Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

pañcatriṃśo'dhyāyaḥ - 35
śrīḥ---
antaryāgādisiddhyarthaṃ bhūtaśuddhiṃ niśāmaya|
kathyamānaṃ mayā śakra sāvadhānena cetasā || 1 ||
1. bhūtaśuddhirnāma sādhakasya prākṛtadehasthānāṃ māṃsamedo'sthibhūyiṣṭhānāṃ bhūtānāṃ śuddhīkaraṇam| tacca bhagavadārādhanayogyatāsaṃpattyai| tatprakāraśca prākṛtānāṃ teṣāṃ svasvakāraṇeṣu layacintanapūrvakaṃ bhagavati samarpaṇaṃ kṛtvā punastatsakāśāt bhagavanmayāprākṛtabhūtāvirbhāvapūrvakaṃ tadārabdhadehāvasthitibhāvanam| eṣā ca bhūtaśuddhiḥ sarvairapi tāntrikaiḥ svasvasamayānusāreṇa svasvatantreṣu pratipāditā dṛsyate|
{1}prakṛtyantasya pṛthvyādeḥ {2}kādibhāntatayaiva ca|
manmayīkaraṇaṃ buddhyā bhūtaśuddhirihocyate || 2 ||
2. kādi bhāntamiti| kakāreṇa pṛthivī bhakāreṇa prakṛtiśca gṛhyate|
{1. F. omits verses 2 to 23. }
{2. kādihānta A. }
pṛthivyādi prakṛtyantaṃ yat prakṛtyaṣṭakaṃ sthitam|
sthūlasūkṣmavibhedena tatra rūpadvayaṃ viduḥ || 3 ||
3. - - - - - - - - - - - -
cakṣurgocarasaṃsthānaṃ sthūlarūpaṃ tu varṇyate|
kāraṇākāratā yatra tattu tanmātramucyate || 4 ||
4. - - - - - - - - - - - -
sthūlasūkṣmavibhedena tattvametad dviraṣṭakam|
viṣayendriyavṛttīśca tatra tatra niveśayet || 5 ||
5. - - - - - - - - - - - -
ghrāṇādi pāyūpasthādi gandhādīti trayaṃ trayam|
tanmātravarge pṛthvyādau prātilomyācchamaṃ nayet || 6 ||
6. - - - - - - - - - - - - -
taraṅgā jaladhau yadvadastaṃ yānti samīraṇāt|
viṣayendriyakallolā mahābhūtamahodadhau || 7 ||
7. pūrvoktaṃ layaṃ nidarśanamukhenāha---taraṅgā iti|
susamīcīnayā buddhyā tadvadastaṃ nayed budhaḥ|
{3}mano'bhimāna ityetāvahaṃkāre śamaṃ nayet || 8 ||
8. - - - - - - - - - - - - -
{3. G. omits this line. }
prāṇamadhyavasāyaṃ ca buddhitattve {4}nibarhayet|
sattvaṃ rajastamaścaiva traiguṇyaṃ prakṛtau nayet || 9 ||
9. - - - - - - - - - - - -
{4. nigūhayet A. }
yattat traiguṇyamavyaktaṃ kāraṇaṃ mahadādike|
traiguṇyaṃ ca prasūtiśca māyetyetat tridhā tu tat || 10 ||
10. traiguṇyamiti| eṣāṃ krameṇa pradhānamavyaktaṃ tama ityaupaniṣadau vyavahāraḥ|
evaṃ {5}tattvavidāṃ jñeyā etāḥ prakṛtayo daśa|
sthūlasūkṣmavibedena tāḥ punarviṃśatiḥ smṛtāḥ || 11 ||
11. - - - - - - - - - - - -
{5. tatra vidhā B. }
sthūlānāṃ prakṛtīnāṃ tu daśa mantrā ime smṛtāḥ|
tattatsaṃjñā huṃphaḍantāstārikādyā dhruvādikāḥ || 12 ||
12. tattatsaṃjñā iti| ādau praṇavaḥ, tatastārikā, tato bhūtasaṃjñāḥ, tato huṃ phaṭ| āhatya oṃ hnīṃ pṛthivyai huṃ phaṭ iti mantraḥ| jayākhye tu (10-15) tārikāsthāne mantrāntarāṇyuktāni|
māṃsaṃ medastathā smṛtvā raso vyomākṣaratrayam{6}|
parāt paradvayaṃ caiva bindunādavibhūṣitam || 13 ||
13. - - - - - - - - - - - -
{6. vyomākṣaraṃ punaḥ C. }
daśānāṃ sūkṣmarūpāṇāṃ śaktyādyāstā nava smṛtāḥ|
deheṣu jīvabhūtā yāḥ śaktayaḥ parasaṃjñitāḥ || 14 ||
14. - - - - - - - - - - - -
māyāvyomayutānetān śaktyādīṃstadanu smaret|
nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca || 15 ||
15. jīvaśaktīnāṃ nāmānyāha---nivṛttirityādi|
śāntyatītābhimānā ca prāṇā guṇavatī tathā|
guṇasūkṣmā nirguṇā ca etāḥ saṃjñāḥ kramāt smṛtāḥ || 16 ||
16. - - - - - - - - - - - - - -
bījānāṃ {7}daśake tasmin vahniviṣṇvardhacandrakān{8}|
saṃyojya mantrān jānīyādadhiṣṭhātrīgatānimān || 17 ||
17. vahnītyādi| rīṃ ityetat saṃyojyetyarthaḥ|
{7. daśa śakte'smin A. B. }
{8. candramāḥ A. B. C. }
gandhaśrīśca rasaśrīśca rūpaśrīḥ sparśapūrvikā|
śabdaśrīrabhimānaśrīḥ prāṇaśrīrguṇapūvikā || 18 ||
18. gandhaśrīrityādīni śaktināmāni|
tathaiva guṇasūkṣmaśrīrmāyāśrīriti saṃjñayā|
adhiṣṭhātryo'pi{9} vartante śaktayo daśake mama || 19 ||
19. - - - - - - - - - - - - - -
{9. hi B. C. }
evaṃ parikaraṃ buddhvā bhūtaśuddhiṃ samācaret|
sthānaśuddhiṃ purā kuryādyathā tadavadhāraya || 20 ||
20. pureti| bhūtaśuddheḥ pūrvamityarthaḥ|
kālāgnyarkasahasrābhāṃ nirdhūmāṅgārasaṃnibhām|
māṃ smṛtvā manmukhotthena vahninā nirdahedbhuvam || 21 ||
21. - - - - - - - - - - - - - -
somāyutābhamadvaktrajenāsiñcedathāmbunā|
sthānaśuddhirbhavedevaṃ bhūtaśuddhimatho śṛṇu || 22 ||
22. evaṃ nirdagdhasya sthānasya punarujjīvanamāha---sometyādi|
caturaśrāṃ samāṃ pītāṃ vajracihnāṃ vasuṃdharām|
mantreṇākṛṣya dehāntaḥ svasthānasthāṃ layaṃ nayet || 23 ||
23. mantreṇeti| atra mantraḥ ślāṃ iti jayākhye uktaḥ (10-17).
gandhamātre tatastacca svabījenāstamānayet|
mayyadhiṣṭhānabhūtāyāṃ māṃ ca bāhyāmbhasi kṣipet || 24 ||
24. - - - - - - - - - - - - - -
mantreṇārdhendusaṃkāśaṃ padmāṅkaṃ tacca daivatm|
svasthāne vilayaṃ nītvā rasamātre svamantrataḥ || 25 ||
25. - - - - - - - - - - - - -
mantreṇa taṃ pratiṣṭhāpya tacca mayyānayellayam|
māṃ ca bāhye kṣipedvahnāvāmāyaṃ tatkramastvayam || 26 ||
26. mantreṇeti| ṣvāṃ iti jayākhye mantra uktaḥ| āmāyamiti| māyāparyantamityarthaḥ|
sarvatra naikaṃ budhyeta macchaktervilayaṃ budhaḥ|
yathā hi sarpirāsiñcet kṣīre tanmathanodbhavam || 27 ||
27. naikamiti| layaṃ sarvatraikavidhaṃ na budhyetetyanvayaḥ| tadeva nidarśanamukhenāha--yathā hīti| tanmathanodbhavamiti sarpirviśeṣaṇam|
sarpiranyatra ca kṣīre tatsarpiṣyapi{10} cānyakam|
evamā prakṛteḥ śaktīradhiṣṭhātrīḥ smared budhaḥ || 28 ||
28. - - - - - - - - - - - - -
{10. sarpirapi B. G. }
evaṃ {11}māṃ paramāṃ śaktiṃ navaśaktisamanvitām|
{12}nirguṇāntavidhāṃ dhyātāṃ māyādhiṣṭhānakāriṇīm || 29 ||
29. - - - - - - - - - - - - - - -
{11. tāṃ B. C. }
{12. nirguṇāṃ tu vidhāmetāṃ A. B. }
daśamīṃ tatparaṃ nītvā śaktimekādaśīṃ sthitām|
mahākṣobhamayīṃ lakṣmīṃ vyūhābhyudayarūpiṇīm || 30 ||
30. - - - - - - - - - - - -
ekādaśīṃ ca tāṃ nītvā dvādaśīṃ paramātmikām|
anirdeśyāmanaupamyāṃ dvādaśīṃ tāṃ mayi kṣipet || 31 ||
31. - - - - - - - - - - - - - -
evaṃ tāṃ paramāṃ śaktiṃ dvādaśīmaśilātmikām|
dvādaśāntāntamunnīya varṇamayyāṃ mayi smaret{13} || 32 ||
32. dvādaśānteti| mūrdhna upari māyāto dvādaśāṅgulādūrdhvaṃ sthānaṃ dvādaśāntamiti sāṃpradāyiko vyavahāraḥ|
{13. anusmaret C. }
agnīṣomārkakoṭyābhā{14} sarvato'kṣiśiromukhī|
dhārāsaṃtānarūpā me sūkṣmā varṇamayī tanuḥ || 33 ||
33. varṇamayīṃ tanuṃ viśiniṣṭi---agnītyādi| dhārāsaṃtāneti| amṛtadhārāsaṃtānarūpetyarthaḥ|
{14. koṭyāsca B. }
sarvajīvopakārāya sarvasaṃbhārasaṃbhṛtā|
uditā {15}purā viṣṇormeghādvidyudivojjvalā || 34 ||
34. - - - - - - - - - - - - - -
{15. parā B. }
śakraḥ---
kāni sthānāni dehe'smin yatra kāryo layaḥ kramāt|
kīdṛśāni ca bimbāni bhūmyādīnāṃ vadāmbuje || 35 ||
35. - - - - - - - - - - - - - -
śrīḥ---
ā jānuto bhuvaḥ sthānamā kaṭyāḥ payasaḥ smṛtam|
ā nābhestejasaḥ sthānaṃ vāyoḥ sthānaṃ tadā hṛdaḥ || 36 ||
36. - - - - - - - - - - - - - -
ā karṇānnabhasaḥ sthānamā bilāccāpyahaṃkṛteḥ|
ā bhruvormahataḥ sthānamākāśe tu{16} paraṃ smṛtam || 37 ||
37. - - - - - - - - - - - - - - -
{16. ākāśebhyaḥ A. }
tataḥ prādeśamātrāgre mūrdhataścaturaṅgule|
sthāne prakṛtyāḥ śeṣaṃ tadaṅgulīnāṃ dviraṣṭakam || 38 ||
38. prakṛtyāḥ sthānamākāśe āha---tata iti| mūrdhnaścaturaṅgulordhvabhāge prakṛtyā avasthānam| tataḥ ṣoḍaśāṅgulopari bhāge avyaktasyāvasthānam|
ekādaśyāṃ dviṣaṭkāyāṃ sthānaṃ tattvakṣaraśriyaḥ|
caturaśraṃ bhavedbimbaṃ vajrāṅkaṃ pārthivaṃ mahat || 39 ||
39. tata ekādaśāṅgulopari bhāge māyāsthānam| tato dvādaśāṅgulopari bhāge śabdabrahmasthānamiti vivekaḥ| idameva dvādaśāntamityucyate|
ardhendusadṛśaṃ śuklaṃ padmāṅkaṃ payasaḥ smṛtam|
trikoṇaṃ svastikāṅkaṃ ca raktaṃ taijasamucyate || 40 ||
40. - - - - - - - - - - - - - -
{17}dhūmraṃ ṣaḍbindusaṃyuktaṃ{18} vṛttaṃ vāyavyamucyate|
añjanābhaṃ tathākāśaṃ bimbamātraṃ smṛtaṃ param || 41 ||
41. bimbamātramiti| pradhānādīnāṃ bimbamātrameva| na varṇādikamityarthaḥ|
{17. C. omits this line. }
{18. piṇḍasaṃyuktaṃ F. }
evaṃ tattvopasaṃhāre kṛte hṛtkuharodgatam|
jñānarajjvavalambaṃ ca suṣumnāmadhyamānugapt || 42 ||
42. - - - - - - - - - - - - - -
ūrdhvamājānumunnīya śaktisopānapaṅktibhiḥ|
dvādaśāntāntarājīvaṃ madhyasthāyāṃ mayi kṣipet || 43 ||
43. mayi kṣipediti| dehasya dahanacintane tadantaḥsthajīvasyāpi dahancintanaprasaktau tannivāraṇāya jīvasya devyāṃ nikṣepa ucyate|
tadante ca{19} mahāpadmaṃ sahasradalasaṃyutam|
sūryakoṭisahasrābhamindukoṭyayutaprabham || 44 ||
44. tadante dvādaśānte| mahāpadmamiti| astīti śeṣaḥ|
{19. tu A. C. }
agnīṣomamayāntaḥsthā mahānandamayī tanuḥ|
anirdeśyopamā saṃvinmayī māmikā parā || 45 ||
45. - - - - - - - - - - - - - -
aṃśataḥ prasarantyasyā jīvānandā saridvarā|
svānandamenamānīya mahānandamayīṃ nayet || 46 ||
46. asyāḥ; mama tanvāḥ|
tato lavaṇakūṭābhaṃ piṇḍamasmanmukhodgataiḥ|
mahājvālairmahāvegaiścinmayaiḥ parito dahet || 47 ||
47. jīve dehānnirgamathya dvādaśāntaṃ prāpite sati, dehasya dahanacintanamucyate---tata ityādinā| lavaṇakūṭābhamiti nirgamitajīvasya dehasya nirdeśaḥ|
yuktaḥ sarasakaḥ ṣaṣṭho bindumān dāhapāvakaḥ|
tārikānatimadhyastho vijñeyaḥ śāsracakṣuṣā || 48 ||
48. dāhakāgnimantra ucyate| hrīṃ rthūṃ nama iti|
somamayyā mamāsyotthaiḥ pīyūṣaiḥ plāvayettataḥ|
candrī sūkṣmastu savyomā piṇḍasyāpyāyane smṛtaḥ || 49 ||
49. punaḥ aprākṛtadehasaṃpatticintanamāha--somamayyā iti| tatra mantraḥ---ṭhyaṃ iti| jayākhye tu vsaṃ ityuktaḥ (10-78)|
sisṛkṣayā mayodyatyā saṃvitprāṇopagūḍhayā|
preritāstāḥ smarecchaktīrvarṇamayyāṃ mayi sthitāḥ || 50 ||
50. - - - - - - - - - - - - - -
tatastābhiḥ svaśaktībhiścodanādvārapūrvakam{20}|
māyādi kṣitiparyantaṃ nirmitaṃ saṃsmaret kramāt || 51 ||
51. māyā pradhānasya susūkṣmāvasthā; yāṃ tama ityaupaniṣadā vadanti|
{20. pūrvataḥ A. B. }
tataḥ piṇḍasamutpattiṃ karaṇavyañjanojjvalām|
evaṃ piṇḍaṃ samutpādya śuddhalakṣmīmayaṃ mahat || 52 ||
52. - - - - - - - - - - - - -
{21}pūrvoktamārgeṇa tato hṛdayaṃ jīvamānayet|
piṇḍabhūtāsrayo varṇā analaḥ somacandriṇau || 53 ||
53. jīvamantramāha---piṇḍabhūtā iti| rṭsa iti jātaḥ| jayākhye'pyevamevoktaḥ|
{21. pūrvoktena ca mārgeṇa B. }
tārikānatimadyasthā jīvamantra udāhṛtaḥ|
viśuddhavigrahastvevaṃ mantranyāsaṃ samācaret || 54 ||
54. - - - - - - - - - - - - -
adhikārāya pūjāyāṃ pūjakānāṃ mude'pi ca|
{22}nibarhaṇāya daityādevignānāṃ vijayāya ca || 55 ||
55. - - - - - - - - - - - - - -
{22. B. omits this line. }
kṣitāvupari vinyastaṃ yat purā phalakādikam|
svena svena tu mantreṇa taṃ mantrī{23} pañcadhā smaret || 56 ||
56. - - - - - - - - - - - - - - - -
{23. tanmantraṃ B. }
ādhāraśaktikūrmorvīdugdhābdhyambujarūpataḥ|
tārkṣyaṃ tatra sthitaṃ dhyāyet kharvabījātmanā sthitam || 57 ||
57. kharvabījamiti| khamityākārakamityarthaḥ|
tatropaviśya lakṣmīśaṃ rūpaṃ svamanucintya ca|
diśo nibadhya cāsreṇa punarevaṃ muhurmuhuḥ || 58 ||
58. svaṃ rūpamiti| "ātmeti tūpagacchanti" ityuktarītyā svātmakamityarthaḥ|
śarajālopamaṃ kṛtvā prākāraṃ cāsanādbahiḥ|
{24}saprākāraṃ tu tat sthānaṃ kavacenāvakuṇṭhayet || 59 ||
59. asreṇa; asramantreṇa vīryāyāsrāya phaḍityanena| evaṃ kavacena; kavacamantreṇa balāya kavacāya humityanena|
{24. satprakāraṃ B. C. }
gaganasthairadṛśyaṃ syādyathā nyāsaṃ samācaret|
karanyāsaṃ purā kṛtvā dehanyāsaṃ samācaret || 60 ||
60. - - - - - - - - - - - - - -
aṅguṣṭhe tārikāṃ nyasyettacchaktīraṅgulīṣu tu|
tarjanyāṃ tu nyasellakṣmīṃ madhyāyāṃ kītimapyatha || 61 ||
61. - - - - - - - - - - - - - -
anāmāyāṃ jayāṃ māyāṃ kaniṣṭhāyāṃ tato nyaset|
satāratārikāsaṃjñānatyantastanmanukramaḥ || 62 ||
62. satāretyādi| oṃ hrīṃ lakṣmyai tarjanībhyāṃ namaḥ ityādi prakāreṇetyarthaḥ|
kaniṣṭhikādyāsu tato hṛdayādīnyanukramāt|
aṅgāni pañca vinyasya netramaṅgeṣu saṃsmaret || 63 ||
63. - - - - - - - - - - - - - -
kaustubhaṃ dakṣiṇatale vanamālāṃ tathāpare|
dakṣiṇe madhyataḥ padmaṃ nyasedvāmatale'pi ca || 64 ||
64. atha karanyāsaḥ---kaustubhamityādinā| madhyataḥ; tala ityarthaḥ|
aḍkuśaṃ dakṣiṇe nyasyet pāśaṃ vāmatale tathā|
anena vidhinā pūrvaṃ hastanyāsaṃ samācaret || 65 ||
65. - - - - - - - - - - - - -
tatastu vigrahanyāsaṃ yathā kuryāttathā śṛṇu|
ā mūrdhnaścaraṇāntaṃ cācaraṇācca śiro'vadhi || 66 ||
66. mūrdhānamārabhya caraṇaparyantaṃ caraṇamārabhya mūrdhaparyantaṃ ca dehanyāsamāha---ā mūrdhna iti|
{25}tārakaṃ tārikāṃ caiva tau ca candrātapopamau|
vāmaskandhe tato lakṣmīṃ nyasetkīrtiṃ ca dakṣiṇe || 67 ||
67. - - - - - - - - - - - - - -
{25. B. omits five lines from here. C. omits four lines from here. }
jayāṃ dakṣiṇapāṇisthāṃ māyā vāmakarasthitām|
nāsāntare ca hṛnmantraṃ śiromantraṃ ca mūrdhani || 68 ||
68. - - - - - - - - - - - - - -
śikhāṃ caiva śikhāsthāne skandhayoḥ kavacaṃ tataḥ|
vinyasya netrayonetramaśraṃ pāṇitaladvaye || 69 ||
69. - - - - - - - - - - -
nābhau pṛṣṭe karadvandva ūrujānupadeṣu ca|
nyaset samyagupāṅgāni triyugaṃ mantravittamaḥ || 70 ||
70. - - - - - - - - - - - - -
vakṣaḥsthaṃ kaustubhaṃ madhye kaṇṭhe ca vanamālikām|
paṅkaje karayornyasya mantramāvartayan dvidhā || 71 ||
71. - - - - - - - - - - - - -
vāmahaste tataḥ pāśamaṅkuśaṃ dakṣiṇe kare|
pādayostārikāṃ sthūlāṃ sūkṣmāṃ caivopasaṃdhike || 72 ||
72. - - - - - - - - - - - - - -
caramāṃ brahmarandhre tu mantrāṇāṃ nāyikā hi |
candrikātapasaṃkāśaṃ nyāse nyāse manuṃ smaret || 73 ||
73. - - - - - - - - - - - - - -
manasā bhāvayenmudrāstatra tatra ca sādhakaḥ|
tārikā parā devī tayā vyāptānanusmaret || 74 ||
74. - - - - - - - - - - - - - -
vinyastān sakalān mantrān sarvataḥ saṃplutodavat|
evaṃ kṛte'nusaṃdhāne mantrāṇāṃ bhinnavartmanām || 75 ||
75. - - - - - - - - - - - -
apāmivodadhisthānāmekīkāraḥ{26} prajāyate|
evaṃ nyāse kṛte mantrī sākṣāllakṣmīmayo bhavet || 76 ||
76. - - - - - - - - - - - - - -
{26. ekākāraḥ B. }
sarvādhikārabhāgī syādāśritya dhyānajaṃ balam|
dhyāyinaḥ sarvasiddhīnāmāvirbhāvaśca jāyate || 77 ||
77. - - - - - - - - - - - - -
nyastāṅgo nirbhayastiṣṭheddeśe duṣṭasamākule|
vijayetāpamṛtyūṃśca sarvāṃścaivaupasargikān || 78 ||
78. - - - - - - - - - - - -
nyastāṅgo vidhivanmantrī yathāśāsreṇa cetasā|
tanuṃ mantramayīṃ tāṃ tu māṃ dhyāyet parameśvarīm || 79 ||
79. - - - - - - - - - - - - - -
ahaṃ sa bhagavān viṣṇurahaṃ lakṣmīḥ sanātanī|
ityevaṃbhāvavān yogī bhūyo naiva prajāyate || 80 ||
80. - - - - - - - - - - - -
itīyaṃ bhūtaśuddhiste yathāvacchakra varṇitā|
antaryāgamatho vakṣye tattvatastanniśāmaya || 81 ||
81. - - - - - - - - - - - -
iti {27}śrīpāñcarātrasāre lakṣmītantre bhūtaśuddhiprakāśo nāma pañcatriṃśo'dhyāyaḥ
{27. śrīpañcarātra A.; śrīpāñcarātre B. }
********iti pañcatriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 35

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: