhamārabhya sarvabuddhaprabhāmaṇḍalavyūhaviśuddhimārabhya sarvabuddhasamatāmārabhya dharmaṃ deśayāmāsa||

atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṃ śreṣṭhidārakaṃ taṃ ca mahājanakāyaṃ dharmakathayā saṃdarśya samādāpya samuttejya saṃpraharṣayitvā anuttarāyāṃ samyaksaṃbodhau cittamutpādya pūrvakuśalamūlaṃ saṃsmārya dhanyākare mahānagare yathāśayānāṃ sattvānāṃ dharmadeśanādhiṣṭhānaṃ pratiprasrabhya prakrāntaḥ||

atha khalu sudhanaḥ śreṣṭhidārako mañjuśriyaḥ kumārabhūtasya sakāśādidamevaṃrūpaṃ buddhaguṇamāhātmyaṃ śrutvā anuttarasamyaksaṃbodhyabhilāṣaparamaḥ pṛṣṭhataḥ pṛṣṭhato'nubaddho mañjuśriyaṃ kumārabhūtaṃ gāthābhirabhyaṣṭāvīt

tvatprabhāvata ahaṃ mahāmate
bodhi prasthitu hitāya dehinām|
tatra niścayu anantagocaro
yo mamā bhavati taṃ śṛṇohi me||1||

nanditoyaparikhāvaropitaṃ
mānadarpaprākāraucchritam|
sarvasattvagatidvāramāpitaṃ
tatpuraṃ tribhavanātmakaṃ mahat||2||

mohavidyatimirāvaguṇṭhitaṃ
rāgadoṣaśikhinā pratāpitam|
māraīśvaravaśaṃgatāḥ sadā
yatra bāla abudhā bhiniśritāḥ||3||

tṛṣṇapāśanigaḍaiḥ sudāmitā
māyaśāṭhiyakhilaiḥ khilīkṛtāḥ|
saṃśayāvimatiandhalocanā
mithyapṛthivīpathena prasthitāḥ||4||

īrṣya mātsarya sadā sudāmitāḥ
pretatiryannarakākṣaṇe gatāḥ|
jātivyādhijaramṛtyupiḍitāḥ
saṃbhramanti gaticakramohitāḥ||5||

teṣa tvaṃ kṛpaviśuddhamaṇḍala
jñānaraśmikiraṇaprabhaṃkara|
kleśasāgarakṣayārthamudgata
sūryabhūta avabhāsayāhi me||6||

maitrabhāvanasupūrṇamaṇḍalā
puṇyajyotsnakiraṇā sukhaṃ dada|
sarvasattvabhavanairudāgatā
pūrṇacandrasadṛśā prabhāsase||7||

sarvaśuklabalakośasaṃbhṛtā
dharmadhātugaganena sajjase|
dharmacakraratanaṃ purojavā
rājabhūta anuśāsayāhi me||8||

bodhiyānapraṇidhīparākramā
puṇyajñānavipulā samārjitā|
sarvasattvahitayābhiprasthitā
sārthavāha paripālayāhi me||9||

kṣāntisāradṛḍhavarmavarmitā
jñānakhaṅgakaruṇāyatābhujā|
māramaṇḍalaraṇasmi āmukhe
śūrabhūta abhivāhayāhi me||10||

dharmameruśikhare samāśritā
apsarovarasamādhinirvṛtā|
kleśarāhuasurapramardanā
śakrabhūta avalokyāhi me||11||

tvaṃ pure tṛbhavabālaālaye
kleśakarmavinaye viniścita|
hetubhūmigaticakrasaṃbhrame
dīpabhūta gati darśayāhi me||12||

durgatīgatapathādvivartanā
sūgatīgatapathāviśodhana|
sarvalokagativītisaṃkramā
mokṣadvāramupanāmayāhi me||13||

nityaātmasukhasaṃjñasaṃhataṃ
vitathagrāhapithanāsupīthitam|
satyajñānabalatīkṣṇacakṣuṣā
mokṣadvāru vivarāhi me laghu||14||

satyavitathapatheṣu kovidā
mārgajñānavidhiṣū viśāradā|
sarvamāragavinaye viniścitā
bodhimārgamupadarśayāhi me||15||

samyadṛṣṭitalabhūmisaṃsthitā
sarvabuddhaguṇatoyavardhitā|
buddhadharmaguṇapuṣpavarṣaṇā
bodhimārgamupadarśayāhi me||16||

yāmatītajina yāmanāgatā
pratyutpannajinabhāskarāṃśca yān|
sattvasārasugatān diśaṃ gatāṃstān pi darśayahi mārgadeśaka||17||

karmayantravidhiṣū viśāradā
dharmayānarathayantrakovidā|
jñānayānavidhiṣū viniścitā
bodhiyānamupadarśayāhi me||18||

prārthanāpraṇidhicakramaṇḍalaṃ
kṣāntivajrakṛpaakṣasaṃsthitam|
śraddhaīṣaguṇaratnacitritaṃ
bodhiyānamabhirohayāhi me||19||

sarvadhāraṇaviśuddhamaṇḍalaṃ
maitrakūṭachadanaṃ svalaṃkṛtam|
ghaṇṭamālapratisaṃvidaṃ śubhaṃ
agrayānamupasaṃharāhi me||20||

brahmacaryaśayanābhyalaṃkṛtaṃ
strīsamādhinayutaiḥ samākulam|
dharmadundubhirutābhināditaṃ
yānarājyamupanāmayāhi me||21||

saṃgrahaiścaturbhiḥ kośa akṣayaṃ
jñānaratnaguṇahāralaṃkṛtam|
dāmahrīvaravaratrasaṃyataṃ
yānaśreṣṭhamupadarśayāhi me||22||

tyāgaraśmiśubhamaṇḍalaprabhe
śīlacandanakṛpānulepane|
kṣāntiśalyadṛḍhasaṃdhisaṃhate
agrayāni laghu sthāpayāhi me||23||

sarvasattvavinayānivartiye
dhyānapañjarasamādhiucchrite|
prajñapāyasamayogavāha te
dharmayāni pravare sthapehi me||24||

praṇidhicakragaticakraśodhanaṃ
dharmadhāraṇidṛḍhaṃ mahātalam|
jñānayantrasukṛtaṃ suniṣṭhitaṃ
dharmayānamabhirohayāhi me||25||

tatsamantacaribhadraśodhitaṃ
sattvavekṣasavilambavikramam|
sarvataḥ śubhacarīparākramaṃ
jñānayānamupanāmayāhi me||26||

tadṛḍhaṃ vajirasārasaṃsthitaṃ
jñānamāryasukṛtaṃ suniṣṭhitam|
sarvaāvaraṇasaṃprachedanaṃ
bhadrayānamabhirohayāhi me||27||

tadviśālamamalaṃ jagatsamaṃ
sarvasattvaśaraṇaṃ sukhāvaham|
dharmadhātuvipulaṃ virocanaṃ
bodhiyānamabhirohayāhi me||28||

tatpravṛttidukhaskandhachedanaṃ
karmakleśarajacakraśodhanam|
sarvamāraparavādimardanaṃ
dharmayānamabhirohayāhi me||29||

tatsamantadiśajñānagocaraṃ
dharmadhātugaganaṃ viyūhanam|
sarvasattvaabhiprāyapūraṇaṃ
dharmayānamabhivāhayāhi me||30||

tadviśuddhagaganāmitākṣayaṃ
dṛṣṭividyatamadṛṣṭinirmalam|
sarvasattvaupakārasaṃsthitaṃ
dharmayānamabhirohayāhi me||31||

tanmahāanilavegavegitaṃ
praṇidhivāyubalalokadhāraṇam|
sarvaśāntipurabhūmisthāpanaṃ
dharmayānamabhirohayāhi me||32||

tanmahāmahitalācalopamaṃ
karuṇavegabalabhāravāhitam|
jñānasaṃpajagatopajīvitaṃ
agrayānamabhirohayāhi me||33||

tadraviṃ yatha jagopajīvitaṃ
saṃgrahaṃ vipularaśmimaṇḍalam|
dhāraṇīvaraviśuddhisuprabhaṃ
jñānasūryamupadarśayāhi me||34||

taddhyanekabahukalpaśikṣitaṃ
sarvahetunayabhūmikovida|
jñānavajra dṛḍhamārya dehi me
yena saṃskṛtapuraṃ vidāryate||35||

yatra te vipulajñānasāgare
śikṣitā atulabuddhisāgarāḥ|
sarvabuddhaguṇasiktasaṃpadā
sādhu tanmama vadārya kīdṛśam||36||

yatra te samabhirūḍhacakṣuṣā
jñānarājamakuṭābhyalaṃkṛtā|
dharmapaṭṭavarabaddhaśīrṣayā
dharmarājanagaraṃ vilokayi||37||

atha khalu mañjuśrīḥ kumārabhūto nāgāvalokitenāvalokya sudhanaṃ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya kalyāṇamitrāṇyanubadhnāsi| bodhisattvacaryāṃ paripraṣṭāvyāṃ manyase bodhisattvamārgaṃ paripūrayitukāmaḥ| eṣa hi kulaputra ādiḥ, eṣa niṣyandaḥ sarvajñatāpariniṣpattaye, yaduta kalyāṇamitrāṇāṃ sevanaṃ bhajanaṃ paryupāsanam| tasmāttarhi kulaputra aparikhinnena te bhavitavyaṃ kalyāṇamitraparyupāsanatāyai| sudhana āha-yadārya vistareṇa kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam? kathaṃ pratipattavyam? kathaṃ bodhisattvena bodhisattvacaryā prārabhyā? kathaṃ bodhisattvena bodhisattvacaryāyāṃ caritavyam? kathaṃ bodhisattvena bodhisattvacaryāṃ paripūrayitavyāḥ? kathaṃ bodhisattvena bodhisattvacaryā pariśodhayitavyā? katham bodhisattvena bodhisattvacaryā avatartavyā? kathaṃ bodhisattvena bodhisattvacaryā abhinirhartavyā? kathaṃ bodhisattvena bodhisattvacaryā anusartavyā? kathaṃ bodhisattvena bodhisattvacaryā adhyālambitavyā? kathaṃ bodhisattvena bodhisattvacaryā vistartavyā? kathaṃ bodhisattvasya paripūrṇaṃ bhavati samantabhadracaryāmaṇḍalam? atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṃ śreiṣṭhidārakaṃ gāthābhirabhyabhāṣata

sādhu śubhapuṇyasāgara yo hi tvamupāgato mama sakāśam|
vipulakṛpakaraṇamānasa paryeṣase anuttamāṃ bodhim||38||

sarvajaganmokṣārthaṃ vipulāṃ praṇidhi si cārikāmasamām|
bheṣyasi jagatastrāṇaṃ eṣa nayo bodhicaryāyāḥ||39||

ye bodhisattva sudṛḍhā akhinnamanasaḥ saṃsāri te carim|
samantabhadrāṃ labhate aparājitāṃ asaṅgāṃ hi||40||

puṇyaprabha puṇyaketu puṇyākara puṇyasāgara viśuddhim|
yastvaṃ samantabhadrāṃ praṇidhi si sacārikāṃ jagadartham||41||

amitānanantadhyān drakṣyasi buddhān daśaddiśi loke|
teṣāṃ ca dharmameghān dhārayitāsi smṛtibalena||42||

sa tvaṃ jinan daśaddiśi paśyannapi yeṣu buddhakṣetreṣu|
teṣāṃ praṇidhānasāgara śodhayiṣyasi bodhicaryāyām||43||

ye eta nayasamudrānavatīrṇa sthihitva buddhabhūmiye|
te bhonti sarvadarśī śikṣanto lokanāthānām||44||

tvaṃ sarvakṣetraprasare kṣetrarajaḥsamāṃścaritva bahukalpān|
caryāṃ samantabhadrāṃ spṛśiṣyasi śivāṃ prasara bodhim||45||

caritavya kalpasāgara anantamadhya aśeṣakṣetresu|
paripūritavya praṇidhī samantavarabhadracaryāyām||46||

prekṣasva sattvanayutān śrutvā tava praṇidhiprīti saṃjātā|
ye bodhi prārthayante samantabhadreṇa jñānena||47||

atha khalu mañjuśrīḥ kumārabhūta imā gāthā bhāṣitvā sudhanaṃ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyai samyaksaṃbodhaye cittamutpādya bodhisattvacaryāṃ parigaveṣitavyāṃ manyase| durlabhāste kulaputra sattvā ye'nuttarāyai samyaksaṃbodhaye cittamutpādayanti| ataste durlabhatamāḥ sattvā ye'nuttarāyai samyaksaṃbodhaye cittamutpādya bodhisattvacaryāṃ parigaveṣante| tena hi kulaputra bhūtakalyāṇamitreṣu niścayaprāptena bodhisattvena bhavitavyaṃ sarvajñajñānapratilambhāya| aparikhinnamānasena bhavitavyaṃ kalyāṇamitraparyeṣṭiṣu| atṛptena bhavitavyaṃ kalyāṇamitradarśaneṣu| pradakṣiṇagrāhiṇā te bhavitavyaṃ kalyāṇamitrānuśāsanīṣu| apratihatena bhavitavyaṃ kalyāṇamitropāyakauśalyacariteṣu| asti kulaputra ihaiva dakṣiṇāpathe rāmāvarānto nāma janapadaḥ| tatra sugrīvo nāma parvataḥ| tatra meghaśrīrnāma bhikṣuḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ prayoktavyam| kathaṃ bodhisattvacaryā prārabhyā? kathaṃ bodhisattvacaryāyāṃ caritavyam? kathaṃ bodhisattvacaryā paripūrayitavyā? kathaṃ pariśodhayitavyā? kathamavatartavyā? kathamabhinirhartavyā? kathamanusartavyā? kathamadhyālambitavyā? kathaṃ vistārayitavyā? kathaṃ bodhisattvasya paripūrṇaṃ bhavati samantabhadracaryāmaṇḍalam? sa te kulaputra kalyāṇamitraḥ samantabhadracaryāmaṇḍalamupadekṣyati||

atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya anekaśatasahasrakṛtvo'valokya kalyāṇamitrapremānugatacittaḥ kalyāṇamitrādarśanamasahamāno'śrumukho rudan mañjuśriyaḥ kumārabhūtasyāntikātprakrāntaḥ||1||
Like what you read? Consider supporting this website: