Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| dvipañcāśo'dhyāyaḥ ||

vadāmi sādhakasyāgre jātānabhyudayāvahān|
vyomni devagaṇānnemighoṣadundubhiśabditam|| 52.1 ||
śṛṇoti siddhaiḥ saṃbhāṣāṃ karotyātmahitāṃ rame|
darśanaṃ ca vimānānāṃ yakṣarākṣasabhāṣaṇam|| 52.2 ||
homakāle ca saptārcistriśikhaḥ paridṛśyate|
śuddhasphaṭikasaṃkāśo dakṣiṇāvartaśobhitaḥ|| 52.3 ||
divyagandhopalabdhiśca chatradhvajasudarśanam|
pūrṇāhutividhau liṅgānyetānyālokayed guruḥ|| 52.4 ||
sādhakaḥ kathayet taṃ vai gurornānyasya kasyacit|
homānte bhojayed vidvān vaiṣṇavān dvādaśāvarān|| 52.5 ||
yāvacca mantrasiddhiḥ syāt tāvadārādhayeddharim|
kāmanānuguṇākāraṃ dārvādyaiḥ parikalpitam|| 52.6 ||
dine dine japenmantraṃ juhvannannena tarpayan|
bījaśaktyaṅgahīnā ye mantrāste tu nirarthakāḥ|| 52.7 ||
tasmāt sāṅgaṃ bījayuktaṃ śaktiyuktaṃ vicintayet|
vyāpakaṃ mandaraṃ caiva bījamasya prakīrtitam|| 52.8 ||
taduddhṛtya tato mantrī hyaprameyaṃ tathodayam|
pāṭalapriyasaṃyuktamuddharenmantramuttamam|| 52.9 ||
ṛṣirbrahmāsya cchandastu devīgāyatramucyate|
pratipādyo vāsudevaḥ kṣetraṃ varṇaḥ sitacchaviḥ|| 52.10 ||
devatā paramātmā syāt śaktirlakṣmīśriyau tathā|
māyeti ṣaṭsu sthāneṣu deheṣvetaṃ tu vinyaset|| 52.11 ||
evaṃ kramaprayukto yo mantraḥ sāṅgaḥ kṛto bhavet|
dehe karatale caiva sthāneṣu dvādaśasvapi|| 52.12 ||
dvādaśākṣaravannyāsaḥ praṇavaḥ sphaṭikaprabhaḥ|
nyāso namo'ntaḥ svāhānto japapūjāhutiṣvapi|| 52.13 ||
praṇavānna paro mantraḥ sarvaṃ praṇavasaṃsthitam|
īpsitaṃ labhate mantrī praṇavasya japād rame|| 52.14 ||
dvādaśākṣaramantrasya vadāmyuddhārambajaje|
praṇavaṃ bhadrapāṇiṃ ca draṣṭāraṃ mandaraṃ tathā|| 52.15 ||
otadevaṃ jñeyasiddhiṃ vāsudevaṃ ca vāruṇīm|
aprameyaṃ vāmanaṃ ca lakṣmīṃ vairājasāttvatau|| 52.16 ||
sudhākaraṃ gopanaṃ ca somaṃ bhuvanameva ca|
dāntaṃ tryaśraṃ vāmanaṃ ca gopanaṃ vāyubījayuk|| 52.17 ||
draṣṭāramapi saṃgṛhya mātṛkācakramadhyataḥ|
pratyakṣaraṃ lakṣamekaṃ japenniyamamāsthitaḥ|| 52.18 ||
paramānandasaṃdohaṃ vāsudevaṃ vṛṣākapim|
śuddhasphaṭikasaṃkāśaṃ sarvadevādidaivatam|| 52.19 ||
dvibhujaṃ ṣaḍguṇopetaṃ dhyāyet sarvārthasiddhaye|
aṣṭākṣaramanuṃ devi śṛṇuṣva kamalekṣaṇe|| 52.20 ||
chandasāmādimādāya vyāpakaṃ pāṭalapriyam|
bhadhrapāṇiṃ vāsudevaṃ mādhavīṃ cotadaivatam|| 52.21 ||
rodhanaṃ gopanaṃ caiva mahājvālaṃ ca gopanam|
śaṅkhaṃ vyāpakanāmānaṃ vanamālinameva ca|| 52.22 ||
ādidevo vāyubījaṃ vyāpakaṃ cāhared rame|
mantrasyāpyasya vinyāso dviṣaṭkasyeva kārayet|| 52.23 ||
chandastu devīgāyatramantaryāmī muniḥ smṛtam(1)|
devo nārāyaṇa sākṣād daivataṃ kṣetramīritam|| 52.24 ||
(1.gra. smṛtaḥ|)
paramavyoma buddhiḥ syāt tattvaṃ varṇaḥ sitastathā|
pratyakṣaramṛṣirdevi vidyate tad vadāmi te|| 52.25 ||
gautamaśca bharadvājo viśvāmitrastapodhanaḥ|
vasiṣṭhaḥ kāśyapaḥ paścādatriḥ syātkumbhasaṃbhavaḥ|| 52.26 ||
chandāṃsi gāyatryādīni virāḍavasitāni ca|
dharo dhruvaśca somaśca āpaścāgnirjalādhipaḥ|| 52.27 ||
pratyūṣaśca prabhāvaśca devāḥ pratyakṣaraṃ tathā|
ākāśaṃ paramakṣetramakṣarasyāvasānataḥ|| 52.28 ||
satyādilokāḥ sapta syuḥ prātilomyena bhūmayaḥ|
akṣarāṇāṃ pṛthivyantāḥ saptānāṃ sapta padmaje|| 52.29 ||
bhūragnirvāyurākāśaṃ sūryo dyauratha candramāḥ|
nakṣatrāṇi tathā rāśirete tattvānyanukramāt|| 52.30 ||
niruktamasya mantrasya kathayāmi rame tava|
aviḥ kvibanto vyāptyarthaḥ smaryate kartṛsādhanaḥ|| 52.31 ||
ṭeśca lopo vakārasya prasāraṇamataḥ param|
pūrvatvaṃ copasargeṇa syādantaścādguṇaḥ smṛtaḥ|| 52.32 ||
antarbahiśca tatsarvaṃ vyāpnotīti taducyate|
avateḥ rakṣaṇārthatve mannantasyedamucyate|| 52.33 ||
vakārasyopadhāyāśca dvayo rūḍhiguṇe kṛte|
pṛṣodarādisūtreṇa manaścān-lopa īritaḥ|| 52.34 ||
pāpebhyastrāyate bhaktān smaraṇādeva vai hariḥ|
saṃsārasāgarādetajjagattrātā sa ucyate|| 52.35 ||
tasmānnārāyaṇo devaḥ praṇavārthaḥ sa ucyate|
namyate deva evaikasteṣāmekaṃ parāyaṇam|| 52.36 ||
naro devaḥ paraḥ sraṣṭā sargādau pāthasāmatha|
tasmānnārāṇi pāthāṃsi tānyevāyanamucyate|| 52.37 ||
devasya hetoścāmuṣmānnārāyaṇasamāhvayaḥ|
nārā vāyanamāvāsaḥ puruṣasya madhudviṣaḥ|| 52.38 ||
aṇ pratyayaḥ prakṛtyarthe tato vāsasamāhvayaḥ|
evaṃ mantramidaṃ labdhvā samyag gurumukhāt svayam|| 52.39 ||
guruśuśrūṣaṇaparaḥ sarvamantrāṇi sādhayet|
ārādhya parayā bhaktyā nārāyaṇamananyadhīḥ|| 52.40 ||
cakrābjamaṇḍale devamenaṃ dhyātvā samāhitaḥ|
caturbhujamudārāṅgaṃ cakrādyāyudhasevitam|| 52.41 ||
kālameghapratīkāśaṃ padmapatrāyatekṣaṇam|
pītāmbaradharaṃ saumyaṃ vanamālāvibhūṣitam|| 52.42 ||
sphuratkaṭakakeyūrahārakaustubhūṣitam|
śrībhūmibhyāṃ samāsīnaṃ ratnasiṃhāsane śubhe|| 52.43 ||
itthaṃ mantrī hariṃ dhyātvā mantrajāpaparo bhavet|
japellakṣāṣṭakaṃ mantrī tadardhamapi tarpaṇam|| 52.44 ||
tadardhaṃ juhuyādagnau tataḥ siddhimavāpnuyāt|
mantrarāje tu saṃsiddhe mantro'nyaḥ siddhimeṣyati|| 52.45 ||
asiddhaścedayaṃ mantro nānyaḥ siddho bhavedrame|
tasmāt sarvaprayatnena mūlamantraṃ japet sudhīḥ|| 52.46 ||
caturṇāṃ puruṣārthānāṃ harirdātā na saṃśayaḥ|
anupāsyānyadevaṃ yo vaśīkartumihecchati|| 52.47 ||
haristyajati taṃ martyamitaraḥ sarvathā tyajet|
ubhayataścyavate devi siddhiṃ na parivindati|| 52.48 ||
athārthasādhanaṃ mantramabhivāñchati cennaraḥ|
arthārthī maṇḍalaṃ bhadraṃ likhitvā harimarcayet|| 52.49 ||
tilairbilvairnimbapatraiḥ(2) puṣpaistaṇḍulacampakaiḥ|
nandyāvartairmallikābhirmālatīkaravīrajaiḥ|| 52.50 ||
(2.gra. padyaiḥ)
yūthikābhiśca juhuyāt pratyekaṃ śatasaṃkhyayā|
mantrī tvanena mantreṇa saptāhaṃ juhuyādrame|| 52.51 ||
dhanamakṣayamāpnoti mantrasyāsya prabhāvataḥ|
kuṅkumaṃ candanaṃ koṣṭhaṃ rocanālaktakaṃ tathā|| 52.52 ||
ghanasāraṃ mṛgamadaṃ piṣṭvā tatkṣodavāriṇā|
dhanadaṃ vilikhed bhūmau saptarātramananyadhīḥ|| 52.53 ||
yajeta gandhapuṣpādyairnivedya ca gulodanam|
padbhyāmākramya hṛdayaṃ dhanadasya japet tataḥ|| 52.54 ||
ayutaṃ niyutaṃ vāpi mantrarājaṃ jitendriyaḥ|
dhyātvā nārāyaṇaṃ devaṃ tadante mantravittamaḥ|| 52.55 ||
kuberaṃ purataḥ paśyed vitareddhanamakṣayam|
valmīkasya tathābhyarṇe likhitvā bhadramaṇḍalam|| 52.56 ||
yajeta pūrvavaddevamante valmīkabhūmiṣu|
nālikerajalaiḥ sārdhaṃ kṣīreṇa ca vimiśritam|| 52.57 ||
piṣṭaṃ nāgabaliṃ dadyāt tato valmīkabhūsthalam|
khanitraṃ kṣālayitvā taṃ niśāyāmadhivāsayet|| 52.58 ||
maṇḍale svastike devamiṣṭvāhutyā sahasrakam|
khanitreṇa ca valmīkaṃ khanenmantrī samāhitaḥ|| 52.59 ||
nidhimakṣayyamāpnoti ratnāni vividhāni ca|
saptāhamathavā yāgaṃ kṛtvā bhadrakamaṇḍale|| 52.60 ||
lakṣasaṃkhyāhutiṃ hutvā kṛtvā brāhmaṇabhojanam|
dhyātvā nārāyaṇaṃ devamātmānaṃ sādhakottamaḥ|| 52.61 ||
paśyanmahītalaṃ śuddhamagrahārād bahisthale|
bhavanti cāsya nidhayaḥ pratyakṣaṃ bahavo rame|| 52.62 ||
añjanāṅkitacakṣurvā mantreṇānena mantravit|
asau nidhī(3)ma(na)vāpnoti labhate nātra saṃśayaḥ|| 52.63 ||
(3.gra. onavāpnoti)
aparaṃ maṇḍale bhadre kuryād yāgaṃ hareḥ priyam|
yajñadāruṃ vṛṣaskandhe badhvā tasmin halaṃ punaḥ|| 52.64 ||
karṣayed bhūtalaṃ śuddhaṃ sītāsu maṇikāñcanam|
amūlyaṃ mahadāpnoti prasādād devadurlabham|| 52.65 ||
sādhitaṃ pāradaṃ kṛtvā haste japtvā manuṃ punaḥ|
niyutaṃ prayutaṃ vāpi yathāśaktisamāhitaḥ|| 52.66 ||
tadrasasparśamātreṇa sarvaṃ kāñcanatāmiyāt|
pāṣāṇamathavā loṣṭamagnitaptaṃ na saṃśayaḥ|| 52.67 ||
auṣadhāni ca sarvāṇi rasayuktāni padmaje|
lohasaṃsparśayuktāni kanakāni bhavanti hi|| 52.68 ||
kanyākāmaḥ phalaiḥ pakvaiḥ puṣpairlājairdine dine|
sahasraṃ juhuyād devamārādhya garuḍadhvajam|| 52.69 ||
labhate kanyakāmiṣṭāṃ tadante na vicārayan|
yantraṃ vaśyakaraṃ vakṣye śrūyatāṃ kamalekṣaṇe|| 52.70 ||
bhūrjapatre likheccakramaṣṭāraṃ rocanādikaiḥ|
candanāgarukāśmīraśaśikastūrikānvitaiḥ|| 52.71 ||
hemasūcyā likhedaitairgandhadravyairyathākramam|
nābhinemiyutaṃ cakramaṣṭāraṃ jvālayānvitam|| 52.72 ||
aṣṭasthāneṣu vilikhedakṣarāṇyaṣṭapadmaje|
prādakṣiṇyena vispaṣṭaṃ hrīṃkāraṃ madhyame pade|| 52.73 ||
sādhyanāmāpi tatraiva soṃkāraṃ tadanantaram|
hrīṃkāraṃ nābhivalaye dikṣvaṣṭāsu likhettataḥ|| 52.74 ||
hrīṃkāraṃ (4)nābhivalaye vaśīkaraṇamakṣaram|
tathaivāśāsu sarvāsu vaśaṃ kurupadānvitam|| 52.75 ||
(4.gra. nemi)
tasminnāvāhya deveśamiṣṭvā mantraṃ japed budhaḥ|
aṣṭottarasahasraṃ tu juhuyādāhutīstataḥ|| 52.76 ||
gulikāṃ bibhratastasya vaśyaṃ sarvamanantaram|
athavā pādayoḥ pāṃsūn raktacandanamiśritān|| 52.77 ||
ādāya puruṣākārāṃ strīrūpaṃ yathepsitam|
kṛtvā pratikṛtiṃ tasmin nyasyātmanaṃ smareddharim|| 52.78 ||
tāḍayenmūlamanunā ratnaistu hayamārajaiḥ|
pratyahaṃ mantrajāpaḥ syādaṣṭottarasahasrakam|| 52.79 ||
vaśyā nārī pumān vāpi saptāhānte japādbhavet|
dūrasthitādipi tathā rājño mahiṣīmapi|| 52.80 ||
saṃnidhatte kāmārtā madavihvalalocanā|
samṛddhārthātmanā cāpi dhanairvāpi yathepsitaiḥ|| 52.81 ||
sādhakaṃ toṣayatyeṣā mantrajāpādyathoditāt|
mṛtanārī kapāle rocanādyena vastunā|| 52.82 ||
pūrvavaccakramālikhya tanmadhye'bhīṣṭayoṣitaḥ|
likhitvā nāmadheyaṃ tat kapālaṃ jvalane punaḥ|| 52.83 ||
tāpayitvā japenmantraṃ saptāhaṃ pūrvasaṃkhyayā|
tataḥ prāpsyati nārī dūrasthāpi yathepsitam|| 52.84 ||
vaśyaṃ tu yakṣajātīnāṃ śṛṇuṣva kamalekṣaṇe|
vaṭamūle vasanmantrī tatra cakrābjamaṇḍale|| 52.85 ||
ārādhya devaṃ juhuyād vaṭavṛkṣasamicchataiḥ|
daśabhiḥ pratyahaṃ tvitthaṃ saptāhe pariniṣṭhite|| 52.86 ||
pūrvameva vaṭe yakṣaṃ yakṣīṃ kuṅkumādinā|
likhitvā karma tatsarvaṃ kuryādabhimukhe svayam|| 52.87 ||
saptame'hni vaṭe rātrau kupite bhītavat sthitaḥ|
gugguluṃ ghṛtamiśraṃ ca dhūpayenmantravittamaḥ|| 52.88 ||
vaṭābhimukhamutthāya yakṣīṃ yakṣameva |
sākṣātkaroti tāṃ taṃ yācetābhīṣṭamuttamam|| 52.89 ||
prayacchati yathāyogaṃ yakṣī yakṣaśca mantriṇe|
pātālasādhanaṃ cāpi śṛṇu kṣīrābdhisaṃbhave|| 52.90 ||
homāvasānaṃ pūjādi karma kṛtvā yathoditam|
biladvārasamīpe tu lakṣamaṣṭākṣaraṃ japet|| 52.91 ||
kṣīravṛkṣaśamīdūrvātilājyānāmananyadhīḥ|
pratyekamayutaṃ homaṃ kuryādvai sādhakottamaḥ|| 52.92 ||
nirgacchati bilāttasmāt kāmārtā kanyakā svayam|
sahasraparivāreṇa sārdhamāyatalocanā|| 52.93 ||
gṛhītvā mantriṇaṃ sveṣu mandireṣu yathāsukham|
ramate divyabhogaiḥ vicitrairatimānuṣaiḥ|| 52.94 ||
nāgakanyāvaśīkāra ucyate kamalekṣaṇe|
pātāladvāraparśve tu kārayed yāgamaṇḍapam|| 52.95 ||
dhvajātoraṇasaṃyuktaṃ dvārakumbhopaśobhitam|
cakrābjaṃ vartayet tatra smarennārāyaṇaṃ prabhum|| 52.96 ||
yajeta pūrvavaddhomaṃ kuryāt pūrvoktasaṃkhyayā|
mitāhāro'nanyadhīśca lakṣamaṣṭau japenmanum|| 52.97 ||
tatkṣaṇādeva nāgendrakanyakā mantriṇaḥ purā|
svato manobhavavaśā sahasraiḥ parivāritā|| 52.98 ||
ātmatulyābhiranyābhiḥ kanyābhiśca vaśīkṛtā|
gṛhītvā mantriṇaṃ tāśca nāgālayapurottame|| 52.99 ||
praviśya vividhairbhogairvaśīkṛtya ca mantriṇam|
pītvā rasāyanaṃ cāpi yāvadābhūtasaṃplavam|| 52.100 ||
aṅganābhiśca ramate devatātulyadarśanaḥ|
khaḍgasādhanamāścaryaṃ śṛṇu vakṣyāmi te rame|| 52.101 ||
mantrī svadehajaṃ raktaṃ śmaśānāṅgāramiśritam|
peṣayitvā likhet khaḍgaṃ catustālāyataṃ śubham|| 52.102 ||
śmaśānadeśe tanmūlaṃ spṛśan mantraṃ japetsudhīḥ|
niśīthe nirjane tāvadyāvajjvālāṃ vimuñcati|| 52.103 ||
jvālābhirasya śobhante diśo daśa varānane|
nānāvidhāni bhūtāni bhavanti bhayahetavaḥ|| 52.104 ||
abhīto niścalo mantraṃ japedevaṃ samāhitaḥ|
sphurantaṃ pāṇinā khaḍgaṃ gṛhītvā dṛḍhamuṣṭinā|| 52.105 ||
mantraṃ japannabho yāti yatra vidyādharādayaḥ|
vidyāmahimnā teṣāṃ sa rājā bhavati mantravit|| 52.106 ||
yakṣarākṣasadaityānāṃ jetā martyāstu kiṃ punaḥ|
khaḍgahastaḥ sadā mantraṃ japan yāti triviṣṭapam|| 52.107 ||
tatrāpi bhogamakhilaṃ(5) labhate cāpsarogaṇaiḥ|
khaḍgamāśu samādāya parṇaiḥ pippalasaṃbhavaiḥ|| 52.108 ||
(5.gra. matulaṃ)
antarhitaṃ vidhāyāśu niyutaṃ japamācaret|
samidājyaistathā bījairjuhuyādayutaṃ rame|| 52.109 ||
nararaktaṃ gajamadaṃ pittamākṣaṃ vimiśritam|
rājāvartena taiḥ khaḍgaṃ vilikhyārādhayeddharim|| 52.110 ||
tasmin pūrvoktamārgeṇa khaḍgaṃ spṛṣṭvā japaḥ smṛtaḥ|
aṣṭottarasahasreṇa paścāttāpādisaṃbhavaḥ|| 52.111 ||
tāpe syādadhamā siddhirmadhyamā dhūmajanmani|
uttamā jvalane dṛṣṭhe paścāt khaḍgadharaḥ svayam|| 52.112 ||
caredabhīpsitān lokān bhogānāpnoti puṣkalān|
gorocanāmbubhiḥ śaṅkhe likhenmantraṃ ca mantravit|| 52.113 ||
tanmantraṃ ca japet spṛṣaṭ yāvajjvālāvalokanam|
tanmadhyāt kanyakā caikā varadā codbhavā rame|| 52.114 ||
akṣamālāṃ ca gulikāṃ tilakāñjanapādukām|
divyauṣadhaṃ rasendraṃ ca kapālasthaṃ rasāñjanam|| 52.115 ||
kanyā mantriṇe sarvaṃ dadātyāścaryahetukam|
akṣamālāṃ japan(6) mantrī puraścaraṇavarjitam|| 52.116 ||
(6.gra. dharan)
kāmān yatheṣṭānāpnoti nātra kāryā vicāraṇā|
nikṣipyāsye ca gulikāṃ nirbhayaḥ sarpamāharet|| 52.117 ||
sarpo na daśati hyenaṃ daṣṭo'pi ca na bādhyate|
tilakaṃ bibhratastasya naranārīmṛgādikam|| 52.118 ||
yaṃ yaṃ smarati vai mantrī purastiṣṭhejjavādrame|
añjanaṃ cakṣuṣorañjan na dṛśyaḥ syāt surāsuraiḥ|| 52.119 ||
mantrī bibhratpāduke tu jale vāpyanale'pi |
bhūmāviva tayorgacchet tābhyāṃ bhītirna jāyate|| 52.120 ||
smared deśāntaraṃ yaṃ yaṃ tatra tiṣṭhati vai kṣaṇāt|
divyauṣadhasya pānena sarvavyādhirvinaśyati|| 52.121 ||
lohapāṣāṇavastūni lepitāni rasena cet|
sarvaṃ hiraṇyaṃ bhavati bhuktaṃ cedyauvanaṃ bhavet|| 52.122 ||
indrajālaṃ darśako yo mantrī māyāṃ likhed bhuvi|
kṛṣṇāṃ caturbhujāṃ saumyāṃ sarvābharaṇabhūṣitām|| 52.123 ||
sarvāṅgasundarīṃ mantraṃ pūjayitvā tato japet|
ayutaṃ niyutaṃ mantraṃ japenmantrī samāhitaḥ|| 52.124 ||
siddhā tadante devī caturaṅgabalaṃ mahat|
vyomni bhūmau balaṃ sarvamudyatāyudhamadbhutam|| 52.125 ||
darśayitvāśu mantreṇa toṣitā sarvakāmadā|
trailokyamapi sarvaṃ mantriṇe darśayiṣyati|| 52.126 ||
nirmāṇaṃ gulikāyāśca kathyate jalajodbhave|
manaḥśilā tathā kuṣṭhaṃ haritālaṃ ca kuṅkumam|| 52.127 ||
gorocanāṃ ca cakrāṅgaṃ sarvaṃ piṣṭvā madhu(tri)kaiḥ|
kṛtvā ca gulikāṃ cakrapadmamadhye niveśayet|| 52.128 ||
ekādaśīniśāyāṃ yajeta harimavyayam|
dvādaśyamarcayitvā tu japenmantraṃ yathākramam|| 52.129 ||
homamagnau prakurvīta sahasraṃ sarpiṣā tataḥ|
siddheyaṃ gulikā sarvaṃ sādhayet sādhakasya hi|| 52.130 ||
kapāle cāśma nikṣipya śatrumūrdhani nikṣipet|
udvāsito mriyate sānvayaḥ sasuhṛjjanaḥ|| 52.131 ||
vetālasādhakaṃ devi kathayāmi sudurlabham|
brāhmaṇaṃ kṣatriyaṃ vāpi yuvānaṃ nirvraṇaṃ mṛtam|| 52.132 ||
tatkṣaṇādeva saṃgṛhya śūnyāgāre niveśayet|
kṣālayitvā malaṃ sarvaṃ cakrapadme niveśya ca|| 52.133 ||
hṛdayaṃ tasya cākramya pādena dhyānamāsthitaḥ|
japenmantramahorātraṃ niśīthe kampate śavaḥ|| 52.134 ||
nirbhayastāḍayed dehaṃ siddhārthairabhimantritaiḥ|
kampamānaṃ śarīraṃ tadutthāyāgre'vatiṣṭhate|| 52.135 ||
kiṃ karomīti ca tato bruvāṇāḥ saṃpuṭāñjaliḥ|
prayacchati ca khaḍgādi mantriṇe tvanyadurlabham|| 52.136 ||
khaḍgamuṣṭiṃ tathā divyamauṣadhaṃ ca rasāyanam|
gulikāṃ pāduke siddhaṃ rasaṃ veṇupuṭe sthitam|| 52.137 ||
pādalepaṃ cākṣasūtramanyadvā durlabhaṃ nṛbhiḥ|
pādalepena gamanamākāśādiṣu mantriṇaḥ|| 52.138 ||
khaḍgena śatrusiṃhānāṃ vadhaṃ bhavati niścayam|
divyauṣadhairmahāvyādhiśāntiḥ sevanamātrataḥ|| 52.139 ||
bhūbhāge śalyarahite kṛtvā maṇḍalamāditaḥ|
sarvalakṣaṇasaṃyuktān kalaśān pañcaviṃśatīn|| 52.140 ||
pūritān droṇamantreṇa ghṛtaprabhṛtivastunā|
sasūtrān sakuśāṃścaiva sāpidhānān savastrakān|| 52.141 ||
dvārakumbhāṃścaturdikṣu toraṇāni ca kalpayet|
pratyekaṃ kalaśān sarvān mantreṇaivābhimantrayet|| 52.142 ||
aṣṭākṣareṇa pratyekamaṣṭottaraśatāvaram|
niśāmbunā candanena śvetadvarvāṅkureṇa ca|| 52.143 ||
bhūrjapatrodare padmamaṣṭapatraṃ sakarṇikam|
nābhinemiyutaṃ cakramaṣṭāraṃ kamalād bahiḥ|| 52.144 ||
praṇavaṃ karṇikādeśe sādhyanāma ca madhyataḥ|
aṣṭākṣaraṇyaṣṭadale nābhau sparśākṣaraṃ likhet|| 52.145 ||
nemikṣetre yakārādīnaṣṭāreṣu svarān punaḥ|
mahāmāyāgnisaṃyuktaṃ bhāskaraṃ daṇḍaśekharam|| 52.146 ||
nemibhāge kramād dikṣu vidikṣu kamalodbhave(7)|
kṛtvaivaṃ sitasūtreṇa pariveṣṭya nirantaram|| 52.147 ||
(7.gra. kamalekṣaṇe|)
taṇḍuladroṇamadhyasthe kalaśe gulikāṃ kṣipet|
cakrābjamaṇḍale devaṃ hṛdayādavatārya ca|| 52.148 ||
śvetavastraiḥ śvetapuṣpaiścandanairapi tādṛśaiḥ|
teṣu nārāyaṇaṃ devaṃ pūjayed bhaktibhāvataḥ|| 52.149 ||
śālyodanaṃ dadhikṣīrasaṃyutaṃ ca nivedayet|
pūrṇendumaṇḍalāntaḥsthaṃ śatacandrasamaprabham|| 52.150 ||
nārāyaṇaṃ śrīsametaṃ śaṅkhacakragadādharam|
dhyātvā sarvārthadaṃ mantrī prārthayet saṃyatāñjaliḥ|| 52.151 ||
prayaccha me parāṃ śāntiṃ sarvadoṣavināśinīm|
uttarasyāṃ vṛttakumbhe dadhikṣīrājyataṇḍulaiḥ|| 52.152 ||
guggulukṣaudrabījāṃśca saptāhaṃ homamācaret|
pūrvoktasaṃkhyayā kumbhaiḥ snāpayedāmayāvinaḥ|| 52.153 ||
snāpayenmūlamantreṇa dhyāyet sarvadamīśvaram|
pūrṇendurasasaṃkāśaṃ syandamānaṃ sudhārasam|| 52.154 ||
tadīyapādakamalāt sarvato vyādhipīḍitam|
utthāpayitvā tanmūrdhni nyased gulikamabjaje|| 52.155 ||
apasmārādayaḥ sarve vyādhayo yānti mantrataḥ|
athādāya ca mṛtpātraṃ paittalaṃ vātha kāṣṭhajam|| 52.156 ||
tasmin nikṣipya pīyūṣaṃ dadhisarpi(s)samanvitam|
odanaṃ caityavṛkṣasya mūle bhūtabaliṃ kṣipet|| 52.157 ||
bhojayed brāhmaṇānante tebhyo dadyāddhanādikam|
evaṃ kṛte sarvadoṣā vyādhayaḥ kuṣṭhapūrvakāḥ|| 52.158 ||
sevāṃ vināpyauṣadhānāṃ sāmyanti manutejasā|
itthamaṣṭākṣaro mantraḥ phalaṃ bahuvidhaṃ rame|| 52.159 ||
dadāti kiṃ vaktavyaṃ sādhako yadyadicchati|
sarvān kāmān parityajya japahomārcanādibhiḥ|| 52.160 ||
nārāyaṇaṃ tarpayedyaḥ sa yāti paramaṃ padam|
nṛsiṃhādīni mūrtāni tanmantrairya upāsate|| 52.161 ||
amartyadurlabhān kāmān teṣāmapi dadāmyaham|
praṇavaṃ pūrvamuddhṛtya vahnijāyāmataḥ param|| 52.162 ||
sudhākaraṃ rāmasaṃjñaṃ bhāskaraṃ kūrmasaṃmitam|
aprameyaṃ vāmanaṃ ca sāttvatāntaṃ samuddharet|| 52.163 ||
japedetaṃ varṣamekaṃ sarvasiddhimavāpnuyāt|
aprameyaṃ mandaraṃ ca (8)sātvatāntaṃ samuddharet|| 52.164 ||
(8.gra. bījaṃ madanamandarau|)
kamalaṃ māhendrasahitaṃ māyābanadhumataḥ param|
sarvadāhakasaṃyuktaṃ lakṣmīṃ māyāṃ ca mandaram|| 52.165 ||
nyagrodhaśāyisahitaṃ satyaṃ māyāṃ ca mandaram|
bījaṃ kṛtvā tato mantraṃ mahājvālāsamanvitam|| 52.166 ||
nṛsiṃhamauṣadhaṃ kālaṃ gṛhṇīyānmantravittamaḥ|
japellakṣaṃ śatrunāśo vyādhināśo bhaved rame|| 52.167 ||
praṇavaṃ pūrvamuddhṛtya somaṃ vyāpakameva ca|
vaidehīṃ vāsudevaṃ ca mahājvālāsamanvitam|| 52.168 ||
nārāyaṇaṃ kīrtimantaṃ mālāṃ vyāpakameva ca|
huṃphaḍantena sahitaṃ sarvaśatruvināśanam|| 52.169 ||
sarvavyādhipraśamanaṃ piśācādernivartanam|
japet pratyakṣaraṃ lakṣaṃ devasāṃnidhyamāpnuyāt|| 52.170 ||
nārasiṃhamanuṃ devi sarvavyādhinivāraṇam|
sarvaśatrukṣayakaraṃ brahmarākṣasanāśanam|| 52.171 ||
jitakrodhaṃ vyāpakaṃ ca sūkṣmaṃ vyāpakameva ca|
punastameva saṃgṛhya bhadrapāṇiṃ ca mādhavam|| 52.172 ||
gāndhārīṃ rāmasaṃjñaṃ ca vyomamandarasaṃmitam|
kaṇṭhagaṃ cāprameyāntaṃ mantrapiṇḍamimaṃ viduḥ|| 52.173 ||
uddhṛtya klīṃpadaṃ pūrvaṃ madanaṃ gopanaṃ tathā|
śāntātmānaṃ bhūṣaṇaṃ ca dāntaṃ vyāpakameva ca|| 52.174 ||
nyagrodhaśāyinaṃ kīrtiṃ lakṣmyantaṃ śaṅkhameva ca|
japedetanmantrapiṇḍaṃ nṛsiṃhaḥ prītimeṣyati|| 52.175 ||
siddhe mantre sarvasiddhiṃ mantrī prāpnotyasaṃśayam|
klīṃ bījaṃ pūrvamuddhṛtya brahmāṇaṃ sukhadaṃ tathā|| 52.176 ||
vaikuṇṭhapālasahitaṃ krodhanaṃ gopanaṃ rame|
vyāpakāntaṃ vāyubījaṃ japet saṃtānakārakam|| 52.177 ||
aparaṃ devi vakṣyāmi rāmamantramanuttamam|
praṇavaṃ pūrvamuddhṛtya tanmadhye tvanalaṃ likhet|| 52.178 ||
vyomākṣamādidevaṃ ca mantramekākṣaraṃ japet|
brahmā muniḥ syād gāyatraṃ chando rāmo'sya devatā|| 52.179 ||
dīrghārdhendu (9)yutāṅgāni kuryādvahnyātmano hareḥ|
bījaśaktyādisaṃyuktamiṣṭārthe viniyojayet|| 52.180 ||
(9.gra. yujā|)
sarayūtīramandāravedikāpaṅkajāsane|
śyāmaṃ vīrāsanāsīnaṃ jñānamudropasobhitam|| 52.181 ||
vāmajānūparinyastataddhastaṃ lakṣmaṇena ca|
sītayā sevitaṃ rāmaṃ dhyātvā mantraṃ japet sudhīḥ|| 52.182 ||
cintayan paramātmānaṃ bhānulakṣamananyadhīḥ|
rājyaprāptiḥ śatrunāśo mantriṇo bhavati dhruvam|| 52.183 ||
vahniṃ kīrtiṃ mandaraṃ ca draṣṭāraṃ dhīpadaṃ smaret|
dvyakṣaro rāmamantro'yaṃ sarvābhīṣṭaphalapradaḥ|| 52.184 ||
aṃbījaṃ pūrvamuddhṛtya praṇavaṃ ca tataḥ smaret|
vahnimānandakālau ca gopanaṃ vāyubījakam|| 52.185 ||
vāsudevāntamuddhṛtya pañcavarṇanuṃ smaret|
viśvāmitraṛṣiḥ proktaḥ paṅktiśchando'sya devatā|| 52.186 ||
rāmabhadro bījaśaktī prathamārṇa iti kramāt|
bhrūmadhye hṛdi nābhyorvoḥ pādayorvinyasecchatam|| 52.187 ||
ṣaḍaṅgaṃ pūrvavadvidyānmantrārṇairmanunāstrakam|
madhye vanaṃ kalpatarormūle puṣpalatāsane|| 52.188 ||
lakṣmaṇena praguṇitamakṣṇoḥ koṇena sāyakam|
avekṣamāṇaṃ jānakyā kṛtavyajanamīśvaram|| 52.189 ||
jaṭābhāralasacchīrṣaṃ śyāmaṃ munigaṇāvṛtam|
evaṃ dhyātvā jayārthī tu varṇalakṣaṃ japenmanum|| 52.190 ||
sarvasiddhimavāpnoti śatrunāśaśca jāyate|
ṣaḍakṣaraḥ ṣaḍvidhaḥ syāccaturvargaphalapradaḥ|| 52.191 ||
pañcāśanmātṛkāmantravarṇapratyekatāṃ gatam|
lakṣmīvāṅmanmathādiśca tārādiścetyanekadhā|| 52.192 ||
śrīrāmamanmathaikaikaṃ bījādyantagato manuḥ|
caturvarṇastha eva syāt ṣaḍvarṇo vāñchitapradaḥ|| 52.193 ||
svāhānto huṃphaḍanto namatya(namo'?)nto bhavedayam|
aṣṭāviṃśatyuttaraśatabhedaḥ ṣaḍvarṇa īritaḥ|| 52.194 ||
brahmā saṃmohanaṃ śaktirdakṣiṇāmūrtireva ca|
agastyaśca śivaḥ prokto munayo'nukramādime|| 52.195 ||
chando gāyatrasaṃjñaṃ ca rāmabhadro'sya devatā|
athavā kāmabījāderviśvāmitro munirmanoḥ|| 52.196 ||
brahmarandhre bhuvormadhye hṛnnābhyuruṣu pādayoḥ|
bījaiḥ ṣaḍdīrghayuktairvā mantrāntairvā ṣaḍaṅgakam|| 52.197 ||
kālāmbhodharavatkāntaṃ jñānamudrāsamanvitam|
vīrāsane samāsīnaṃ jānunyastabhujetaram|| 52.198 ||
sarvābharaṇasaṃyuktaṃ mandahāsamukhāmbujam|
rāvaṇaṃ sagaṇaṃ jitvā kṛtatrailokyarakṣaṇam|| 52.199 ||
rāmabhadraṃ hṛdi dhyātvā daśalakṣaṃ japenmanum|
padaṃ dāśarathāyeti vidmaheti padaṃ tataḥ|| 52.200 ||
sītāpadaṃ samuddhṛtya vallabhāyetyanantaram|
dhīmahīti tatastanno rāmaścāpi pracodayāt||
tārādireṣa gāyatrī puruṣārthān prayacchati|| 52.201 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ mantroddhāraprakaraṇe (10)ekapañcāśo'dhyāyaḥ ||
(10.dvipañcāśo'dhyāya iti bhāvyam|
      tripañcāśo'dhyāya iti gra. pustake|)

Like what you read? Consider supporting this website: