Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

Chapter 53

|| tripañcāśo'dhyāyaḥ ||

evaṃ vadati govinde śrīstaṃ provāca padminī|
govinda puṇḍarīkākṣa purāṇa puruṣottama|| 53.1 ||
dustarāpārasaṃsārasāgarottāraṇakṣama|
vāsudeva jagannātha saṃkarṣaṇa jagatprabho|| 53.2 ||
pradyumna subhaga śrīmannaniruddhāparājita|
nārāyaṇa dayāmūrte sarvāntaryāmiṇe (ne)namaḥ|| 53.3 ||
amī hi prāṇinaḥ sarve nimnāśca kleśasāgare|
pūrvoktebhyaḥ kriyābhyaḥ kiṃ sulabhā kācana kriyā|| 53.4 ||
nāsti sarveṣu vedeṣu sarvaśāstreṣu hare|
kliśyamānān janān sarvān kiṃ rakṣasi jagatpate|| 53.5 ||
śrībhagavān-
aravindāsane devi padmagarbhasamudbhave|
uttārahetavo'mīṣāmupāyā bahavaḥ kṛtāḥ|| 53.6 ||
karma sāṃkhyaṃ ca yogaṃ ca vājapeyādayo makhāḥ|
mantrasiddhirdevapūjā tīrthayātrādayo rame|| 53.7 ||
etān vihāya svācchandyādakāryeṃ patitā yadi|
teṣāṃ karmānurūpaṃ tu dadāmi phalamīdṛśam|| 53.8 ||
śrīḥ-
pitā putrān hi lokeṣu śikṣate sādhakarmasu|
tvaṃ pravartayase'nindye kārye sarvāḥ prajā imāḥ|| 53.9 ||
bhagavān-
kṣīrābdhitanaye lakṣmīḥ sarvaṃ manmanasi sthitam|
jānatyapi punarmāṃ tu jijñāsayitumicchasi|| 53.10 ||
upāyāścāpyapāyāśca śāstrīyā nirmitā mayā|
upāyāḥ pūrvamuddiṣṭāḥ niṣiddhaścetare matāḥ|| 53.11 ||
anarthaparihārārthaṃ prāyaścittaṃ mayoditam|
cāndrāyaṇaṃ taptakṛcchraṃ kṛcchaṃ sāṃtapanaṃ tathā|| 53.12 ||
gaṅgāditīrthasnānaṃ ca sādhūnāmabhyanujñayā|
eteṣvanyatamaṃ kṛtvā mahāpāpādvimucyate|| 53.13 ||
vimuktaḥ svargamāpnoti modate svargibhiḥ saha|
puṇyakṣayo yadi bhavet punarbhūmau patiṣyati|| 53.14 ||
anarthasādhakaṃ kiṃcit kiṃciccāpyarthasādhakam|
anarthaparihāraśca prāyaścittātmakaṃ rame|| 53.15 ||
trairāśyaṃ karmaṇāmevaṃ śāstrataścopadiśyate|
manīṣī śāstratattvajña upāyāpāyasaṃjñikam|| 53.16 ||
prāyaścittaṃ ca saṃtyajya vaidikīṃ vṛttimāśritaḥ|
mantrametaṃ samuccārya tvayā māṃ śaraṇaṃ vrajet|| 53.17 ||
tadupāyaṃ ṣaḍaṅgaṃ syād vivṛṇomi tavānaghe|
ānukūlyasya saṃkalpaḥ prātikūlyasya varjanam|| 53.18 ||
rakṣiṣyatīti viśvāso goptṛtvavaraṇaṃ tathā|
ātmanikṣepakārpaṇye ṣaḍvidhā śaraṇāgatiḥ|| 53.19 ||
evaṃ māṃ śaraṇaṃ prāpya taret saṃsārasāgaram|
satkarmanirataḥ śuddho vītaśokabhayaklamaḥ|| 53.20 ||
nirārambho nirāśīśca nirmamo nirahaṃkṛtiḥ|
vidyāsu ca prasaktaśca sāṃkhye tapasi ca sthitaḥ|| 53.21 ||
nārhatyupāyaniṣṭhasya kalāṃ koṭitamīmapi|
śrīḥ-
ānukūlyādiśabdānāṃ hare vyākhyātumarhasi|| 53.22 ||
bhagavān-
sarvānukūlatā nāma ānukūlyamihocyate|
tathaiva prātikūlyaṃ ca bhūteṣu parivarjanam|| 53.23 ||
tyāgo garvasya kārpaṇyaṃ śrutaśīlādijanmanaḥ|
aṅgasāmagryasaṃpatteraśakterapi ca karmaṇām|| 53.24 ||
adhikārasya cāsiddherdeśakālaguṇakṣayāt|
upāyā naiva sidhyanti hyapāyabahulāttathā|| 53.25 ||
iti garvahānistad dainyaṃ kārpaṇyamucyate|
śakteḥ sūpasadatvācca kṛpāyogācca śāśvatāt|| 53.26 ||
īśeśitavyasaṃbandhādanidaṃprathamādapi|
rakṣiṣyatyanukūlānna iti sudṛḍhā matiḥ|| 53.27 ||
sa viśvāso bhaved devi sarvaduṣkṛtanāśanaḥ|
karuṇāvānapi vyaktaṃ śaktaḥ svāmyapi dehinām|| 53.28 ||
aprārthito na gopāyediti tatprārthanāmatiḥ|
gopāyitā bhavetyevaṃ goptṛtvavaraṇaṃ tathā|| 53.29 ||
tena saṃrakṣyamāṇasya phale svāmyaviyuktatā|
keśavārpaṇaparyantā hyātmanikṣepa ucyate|| 53.30 ||
nikṣepāparaparyāyo nyāsaḥ pañcāṅgasaṃyutaḥ|
sannyāsastyāga ityuktaḥ śaraṇāgatirityapi|| 53.31 ||
apāyo'yaṃ caturthaste proktaḥ śaghraphalapradaḥ|
pūrve traya upāyāste bhaveyuramanoharāḥ|| 53.32 ||
ānukūlyetarābhyāṃ tu vinivṛtti(1)rapāyataḥ|
kārpaṇyenāpyupāyānāṃ vinivṛttirihocyate(2)|| 53.33 ||
(1.gra.parā yataḥ|)
(2.gra. rihoditā|)
rakṣiṣyatīti viśvāsādrakṣaṇopāyakalpanam|
goptṛtvavaraṇaṃ nāma svābhiprāyanivedanam|| 53.34 ||
sarvajño'pi hi viśvātmā sadā kāruṇiko'pi san|
saṃsāratantravāhitvāt rakṣāpekṣāṃ pratīkṣate|| 53.35 ||
ātmātmīyabharanyāso hyātmanikṣepa ucyate|
hiṃsāsteyādayaḥ śāstrairapāyatvena darśitāḥ|| 53.36 ||
[karmasāṃkhyādayaḥ śāstrairupāyatvena darśitāḥ|]
apāyopāyasaṃtyāgī mādhyamīṃ vṛttimāsthitaḥ|| 53.37 ||
rakṣiṣyatīti niścitya nikṣiptaḥ svasvagocaraḥ|
budhyeta devadeveśaṃ goptāraṃ puruṣottamam|| 53.38 ||
tato mantraṃ varṇacakrāduddharenmantravittamaḥ|
sarvadāhakasaṃyuktaṃ śrīvatsaṃ ca manobhavam|| 53.39 ||
mandaraṃ vyāpakaṃ dvitvaṃ bhadrapāṇiṃ ca gopanam|
mahājvālaṃ cādidevaṃ vāyubījamataḥ param|| 53.40 ||
draṣṭāraṃ dharaṇīṃ lakṣmīṃ candraṃ vyāpakameva ca|
nyagrodhaśāyinaṃ lakṣmīṃ vanamālyauṣadhe tathā|| 53.41 ||
śrīvatsaṃ vyāpakaṃ kharvamaprameyaṃ ca dhāriṇīm|
vāsudevaṃ mahājvālasametaṃ paścimānanam|| 53.42 ||
draṣṭāraṃ padmanetraṃ ca lakṣmīṃ śaṅkhasamanvitām|
madanaṃ sāttvataṃ sarvadāhakena samanvitam|| 53.43 ||
śubhadaṃ pañcabinduṃ ca kālaṃ vyāpakameva ca|
vairājaṃ sāttvataṃ kīrtimādidevaṃ mahānalam|| 53.44 ||
saṃkarṣaṇaṃ vāyubījamaprameyaṃ ca dhāriṇīm|
ānandaṃ vāyubījaṃ ca vyāpakāntaṃ samuddharet|| 53.45 ||
vahnijāyāṃ tato yuktvā namo'ntaṃ samuccaran|
samāhitamanā bhūtvā dvayaṃ mantrārthatattvavit|| 53.46 ||
tvatpūrvakaṃ māṃ śaraṇaṃ vrajedyadvā samāhitaḥ|
aṣṭākṣaraṃ dvādaśārṇaṃ praṇavaṃ caturthimat|| 53.47 ||
athavā mantrahīno'pi devatāntaravarjitaḥ|
māmeva śaraṇaṃ prāpya śāśvataṃ padamaśnute|| 53.48 ||
sakṛdeva hi śāstrārthaḥ kṛto'yaṃ tārayennaram|
upāyāpāyasaṃyoge niṣṭhayā hīyate'nayā|| 53.49 ||
apāyasaṃplave sadyaḥ prāyaścittaṃ samācaret|
prāyaścittiriyaṃ sātra yatpunaḥ śaraṇāgatiḥ|| 53.50 ||
upāyānāmupāyatvasvīkāre'pyetadeva hi|
aviplavāya dharmāṇāṃ pālanāya kulasya ca|| 53.51 ||
saṃgrahāya ca lokānāṃ maryādāsthāpanāya ca|
manīṣī samayācāraṃ manasāpi na laṅghayet|| 53.52 ||
yathā hi vallabho rājño nadīṃ rājñā pravartitām|
lokopayoginīṃ ramyāṃ bahusasyavivardhinīm|| 53.53 ||
laṅghayan śūlamārohedanapekṣo'pi tāṃ prati|
evaṃ vilaṅghayan martyo maryādāṃ nirmitāṃ mayā|| 53.54 ||
priyo'pi na priyo'sau me mamājñāvyativartanāt|
upāyatvagrahaṃ tatra varjayenmanasā sudhīḥ|| 53.55 ||
caturthamāśrayannevamupāyaṃ śaraṇāśrayam|
atītya sakalaṃ kleśaṃ sa viśatyamalaṃ padam|| 53.56 ||
apāyopāyanirmuktāṃ madhyamīṃ sthitimāśritā|
śaraṇāgatiragryeṣā saṃsārārṇavatāriṇī|| 53.57 ||
idaṃ śaraṇamajñānamidameva vijānatām|
idaṃ titīrṣatāṃ pāramidamānantyamicchatām|| 53.58 ||
prāyaścittaprasaṅge tu sarvapāpasamudbhave|
saha tvayā māṃ śaraṇaṃ vrajedyadi sumadhyame|| 53.59 ||
tanūkṛtyākhilaṃ pāpaṃ māmevaiṣyatyasaṃśayam|
athopāyaprasaktaśced bhuktvā bhogānamānuṣān|| 53.60 ||
ante viraktimāsādya viśate māmakaṃ padam|
akāmaiśca sakāmaiśca tasmāt sidhyarthamātmanaḥ|| 53.61 ||
arcanīyā naraiḥ śaśvanmama mantramayī tanuḥ|
tathā harau pūjyamāne pūjākāle viśeṣataḥ|| 53.62 ||
mude bhagavato mudrāṃ darśayet deśikottamaḥ|
mudrā nāma piśācānāmasurāṇāṃ ca rakṣasām|| 53.63 ||
yasmānmudaṃ drāvayati tasmānmudreti kīrtyate|
kāścanaikena hastena hastābhyāmapi kāścana|| 53.64 ||
tattatkāle prayoktavyā devasāṃnidhyasiddhaye|
caitanyamaṅgulīnāṃ tu rame yadyapi vidyate|| 53.65 ||
tathāpi mantro'trādhyakṣastatphalaṃ saṃprayacchati|
śrotre pidhāya pāṇibhyāṃ nāmagotre ca vai bruvan|| 53.66 ||
vyutkrameṇa ca tatpādau gṛhṇīyādyadi vallabhe|
abhivādanamudraiṣā gurvādiṣu niyojayet|| 53.67 ||
hastābhyāṃ śirasā padbhyāṃ manasā ca dhiyā tathā|
ahaṃkāreṇa cātmānaṃ nipātya dharaṇītale|| 53.68 ||
sāṣṭāṅgena spṛśedbhūmiṃ namaskṛtimudrikā|
hṛdaye śirasi tayoḥ saṃpuṭāñjalirūrdhvagā|| 53.69 ||
praṇāmapūrvā jñeyā kṣipraṃ devaprasādinī|
prasārya tarjanīmanyāṃ muṣṭīkṛtya ca mastakam|| 53.70 ||
tarjanyā bhrāmayet tu vahniprākāramudrikā|
ātmarakṣaṇakāle ca mahābhītau ca darśayet|| 53.71 ||
yogamudrā karatalaṃ vāmaṃ nābheḥ samīpagam|
uttānīkṛtya tadadhi dakṣiṇaṃ ca tathā nyaset|| 53.72 ||
nidhāya pūrvavad vāmaṃ dakṣiṇaṃ cāpyadhomukham|
kriyeta yadi proktā yogasaṃpuṭamudrikā|| 53.73 ||
tarjanyaṅguṣṭhayorantaḥ saṃyogastattvamudrikā|
tattvānāṃ nyasane cāpi mānasārādhane tathā|| 53.74 ||
arghyādidānasamaye haraye darśayed guruḥ|
anāmikāmadhyamayormadhye'ṅguṣṭhaṃ niveśya ca|| 53.75 ||
muṣṭiṃ kṛtvā tu hṛdaye nyāso hṛdayamudrikā|
adho baddhvā tu tāṃ muṣṭiṃ tarjanyantena yuktayā|| 53.76 ||
aṅguṣṭhena brahmarandhraṃ saṃspṛśecchīrṣamudrikā|
ūrdhvāṅguṣṭhayutāṃ muṣṭiṃ śikhāyāṃ vinyasedyadi|| 53.77 ||
śikhāmudreti proktā tāṃ mudrāṃ yadyadhomukhīm|
bhruvormadhye sthāpyamāne netramudreti kīrtyate|| 53.78 ||
aṅguṣṭhau sudṛḍhau cāntaḥ kṛtvā muṣṭī tu hastayoḥ|
mūlabhāge dṛḍhaṃ nyāso vyatyāsena bhavedyadi|| 53.79 ||
mudrā kavacākhyā syānmantramuccārya (3)darśayet|
kaniṣṭhādyaṅgulīstisro muṣṭīkṛtya tadanyayoḥ|| 53.80 ||
(3.gra. vinyaset|)
tarjanyaṅguṣṭhayoḥ sphoṭaṃ dakṣiṇasyāṣṭadikṣvapi|
śiraḥpradakṣiṇenaiva kuryāccedastramudrikā|| 53.81 ||
hastau mukulītau kṛtvā nyasecchirasi mantrataḥ|
kirīṭamudrā jñeyā śrīvatsākhyāmatho śṛṇu|| 53.82 ||
maṇibandhau melayitvā cāṅguṣṭhāvantaraṃ nayet|
śeṣāḥ prasārayecchākhā dakṣiṇorasi vinyaset|| 53.83 ||
eṣaiva padmamudreti vadantyāgamaśāstriṇaḥ|
padme śriyādidevīnāmāsane ca niyojayet|| 53.84 ||
aṅguṣṭhau ca kaniṣṭhau ca praveśyāntaśca hastayoḥ|
śiṣṭāṅgulīnāmagrāṇi melayitvā parasparam|| 53.85 ||
eṣā kaustubhamudreti vāmavakṣasi vinyaset|
aṅguṣṭhābhyāṃ vinā śākhā ṛjūkṛtyoru(4)pārśvayoḥ|| 53.86 ||
(4.gra. pārśvagau|)
hastau prālambayet kaṇṭhādvānamāleti tāṃ viduḥ|
prasāryāṅgulibhirhastau melayitvā parasparam|| 53.87 ||
savyāpasavyabhramaṇaṃ kuryāccakrākhyamudrikā|
dormūle dakṣiṇasyāpi rakṣaṇārthe ca yojayet|| 53.88 ||
vāmāṅguṣṭhaṃ dakṣiṇasya muṣṭinā grāhayet purā|
prasārayet taditarā(5)stābhirmuṣṭiṃ ca gūhayet|| 53.89 ||
(5.tāṃ muṣṭiṃ grāhayet tataḥ|)
tarjanyagraṃ dakṣiṇasya tvaṅguṣṭhena niyojayet|
śaṅkhamudrāmimāṃ devi nyasedvāmabhujopari|| 53.90 ||
kūrparādyau melayitvā karau madhyāṅgulīyugam|
prasārya yojayedanyā muṣṭīkuryādvicakṣaṇaḥ|| 53.91 ||
gadāmudrāmimāṃ devi vāmahaste pradarśayet|
vāmetare padmamudrāṃ darśayecca yathāvidhi|| 53.92 ||
karayorubhayoḥ pṛṣṭhaṃ śleṣayecca kaniṣṭhike|
bandhayet tarjanīyugmaṃ cañcuvat tadadhomukhau|| 53.93 ||
aṅguṣṭhau pādavacchākhā itarāḥ pakṣavaddhavet|
vainateyasya mudraiṣā mūle tūrvorniyojayet|| 53.94 ||
hastayoraṅgulīḥ sarvāḥ prasārya tadanantaram|
cālayet kiṃcidākuñcya phaṇino mastakāniva|| 53.95 ||
śeṣamudrāmimāṃ devi hastapādamukhasya ca|
śodhane tūpayogaḥ syād devasya paramātmanaḥ|| 53.96 ||
kaniṣṭhādyaṅgulīstisraḥ saṃhṛtyāṅguṣṭhakena ca|
niyojya tarjanīṃ bhūyo viṣvaksenasya mudrikā|| 53.97 ||
pādāgre darśayet tadvad digbandhe ca niyojayet|
vāme karatale pūrevaṃ tato haste tu dakṣiṇe|| 53.98 ||
punarvāmatale kuryādaṅgulībhistu tāḍanam|
tālatrayākhyamudraiṣā kavāṭoddhāṭanādiṣu|| 53.99 ||
pātrasthāpanakāle'pi darśayet gurusattamaḥ|
hastayormadhyamāṅgulyau karapṛṣṭhe niyojayet|| 53.100 ||
aṅguṣṭhena tathāṅguṣṭhaṃ kaniṣṭhena kaniṣṭhikām|
saṃkuñcayet taditarāḥ śākhāḥ sarvāḥ prasārayet|| 53.101 ||
mudraiṣā kāmadhenvākhyā sarvaśuddhikarī sadā|
hastābhyāmañjaliṃ badhvā tvīṣa(6)dvikasitāṃ sphuṭām|| 53.102 ||
(6.gra. dvikasitaṃ sphuṭam|)
mudrā hyāvāhane yojyā sthāpanā śṛṇu bhārgavi|
hastāvadomukhau kṛtvā cāṅguṣṭhābhyāmanāmike|| 53.103 ||
saṃmṛjet sthāpane devi viniyogo bhavediyam|
ūrdhvāṅguṣṭhaṃ dakṣiṇaṃ tu muṣṭīkṛtya pradarśayet|| 53.104 ||
mudraiṣā pratipā devi pūjākāle niyojayet|
uttānaṃ jaśriṇaṃ kṛtvā kīṃcinnāmrāṅguliṃ punaḥ|| 53.105 ||
svāgatena ca śabdena darśayet svāgatāmimām|
uttānau saṃhatau pāṇī kṛtvāṅguṣṭhadvayena tu|| 53.106 ||
svāṃ svāṃ kaniṣṭhāṃ vimṛjedeṣā saṃnidhimudrikā|
nābhau kūrparayugmaṃ tu niveśya karayordvayoḥ|| 53.107 ||
maṇibandhānmelayitvā tataḥ kiṃcidvikāsayet|
kiṃcidvicālayedeṣā prārthanāyāṃ pradarśayet|| 53.108 ||
īṣadvikasitaṃ kuryādañjaliṃ kamalekṣaṇe|
eṣā sāṃmukhyamudrā syāt saṃmukhīkaraṇe hareḥ|| 53.109 ||
kumbhamudrāṃ pravakṣyāmi yadyadhomukhato'ñjalim|
pradarśayet snānakāle kamale gurusattamaḥ|| 53.110 ||
pañcāṅgulīnāmagraṃ tu yojayed grāsamudrikā|
nivedane devadevyoritareṣāmimāṃ smaret|| 53.111 ||
madhyamānāmikābhyāṃ tu hyaṅguṣṭhaṃ melayettataḥ|
kaniṣṭhā tarjanīyugmaṃ dīrghākṛtvā vicakṣaṇaḥ|| 53.112 ||
dhānyapuṣphalādīnāmimaṃ home pradarśayet|
balipradānakāle tu puṣṭimudrāṃ niyojayet|| 53.113 ||
aṅguṣṭhābhyāṃ tu karayostarjanīmadhyamāntimau|
spṛśet taditarāḥ śākhāḥ prasāryābhipradarśayet|| 53.114 ||
japamudreti vijñeyā japakāle jalodbhave|
tarjanyanāmikāgraṃ tu veṣṭayitvā parasparam|| 53.115 ||
[aṅguṣṭhau daṇḍavatkṛtvā muṣṭibandhaṃ śanaiḥ śanaiḥ|]
kuryāt kaniṣṭhikādīnāṃ mudraiṣā syādvisarjane|| 53.116 ||
kiṃca puṣpāṇi tulasīranyāni vidhivadrame|
snātaḥ śuddhāmbaro maunī pāṇipādaṃ ca śodhayet|| 53.117 ||
mantramuccārayanmūlaṃ (7)dvādaśākṣarameva |
tattallatābhyo vṛkṣebhyaḥ svārāmāccinuyādrame|| 53.118 ||
(7.gra. yadvāṣṭākṣarameva |)
vetrajātiṣu pātreṣu nidhāya ca pidhāya ca|
gatvālayaṃ tatra śuddhe patraiḥ saṃcchādite sthale|| 53.119 ||
punarnikṣipya saṃśodhya taiḥ puṣpairarcayeddharim|
prātaḥ padmadvayaṃ śastamutpalatrayameva ca|| 53.120 ||
madhyaṃdine mādhavī ca ketakīdvayameva ca|
mālatīcampakaṃ caiva puṃnāgaṃ suraparṇikā|| 53.121 ||
nandyāvartaṃ śvetapuṣpaṃ karavīraṃ ca padmakam|
mandāramavadātaṃ ca pāṭalaprabhameva ca|| 53.122 ||
sāyaṃkāle vicakilaṃ mallikādvayameva ca|
vakulaṃ jātipuṣpaṃ ca tathā vanasamudbhave|| 53.123 ||
jātī ca mallikā cāpi etaiḥ saṃpūjayeddharim|
hrīberaṃ ca tamālaṃ ca tathā damanakatrayam|| 53.124 ||
tulasyau sitakṛṣṇe ca kevalā kṣapakāstathā|
etaiḥ saṃpūjayet sarvakāleṣu ca tathārcayet|| 53.125 ||
padmādijalapuṣpāṇi tryahātparyuṣitaṃ bhavet|
na paryuṣitadoṣo'sti(8)hrīberādestu pūjane|| 53.126 ||
(8.gra. tulasīpallavasya hi iti pāṭhāntaraṃ gra. pustake darśitam|)
etairbhagavataḥ pūjāṃ padmādyairarcanaṃ caret|
sādhako bhagavannāma śatamaṣṭottaraṃ vadan|| 53.127 ||
pādayorarcanaṃ kuryāt tasya svargo bhaved dhruvam|
sahasranāmnā yaḥ kuryāt kārayedarcanaṃ hareḥ|| 53.128 ||
bhūloke sarvakāmān sa āyuṣaḥ pūrṇameva ca|
saṃpadaḥ putrapautrādīnanubhūya tato rame|| 53.129 ||
prāpta viṣṇoḥ paraṃ dhāma modate nityasūrivat|
puṣpairlakṣārcanasamamarcanaṃ tulasīdalaiḥ|| 53.130 ||
aṣṭottaraśataiḥ kuryāt tasya sthānaṃ tu padmaje|
vaikuṇṭhaṃ padamāsādya modate sānugaiḥ saha|| 53.131 ||
udyānaṃ taṭākaṃ kṣetraṃ pūjanāya yaḥ|
dadāti sa tu malloke nityavāsaṃ kariṣyati|| 53.132 ||
ataḥ sarvaṃ(9) samālocya śāstraṃ ca bhagavatpriyam|
deśakālādhikāraṃ ca pūjayet bhaktimānnaraḥ|| 53.133 ||
(9.gra. samyak)
tasya dātā hariḥ (10)sākṣādihāmutra śubhaṃ phalam|
ityevaṃ vāsudevasya mukhapadmād viniḥsṛtam|| 53.134 ||
(10.gra. satyaṃ)
śāstrāmṛtaṃ śrotrapeyaṃ śrotratṝṇāṃ mokṣadāyakam|
śrutaṃ mayā pāñcarātraṃ kṣemāya jagato mune|| 53.135 ||
upādikṣaṃ susūkṣmārthaṃ hariṇā preṣitā tava|
[bhāradvājānvayo vedaśirāḥ kauṇḍinyasaṃtatiḥ|| 53.136 ||
kavaṣastu vasiṣṭhābhijano bhārgavanāmakaḥ|
viśvāmitrānvavāyaśca marīcīti maharṣayaḥ|| 53.137 ||
śaraṇāgatidharmajñāścatvāro dvayacintakāḥ|
paramaikāntino śaṅkhaśārṅgacakragadāṃśajāḥ|| 53.138 ||
cakrādyāyudhasaṃbhūtāścatvāro munisattamāḥ|
te tvaṃ samāgamiṣyanti bhagavaddīkṣitā mune|| 53.139 ||
tebhya etamupādiśya vaikuṇṭhaṃ sūrisevitam|
āyāhi bhagavatprītyai modatāṃ nityasūrivat|| 53.140 ||
[tvacchiṣyavargānvayajo yastu mūḍho'pi dīkṣitaḥ|
sa evārādhane yogyaḥ pāvano brahmavinmahān|| 53.141 ||
anyā bhāgavatā naiva pūjāyāmāvayordvayoḥ|
dīkṣitairitarairvipraiḥ kṛtaṃ yadi parārcanam|| 53.142 ||
mohena rājyarāṣṭrāṇāṃ mahān doṣo bhaviṣyati|
tasmāt sarvaprayatnena kāryaṃ tvacchiṣyavaṃśajaiḥ|| 53.143 ||]
iti śriyā samādiṣṭaḥ śrīpraśnamiti saṃjñitam|
etacchāstraṃ pāñcarātraṃ yuṣmabhyo'hamupādiśam|| 53.144 ||
idaṃ śāstraṃ mayāvāptaṃ bahukālaṃ tapasyatā|
ata etadabhaktāya śraddhāhīnāya vai kvacit|| 53.145 ||
asūyave karmaṭhāya na vaktavyaṃ munīśvarāḥ|
sādhubhyo viṣṇubhaktebhyaḥ pañcakālebhya eva ca|| 53.146 ||
bhītebhyaḥ saṃsṛternityaṃ śraddhālubhyo vicakṣaṇāḥ|
upādiśata yūyaṃ(11) ca puṇyakṣetrādiṣu kramāt|| 53.147 ||
(11.gra. tu)
kalpayitvā bhagavataḥ saṃnidhiṃ śāstrasaṃmatam|
bhagavantaṃ samārādhya sveṣṭaṃ prāpsyatha ciram|| 53.148 ||
[svārthe parārthe yajane yūyaṃ mukhyādhikāriṇaḥ|
yuṣmadvaṃśyāśca ye viprāste'bhiṣecyā yathāvidhi|| 53.149 ||
te'pi svārthe parārthe ca bhaveyuradhikāriṇaḥ|
vedaśirāḥ-
kiṃ svārthaṃ ca parārthaṃ kiṃ vadasva vadatāṃ vara|| 53.150 ||
ekataḥ-
sindhutīre saritkūle grāme vipinādike|
pattane parvatāgre svayaṃvyaktādibhedataḥ|| 53.151 ||
jagatāṃ kṣemalābhāya duṣkṛtāṃ nidhanāya ca|
saṃsthito vāsudevastu parārtha iti kathyate|| 53.152 ||
utkṛṣṭaḥ paraśabdo'yamartho mokṣādilakṣaṇaḥ|
yasmāt sa labhyate so'yaṃ parārthaḥ parikīrtitaḥ|| 53.153 ||
sa eva sarvaphaladaḥ sarveṣāṃ muktidāyakaḥ|
tasmāt sarvajanaiḥ sevyaḥ parārthaḥ puruṣottamaḥ|| 53.154 ||
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrādyaiḥ svasvasadmani|
sthāpito devadevastu svārtha ityabhidhīyate|| 53.155 ||
paśvārāmagṛhakṣetraputrādyāḥ svārthasaṃpadaḥ|
tanmātradānāt taddevaḥ svārtha(:) saṃparikīrtitaḥ|| 53.156 ||
parārthaḥ sūryasadṛśaḥ svārthastu gṛhadīpavat|
iti tebhya upādiśya śrīpatiṃ manasā smaran|| 53.157 ||
ātmānaṃ brahmarandhreṇa nirgamayya tanuṃ tyajan|
arcirādigatiṃ prāpya vaikuṇṭhaṃ padamāptavān|| 53.158 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ śaraṇāgatimudrādividhirnāma tripañcāśo'dhyāyaḥ ||(12)
(12.śrīpraśnasaṃhitāyāṃ catuḥpañcāśo'dhyāya iti gra. pustake|)
|| iti śrīśrīpraśnasaṃhitā samāptā ||
|| śrī bhūminīlāsametāya vāsudevāya parabrahmaṇe namaḥ ||

Like what you read? Consider supporting this website: