Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 28 - aṣṭāviṃśatitamaḥ paṭalavisaraḥ

Atha aṣṭāviṃśatitamaḥ paṭalavisaraḥ /

atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ aparamapi tvadīyapaṭavidhānaṃ sādhanaupayikaṃ sarvakarmārthasādhakam / etenaiva tu ekākṣareṇa hṛdayamantreṇa ṣaḍākṣareṇa vāmakarāntena tvadīyena mūlamantreṇa ṣaḍakṣarahṛdayena omkārādyena ekākṣareṇa paṭasyāgrataḥ asyaiva kalpaṃ bhavati / paścime kāle paścime samaye mayi tathāgate parinirvṛte śūnye buddhakṣetre yugādhame prāpte atrāṇe loke aśaraṇe aparāyaṇe idameva kalparājā trāṇabhūtaṃ bhaviṣyati / śaraṇabhūtaṃ layanabhūtaṃ parāyaṇabhūtam / katamaṃ ca tat //

ādau tāvat pūrvamevānāhate paṭe keśāpagate saptahastāyate tṛhastapṛthake sadaśe kuṅkumacandanarasaparyuṣite buddhaṃ bhagavantaṃ śākyamuniṃ likhayet / padmāsanopaviṣṭaṃ dharmaṃ deśayamānaṃ mañjuśriyaṃ kumārabhūtamavalokayantam / dakṣiṇe pārśve sudhanaṃ subhūmiṃ āryākṣayamatiṃ mañjuśriyaṃ ca bhagavato namaskāraṃ kurvantaṃ kumārarūpiṇaṃ sarvālaṅkāravibhūṣitāṅgaṃ vāmapārśve samantabhadraṃ āryāvalokiteśvaraṃ bhadrapālaṃ suśobhanaṃ ca lekhayet / bhagavatpratimā hrasvatarā ca lekhayitavyā / āryāvalokiteśvarasudhanau camaravyagrahastau kāryau / vasudhā cādhastāt / ratnakaraṇḍakavyagrahastāḥ pūrvakāyavinirgatāḥ lekhayitavyā / upariṣṭācca vidyādharakumārau mālādhāriṇau meghāśca varṣamāṇāḥ savidyutā lekhayitavyāḥ / sarve ca bodhisattvā puṣpamāṇā yo bhagavato mukhaṃ vyavalokayantaḥ kartavyāḥ / sālaṅkārāḥ prasannadṛṣṭayaḥ pūrvakāye niṣīdavanatena lekhayitavyāḥ //

tamīdṛśaṃ paṭaṃ sadhātuke caitye sthāpya paścānmukhamakṣaralakṣaṃ japet / asya mañjuśriyaḥ kāṣṭhamaunī triḥkālasnāyī tṛcelaparivarttī satatapoṣadhikaḥ śākayāvakayathābhaikṣabhaikṣāhāraścaturbhāgamannaṃ kṛtvā ratnatrayasya bhāgamekaṃ anyaḥ mañjuśriyaḥ anyat sarvasattvānāṃ śeṣamātmano payuñjīta / akṣāntakāyo manasi bhagavantaṃ kṛtvā sarvasattvānālambanena manasā nātmārthamahaṃ kiñcit karomi kariṣyāmyanyatra sarvasattvānāmarthāyeti dhyātvā jāpaṃ kuryāt / snānaṃ gandhaṃ puṣpaṃ dhūpaṃ baliṃ pradīpāṃśca dadyāt / snāpanaṃ paṭacchāyāyāḥ gandhānadhastāt puṣpāṇi ca baliṃ ca satataṃ dadyāt / tatraiva teṣāṃ pūrvaṃ dadyāt / ratnatrayasya paścānmaitreyasya tadanantaramavalokiteśvarasya āryasamantabhadrasya āryākāśagarbhasya āryākṣayamateḥ kumārabhūtasya candraprabhasya sarvanīvaraṇaviṣkambhiṇaḥ āryavajradharasya āryatārāyāḥ āryamahāmāyūryā āryaparājitāyāḥ bhagavatyāḥ prajñāpāramitāyāśca gandhaṃ puṣpaṃ dhūpaṃ baliṃ ca sarvameteṣāṃ pūrvaṃ datvā paścāt paṭasya dadyāt //

paścād bahirekasmiṃ pradeśe sarvoṣṭragardabhaśvahastirūpāṇi vināyakāni valmīkamṛttikayā kṛtvā teṣāṃ cāśeṣaṃ dadyāt / avismṛtya piṇyākapiṣṭakatilakṛtakulatthamatsyamāṃsamūlakavārttākapadmapatrakāṃsabhājanāni ca varjayet / kuśaviṇḍakopaviṣṭaḥ tatraiva śrāntaḥ sarvabuddhānusmṛtiṃ bhāvayet / manasā jāpaṃ kuryāt / anyatra vivikte kuśasaṃstare śayyāṃ kalpayet / atipānamatibhojanaṃ atiparyaṭanaṃ atidarśanamatiśayyāṃ ca varjayet / triḥ kālaṃ buddhānusmṛti bhāvayet / śukrabandhaṃ ca kuryāt / śobhanāni ca svapnāni nānyasya prakāśayet / bhagavato nivedayet //

(Vaidya 243)
evamanupūrveṇa tvaramāṇaḥ akṣaralakṣaṃ japet / ante ca bhagavatīṃ prajñāpāramitāṃ vācayet / japakāle bhagavato'tha mañjuśriyaḥ kumārabhūtasya mukhamavalokya jāpaṃ kuryāt / anākulākṣarapadaḥ / akṣasūtrānte ca namaskāraṃ kṛtvā nivedayet / anena vidhinā pūrvasevāṃ kṛtvā paṭaṃ kvacit svasthe sthāne sthāpya karma kuryāt / yatra manasaḥ parituṣṭirasti // patavidhānaṃ samāptam //

paścād bhagavantaṃ mañjuśriyaṃ śvetacandanamayaṃ padmāsanasthaṃ bhagavatīṃ prajñāpāramitāṃ ekahaste dadhānaṃ dakṣiṇena phalaṃ dadhānaṃ kārayet / tamekasmiṃ śucau pradeśe paścānmukhaṃ sthāpayitvā tasyāgrato'gnikuṇḍaṃ kuryāt / sarvakarma sacaturasraṃ dvivitastipramāṇaṃ adhaśca gandhāṃ sarvadhānyāni ca kṣipet / tasyopari kuryāt //

anena vidhinā navamagnimutpādya aśvatthasamidbhiragniṃ athavāśokasya ghṛtatandulodanaṃ kṣīradadhi madhu ca sarvamupahṛtya tāmrabhājane sthāpayitvā aṣṭasahasraṃ parijapya pūrṇāhutiṃ dadyāt / paścādanyasmiṃ dine śuklapratipadamārabhya karma kuryāt aśvatthasamidbhiragniṃ prajvālya vigatadhūmaṃ dṛṣṭvā agnimāvāhayet / āgaccha haripiṅgala dīptajihva lohitākṣa haripiṅgala dehi dadāpaya svāhā //


anena mantreṇāhutitrayaṃ dadyāt / paścād bhagavantamāvāhayet / āgacchagaccha kumārabhūta sarvasattvārthamudyato'haṃ sāhāyyaṃ me kalpaya gandhapuṣpadhūpaṃ ca pratigṛhṇa svāhā //

yad dadāti tadanena dātavyam / āgatasya cārgho deyaḥ sugandhapuṣpapānīyena paścāddhomaṃ kuryāt / saptavārānudāhṛtya ekaivāhutiṃ kṣipet / evaṃ saptadivasāni ghṛtatandulāni tilayāvakena cāpyāyanaṃ kuryāt //

antratrāntarādavaśyamāryamañjuśriyaṃ kumārarūpiṇaṃ paśyati / dvyaṅgulapramāṇānāṃ candanasamidhānāmaṣṭasahasraṃ juhuyāt / dinedine śataṃ pṛthivīpatīnāṃ vaśamānayati / jātīkusumānāṃ lakṣaṃ juhuyāt / rājā vaśyo bhavati / padmānāṃ dadhimadhughṛtāktānāṃ sahasraṃ juhuyāt / dravyaṃ labhate / śamīsamidbhiragniṃ prajvālya tilāṃ juhuyāt / dhanapatirbhavati / satatamudakamudake juhuyāt / prātarutthitaḥ sarvajanapriyo bhavati / arkasamidhānāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt / sahasrapiṇḍaṃ grāmaṃ labhate / bahuputrikāṃ juhuyāt / kanyāṃ yāmicchati tāṃ labhate / apāmārgaṃ juhuyāt vyādhiṃ praśamayati / kṣīravṛkṣakāṣṭhairagniṃ prajvālya tilāhutīnāṃ lakṣaṃ juhuyāt / yāṃ cintayitvā karoti tāṃ labhate / viṣayārthī padmānāṃ lakṣaṃ juhuyāt / viṣayaṃ labhate / yavānāṃ lakṣahomenākṣayamannamutpadyate / guggulupṛyaṅguṃ ca ghṛtena saha homayet / putraṃ labhate / akākolīne jātīkusumānāṃ pānīye juhuyāt / saptāhena grāmaṃ labhate / jātīkusumānāṃ jale ekaikaṃ puṣpaṃ gṛhītvā juhuyāt / avaśeṣaṃ khaṇḍaṃ yasya ghrāṇāya dīyate sa ghrāṇamātreṇa vaśyo bhavati / kuṅkuma kastūrikālavaṅgapuṣpaṃ ca mukhe prakṣipya japet / yena saha mantrayate sa vaśyo bhavati / marīcamaṣṭasahasrābhimantritaṃ kṛtvā mukhe prakṣipya kruddho'pi vacanena priyo bhavati / śikhāmanenaiva badhnīyāt / adṛśyo bhavati / śakraṃ dṛṣṭvā manasānusmared vigatakrodho bhavati / nityajāpena sarvajanapriyo bhavati / mahati pratyūṣe'bhyutthāya jātīkusumasahitaṃ pānīyaṃ śucau pradeśe bhūmau juhuyāt / mantrī bhavati / anatikramaṇīyavacanaḥ / (Vaidya 244) bhaye samutpanne manasi kuryāt / bhayaṃ na bhavati / parasya kruddhasyāpi maitrīṃ bhāvayittvā anusmṛtya mukhaṃ vyavalokayet / vigatakrodho bhavati / sarvasugandhapuṣpaiḥ homaṃ kuryād yamuddiśya karoti sa vaśyo bhavati / saptābhimantritaṃ udakaṃ pratyuṣasi pibet / niyatavedanīyaṃ karma kṣapayati / saptajaptenodakena mukhaṃ prakṣālayet sarvajanapriyo bhavati / puṣpāṇyabhimantrya yasya dadāti sa vaśyo bhavati / ācāryatvamekena lakṣahomena tandulānām / viṣayapatitvaṃ tilānāṃ padmānāṃ sahasraṃ juhuyāt / dīnārasahasraṃ labhate / vīrakrayakrītāṃ guggulusarjarasaṃ gandharasaṃ śrīvāsakaṃ caikataḥ kṛtvā juhuyāt / pañcamyāṃ pañcamyāṃ ṣaṇmāsam pūrṇe sahasraguṇaṃ labhate / sarvagandhaiḥ pratikṛtiṃ kṛtvā tīkṣṇaśastreṇaikadhāreṇa cchitvā cchitvā juhuyāt / dakṣiṇena pādā puruṣasya vāmapādaṃ striyaḥ yamicchati sa vaśyo bhavati / saptāhaṃ trisandhyaṃ dhuttūrakapuṣpāṇi juhuyāt / gāvo labhate / arkakāṣṭhairdhānyaṃ śirīṣapuṣpairaśvāṃ aśokapuṣpaiḥ suvarṇaṃ vyādhighātakapuṣpairvastrāṇi labhate / yad yadicchati tat sarvaṃ jātīkusumahomena karoti / yadvarṇāni puṣpāṇi pānīye juhoti saviturudaye / tadvarṇāni vastrāṇi labhate / saptajaptaṃ bhājanaṃ kṛtvā bhikṣāmaṭati bhikṣāmakṣayāṃ labhate / rātryāmutthāya parijapyātmānaṃ svayaṃ śobhanāni svapnāni paśyati //

atha rājānaṃ vaśīkartukāmaḥ tasya pādapāṃsuṃ gṛhītvā sarṣapaistailaiśca miśrayitvā juhuyāt / saptāhaṃ trisandhyaṃ vaśyo bhavati //

rājñīṃ vaśīkartukāmaḥ sauvarcalāṃ śatapuṣpāṃ vārāhīṃ caikataḥ kṛtvā juhuyāt / saptarātraṃ trisandhyaṃ vaśyā bhavati / rājamātyaṃ vaśīkartukāmaḥ bhallātakānāṃ tilāṃ vacāṃ ca pratikṛtiṃ kṛtvā juhuyāt / saptāhaṃ saptarātraṃ ca vaśyo bhavati / purohitaṃ vaśīkartukāmaḥ brahmadaṇḍīṃ śatapuṣpāṃ caikataḥ kṛtvā juhuyāt / saptarātraṃ trisandhyaṃ vaśyo bhavati / brāhmaṇānāṃ vaśīkartukāmaḥ, pāyasaṃ ghṛtasahitaṃ juhuyāt / sarve vaśyā bhavanti / atha kṣatriyaṃ vaśīkartukāmaḥ, śālyodanaṃ ghṛtasahitaṃ juhuyāt / saptāham / vaiśyānāṃ vaśīkaraṇe yāvakāṃ guḍasahitāṃ juhuyāt / vaśyo bhavati / piṇyākaṃ juhuyāt / śūdrā vaśyā bhavanti / sarvānekataḥ kṛtvā juhuyāt sarve vaśyā bhavanti / catuḥpathe ekaśūnye gṛhe baliṃ nivedya yo'sya glānaḥ sa tasmād vinirmukto bhavati //

mukhaṃ spṛśaṃ jape jvaramapagacchati / aṣṭaśatajaptena śikhābandhena sarvavyādhibhyaḥ parimucyate / sarvarogebhyaḥ mūśrakaṃ badhvā śikhā bandhaṃ kṛtvā svaptavyaṃ / sarvarogā apagacchanti / vyādhinā grastaḥ japamātreṇa mucyate / galagrahe valmīkamṛttikāṃ japtvā lepaḥ kāryaḥ / vyādhirapagacchati / akṣiroge nīlīkalikāni juhuyāt / vyupaśāmyati // paṭavidhānasyārtarikarmmaḥ //

pūrvoktena vidhānena anāhate paṭe keśāpagate āryamañjuśrīḥ kumārabhūtaḥ ābhilekhyaḥ sarvālaṅkāravibhūṣitaḥ / raktavarṇaḥ kumārarūpī padmāsanasthaḥ / dakṣiṇapārśve aryāvalokiteśvaraḥ vāmapārśve samantabhadraḥ / āryamañjuśriyasya kiñcidūnau / taṃ paṭaṃ sthāpayitvā koṭiṃ japet / rājā bhavati / candanasamidhānāṃ kuṅkumābhyaktānāṃ lakṣaṃ juhuyāt / rājā bhavati / agarusamidhānāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt / rājā bhavati / jātīkusumānāṃ ghṛtāktānāṃ koṭiṃ juhuyāt / rājā bhavati //

(Vaidya 245)
yatpramāṇānāṃ padmānāṃ rāśiṃ juhoti tatpramāṇānāṃ dīnārāṇā rāśī labhate / yāvad yāvat tāvajjapyamānāṃ na gṛhṇāti tāvad vidyādharacakravartī bhavati / bhallātakānāṃ lakṣaṃ juhuyāt dīnārasahasraṃ dadāti / vyādhighātakaphalānāṃ lakṣaṃ juhuyāt mahādhanapatirbhavati / aṣṭasahasrahomena guggulusamidhānāṃ dhānyaṃ labhate / satatatilahomenāvyavacchinnaṃ dhānyaṃ labhate / gotaṇḍulānāṃ lakṣaṃ juhuyāt / saha dadhnā gosahasraṃ labhate / bahuputrikāphalāni śamīphalāni caikataḥ kṛtvā juhuyāt / yāmicchati kanyāṃ tāṃ labhate / śamīpatrāṇi juhuyāt / sarvakāmado bhavati / agastipuṣpāṇi kṣīrāktāni juhuyāt / brāhmaṇavaśīkaraṇā / karavīrapuṣpāṇi śuklāni juhuyāt / kṣatriyavaśīkaraṇe / karṇikārapuṣpāṇi juhuyādrājā vaśīkaraṇe / dhuttūrakapuṣpāṇi juhuyāt / śūdravaśīkaraṇe / arkapuṣpāṇāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt / sarvavyādhibhyaḥ parimucyate //

anenaiva vidhinā puṣpāṇāṃ sugandhānāṃ lakṣaṃ pādamūle nivedayet / nityasukhī bhavati / aśvatthasamidbhiragniṃ prajvālya śamīpuṣpāṇāṃ sahasraṃ juhuyāt / nakṣatrapīḍā vyupaśāmyati / gorocanayā mantramabhilekhya śirasi badhvā saṅgrāme'vataret / śastrairna spṛśyate / hastiskandhe mañjuśriyamagrato balasya dattvā darśanamātreṇaiva parabalasya bhaṅgo bhavati / dhvajāgre kumārarūpiṇaṃ sauvarṇamayūrāsanasthaṃ kṛtvā saṅgrāmamavataret / darśanādeva parabalasya bhaṅgo bhavati / jātīkusumānāṃ pādamūle lakṣaṃ nivedayet / tatraiva kuśasaṃstare śayyāṃ kurvīta / svapne yathābhilaṣitaṃ kathayati / pradīpānāṃ sahasraṃ dattvā ekapradīpaṃ padmasūtravarttiṃ kṛtvā madhuyaṣṭiṃ veṣṭayitvā prajvālya paśyed yathābhūtaṃ mañjuśriyaṃ kumārabhūtaṃ paśyati // dvitīyaṃ paṭavidhānaṃ samāptam /

sauvarṇaṃ rajataṃ kumāraṃ kṛtvā varadaṃ dakṣiṇena pāṇinā / vāmena bhagavatīṃ prajñāpāramitāṃ dadhānaṃ tamīdṛśaṃ sadhātukakaraṇḍakaṃ purataḥ sthāpyākṣaralakṣaṃ japet / pūjāṃ vāsariṇāṃ kuryāt / bāladārakadārikāścāsyāgrato bhojayitavyā / gītaṃ vāditaṃ pustakavācanaṃ cākuryāt / japaparisamāptau puṣpatrayeṇārghaṃ datvā preṣayet / pūrvoktena vidhānenāvāhanavisarjanaṃ padmamudrāṃ badhvā jāpaṃ kuryāt / dhvajamudrāyā āvarttanaṃ svastikamudrayā āsanaṃ pūrṇamudrāyārghaṃ ekaliṅgamudrāyāṃ puṣpāṇi manorathamudrāyāṃ pradīpaṃ yamalamudrāyā dhūpaṃ mayūrāsanamudrāyā gandhaṃ yaṣṭimudrāyā baliṃ anena vidhānena rātrau dinedine kuryād yāvajjāpaparisamāptiriti / paśvāt karmāṇi kuryāt //

jātīkusumānāṃ samudragāminyāṃ nadyāṃ lakṣaṃ plāvayet / viṣayaṃ labhate / rātrau jātikusumaughaṃ kṛtvā bhagavataḥ purataḥ svapet / bhagavantaṃ paśyati dharma deśayamānaṃ bodhisattvaparivṛtaṃ yamuddiśya karoti tadeva kama kuryāt / nānyasya kuryāt / upoṣadhikena śuklapratipadamārabhya śrīvāsakadhūpaṃ madhumiśraṃ juhuyāt rājyaṃ labhate / koṭiṃ japet mañjuśriyaṃ svayameva paśyati dharmadeśanāṃ ca karoti / yadi kenacit sahollāpayati sammukhamavabhāṣate avaivarttikaśca bodhisattvo bhavati // tṛtīyaṃ vidhānam //

(Vaidya 246)
raktacandanamayaṃ kumārarūpiṇaṃ ekena pārśvena priyaṃkaraṃ anyena vīramatī sāśokavṛkṣāśrayāṃ kārayet / tamekapārśve sthāpayitvā lavaṇasarvaparājikāvyāmiśreṇa raktacandanapratikṛtiṃ kṛtvā cchitvā cchitvā juhuyād yasya nāmnā sa vaśyo bhavati / udumbaraphalāni yasya nāmnā juhuyāt sa vaśyo bhavati / kākodumbarikāphalāni juhuyād yasya nāmnā sa vaśyo bhavati / śṛṅgāṭakaṃ juhuyāt brāhmaṇavaśīkaraṇe padmamūlāni kṣatriyavaśīkaraṇe kaśerukāṇi juhuyāt / vaśyavaśīkaraṇe śālūkāni juhuyāt / śūdravaśīkaraṇe lavaṇaśarkarāṇāmaṣṭasasraṃ juhuyāt / trisandhyaṃ saptāhaṃ yasya nāmnā juhoti sa vaśyo bhavati / nimbapatrāṇi kaṭutailāktāni juhuyāt āhutyāṣṭasahasraṃ trisandhyaṃ saptāhaṃ yasya nāmnā sa vaśyo bhavati / sarveṇa homena vaśīkaraṇam / bṛhatīkusumānāṃ lakṣaṃ juhuyāt suvarṇaṃ labhate / kālāñjanikākusumānāmaṣṭasahasraṃ juhuyāt mahāntaṃ grāmaṃ labhate / pāṭalapuṣpāṇi juhuyād dhānyamakṣayaṃ labhate / śrīparṇīpuṣpāṇi juhuyāt suvarṇa labhate / vacāṃ dadhimadhughṛtāktāṃ juhuyāt sarvavādeṣūttaravādī bhavati / brāhmīrasaghṛtasahitaṃ tāmrabhājane sthāpayitvā tāvajjaped yāvad daśasahasrāṇi paścāt pibet sarvavādino vijayate / yasya kruddhasyāṣṭasahasrābhimantritaṃ kṛtvā loṣṭaṃ kṣipet purataḥ sa krodhaṃ muñcati // caturthaṃ vidhānam /

anāhate paṭe keśāpagate upoṣadhikena citrakareṇa aśleṣakairvarṇakaiḥ āryamañjuśriyaścitrāpayitavyaḥ / padmāsanopaviṣṭaṃ dharmaṃ deśayamānaṃ darkṣiṇapārśve āryamahāmekhalā vāmapārśve cāryaprajñāpāramitā jāpavatī sarvālaṅkāravibhūṣitā śuklavastranivasanā / tasyādhastāt padmasaraḥ, bahuvidhapuṣpasaṅkīrṇaḥ nāgarājānau akāyavinirgatau padmadaṇḍadhṛtahastau āryāparājitā caikasmiṃ vighnavināyakāṃ nāśayantī agnijvālāmukhī bhṛkuṭīkṛtalocanāṃ anyasmiṃ pārśve āryaparṇaśabarī pāśaparaśuvyagrahastā kṛṣṇaraktanetrā mayūrapṛṣṭhabhirūḍhā sādhakaṃ parirakṣantī / sādhakaśca padmamālāvyagrahastaḥ bhagavato mañjuśriyamukhaṃ vyavalokayamānaḥ upariṣṭāccāmarapuṣpamālādundubhidhāriṇau devaputrau lekhayitavyau //

taṃ paṭaṃ paścānmukhaṃ sthāpya sadhātuke caitye koṭiṃ japet / japānte ca mahatīṃ pūjāṃ kṛtvā bhagavatīṃ prajñāpāramitāṃ vācayitvā daśasahasrāṇi japet / mañjuśriyo mukhaṃ vyavalokayamānaḥ / paścāt paṭaṃ kampate / rājyaṃ labhate / cakṣuśca labhate / vidyādharo bhavati / hasate cakravarttī bhavati / bhāṣaṇe bodhisattvaḥ prathamabhūmipratilabdho bhavati / dharmadeśanāṃ cāsya śṛṇoti //

tasyaiva paṭasyāgrataḥ kapilāyāḥ samānavatsāyāḥ goghṛtaṃ gṛhya tāmrabhājane sthāpya tāvajjaped yāvadūṣmāyati / dhūmāyati / prajvalati / ūṣmāyamānaṃ pītvā paramamedhāvī bhavati / śrutidharaḥ dhūmāyamāne'ntarddhānam jvalamāne ākāśagamanam / āmaśarāvasampuṭe sthāpya vacāṃ jātīkusumairveṣṭayitvā tāvajjaped yāvadaṅkurībhavati / tāṃ bhakṣayitvā śrutidharo bhavati / anyāṃ koṭiṃ japet mañjuśriyaṃ sākṣāt paśyati / dharmadeśanāṃ ca śṛṇoti / tāṃ cādhimucyate //

(Vaidya 247)
sauvarṇapadmaṃ śatapatraṃ kārayitvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya tāvajjaped yāvajjvalatīti / tena gṛhītamātreṇa vidyādharāṇāṃ cakravartī bhavati parairadharṣaṇīyaḥ / manaḥśilāṃ haritālamañjanaṃ śrīparṇīsamudgake prakṣipya tāvajjaped yāvat khuṭkhuṭāśabdaṃ karoti / gṛhītamātreṇa bhūmicarāṇāṃ rākṣasapiśācānāmadhipatirbhavatyadhṛṣyaḥ / khaḍgaṃ gṛhya sallakṣaṇasaṅkīrṇaṃ avraṇaṃ tāvajjaped yāvadahiriva phaṇaṃ kṛtvā tiṣṭhati / taṃ gṛhya vidyādharacakravartī kalpāyuradhṛṣyaḥ / manaḥśilāṃ tṛlohapariveṣṭitāṃ kṛtvā mukhe prakṣipya tāvajjaped yāvacculuculāyatīti / adṛśyo bhavati / khaḍgahartā adṛśyaḥ sarvāṇi kuśalopasaṃhitāni karoti / varjayitvā kāmopasaṃhitam / śamīvṛkṣarūḍhasyāśvatthasya sāraṃ gṛhya tṛlohapariveṣṭitaṃ kṛtvā mukhe prakṣipya tāvajjaped yāvacculuculāyati / adhṛṣyo bhavati varṣasahasraṃ jīvati / rajataṃ cakraṃ kṛtvā asuravivarasyāgrataḥ tāvajjaped yāvaccakraṃ asurajantrāṇi bhittvā praviśati / tatkṣaṇamevāsurayuvatayo nirgacchanti / tābhiḥ saha praviśya kalpasthāyī bhavati / lohamayaṃ tṛśūlaṃ kṛtvā tasmiṃ vivaradvāre jāpaṃ karoti tatra sarvayantrāṇi sphuṭanti / yāvadbhiḥ sahecchati tāvadbhiḥ saha praviśati / kalpasthāyī bhavati / maitreyaṃ ca bhagavantaṃ paśyati // pañcamaṃ paṭavidhānam //

śvetārkamayaṃ aṅguṣṭhamātraṃ bhagavantaṃ mañjuśriyaṃ kārayitvā arkapuṣpāṇāṃ lakṣaṃ nivedayet / sāmantarājyaṃ pratilabhate / śvetakaravīramūlamayaṃ kṛtvā aṅguṣṭhamātrameva tatpuṣpāṇāmekāṃ koṭiṃ nivedayet mantrī bhavati / karahāṭavṛkṣamayaṃ vitastipramāṇamātraṃ kārayitvā tatpuṣpāṇāṃ lakṣaṃ nivedayet / senāpatyaṃ labhate / śvetacandanamayaṃ vitastipramāṇamātraṃ bhagavantaṃ mañjuśriyaṃ kṛtvā jātīkusumānāṃ lakṣaṃ nivedayet / purohityaṃ labhate / aśvatthavṛkṣamayaṃ aṅgulamātrapramāṇaṃ bhagavantaṃ mañjuśriyaṃ kārayitvā akākolīne pānīyakumbhaṃ nivedayet / bahujanasammato bhavati / sarvagandhamayaṃ kṛtvā sarvagandhapuṣpairniveditaiḥ yamicchati tamāpnoti / satattasamitamagarusamidhānāṃ juhuyāt mantrī bahujanasya sammato bhavati / satatajāpena pañcānantaryāṇi vikṣipayati / maraṇakāle mañjuśriyaṃ paśyati / dharmadeśanāṃ cāsya karoti / utthāyotthāya aṣṭaśataṃ japet sarvasattvānāmadhṛṣyo bhavati / akṣiṇī parijapya svāminaṃ paśyet / prasādavāṃ bhavati / yamuddiśya karmakaro tatrasthaṃ saptabhirdivasaiḥ grāmāntarasthaṃ ekaviṃśatibhirdivasaiḥ viṣayāntarasthaṃ caturbhiḥ māsaiḥ nadyantaritaṃ ṣaḍbhirmāsaiḥ svakulavidhānenānyamantravidhānena cāśeṣaṃ karmaṃ karoti varjayitvā kāmopasaṃhitam / ābhicārukaṃ ceti // ṣaṣṭho vidhānaḥ /

ityuktaṃ yugāntehitaṃ + + + + + + tathā /
sattvānāmalpapuṇyānāṃ hitārthaṃ muninā purā // verse 28.1 //
śāsanāntarhite śāstuḥ śākyasiṃhasya tāpine /
siddhiṃ yāsyate tasmiṃ kāle raudre'tibhairave // verse 28.2 //
saptamaṃ vakṣyate hyatra kalparātre sukhāvahe /
mamaitat kathitaṃ kalpaṃ tasmiṃ kāle sudāruṇe // verse 28.3 //
(Vaidya 248)
sattvānāmalpapuṇyāṇāṃ mārgo hyeṣa pravartitaḥ /
bodhisambhārahetutvaṃ triyānapathanimnagam // verse 28.4 //
upāyakauśalyasattvānāṃ darśayāmi tadā yuge /
tṛṣṇāmūḍhā hi vai sattvā rāgadveṣasamākulā // verse 28.5 //
teṣāṃ darśayāmyetaṃ mārgaṃ tṛṣṇāvaśānugam /
tṛṣṇābandhanabaddhāstu kuśalaṃ karmahetutaḥ // verse 28.6 //
siddhisādhyaṃ tathā dravyaṃ mantratantraṃ samoditam /
vinayārthaṃ tu sattvānāṃ kathitaṃ lokanāyakaiḥ /
etat karmasya māhātmyaṃ sādhakānāṃ tu jāpinām // verse 28.7 //
ityuktvā munivaro hyagra śākyasiṃho narottamaḥ /
kathitvā mantratantrāṇāṃ balaṃ vīryaṃ savistaram // verse 28.8 //
amoghaṃ darśayet siddhiṃ tasmiṃ kāle yugādhame /
śuddhāvāsaṃ tadā vavre devasaṅghā jinottamo // verse 28.9 //
yametanmārṣā proktaṃ kalparājaṃ savistaram /
savalokahitārthāya mañjughoṣasya śāsanamiti // verse 28.10 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt ṣaḍviṃśatimaḥ karmavidhānāryamañjuśrīyaparivarttapaṭalavisaraḥ parisamāpta iti /

__________________________________________________________



(Vaidya 249)
Like what you read? Consider supporting this website: