Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

ṣaṭtriṃśo'dhyāyaḥ - 36
śrīḥ---
brahmānandamayī śakra bhogairyat pāramārthikaiḥ|
ijyeyaṃ hṛdayāntaḥsthā so'ntaryāga iti smṛtaḥ || 1 ||
1. - - - - - - - - - - - - -
padmaṃ svastikaṃ vāpi baddhvā yonyāsanaṃ tu |
nābhimeḍhrāntare dhyāyecchaktimādhārarūpiṇīm || 2 ||
2. ādhāraśaktisthānamucyate---nābhītyādinā|
devīṃ kenāpyanādeyāṃ nīrūpāṃ jyotirātmikām|
tadūrdhve kālakūrmaṃ tu vimalaṃ dīptavigraham || 3 ||
3. tadūrdhve iti| ādhāraśakterūrdhvabhāga ityarthaḥ|
kūrmākāraṃ paraṃ devaṃ śaṅkhacakragadādharam|
tasya copari nāgendraṃ pūrṇacandranibhānanam || 4 ||
4. tasyeti| kūrmasyoparītyarthaḥ|
phaṇāsahasrasaṃpūrṇaṃ madāghūrṇitalocanam|
cakralāṅgalahastaṃ ca praṇamettaṃ parāt param || 5 ||
5. - - - - - - - - - - - - -
tadūrdhvaṃ {1}vasudhāṃ devīṃ kuṅkumakṣodasaṃnibhām|
hemaratnavicitrāṅgīṃ prasannavadanekṣaṇām || 6 ||
6. tadūrdhvamiti| nāgendrāsanādūrdhvamityarthaḥ|
{1. vasudhā C. }
baddhāñjaliṃ śirodeśe saṃsmarantīṃ vibhuṃ smaret|
caturdhā bhājite kṣetre nābhimeḍhrāntarasthite || 7 ||
7. saṃsmarantīmiti| dhyāyantīmityarthaḥ|
evamādhāraśaktyādidevatāḥ saṃsmaredimāḥ{2}|
nābhau kṣīrārṇavaṃ dhyāyet kundendudhavalākṛtim || 8 ||
8. - - - - - - - - - - - - -
{2. śaktyādīḥ saṃsmareddevatā imāḥ A. G. }
srotoraśmibhirākīrṇaṃ pūrṇacandranibhānanam|
gambhīravigrahaṃ dhyāyedrūpavantamarūpiṇam || 9 ||
9. - - - - - - - - - - -
tataḥ samutthitaṃ padmaṃ dhyāyet kṣīrārṇavodarāt|
praśāntapāvakākāramudayādityavarcasam || 10 ||
10. - - - - - - - - - - -
lambodaraṃ hasantaṃ ca sitadantaṃ śubhānanam|
dvibhujaṃ veṣṭitaṃ śaśvacchubhairvividhaṣaṭpadaiḥ || 11 ||
11. - - - - - - - - - - - -
sahasradalasaṃpannaṃ{3} sahasrakiraṇāvṛtam|
sahasraraśmisaṃkāśaṃ tatpṛṣṭhe cāsanaṃ nyaset || 12 ||
12. tatpṛṣṭha iti| padmapṛṣṭha ityartaḥ| nyaset; nyastaṃ dhyāyedityarthaḥ|
{3. paryantaṃ A. B. G. }
dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ ca kramādimān|
āsanasya smaret pādānāgneyādividiggatān{4} || 13 ||
13. āsanasya pādāḥ dharmajñānādayaḥ āgneyādividikṣu jñeyāḥ|
{4. diśaḥ kramāt C. }
{5}puruṣākṛtayaḥ sarve sitāḥ siṃhānanā ime|
mahotsāhā mahāvīryā maddhāraṇakṛtodyamāḥ || 14 ||
14. - - - - - - - - - - - - -
{5. B. C. omit five lines from here. }
pūrvādidiggatā jñeyā dharmādīnāṃ viparyayāḥ|
adharmaṃ ca tathājñānamavairāgyamanaisvaram || 15 ||
15. viparyayāḥ adharmājñānādayaḥ prāgādidikṣu|
puruṣākṛtayaśceme bandhūkakusumopamāḥ|
prāgīśānadiśormadhye prāgāgneyadigantare || 16 ||
16. - - - - - - - - - - -
yātavīvāruṇīmadhye pāśivāyudigantare|
{6}ṛgvedādyaṃ catuṣkaṃ ca pītaṃ hayanarākṛti || 17 ||
17. yātavī nirṛtidik| pāśī varuṇaḥ|
{6. F. omits three lines from here. }
īśānasomadiṅmadhye vahnyantakadigantare|
rākṣasāntakadiṅmadhye vāyusomadigantare || 18 ||
18. - - - - - - - - - - - -
kṛtādyaṃ yugabṛndaṃ tu kṛṣṇaṃ vṛṣanarākṛti|
sarve caturbhujā ete dvābhyāṃ pīṭhadhṛtastathā || 19 ||
19. - - - - - - - - - - - -
dvābhyāmañjalibaddhābhyāṃ praṇamantyāsanasthitām|
teṣāmupari saṃcintyaṃ pīṭhaṃ buddhimayaṃ param || 20 ||
20. dvābhyāmiti| bhujābhyāmiti śeṣaḥ| añjalibaddhābhyāmiti| baddhāñjalibhyāmityarthaḥ|
avyaktamambujaṃ śvetaṃ tadūrdhve'ṣṭadalaṃ smaret|
tadūrdhve sūryabimbaṃ tu {7}sūryakoṭisamaprabham || 21 ||
21. - - - - - - - - - - - - -
{7. sūryakoṭyayuta G. }
tadūrdhve candrabimbaṃ tu candrakoṭisamaprabham|
tadūrdhve vahnibimbaṃ tu vahnikoṭyayutaprabham || 22 ||
22. - - - - - - - - - - - - -
tamo rajaśca sattvaṃ ca guṇānetān kramāt smaret|
praṇavasya nateścaiva tattatsaṃjñāstu madhyagāḥ || 23 ||
23. sūryenduvahnibimbāni kramāt tamorajaḥsattvamayāni jānīyāt| oṃ sūryabimbāya namaḥ ityādayo mantrāḥ|
buddhyādisattvaparyantatattvamantragaṇāḥ smṛtāḥ|
tataścidāsanaṃ dadyāt parāhaṃtāsvarūpakam || 24 ||
24. - - - - - - - - - - - -
ā nābherhṛdayāntāttu pañcadhā bhājite pade|
samudrādyāsanāntaṃ tu caturbhiḥ {8}kalpayet padaiḥ || 25 ||
25. nābhimārabhya hṛdayaparyantaṃ bhāgaṃ pañcadhā vibhajya tatrādau caturṣu bhāgeṣu kṣīrārṇavādyāsanāntaṃ bhāvayet|
ekena pañcamenaiva padmādyāsanakalpanam|
bhūtānyādhāraśaktau tu kūrme tanmātrakaṃ gaṇam || 26 ||
26. pañcame tu bhāge avyaktapadmaṃ bhāvayet| ukteṣu sthāneṣu padārthānāmavasthitimāha---bhūtānīti| sthūlāni pañca bhūtānītyarthaḥ|
vāgādikaṃ tathānante bhuvi śrotrādipañcakam|
manaḥ kṣīrārṇave dhyāyedahaṃkāraṃ tato'mbuje || 27 ||
27. - - - - - - - - - - - - -
dviraṣṭakaṃ ca dharmādyamāsanaṃ cāpi dhīḥ smṛtā|
avyaktaṃ ca tadūrdhvasthamavadātaṃ saroruham || 28 ||
28. avadātaṃ saroruham; avyaktapadmamityarthaḥ|
tamaḥprabhṛtayaścoktā guṇā hyabjatrayātmakāḥ|
eke kālaṃ vadantyetad bhūtāditritayātmakam || 29 ||
29. etat; avyaktapadmamityarthaḥ| pārameśvare (5-14) kālacakramityasya vyavahāraḥ|
cidāsanamanantākhyaṃ{9} pumāṃsamapare jaguḥ{10}|
eke cidāsanādūrdhvaṃ garuḍaṃ paricakṣate || 30 ||
30. - - - - - - - - - - -
{9. ahaṃtākhyaṃ A. F. }
{10. viduḥ B. F. }
kharvavyomānvitaṃ paścāt {11}khagānananamoyutam|
mantramāhuḥ sureśāna tanmantraṃ navamaṃ budhāḥ || 31 ||
31. khaṃ khagānanāya namaḥ|
{11. khagāsana A. }
itthaṃ bahuvidhairmantrairāsane vihite kramāt|
viṣṇuṃ viśvātmakaṃ devaṃ nārāyaṇamanāmayam || 32 ||
32. - - - - - - - - - - - - -
bhāvayet paramātmānaṃ śaṅkhacakragadādharam|
caturbhujaṃ pītavasraṃ puṇḍarīkanibhekṣaṇam || 33 ||
33. "tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī" iti śrutyarthopabṛṃṇamatra|
uditaṃ saṃsmareddeva svaśakteḥ spandanātmanaḥ|
samyag dhyeyaṃ yathaitatte tathā bhūyo nibodha me || 34 ||
34. - - - - - - - - - - - - -
susamyaṅ nyastamantrāṅgaḥ{12} susaṃklṛptāntarāsanaḥ|
darśitāśeṣamudraśca saṃsmarenmantravaibhavam || 35 ||
35. - - - - - - - - - - -
{12. sarvāṅga A. }
paraṃ brahma paraṃ dhāma yat pāre tamasaḥ sthitam|
śaktimacchaktibhāvena lakṣmīnārāyaṇaṃ mahaḥ || 36 ||
36. - - - - - - - - - - - -
sarvaṃ sarvātigaṃ sarvasaṃsthitaṃ sarvayantṛ{13} ca|
{14}cidānandaghanaṃ pūrṇaṣāḍguṇyāmṛtavigraham || 37 ||
37. sarvāntarātmatvāt sarvaniyantṛnatvācca sarvarūpiṇamityarthaḥ|
{13. dhartṛ F. }
{14. B. omits four lines from here. }
bhāvānāṃ cidacidrūpabhāvābhāvādibhedinām|
antarātmatayā tattadahaṃkārapadāspadam || 38 ||
38. tadevocyate---antarātmatayetyādinā|
acintyānanuyojyena hetunā yena kenacit|
śaktimacchaktibhāvena taddvidhā vyavatiṣṭhate || 39 ||
39. - - - - - - - - - - - - -
ahamityeva yaḥ proktaḥ padapratyayayordvayoḥ|
nārāyaṇaḥ sa bhavitā tasyāhaṃtā tu parā || 40 ||
40. - - - - - - - - - - - - -
taddharmadharmiṇī lakṣmīḥ śaktiḥ bhāvarūpiṇī|
sarvakāryakarī saiva śaktirvitanute jagat || 41 ||
41. - - - - - - - - - - - -
śaktimantamadhiṣṭhāya jyotsneva himadīdhitim|
vitistīrṣamāṇā hi śabdabrahmātmanā purā || 42 ||
42. devyā jagadvyāpārakartṛtvaṃ bhagavantamāśrityaiva, na svātantryeṇetyanena jagajjanmādikāraṇatvasya bhagavadasādhāraṇalakṣaṇasya nānupapattirityuktaṃ bhavati| prayojakakartā sarveśvaraḥ, prayojyakartrī devītyuktaṃ bhavati| anenāsya pāñcarātrasiddhāntasya śāktamatapraveśaśaṅkāyā nāvakāśaḥ|
vitatyātmānamatha vitanotyarthavartmanā|
śabdabrahmamayaḥ pūrvo yo nāma prathamodayaḥ || 43 ||
43. - - - - - - - - - - - -
akalaṅgaḥ {15}kalādvātmā yogasthairanubhūyate|
dhārāsaṃtānavarṇātmā varṇamārgaḥ sa śabdyate || 44 ||
44. kalādhvātmā; jñānaśaktyādiguṇātmā| dhārāsaṃtāneti varṇādhvanirdeśaḥ|
{15. kalaṅkātmā A.; kalātmāsau B. }
kalādhvānamadhiṣṭhāya sa punarmantravartmanā|
udeti sakalaṃ śakticakramādāya vaiṣṇavam || 45 ||
45. śakticakraṃ lakṣmyādikam|
parātmanā paraṃ jyotirmayamānandalakṣaṇam|
trivighenaiva rūpeṇa yathā te varṇitaṃ purā || 46 ||
46. - - - - - - - - - - - -
rūpaṃ paraṃ tadevātha vartate sūkṣmavartmanā|
mantraprasararūpeṇa tacca te darśayiṣyate || 47 ||
47. - - - - - - - - - - - -
sūkṣmaṃ tat trividhaṃ bhūyo vartate sthūlavartmanā|
sthūlā cāditanuryeyamaṅgopāṅgavibhedinī || 48 ||
48. - - - - - - - - - - - -
lakṣmīnārāyaṇasyaiṣā mūrtiḥ ṣāḍguṇyabṛṃhitā|
cetanācetanaṃ viśvamanusaṃdheyamatra tu || 49 ||
49. atra tu; mantrātmakasthūlamūrtāvityarthaḥ|
{16}tattadaiśvaryadatvaṃ tadadhiṣṭhātṛtvameva ca|
mantrasya vaiṣṇavaṃ rūpaṃ tadvijñeyaṃ vipaścitā || 50 ||
50. mantramūrtau sarvatattvāvasthitimāha---tattadityādinā|
{16. tattadaiśvaryadaṃ tattvam F. }
tattatkāryakarī tasyā śaktiḥ sāhamambujā|
mantrasya yaddhi caitanyaṃ pumāṃsaṃ taṃ pracakṣate || 51 ||
51. - - - - - - - - - - - - -
phalaprasavasāmarthyaṃ prākṛtaṃ rūpamucyate|
{17}yad dṛḍhavyavasāyitvaṃ {18}mahato yo guṇastu saḥ || 52 ||
52. mahataḥ ; mahattatvasya|
{17. B. omits six lines from here. }
{18. mantrato A. C. G. }
mantrāṇāṃ yadahaṃyutvamahaṃkāraguṇastu saḥ|
mantrāṇāṃ mānasaṃ rūpamaindriyajñānahetutā || 53 ||
53. - - - - - - - - - - -
yacchabdarūpatā mantre jñeyā nabhasi sthitā|
kampo mantrasamāveśe vāyavyaṃ rūpamucyate || 54 ||
54. - - - - - - - - - - - - -
{19}prakāśakaratā dhyāne māntrī taijasātmikā|
tṛptirmantrasadbhāve{20} parijñeyāmbhasī tu || 55 ||
55. - - - - - - - - - - - - - - -
{19. C. omits three lines from here. }
{20. taddhyāne F. }
yo hi mantrasthito bhāvaḥ sa bhaumo guṇa ucyate|
ityevaṃ sarvagāṃ vyāptiṃ mantrī māntrīṃ susaṃsmaret || 56 ||
56. - - - - - - - - - - - - - -
acirānmantrasāmarthyāttena bhāvena jāyate|
itthaṃ saṃvittisāmarthyāttārikāśaktimātatām || 57 ||
57. tena bhāveneti| tattaddharmeṇetyarthaḥ|
spandamānāṃ purā paśyedvyomni saudāminīmiva|
hṛdambujaguhāmadhye pūrvokte citprabhāsane || 58 ||
58. pūrvokta iti| ādhāraśaktyādinirūpaṇāvasarokta ityarthaḥ|
sphurantyāṃ tārikāmūrtau śabdabrahmaṇi saṃsmaret|
mithunaṃ śāśvataṃ divyaṃ {21}yathāvadavadhāraya || 59 ||
59. anena tārikāyāḥ śabdabrahmarūpatvamuktaṃ bhavati|
{21. yathā tat A. B. G. }
sūryānalāṃśasaṃsthānaṃ nārāyaṇamanāmayam|
smareccidāsanāsīnaṃ puṇḍarīkāyatekṣaṇam || 60 ||
60.nārāyaṇākyapuruṣottamasya mānasīṃ pūjāṃ vaktuṃ tadrūpamāha---sūryetyādinā|
pītāmbaramudārāṅgaṃ kāñcīnū puraśobhitam|
hārakuṇḍalakeyūrakirīṭakaṭakojjvalam || 61 ||
61. - - - - - - - - - - - - -
{22}yugānusārikāntiṃ nīlāmbaranibhaṃ tu |
śaṅkhacakradharaṃ devaṃ varadābhayadāyinam || 62 ||
62. - - - - - - - - - - -
{22. yugānusāra A. G. }
prabhayeva maṇiṃ pūrṇaṃ gāmbhīryeṇeva sāgaram|
prabhayeva vivasvantaṃ jyotsnayeva niśākaram || 63 ||
63. - - - - - - - - - - - - -
purā dhyātvā hṛṣīkeśaṃ prasannamukhapaṅkajam|
purāṣṭādaśabhirbhogairarcayet puruṣottamam || 64 ||
64. - - - - - - - - - - -
sūktena pauruṣeṇātha praṇavena ca vāsava|
dviṣṭcatusrikārṇaaisca tathaiva ca jitaṃtayā || 65 ||
65. dviṣaḍityādi| ṣaḍakṣarāṣṭākṣaradvādaśākṣaramantrairityarthaḥ| jitaṃtayā; "jitaṃ te puṇḍarīkākṣa" ityādiślokarūpamantreṇetyarthaḥ|
arcayitvātha deveśaṃ lakṣmīṃ sarvāṅgagāṃ smaret|
layātmanārcayitvātha lakṣmīmāvāhayettataḥ || 66 ||
66. - - - - - - - - - - - -
vāmotsaṅge niṣaṇṇāṃ tāmatha devasya śārṅgiṇaḥ|
arcayedvividhairbhogairyathāvacchāsracoditaiḥ || 67 ||
67. - - - - - - - - - - -
śakraḥ---
devapriye devadevi namaste paṅkajekṣaṇe|
vidhiṃ puruṣasūktasya tārādīnāṃ ca me vada || 68 ||
68. - - - - - - - - - - - - -
śrīḥ---
eko nārāyaṇo devaḥ śrīmān kamalalocanaḥ|
ekāhaṃ paramā śaktiḥ sarvakāryakarī hareḥ || 69 ||
69. - - - - - - - - - - - -
tāvāvāṃ parame vyomni kṣemāya sakalātmanām|
āsīnau sakaleśānau sūribhiḥ sevitau sadā || 70 ||
70. - - - - - - - - - - - - -
tayornau hṛdi saṃkalpaḥ kaścidāvirbabhūva ha|
uttāraṇāya jīvānāmupāyo'nviṣyatāmiti || 71 ||
71. - - - - - - - - - - - -
āvābhyāmutthitaṃ{23} tejaḥ śabdabrahmamahodadhiḥ|
mathyamānāttatastasmādabhūt sūktadvayāmṛtam || 72 ||
72. - - - - - - - - - - - - -
{23. mathitaṃ B. }
puruṣasya hareḥ sūktaṃ mama suktaṃ tathaiva ca|
anyonyaśaktisaṃpṛktamanyonyārṇapariṣkṛtam || 73 ||
73. mama sūktamiti| śrīsūktamityarthaḥ|
nārāyaṇārṣamavyaktaṃ pauruṣaṃ sūktamiṣyate|
anyanmadārṣakaṃ sūktaṃ śrīsūktaṃ yat pracakṣate || 74 ||
74. nārāyaṇaḥ puruṣasūktasya ṛṣirityarthaḥ| madārṣakamiti| śrīrahamṛṣirityarthaḥ|
praṇavādyāḥ purā mantrāḥ pañca samyak pradarśitāḥ|
idānīṃ śṛṇu saṃkṣepātteṣāmārādhanakramam || 75 ||
75. pañceti| tārānutārāṣaḍakṣarāṣṭākṣaradvādaśākṣarā ityarthaḥ|
aṣṭādaśa ṛcaḥ proktāḥ pauruṣe sūktasattame|
tābhistu praṇāvādyābhirbhogānaṣṭādaśottamān || 76 ||
76. - - - - - - - - - - - - -
kuryādāvāhanādyāṃśca ta ete'ṣṭādaśa smṛtāḥ|
āvāhanāsane sārghyaṃ pādyamācamanaṃ tathā || 77 ||
77. - - - - - - - - - - - - -
snānaṃ ca paridhānaṃ ca sottarīyopavītakam|
gandhaḥ sumanaso dīpo dhūpaśca madhuparkakaḥ || 78 ||
78. - - - - - - - - - - - - -
prāpaṇaṃ {24}sendu tāmbūlaṃ pādayoḥ kusumāñjaliḥ|
ātmārādhanadānaṃ ca yatheṣṭasthānacintanam || 79 ||
79. prāpaṇam; annādikaṃ naivedyam| induḥ; ghanasāraḥ|
{24. svādu F. }
sarvalakṣaṇasaṃpannā sarvādhāramayī parā|
nityā saṃpūrṇaṣāḍguṇyā viṣṇormūrtirujjvalā || 80 ||
80. - - - - - - - - - - - - - -
saiveyaṃ kathyate mūrtirmāntrī mantraiścidātmakaiḥ|
svīkārayati tāṃ mantrī{25} devaṃ yat svena tejasā || 81 ||
81. - - - - - - - - - - - - - - - -
{25. tanmantrī B. F. }
tadāvāhanamityuktaṃ mantravijñānapāragaiḥ|
svastikṛtyai svabhāvena cetanācetanaṃ hariḥ || 82 ||
82. āvāhayati svīkārayati mantratanūmiti yaugikārthaḥ|
adhitiṣṭhati yadviśvamāsanaṃ tadanu kriyā|
mamānandamayī śaktirdevastvāpyāyate yayā || 83 ||
83. - - - - - - - - - - - -
{26}saivārghyācamanīyādirūpetyarghyādicintanam|
ammayāḥ sakalā lokā jīvāścaiva {27}tadāśrayāḥ || 84 ||
84. saiveti| ānandamayī śaktirevetyarthaḥ| ammayāḥ; apāṃ pariṇāmabhūtāḥ; "apa eva sasarjādau" iti sarvalokānāṃ tadupādānakatvokteḥ| tadāśrayāḥ; adbhirjīvanadhāriṇaḥ| jīvānāmappariṇāmatvābhāvāt tadāśrayatvoktiḥ|
{26. The printed edition and all MSS. except F. and I. add wrongly cidānandamayī śakti before this line. }
{27. samāśrayāḥ A. B. F. }
taccheṣā {28}ubhaye'pīti dyotyate pādyadānataḥ|
ṣoḍhā vibhajya rūpaṃ svaṃ tarpayāmi sanātanam || 85 ||
85. śabdādirūpeṇāhameva bhagavantamārādhayāmītyarthaḥ|
{28. ubhayoḥ prītiḥ A. }
śabdādyaiḥ pañcabhirbhāvairantaścāpyabhimānataḥ|
samāveśitasadbhāvairbhogaiḥ sāṃdṛṣṭikādikaiḥ || 86 ||
86. - - - - - - - - - - - - -
ārādhayejjagannāthaṃ sāvadhānena cetasā|
dṛṣṭyaiva janyate prītiryeṣāṃ{29} sāṃdṛṣṭikā matāḥ || 87 ||
87. bhogān sāṃdṛṣṭikābhyavahārikasāṃsparśikābhimānikabhedena caturdhā vibhajya varṇayati---dṛṣṭyaivetyādinā|
{29.yaiste C. }
śubhā rūpolbaṇāste ca dīpapravahaṇādayaḥ|
bhogāḥ śubhakarāḥ śaśvattarpayanti rasaurhi ye || 88 ||
88. - - - - - - - - - - - - -
prāpaṇācamanīyādyāste syurābhyavahārikāḥ|
{30}sukhā ramyā mṛdusparśāḥ sparśairye tarpayantyajam || 89 ||
89. - - - - - - - - - - - - - - -
{30. sukharamya F. }
bhogāḥ sāṃsparśikāste syuḥ pādyārghyāsanapūrvakāḥ|
gandhāḥ sāṃsparśike kecit kecidābhyavahārike || 90 ||
90. - - - - - - - - - - - - -
niviṣṭā {31}anilādyāḥ syurantyāḥ pākajagandhinaḥ{32}|
stutivāditragītādyā bhogāḥ śabdamayā hi ye || 91 ||
91. - - - - - - - - - - - - -
{31. anulomāḥ G. }
{32. paṅkajagandhinaḥ A. B. F. }
dainyāñjalipuṭādyāśca te smṛtā ābhimānikāḥ|
itthaṃ caturvidhairbhogaiḥ śāsradṛṣṭena vartmanā || 92 ||
92. - - - - - - - - - - - -
ṛgbhiḥ sapraṇavādyābistoṣayet puruṣottamam|
mantrānte bhoganirdeśa- prītiśca tadanantaram || 93 ||
93. - - - - - - - - - - - - -
oṃkṛtyarcamathoccārya praṇavādīni pañca ca|
āvāhayāmi lakṣmīśaṃ paramātmānamavyayam || 94 ||
94. praṇavādīni pañceti| tārānutārikāṣaḍakṣarāṣṭākṣaradvādaśākṣaramantrānityarthaḥ|
ātiṣṭhatāmimāṃ mūrtiṃ madanugrahakāmyayā|
śriyā sārdhaṃ jagannātho divyo nārāyaṇaḥ pumān || 95 ||
95. - - - - - - - - - - - - -
ityañjaliprasūnasthaṃ svamūrtāvavatārya ca|
praṇamya svāgataṃ pṛṣṭvā kṣāmayedanayā dhiyā || 96 ||
96. svamūrtau; svaparikalpitāyāṃ mūrtau|
praṇamya{33} bhagavan paścādāsanenārcayāmi ca|
uktvā mantrānathoccārya trirnirdiśyedamityataḥ || 97 ||
97. - - - - - - - - - - - - -
{33. praṇatvā B. F. G. }
paścāt sanāma nirdiśya prītiṃ paścāt samācaret|
prīyatāṃ bhagavān paścādvāsudevastataḥ param || 98 ||
98. sanāmeti| idamidamidaṃ pādyamityādirītyā bhoganāmanirdeśapūrvakamityarthaḥ|
arghyaṃ niḥsrāvayedvedyāmayaṃ bhogavidhikramaḥ|
āsanārghyādi bhogeṣu yathāliṅgaṃ vinirdiśet || 99 ||
99. - - - - - - - - - - - - -
ādyayāvāhanaṃ kuryādāsanaṃ ca dvitīyayā|
arghyaṃ tṛtīyayā deyaṃ mūrdhnyāpaḥ kusumoddhṛtāḥ || 100 ||
100. puruṣasūktaṛcāṃ bhogapradāne viniyogamāha--ādyayetyādinā|
pādyaṃ deyaṃ caturthyā tu pañcamyācamanīyakam|
ṣaṣṭhyā snānavidhiḥ kāryaḥ saptamyā paridhānakam || 101 ||
101. - - - - - - - - - - - - - -
aṣṭamyottaravāsaśca navamyā gandhalepanam|
daśamyā sragalaṃkārā{34} ekādaśyā tu dīpakaḥ || 102 ||
102. - - - - - - - - - - - - -
{34. alaṃkāraḥ C. }
dvādaśyā surabhirdhūpaḥ parayā madhuparkakaḥ|
prāpaṇaṃ tu caturdaśyā pañcadaśyānuvāsanam || 103 ||
103. anuvāsanaṃ nāma bhojanānantaradeyaṃ sugandhi tāmbūlādi|
ṣoḍasyā tu namaskāraḥ parayā kusumāñjaliḥ|
aṣṭādaśyā pradānaṃ ca samārādhanakarmaṇaḥ || 104 ||
104. - - - - - - - - - - - -
snānavāsaḥpradīpeṣu dadyādācamanakriyām|
purastādarhaṇaṃ kāryaṃ madhuparkānnadānataḥ || 105 ||
105. arhaṇam; āpośanam|
{35}tarpaṇācamane paścāt praṇavadvitayena tu|
itthaṃ snānādibhogeṣu deśakālādyapekṣayā || 106 ||
106. - - - - - - - - - - - -
{35. darpaṇā B. }
kuryādrājavadācāraṃ tattanmantreṇa sādhakaḥ|
saṃkalpaśca pradānaṃ ca prītiśceti trayaṃ trayam || 107 ||
107. - - - - - - - - - - - - -
kuryāt sarveṣu bhogeṣu deśakālādyapekṣayā|
samāhito'ñjaliṃ kṛtvā tata oṃ bhagavanniti || 108 ||
108. - - - - - - - - - - - - -
āsanenārcayiṣyāmītyuktvā dadyādathāsanam|
mantramuccārya nirdiśyedidamāsanamityataḥ || 109 ||
109. - - - - - - - - - - - - -
omoṃ prīyatāṃ bhagavān vāsudeva iti bruvan|
arghyādijalamādāya sthāpayeddevasaṃnidhau || 110 ||
110. - - - - - - - - - - -
ābhirarghyābhirityevamābhiḥ pādyābirityapi|
ābhirācamanīyābhirarhaṇīyābhirityapi || 111 ||
111. ābhirarghyābhirityādīnāmadbhiriti viśeṣyamuttaravākyādanuṣañjanīyam|
tarpaṇīyābhiradhbhiśca snānīyābhiritīdṛśam|
prītisaṃkalpayorvācyamimā arghyā itīdṛśam || 112 ||
112. - - - - - - - - - - - - -
vācyaṃ pradānavelāyāṃ yathāliṅgamiti kramaḥ|
arghyādikalpanaṃ cāgre bahiryāge vidhāsyate || 113 ||
113. - - - - - - - - - - - - -
iti sragādibhiḥ ṣaḍbhirdevadevaṃ janārdanam|
pañcabhirvā caturbhirvā tribhirdvabyāmathāpi || 114 ||
114. srak, dīpaḥ, dhūpaḥ, madhuparkaḥ, prāpaṇam; anuvāsanamiti ṣaḍbhirityarthaḥ|
ekena samārādhya deśakālānukūlataḥ|
mayaiva pūjitaṃ dhyātvā devadevaṃ janārdanam || 115 ||
115. - - - - - - - - - - - - -
candrodaya ivāmbhodhiṃ sarvāṅgaparibṛṃhitam|
anirdeśyāmanaupamyāmanantāṃ bhāvinīṃ sadā || 116 ||
116. anaupamyāmiti| anupamāmityarthaḥ| upamaivaupamyam| svārthe ṣyañpratyayaḥ|
āmodamiva puṣpasthaṃ dīpasthāmiva ca prabhām|
{36}viniṣkraṣṭumaśakyāṃ māmananyāṃ puruṣottamāt || 117 ||
117. viniṣkraṣṭum; vinipkramayitumityarthaḥ|
{36. viniṣkartuṃ A. B. C. }
bhāvayan vidhivanmantrī layayāgena māṃ yajet|
tārikāvidhimanviṣya tayā māṃ tārikāṃ yajet || 118 ||
118. - - - - - - - - - - - - -
atha meghādivodyantīṃ vidyutaṃ puruṣottamāt|
samudyantīṃ tadicchāto vibāvya manasā sudhīḥ || 119 ||
119. - - - - - - - - - - - - -
vāmotsaṅge{37} niṣaṇṇāṃ māṃ devadevasya cintayet|
aikadhyamāvayorjñātvā svabāvaṃ ca suśītalam || 120 ||
120. aikadyam; ekavidhatvam|
{37. utsaṅga B. F. }
ṛgbhyāṃ hiraṇyapūrvābhyāṃ prapadyeta janārdanam|
sāntvayecca parābhyāṃ tāṃ māṃ tāvadapṛthakkṛtām || 121 ||
121. ṛgbhyāmiti| hiraṇyavarṇām, tāṃ ma āvaheti dvābhyāmityarthaḥ|
pañcamyā ca prapadyeta prasannāṃ bhāvayan dhiyā|
jñātvā pūrvoktasāmarthyaṃ tārikāyā yathārthataḥ || 122 ||
122. - - - - - - - - - - - - -
mudrāsamanvito mantro ya āvāhanasaṃjñitaḥ|
pūrakeṇa sureśāna manasā samudīrayan || 123 ||
123. - - - - - - - - - - -
māmathāvāhayeddevādutsaṅge paramātmanaḥ|
prasannavadanāṃ śasvat sarvalakṣaṇalakṣitām || 124 ||
124. - - - - - - - - - - - -
padmagarbhanibhāṃ kāntāmasitāyatalocanām|
sphuratkaṭakakeyūrahārakuṇḍalamaṇḍitām || 125 ||
125. - - - - - - - - - - - -
gambhīranābhiṃ{38} trivalīvibhūṣitatanūdarām|
sukarkaśadṛḍhottuṅgapīnavṛttaghanastanīm || 126 ||
126. - - - - - - - - - - -
{38. nābhi B. F. }
caladvirephapaṭalasamākrāntālakāvalim|
āraktādharabimbāṃ ca vaṃśamuktāphaladvijām || 127 ||
127. dvijāḥ dantāḥ|
ardhacandralalāṭastharājamānalalāṭikām|
sarvalakṣaṇasaṃpannāṃ kṛṣṇakuñcitamūrdhajām || 128 ||
128. lalāṭikā tilakam| alaṃkāre kan|
varadāṃ paṅkajakarāṃ padmamālāvibhūṣitām|
viṣṇuvāmabhujāsliṣṭāṃ tadaṃsasthakarāmbujām || 129 ||
129. - - - - - - - - - - - - -
vāmena bāhunā divyāṃ vahantīṃ puṣpamañjarīm|
varadābhayapāṇiṃ pāśāṅkuśakarāṃ tu || 130 ||
130. - - - - - - - - - - - - -
ardhasvastikasaṃlīnāṃ sphuranmaulivirājitām|
dhyātvā māṃ saṃmukhīṃ kuryānmantramūrtiṃ sanātanīm | 131 ||
131. svastikam āsanaviśeṣaḥ|
mūlamantrādikairbhūyo mantraiḥ sarvaiśca pūrvavat|
{39}karanyāsaṃ vinā dehanyāsaṃ mayi samācaret || 132 ||
132. - - - - - - - - - - - - - - -
{39. G. omits this line. }
puṣpamardhyaṃ tathā dīpaṃ dhūpaṃ mālyaṃ vilepanam|
cetasā sādareṇaiva pādyamācamanaṃ tataḥ{40} || 133 ||
133. - - - - - - - - - - - - -
{40. tathā B. }
praṇāmamathavāṣṭāṅgaṃ jayaśabdāṃśca mānasān|
pradarśayettato mudrā yāste pūrvaṃ pradarśitāḥ || 134 ||
134. - - - - - - - - - - - -
svāgataṃ tava padmākṣi saṃnidhiṃ bhaja me'mbuje|
gṛhāṇa mānasīṃ pūjāṃ yathārthaparibhāvitām || 135 ||
135. - - - - - - - - - - - - -
labdhvānujñāṃ tato matto mānasaṃ yāgamācaret|
saṃkalpajanitairbhogaiḥ pavitraiḥ pāramārthikaiḥ || 136 ||
136. - - - - - - - - - - - -
bāhyaprakriyayā śaśvat parastādvakṣyamāṇayā|
māṃ yajeta suniṣṇāto bhogaiḥ sāṃsparśikādikaiḥ || 137 ||
137. - - - - - - - - - - - - -
prāpaṇāntaṃ vidhāyānte{41} kāriṇaṃ saṃsmared gurum|
jīvantamathavātītaṃ tasmai dadyāttato'khilam || 138 ||
138. - - - - - - - - - - - - -
{41. vidhāyātha C. }
vittaṃ saṃvibhajeccaiva prāpaṇāṃśena mantravit|
jīvato'pyathavātītānyathārthenaiva cetasā || 139 ||
139. - - - - - - - - - - -
parivārān smaret sarvān vakṣyamāṇān viśeṣataḥ|
kāraṇe mayi saṃlīnān dhānāsthāniva bhūruhān || 140 ||
140. - - - - - - - - - - - - -
tattanmantraprayogeṇa layaprakriyayā yajet|
kuryānmahānase homaṃ mokṣalakṣmīpradaṃ śubham || 141 ||
141. - - - - - - - - - - - - -
triguṇādhāramadhyasthe trikoṇe triguṇe'nale|
dhyānāraṇiṃ tu nirmathya cidagnimavatārya ca || 142 ||
142. - - - - - - - - - - - - -
saṃskāraiḥ saṃskṛtaṃ kṛtvā vakṣyamāṇadhiyā sudhīḥ|
trilakṣaṇādhāragate vaiṣṇave jātavedasi || 143 ||
143. saṃskārairiti| vaiṣṇavīkaraṇaprakriyayetyarthaḥ|
nādāvasānagaganāttārikāyāḥ parisratam{42}|
brahma havirgṛhītvātha brahmarandhreṇa saṃviśet || 144 ||
144. - - - - - - - - - - - - -
{42. drutam B. C. }
tato vahnigṛhaṃ gatvā sarpiḥ {43}saṃskṛtya śāsrataḥ|
kurvīta sakalaṃ kṛtyaṃ tenājyena yathāvidhi || 145 ||
145. - - - - - - - - - - - - -
{43. saṃgṛhya A. B. C. }
tato homāvasāne tatsaṃkalpaḥ karma mānasam|
saṃnyasenmayi bhāvena vakṣyamāṇadhiyā sudhīḥ || 146 ||
146. - - - - - - - - - - - - -
yaḥ kramo'bihito{44} bāhye sa sarvo mānase'tra tu|
avadhānena kāryo manmayairdravyasaṃcayaiḥ || 147 ||
147. - - - - - - - - - - - - -
{44. vihito B. E. }
sarvopasargaśamanaḥ so'yaṃ sarvaphalapradaḥ|
kathito mānaso yāgaḥ kārya ādehapātanāt || 148 ||
148. ādehapātanāditi| anena pāñcakālikadharmaniratasya paramaikāntinaḥ pratipuruṣaṃ pratyahaṃ ca bhagavadārādhanamavaśyakartavyaṃ nityakarmetyuktaṃ bhavati|
atha dravyāṇi sarvāṇi manmayīkṛtya yatnataḥ|
{45}bāhyotthavāsana śāntyai bāhyayāgamathācaret || 149 ||
149. - - - - - - - - - - - - - - -
{45. bāhyārtha B. F. }
ityevamantaryāgaste madīyaḥ śakra varṇitaḥ|
bahiryāgasvarūpaṃ tu tattvato me niśāmaya || 150 ||
150. - - - - - - - - - - - - -
iti śrīpāñcarātrasāre{46} lakṣmītantre antaryāgaprakāśo nāma ṣaṭtriṃśo'dhyāyaḥ
{46. śrīpañcarātra A; śrīpāñcarātre B. }
********iti ṣaṭtriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 36

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: