Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

saptatriṃśo'dhyāyaḥ - 37
śrīḥ---
bahirvedyādideśasthadravyairmadbhāvanekṣitaiḥ|
bhogabhūtairyadijye'haṃ bahiryāgastu sa smṛtaḥ || 1 ||
1. madbhāvanekṣitairiti| madātmanā bhāvitairityarthaḥ| bhogabhūtairiti| bhogabhūtairiti| bhogopakaraṇairityarthaḥ|
vāsanā dvividhā proktā bāhyābhyantarahetujā|
nirṇudatyāntarāḥ sarvā mānaso yāga uttamaḥ || 2 ||
2. - - - - - - - - - - - -
bāhyāśayaviśuddhyarthaṃ bāhyayāgo vidhīyate|
śāsrīyāṃ kṣitimāsthāya maṇḍape tatra maṇḍite || 3 ||
3. āśayaḥ; vāsanā| brahmasthāne; brabrabhāvanābhāvite ityarthaḥ|
brahmasthāne vidhāyātha vediṃ sarvaguṇānvitām|
aṣṭahastaṃ tadardhaṃ tadardhaṃ vāpi sādhitam || 4 ||
4. - - - - - - - - - - - -
prāgantaṃ susitaṃ sūtraṃ vedimadhye prasārayet|
tasminrubhayataḥ pārśve{1} madhyataścārdhamadhyayoḥ || 5 ||
5. - - - - - - - - - - - - -
{1. ubhayapārśve ca B. F. }
vidhāya trīṇi cihnāni pañca śaṅkūn nikhānayet|
antyayosriṣu madhyeṣu śaṅvkostatra hyupāntyayoḥ || 6 ||
6. - - - - - - - - - - - - - -
sūtramadhyaṃ yataḥ prāptaṃ tatra śaṅkuṃ nidhāpayet|
{2}pāśau dvau pratimucyātha madhyacihnaṃ samānayet || 7 ||
7. - - - - - - - - - - - - - - -
{2. F. omits five lines from here. }
savye cāpyapasavye ca tatra cihne vidhāya ca|
madhyame pratimucya dve sūtramadhyaṃ samānayet || 8 ||
8. - - - - - - - - - - - -
cihnasyopari deśe ca{3} kramāt savyāpasavyayoḥ|
sūtramadhyaṃ yataḥ prāptaṃ tatra śaṅkuṃ nidhāpayet || 9 ||
9. - - - - - - - - - - - - -
{3. tu B. }
pūrvasmin pratimucyaikaṃ pāśaṃ dakṣiṇato'param|
kuryāt pradakṣiṇaṃ koṇaṃ madhyacihne'nayostataḥ || 10 ||
10. - - - - - - - - - - - - -
{4}aiśakoṇaṃ tathā{5} kuryāt pratimucyottaratra tu|
pratīcyayāmyayorevaṃ pratīcyodīcyayorapi || 11 ||
11. - - - - - - - - - - - -
{4. aiśaṃ B; aindraṃ C. }
{5. tataḥ B. }
pratimucya kramāt pāśau kuryāt kauṇau tathā parau|
tatkṣetrasphuṭatāyai tu sūtrayettu caturdiśam || 12 ||
12. - - - - - - - - - - - -
bhakte ṣoḍaśadhā kṣetre caturbhirmadhyamaiḥ padaiḥ|
prāgādikaiḥ pradeśaiśca vidadhīta navāmbujam || 13 ||
13. bhakte; vibhājita ityarthaḥ|
madyamaṃ kamalaṃ kāryamaṣṭapatraṃ yathā śṛṇu|
caturdhā bhrāmayet kṣetraṃ varjayitvāṣṭamaṃ{6} bahiḥ || 14 ||
14. - - - - - - - - - - - - - -
{6. aṣṭakaṃ A. C. }
karṇikā kesaraṃ patrasaṃdhiḥ parveti ca kramāt|
catvāryaṃśapramāṇāni tyaktoṃ'śo vyoma tadbahiḥ || 15 ||
15. - - - - - - - - - - - - -
tasmin sūtrāṣṭakaṃ padme digvidiksaṃsthitaṃ kṣipet|
sūtrāṇāmantare bhūyaḥ kṣipet sūtrāṣṭakaṃ tathā || 16 ||
16. - - - - - - - - - - - -
padmasaṃdhisthasūtreṇa dikkrameṇa dalāṣṭakam|
sahajāḥ{7} sucitā rekhā vyomarekhāgaṇāḥ smṛtāḥ || 17 ||
17. - - - - - - - - - - - - - - -
{7. sahajā B. }
padmāntarāṇāmaṣṭānāmevameva vidhā bhavet|
evaṃ puravaraṃ ramyaṃ {8}navapadmasulakṣaṇam || 18 ||
18. - - - - - - - - - - - -
{8. navapadmaṃ B. }
bahirdvārayutaṃ kāryaṃ koṇaśobhādisaṃyutam|
caturvarṇayutaṃ kāryaṃ karṇikādivibhaktaye || 19 ||
19. karṇikādītyādipadena kesarapatrasandhiparvāṇi gṛhyante|
pauṣpe prastare vāsre susite vātha dhūpite|
ahate gandhayukte'tha sthaṇḍile vopalepite || 20 ||
20. maṇḍalamiva puṣpaprastarādikamapi pūjāsthānatayā grāhyam|
{9}yajan kāryavaśānmantrī navapadmaṃ vicintayet|
kuryāccādhyānamārgasthāṃ pratimāṃ śāsradarśanāt || 21 ||
21. - - - - - - - - - - - - -
{9. yajet B. F. }
sauvarṇae {10}rājatādye dṛḍhe kālādivarjite|
{11}ārādhayed ghaṭe pūrṇe dadhnā kṣīreṇa vāriṇaā || 22 ||
22. - - - - - - - - - - - - - - -
{10. rājate tāmre A. C. }
{11. āvāhayet B. }
praśastapallavākrānte vasrapaṭṭādisaṃyute|
vibhāvya navapadmaṃ tu pūjayenmantravittamaḥ || 23 ||
23. - - - - - - - - - - - -
ghaṭe pure tathārcāyāṃ yadvā mantrī kramādyajet|
sarvalokamayaṃ sarvagīrvāṇāśrayamuttamam || 24 ||
24. - - - - - - - - - -
sarvādhāramayaṃ dhyāyennavapadmaṃ purottamam|
{12}tārikākhyānamaḥśabdairarcyamarghyādinā tataḥ || 25 ||
25. - - - - - - - - - - - - - -
{12. tārikākhyāṃ B. }
tataḥ pātracatuṣkaṃ tu hemādidravyanirmitam|
pūtāmbu pūrṇaṃ gandhasragratnauṣadhikuśodakaiḥ || 26 ||
26. pūrvamarghyādinetyuktaṃ viśadayati---tata iti|
vedyāmarcāpuraḥsthāyāṃ nyaset koṇacatuṣkake|
{13}yātavīyādivahnyante kramādeva prakalpayet || 27 ||
27. nyasediti| ardhyādipātratveneti śeṣaḥ| yātavīyādīti| nairṛtyādyāgneyāntakoṇeṣvityarthaḥ|
{13. vāyvādivahniparyantaiḥ A. B. G. }
arghyamācamanīyaṃ ca pādyaṃ snānīyameva ca|
kalpayet kramaśo mantrī mantrānetānudīrayan || 28 ||
28. - - - - - - - - - - - -
tāraṃ ca kalpayāmīti madhye saṃjñāḥ syurañjasā|
{14}anekārthaṃ ca tatrārghyaṃ kalpyaṃ pātre'tha madhyataḥ || 29 ||
29. oṃ arghyaṃ parikalpayāmītyādikrameṇeti bhāvaḥ| anekārthamiti| sarvārthatoyamiti tasya sāṃpradāyikī prasiddhiḥ|
{14. anekāṅkaṃ A. B. G. }
siddhārthakāstilā dūrvāḥ sayavāḥ sitataṇḍulāḥ|
toyakṣīraphalopetā arghyadravyamudāhṛtam || 30 ||
30. - - - - - - - - - - -
pātraṃ tārikayāpūrya sudhāsaṃdohadehayā|
tasminniṣkalasaṃsthāne mantracakraṃ vicintayet || 31 ||
31. - - - - - - - - - - - - -
niṣkalaṃ madhyamārghyaṃ tu pūjya puṣpādinā purā|
bhāvanīyaṃ ca tat samyagagnīṣomamayātmanā || 32 ||
32. pūjya ; pūjayitvā| bhāvanīyam; dhyeyam|
eṣa prathamasaṃskāro dvitīyamavadhāraya|
pracaṇḍakiraṇavrātairbhāskarīyairdahettu tat || 33 ||
33. dvitīyamiti| dāhanaplāvanādirūpaṃ vakṣyamāṇamityarthaḥ| dahediti| śoṣaṇapūrvakaṃ dahediti saṃpradāyaḥ|
nirvāpayettato dagdhaṃ śītapūrṇenduraśmibhiḥ|
brahmānandāmṛtāmbhodhikallolaiḥ pūrayettu tat || 34 ||
34. - - - - - - - - - - - -
abhimantrya tu mukhyaistanmanubistārikādibhiḥ|
tato jalamupādāya nyaset pātrāntareṣu tu || 35 ||
35. tata iti| saṃskṛtatoyapūrṇāt pātrādityarthaḥ|
pratisvamapi kuryādīdṛśaṃ saṃskṛtikramam|
āpyāyanaṃ ca pātrāṇāṃ prītiṃ cāsmāt samācaret || 36 ||
36. pratisvamiti| pratyekamarghyādipātramityarthaḥ|
mudrā kāmadughā kāryā saurabheyī svamantrataḥ|
surabhiṃ himaśailābhāṃ nirādhārapade sthitām || 37 ||
37. - - - - - - - - - - - -
dhyātvā tatstanasaṃkāśāṃ mudrāṃ tāṃ paridarśayet|
karābhyāṃ gandhadigdhābhyāṃ sāvadhānena cetasā || 38 ||
38. - - - - - - - - - - - -
argyapātrāmbhasā prokṣya maṇḍalaṃ maṇḍapaṃ tathā|
yāgadravyāṇyaśeṣāṇi tāḍayedasramantrataḥ || 39 ||
39. asreti| oṃ vīryāyāsrāya phaḍiti mantreṇetyarthaḥ|
mūlenāplāvayet paścāttat sarvaṃ bhogatāṃ vrajet|
tato viṣṇuṃ namaskṛtya tadaṅkasthāṃ ca paṅkajām || 40 ||
40. mūlena; mūlamantreṇetyarthaḥ|
arcayenmūlamantreṇa {15}hyāmuktakusumādibhiḥ|
arghyapātramathādāya puṣpaṃ dhūpaṃ vilepanam || 41 ||
41. āmukteti| agrathitaiḥ viralairityarthaḥ|
{15. muktaugha B. }
dīpaṃ naivedyamapyevaṃ dvārayāgaṃ tataścaret|
udumbarasya mūle tu bahirdvārasya madhyataḥ || 42 ||
42. udumbaraśabdo dvārasyordhvādhaḥ pradeśanikṣiptadārvorvartate|
bhūmiṣṭhaṃ kṣetrapālaṃ tu yajeddhyānādisaṃyutam|
nīlajīmūtasaṃkāśaṃ daṇḍahastaṃ mahātanum || 43 ||
43. kṣetrapālarūpamāha--nīleti|
muṣṭikṛdvāmahastena dhyeyaḥ kṣetreśvaraḥ sadā|
mudrā ca darśanīyātra pareṣvevaṃ vidhiḥ kramāt || 44 ||
44. - - - - - - - - - - - -
dvāropari sthitāṃ lakṣmīmūrdhvasaṃstha udumbare|
paṅkeruhakarāṃ lakṣmīṃ padmoparigatāṃ yajet || 45 ||
45. - - - - - - - - - - - -
dakṣiṇottaraśākhābhyāṃ mūle caṇḍapracaṇḍakau|
tadvajjayaṃ ca vijayaṃ bāhye dvārasya cāntare || 46 ||
46. śākhā dvārasya pārśvadārukhaṇḍaḥ|
caṇḍādyā vijayāntāśca{16} sarve jñeyāścaturbhujāḥ|
gadācakradharāścaiva śaṅkhahastā mahābalāḥ || 47 ||
47. - - - - - - - - - - - -
{16. vijayādyāśca B. F. }
tarjayanto hyabhaktāṃśca doṣāṇāṃ dhvaṃsanodyatāḥ|
itthaṃ dhyeyāḥ samabhyarcya darśanīyāśca mudrikāḥ || 48 ||
48. abhaktān| devābhaktānityarthaḥ|
śākhādvayasya madhye tu vāmadakṣiṇataḥ kramāt|
gaṅgāṃ ca yamunāṃ caiva pūjayettadanantaram || 49 ||
49. śākhādvayasya; dvārapārśvadārukhaṇḍadvayasya|
hastābhyāṃ dadhatī kumbhaṃ {17}tīrthena paripūritam|
navayauvanalāvaṇyā śvetarūpā smitānanā || 50 ||
50. gaṅgāyamunayoḥ rūpamucyate---hastābyāmityādinā|
{17. tīrthoda B. C. }
gaṅgā dhyeyā prasannā ca pūrṇacandranibhānanā|
tādṛśī nīlajīmūtasaṃnibhā yamunā nadī || 51 ||
51. - - - - - - - - - - - -
tenaiva kramayogena dvārasyābhyantare{18} sthitau|
nidhīśau śaṅkhapadmākhyāvarghyapuṣpādibhiryajet || 52 ||
52. - - - - - - - - - - - - -
{18. anantare F. }
nidhīśau bhāvanīyau tau nidhibhāṇḍoparisthitau|
sthūlodarau ca piṅgākṣau dvibhujau bhagavanmayau || 53 ||
53. - - - - - - - - - - - - -
kṛtvaivaṃ dvārayāgaṃ tu tataḥ puṣpaṃ ca saṃmukham|
aṅguṣṭhatarjanīmadhyātritayenāsramantrataḥ || 54 ||
54. - - - - - - - - - - - -
ādāya cābhimantryātha cakraṃ tadupari smaret|
niśitāraṃ jvaladrūpaṃ pravarṣadanalāśani || 55 ||
55. - - - - - - - - - -
kṣayakṛdvighnajālānāṃ nyasedyāgagṛhāntare|
dakṣiṇāṃ tarjanīṃ kuryāt samyagūrdhvamukhīṃ tataḥ || 56 ||
56. - - - - - - - - - - - - -
śikhāmantreṇa saṃyuktāṃ vidyudvilasitaprabhām|
smṛtvā bhrāmayamāṇastāṃ saṃviśedyāgamandiram || 57 ||
57. - - - - - - - - - - - -
arghyapātrāmbhasāsreṇa prokṣayet svakamāsanam|
tasminnādhāraśaktyādi māntramāsanamarcayet || 58 ||
58. - - - - - - - - - - - -
tāṃ tāṃ pradarśayenmudrāṃ yatra yatra ca ca |
tatropaviśya deveśamarcayeddhṛdaye sthitam || 59 ||
59. - - - - - - - - - - -
lakṣmīnārāyaṇākhyaṃ taddhṛdgataṃ paramaṃ mahaḥ|
dāṃpatyamanapāyaṃ tadyāpayennetrayordvayoḥ || 60 ||
60. yāpayet| gamayedityarthaḥ|
sarvaṃ tadbhāvamāpādya paśyenniscalalocanaḥ|
maṇḍape vedikāyāṃ yatra yaṣṭumicchati || 61 ||
61. - - - - - - - - - - - - -
arghyapuṣpādibhiḥ pūjyamādhārādikamāsanam|
dharmādikān yajet paścāttattaddigbhāgagocarān || 62 ||
62. - - - - - - - - - - - - -
padmārkamaṇḍalāṃścaiva tato bhāvāsanāvadhi|
uparyupari yogena dhyātvā puṣpādinārcayet || 63 ||
63. - - - - - - - - - - - -
{19}maṇḍalasthasya devasya dakṣiṇe maṇḍalopari|
kṛtādiyugaparyante vāyorīśāvadhi kramāt || 64 ||
64. - - - - - - - - - - - -
{19. B. C. omit this line. }
vibhajya saptadhā kṣetramādau gaṇapatiṃ yajet|
padmāsanopaviṣṭaṃ tatkesare tu dale'mbuje{20} || 65 ||
65. - - - - - - - - - - - - - -
{20. kesareṣu dalāmbuje B. }
dadhānaṃ cordhvabāhubhyāmakṣasūtraparaśvathau|
varadābhayamudre ca pūrvahastadvayena tu || 66 ||
66. - - - - - - - - - -
kiṃtu {21}mudrā vicintyaivaṃ varadābhayahastayoḥ|
tarjanyaṅguṣṭhasaṃsargād vyākhyāmudrāsamākṛtiḥ || 67 ||
67. - - - - - - - - - - - - -
{21. mudrānvitaṃ cintyaṃ A. B. }
pīnaṃ lambodaraṃ sthūlamekadaṃṣṭraṃ gajānanam|
kesareṣvaṅgaṣaṭkaṃ ca ṣaṭsu padmasya vinyaset || 68 ||
68. - - - - - - - - - - - - - -
svamantreṇārcayenmudrāṃ baddhvā puṣpādinā sudhīḥ|
tato vāgīśvarīṃ devīṃ svamantreṇārcayetsudhīḥ || 69 ||
69. - - - - - - - - - - - -
sūryenduvahnibimbasthasitapaṅkeruhāsanām|
sarvopādhivinirmuktāmapi sākāratāṃ gatām || 70 ||
70. - - - - - - - - - - -
śaktiṃ śabdātmikāṃ sākṣānmadīyāṃ prathamodgatām{22}|
dvinetrāṃ dvibhujāṃ śvetāṃ śaṅkhapaṅkajadhāriṇīm || 71 ||
71. - - - - - - - - - - - - -
{22. prathamodbhavām F. }
sphuratpīyūṣakallolasadṛśābharaṇāmbarām|
tato guruṃ tadguruṃ ca lokasiddhākṛtī ca tau || 72 ||
72. - - - - - - - - - - - - -
lokasiddhākṛtiṃ paścāt tadguruṃ parameṣṭhinam|
tataḥ pitṛgaṇaḥ pūjyo hyamūrtaḥ piṇḍasaṃnibhaḥ || 73 ||
73. - - - - - - - - - - - - -
ādisiddhān yajet pascādbhagavaddhyānatatparān|
śāntān nimīlitākṣāṃśca śubhāṅgāṃstejasādhikān || 74 ||
74. - - - - - - - - - - - - - - -
anujñāṃ prāpya tebhyaśca labdhānujño yathākramam|
āvāhya māṃ yajet paścāddevadevāṅkasaṃsthitām||
yena yena prakāreṇa taṃ taṃ śṛṇu sureśvara || 75 ||
75. anujñāṃ prāpyeti| guruparamagurvādīnāmanujñāṃ prāptāmanusaṃdhāyetyarthaḥ|
iti {23}śrīpāñcarātrasāre lakṣmītantre bāhyayāgaprakāśo nāma saptatriṃśo'dhyāyaḥ
{23. śrīpañcarātra A; śrīpāñcarātre B. }
********iti saptatriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 37

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: