Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ekapañcāśo'dhyāyaḥ ||

bījapiṇḍādibhedena mantra(trā)ścatvāra īrita(tāḥ)|
mantrasvarūpaṃ ca rame tava vakṣyāmi suvrate|| 51.1 ||
śabdabrahmavivarto'yaṃ kiraṇāyutasaṃyutaḥ|
cillakṣaṇaḥ ṣaḍguṇātmā tasya bhedaścaturvidhaḥ|| 51.2 ||
kvacid bījaṃ kvacitpiṇḍaṃ kvicitsaṃjñā kvacitpadam|
turyaṃ suṣuptisvapnaṃ ca jāgradbījādayaḥ kramāt|| 51.3 ||
ekasvaraṃ dvisvaraṃ svaravyañjanayordvayam|
bījaṃ bahusvaraṃ vāpi vijñeyaṃ kamalekṣaṇe|| 51.4 ||
antarāhurayaḥpiṇḍaṃ kvacit svarasamāyutam|
tattadvācyābhidhā saṃjñā namaḥpraṇavasaṃyutāḥ|| 51.5 ||
kriyākārakasaṃyogastutisaṃbodhalakṣaṇaḥ|
nānābhijñāsamāyuktaḥ padātmā mantra ucyate|| 51.6 ||
etaccatuṣṭayaṃ mantraṃ saṃpūrṇaṃ devatātmani|
catuṣṭayasaṃbandhā siddhimiṣṭāṃ prayacchati|| 51.7 ||
kṣetraṃ kṣetrajñabhāvaṃ ca mantrāṇāṃ kamalāsane|
vijñāya tattvato mantrān prayuñjīta vicakṣaṇaḥ|| 51.8 ||
śrīḥ-
kṣetraṃ kṣetrajñasadbhāvaṃ mantrāṇāṃ vada me prabho|
yadvijñāya na muhyanti siddhimeṣyanti cācirāt|| 51.9 ||
bhagavān-
[bījaṃ bījavatāṃ jīvaḥ śiṣṭaṃ kṣetraṃ prakīrtitam|]
yadvijñāya na muhyanti siddhimeṣyanti cācirāt|| 51.10 ||
tatsarvaṃ vistareṇādya vadāmi kamalālaye|
bījaṃ bījavatāṃ jīvaḥ śiṣṭaṃ kṣetramudāhṛtam|| 51.11 ||
nirbījānāṃ bījamādiḥ kṣetramanyat prakīrtitam|
bījānāṃ caiva piṇḍānāmastu kṣetrajña ucyate|| 51.12 ||
śiṣṭaṃ tu kṣetramuddiṣṭamakārarahite punaḥ|
jīvaḥ syāt prathamā mātrā dvitīyādi tanurbhavet|| 51.13 ||
ekamātre tu jīvaḥ syāt saṃskāro bhūtalakṣaṇaḥ|
uccāryamāṇaṃ kṣetraṃ syānniḥsvare piṇḍake punaḥ|| 51.14 ||
prathamo jīva uddiṣṭaḥ śeṣaṃ kṣetraṃ pracakṣate|
kṣetrakṣetrajñasadbhāva eṣa te saṃpradarśitaḥ|| 51.15 ||
ādau madhye tathānte ca triṣu vānyatarasya |
yeṣāṃ piṇḍo'thavā bījaṃ te mantrāḥ sārvakālikāḥ|| 51.16 ||
bījābhāve tu mantrāṇāṃ bījaṃ kṛtvādimākṣaram|
anusvārayutaṃ paścāt sakalaṃ mantramucyate|| 51.17 ||
evaṃ mantrādhvano rītiṃ jñātvā yastu niṣevate|
prakrīḍayanti puruṣaṃ mantrā rāgeṇa rañjitam|| 51.18 ||
caturdaśavibhāgasthe prākṛte bhūvanādhvani|
turyavarjaṃ suṣuptyādye prākṛte capalādhvani|| 51.19 ||
ācāryadṛṣṭipātasthaṃ puruṣaṃ saṃyatendriyam|
prasādasumukhā mantrāḥ uttārya bhuvanādhvanaḥ|| 51.20 ||
padādhvanaśca vairāgyaṃ janayanti pade pade|
kramāt tattvakalāvarṇapadavīṣu nayanti tam|| 51.21 ||
mātraṃ prasādamāsādya nirdhūtāśeṣabandhanaḥ|
śrīviṣṇoḥ padamāsādya modante nityasūrivat|| 51.22 ||
upāsanakramaṃ tvitthaṃ śāstreṣu parikīrtitam|
jitendriyo jitakrodho yogaśāstravicakṣaṇaḥ|| 51.23 ||
nityakarmādisahito lobhamohavivarjitaḥ|
guruśuśrūṣaṇarato bhagavatpūjane tathā|| 51.24 ||
vartamānaḥ svayaṃ dhīmān brāhmaṇo vedavittamaḥ|
gurostu pāñcarātrajñāt pañcakālaparāyaṇāt|| 51.25 ||
siddhamantrād viṣṇubhaktāt prathamaṃ vaiṣṇavaḥ svayam|
varṇādhvānaṃ devatāśca mantrāṇāṃ bījameva ca|| 51.26 ||
adhītyādhigamād devi śuddhe śalyavivarjite|
śucau deśe gomayena lipte dhūpena dhūpite|| 51.27 ||
[pañcagavyena saṃsicya candanādyanulepite|]
bhuvassthale dhūpadīpapuṣpaiḥ sveṣṭāṃ ca devatām|| 51.28 ||
pūjayet prathamaṃ mantrī gandhadhūpādivāsitām|
gamṛdaṃ tatra prasāryātha gandha(1)dhūpādivāsitam|| 51.29 ||
(29.gra. dhūpādhi)
caturaśraṃ suvṛttaṃ dvihastaṃ hastameva |
susamaṃ mātṛkāpīṭhaṃ kṛtvā prastārayeṃttu tam|| 51.30 ||
ekaiva bhinnavarṇā devī ṣoḍaśarūpiṇī|
mantrāṇāṃ jananī sākṣāt tava mantramayī tanuḥ|| 51.31 ||
padmākāreṇa mantrī cakrākāreṇa staret|
pauruṣe cakrarūpaṃ tu padmaṃ strītve likhet kramāt|| 51.32 ||
prokṣya cakraṃ vidhātavyaṃ ṣoḍaśārapariṣkṛtam|
nābhinemisamāyuktaṃ candanakṣodarekhayā|| 51.33 ||
tanmadhye chandasāmādirarabhūṣu svarāstathā|
sparśākṣaraṃ nābhideśe nemideśe ca yādayaḥ|| 51.34 ||
evaṃ nyasteṣu varṇeṣu dvādaśākṣaravidyayā|
śrīmantreṇāthavā devi pūjayecca yathākramam|| 51.35 ||
tatastatkarṇikāmadhye cintayed varṇamātṛkām|
anādinidhanāṃ devīṃ śabdabrahmasvarūpiṇīm|| 51.36 ||
pāśāṅkuśadharāṃ devīṃ padminīṃ padmamālinīm|
prasannāṃ padmagarbhābhāṃ sarvalokaikajīvikām|| 51.37 ||
varṇapraklṛptāvayavāṃ varṇālaṃkārabhūṣitām|
śabdabrahamatanuṃ vidyāt praṇavaṃ tu śiraḥ smṛtam|| 51.38 ||
iti bhruvo vidyādiīstaścakṣuṣī ubhe|
uūkarṇau ṛṝnāse kapolau sta lṛlṝ rame|| 51.39 ||
eai oṣṭhau tu jānīyādo au daśanapaṅktikām|
aṃjihvāmaḥ samuccāraṃ kacavargau karau smaret|| 51.40 ||
taṭavargau padau vidyāt paphau pārśve smaret sudhīḥ|
babhau paścāt purobhāgau nābhiṃ maṃ paricintayet|| 51.41 ||
prāṇoṣmāṇau yarau vidyāllaṃ hāraṃ kavayo viduḥ|
vakāraṃ kaṭisūtraṃ tu kaṇṭhage tu śaṣau smaret|| 51.42 ||
sakāraṃ hṛdayaṃ vidyāddhṛdayasthaṃ tu haṃ smaret|
prasarantīṃ prabhāṃ vidyāt kṣakāraṃ vidyudujjvalām|| 51.43 ||
raṅgaṃ nāsāgragaṃ vidyādyamākhyaṃ hṛdaye smaret|
jihvāmūlīyametasyā jihvāmūlamudāhṛtam|| 51.44 ||
oṣṭhayośca dvayoḥ sthānamupadhmānīyamīritam|
evaṃ varṇamayaiḥ padmaiḥ kaṇṭhapādāntamālinīm|| 51.45 ||
vanamālāṃ smaranmantrīmātṛkāṃ mantradevatām|
pūjayedarghyapādyādyairoṃ namo mantramātṛke|| 51.46 ||
idamarghyaṃ gṛhāṇeti bhogairevamanukramāt|
tataḥ kṛtāñjaliḥ prahvaḥ praṇamyāṣṭāṅgavad bhuvi|| 51.47 ||
padmākṣi padmanābhasya priye sarvasya mātṛke|
vyākuru tvaṃ paraṃ mantrasiddhiṃ ca tadanantaram|| 51.48 ||
prārthyaivaṃ prayato mantrī varṇanyāsaṃ svayaṃ caret|
uddharedīpsitaṃ mantraṃ dhyāyannārāyaṇaṃ prabhum|| 51.49 ||
tatra kiṃcid viśeṣo'sti tadvadāmi nibodha me|
yāvato yasya varṇasya nakṣatraṃ rāśimeva ca|| 51.50 ||
ādyaṃ vinā svaraṃ varṇāvādyā(2)vaśvayujau smṛtau|
ikārasyāpi bharaṇī kṛttikātrayamuttaram|| 51.51 ||
(2.gra. vāśva)
catuṣṭayamṛkārādi rohiṇykamatho mṛgau|
raudramapyekameva syāt punarvasvordvayaṃ matam|| 51.52 ||
dvayamevāthavā pauṣṇya(ṣya)mādyantā matāntare|
kādiṣu prathamaṃ puṣyadvayaṃ sārpadvayaṃ makhā|| 51.53 ||
ekamaryamaṇaṃ yugmaṃ bhargadaivatamucyate|
yugmameva ca sāvitraṃ dvayamindrādi(dhi)daivatam|| 51.54 ||
ekaṃ niṣṭhyā viśākhe dve trayaṃ maitramanantaram|
aindramekaṃ trayaṃ mūlaṃ pūrvamāṣāḍhamekakam|| 51.55 ||
āṣāḍhamuttaraṃ caikamekamevābhijinmatam|
dvayaṃ vaiṣṇavamekaṃ tu śraviṣṭhāśatatārakam|| 51.56 ||
ekameva trayaṃ śādivarṇaḥ syādaja ekapāt|
ahirbudhniyastrayo varṇā iti varṇeṣu tārakāḥ|| 51.57 ||
ādau catuṣṭayaṃ meṣo varṇānāmṛṣabhastathā|
tathaiva mithunaṃ yugmaṃ kulīraṃ mṛgarāṭ tathā|| 51.58 ||
śiṣṭadvayaṃ śādayastu kanyā koḥ prathamā tulā|
cavargo vṛścikaścāpaḥ ṭavargaḥ sadbhirucyate|| 51.59 ||
tavargo makaraḥ kumbhaḥ pavargo'ntyasya yādayaḥ|
nakṣatraṃ yatsādhakasya mantrasyādyakṣarasya yat|| 51.60 ||
naranāryoriva tayoryogāyogau parīkṣayet|
catuṣpadaṃ likhitvorvyāṃ tatrākārādi nikṣipet|| 51.61 ||
yasmin pade sādhakasya nāmavarṇalipirbhavet|
tatraiva cedbhavenmantrasyādyavarṇamavasthitam|| 51.62 ||
tatsiddhaṃ syād dvitīye tu sādhyaṃ vidyādanantaram|
pade siddhaṃ turīye tu vaiparītyaṃ bhaved dhruvam|| 51.63 ||
siddhe siddhaṃ japādyaistu sādhye sādhyaṃ susiddhake|
adhītamātre mahate phalāya bhavati dhruvam|| 51.64 ||
pade tu vairiṇaḥ syāccellipiradhyetṛnāśanam|
ānuguṇyaṃ parīkṣet nimittāni parīkṣya ca|| 51.65 ||
sādhakaḥ sādhayenmantraṃ samastaniyamairyutaḥ|
caturṣu mūlamantreṣu na yogaṃ tu parīkṣayet|| 51.66 ||
tāramaṣṭākṣaraṃ caiva dvādaśākṣarameva ca|
dvayaṃ ceti caturṇāṃ tu mantrāṇāmadhikāriṇaḥ|| 51.67 ||
sarve bhavanti nāstyeṣāṃ śatrutvaṃ kamalekṣaṇe|
strīpuṃnapuṃsakamiti mantraliṅgāstridhā matāḥ|| 51.68 ||
saṃstyānamantrāḥ svāhāntā namo'ntāstu napuṃsakāḥ|
śeṣāḥ puruṣamantrāḥ syuritthaṃ mantrasya rītayaḥ|| 51.69 ||
uccāṭane ca vaśye ca vidviṣe kṣudrakarmaṇi(3)|
striyaḥ praśastāḥ puṃliṅgamantrāḥ syuḥ kāryasādhane|| 51.70 ||
(3.gra. karmasu|)
phaḍantā maraṇādyarthe śastā bhūtādyupadrave|
huṃkārāntāḥ praśasyante vauṣaḍantāstu te punaḥ|| 51.71 ||
āpyāyane niyujyante dharmakāmārthasiddhiṣu|
caturthyantāḥ praśasyante omantāḥ sarvasiddhiṣu|| 51.72 ||
mananaṃ sarvasattvānāṃ trāṇaṃ saṃsārasāgarāt|
mananatrāṇasaṃyogānmantra ityucyate budhaiḥ|| 51.73 ||
athavā gopanīyatvāddhetormantra iti smṛtaḥ|
raḥpratyayāntaḥ puṃliṅgastathāyaṃ lokavedayoḥ|| 51.74 ||
mantridātostu śāstreṇa anusvāravidhiḥ kṛtaḥ|
mantreṇa sthāpyate devo mantreṇaiva visṛjyate|| 51.75 ||
jñānānāṃ tatparaṃ jñānaṃ mantrajñānaṃ vidurbudhāḥ|
aihikāmuṣmikaṃ sarvaṃ mantreṇaiva prasidhyati|| 51.76 ||
chando mantrākṣare yadvaddarśanādṛṣirucyate|
darśanaṃ ca phalasyāhurna punarmantradarśanam|| 51.77 ||
devatā mantraphaladā mantreṇa pratipāditāḥ|
yogādhyāyoktavidhinā sarvakāmavivarjitaḥ|| 51.78 ||
trisaṃdhyaṃ snānanirato japenmantramanuttamam|
yāvaduktaṃ kṛtayuge tretāyāṃ dviguṇaṃ bhavet|| 51.79 ||
dvāpare triguṇaṃ proktaṃ kalau mantraṃ caturguṇam|
abhyasya phalamāpnoti gurvanugrahatastathā|| 51.80 ||
dvādaśākṣaramanyaṃ japedakṣaralakṣakam|
tadardhaṃ juhuyādagnau homaśālāṃ prakalpya ca|| 51.81 ||
yonimanmṛtsnayā devi vṛttaṃ caturaśrakam|
sahasrahome tvekaḥ syāddhastastvekaikakoṇakaḥ|| 51.82 ||
dvihastaṃ niyute kuṇḍaṃ trihastaṃ prayute tathā|
śaṅkuhome caturhastaṃ mahāśaṅkau tu ṣaṭkakam|| 51.83 ||
(4)bṛnde hutau saptahastaṃ mahābṛnde'ṣṭahastakam|
ito'dhikāhutividhau tattatsaṃkhyānusārataḥ|| 51.84 ||
(4.gra. bṛndā)
yāvaccaturviṃśatikarastāvatkuṇḍaṃ prakalpayet|
yatra kāṣṭhaṃ tu tacchrotraṃ yatra dhūmastu nāsikā|| 51.85 ||
yatrālpajvalanaṃ netraṃ yatra bhasmasu tacchiraḥ|
yatra samyaksthitā darbhāstatra keśāḥ prakīrtitāḥ|| 51.86 ||
yatra prajvalito vahniḥ jihvā tasya vai rame|
agneḥ śirasi homaścet pāpaṃ keśe daridratā|| 51.87 ||
cakṣuṣornidhanaṃ bhadre karṇayo rogasaṃbhavaḥ|
nāsikāyāṃ manovyadhirjihvāyāṃ sarvasiddhidaḥ|| 51.88 ||
āraṇyaṃ maṇijaṃ lauhaṃ kuṇḍamadhye pariṣkṛte|
niveśyāgniṃ homamukhyaiḥ saṃpādyāgnestu vaiṣṇavam|| 51.89 ||
agnimadhye kalpayitvā yogāsanamatho harim|
āvāhya tatra homāntaṃ saṃnidhiṃ prārthayed vibhum|| 51.90 ||
yaṃ yaṃ mantraṃ japenmantrī taṃ taṃ mantraṃ samuccaran|
devatāṃ manasā dhyātvā caturthyantamudīrayan|| 51.91 ||
svāhādyantena juhuyāt niyamena samāhitaḥ|
homaṃ kuryāt pratidinamagniṃ rakṣedatandritaḥ|| 51.92 ||
na dahet paridhīn darbhānupastīrṇān yathāvidhi|
uktenaitena mārgeṇa japato mantriṇo rame|| 51.93 ||
saṃbhavanti hi vai svapnā mantrasiddhipradā api|
ācāryaṃ pratimāṃ devīṃ pūjopakaraṇāni ca|| 51.94 ||
vipraṃ bhāgavataṃ bhūpaṃ chatracāmaradantinaḥ|
siṃhāsanaṃ pūrṇakumbhaṃ gāvaḥ kanyā vadhūdhanam|| 51.95 ||
dīpaṃ śaṅkhaṃ tathā yānaṃ śrīvatsaṃ candanaṃ tathā|
śvetavastraṃ mālyabhūṣā śvetacchatraṃ tathaiva ca|| 51.96 ||
ratnāni kāhalādīni vādyāni madhusarpiṣī|
bhūmilābhaṃ mahānadyā darśanaṃ sāgarasya ca|| 51.97 ||
udaṅmukhaḥ prāṅmukho yātrāṃ kurvan svayaṃ yadi|
vimānadarśanaṃ viṣṇorjvalantau candrabhāskarau|| 51.98 ||
nakṣatrāṇi grahādīni jyotsnāṃ ca dhruvamaṇḍalam|
vedaghoṣaṃ dīptamagniṃ siddhavidyādharānapi|| 51.99 ||
sruksruvādīni pātrāṇi bhakṣyāṇi vividhāni ca|
mantrasiddhiṃ bahumukhāṃ kathayanti puroditāḥ(5)|| 51.100 ||
(5.gra. puroditām|)
asiddhiṃ mantriṇo devi muṇḍitasya ca darśanam|
nīlapuṣpadharaṃ nīlāṃ raktapuṣpaṃ ca mūrdhani|| 51.101 ||
svayaṃ muṇḍaṃ ca bibhrāṇo gardabhārohaṇaṃ tathā|
vidhavāliṅganaṃ nīcaiḥ pāpiṣṭhaiḥ pratilomajaiḥ|| 51.102 ||
abhyaṅgaṃ tailapānaṃ ca gamanaṃ dakṣiṇāṃ diśi|
lokayannevamādīni svapne śāntiṃ samācaret|| 51.103 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ susvapnaduḥsvapnadarśanaṃ nāma (6)pañcāśo'dhyāyāḥ ||
(6.ekapañcāśo'dhyāya iti bhāvyam|
     dvipañcāśo'dhyāya iti gra. pustake|)

Like what you read? Consider supporting this website: