Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 31 - Toyikāmaha-avadāna

[301.001]. toyikāmahāvadānam/

[301.002]. tatra bhagavbānāyuṣmantamāmantrayate--sma āgamaya ānanda yena śrāavastīti/
[301.002]. evaṃ bhadantetyāyucmānānando bhagavataḥ pratyaśrauṣīt/
[301.003]. atha bhagavān yena śrāvastī tena cārikāṃ prakrāntaḥ/
[301.004]. yāvadanyatamasmin pradeśe brāhmaṇaśchinnabhakto halaṃ vāhayati, tasyārthāya dārikā peyāmādāya gatā/
[301.005]. bhagavāṃśca pradeśamanuprāptaḥ/
[301.005]. dadarśa sa brāhmaṇo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakcaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam/
[301.007]. sahadarśanāccāsya bhagavati prasāda utpannaḥ/
[301.008]. na tathā dvādaśavarṣābhyastaḥ śamathaścattasya kalyatāṃ janayati, aputrasya putrapratilambhaḥ, daridrasya nidhidarśanam, rājyābhinandano rājyābhiṣekaḥ, yathopacitakuśalamūlasya sattvasya tatprathamato buddhadarśanam/
[301.010]. sa tāṃ peyāmādāya laghuladhveva yena bhagavāṃstenopasaṃkrāntaḥ/
[301.011]. upasaṃkramya bhagavantametadavocat--iyaṃ bho gautama peyā/
[301.011]. yadyasti mamāntike'nukampā, pibedbhagavān gautamaḥ peyāmiti/
[301.012]. tato bhagavatā brāhmaṇasya jīrṇakūpo darśitah--sacette brāhmaṇa parityaktā, asmiñ jīrṇakūpe prakṣipeti/
[301.013]. tena tasmiñ jīrṇakūpe prakṣiptā/
[301.013]. sa jīrṇakūpo vāpyāyamānaḥ peyāpūrṇaḥ, yathāpi tadbuddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvena/
[301.014]. tato bhagavatā sa brāhmaṇo'bhihitah--cāraya mahābrāhmaṇa peyāmiti/
[301.015]. sa cārayitumārabdhaḥ/
[301.015]. bhagavatā tathā adhiṣṭhitā yathā sarvasaṃghena pītā/
[301.016]. sa ca jīrṇakūpo vāpyāyamānastathaiva peyāpūrṇo'vasthitaḥ/
[301.017]. tato'sau brāhmaṇo bhūyasyā mātrayā abhiprasanno bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya/
[301.018]. tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāyasatyasamprativedhikī dharmadeśanā kṛtā, pūrvavadyāvadanādikālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāapattiphalaṃ sākṣātkṛtam/
[301.020]. atikrānto'haṃ bhadanta, atikrāntaḥ/
[301.020]. eṣo'haṃ bhagavantaṃ buddhaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca/
[301.021]. upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam/
[301.022]. athāsau brāhmaṇo vaṇigiva labdhalābhaḥ śasyasampanna iva kṛṣīvalaḥ śūra iva vijitasaṃgrāmaḥ sarvaroganirmukta ivāturo bhagavato bhāṣitamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrānto yāvatkṣetraṃ gataḥ/
[301.025]. paśyati tasmin kṣetre sauvarṇān yavān saṃpannān/
[301.025]. dṛṣṭvā ca punarvismayotphullalocano gāthāṃ bhāṣate--
[301.027]. aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam/
[301.028]. adyaiva vāpitaṃ bījamadyaiva phaladāyakam//1//
[301.029]. tato'sau brāhmaṇastvaritatvaritaṃ rājñaḥ sakāśamupasaṃkrāntaḥ/
[301.029]. upasaṃkramya jayenāyuṣā vardhayitvā rājānamuvāca--deva, mayā yavāḥ prakīrṇāḥ, te sauvarṇāḥ saṃvṛttāḥ/
[301.030]. tasyādhiṣṭhāyakena prasādaḥ kriyatāmiti/
[301.031]. rājñā adhiṣṭhāyako'nupreṣitaḥ/
[301.031]. brāhmaṇena rāśīkṛtya bhājitaḥ/
[301.031]. rājabhāgaḥ svābhāvikā yavāḥ saṃvṛttāḥ/
[301.032]. adhiṣṭhāyakena rājñe niveditam/
[301.032]. rājñā samādiṣṭam--[302] punarbhājayateti/

[302.001]. taiḥ punarbhājitam/
[302.001]. tathaiva rājabhāgaḥ svābhāvikā yavāḥ saṃvṛttāḥ/
[302.001]. evam yāvat saptakṛtvo bhājitam/
[302.002]. tathaiva/
[302.002]. rājā kutūhalajātaḥ svayameva paśyati--tathaiva/
[302.003]. tenāsau brāhmaṇo'bhihitah--brāhmaṇa, tavaitatpuṇyanirjātam/
[302.003]. alaṃ rājabhāgena, yathābhipretaṃ tanmamānuprayaccheti/
[302.004]. tatastena brāhmaṇena parituṣṭena yaddattam, tatsauvarṇāḥ saṃvṛttāḥ//
[302.005]. tato bhagavān saṃprasthitaḥ/
[302.005]. yāvadanyatamasmin pradeśe pañcakārṣaśatānyutpāḍūtpāṇḍukāni sphuṭitapāṇipādāni śaṇaśāṭīnivāsitāni laṅgalāni vāhayanti/
[302.006]. te'pi balīvardā baddhaiḥ prayoktraiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmuhur niśvasanto vahanti/
[302.007]. tadṛśuste kārṣākā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavadyāvadupacitakuśalamūlasattvasya tatprathamato buddhadarśanam/
[302.009]. tato yena bhagavāṃstenopasaṃkrāntāḥ/
[302.009]. adrākṣīdbhagavāṃstān kārṣakān dūrādeva/
[302.010]. dṛṣṭvā ca punarvineyāpekṣayā mārgādapakramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[302.010]. eta kārṣakā bhagavataḥ pādau śirasā vanditvā ekāntaniṣaṇṇāḥ/
[302.011]. tato bhagavatā teṣāṃ kārṣakāṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, pūrvavadyāvadanādikālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāapattiphalaṃ sākṣātkṛtam/
[302.014]. te dṛṣṭasatyā yena bhagavāṃstenopasaṃkrāntaḥ/
[302.014]. praṇamayya bhagavantamidamavocat--deśaya bhadanta, svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[302.015]. carema bhagavato'ntike brahmacaryamiti/
[302.016]. te bhagavatā ehibhikṣukayā pravrājitāḥ pūrvavadyāvatte'vasthitā buddhamanorathena/
[302.017]. teṣāṃ bhagavatā avavādo dattaḥ/
[302.017]. tairyujyamānaiḥ pūrvavadabhivādyāśca saṃvṛttāḥ/
[302.017]. te'pi balīvardā yoktrāṇi varatrāṇi ca cchittvā yena bhagavāṃstenopasaṃkrāntāḥ/
[302.018]. upasaṃkramya bhagavantaṃ sāmantakena anuparivāryāvasthitāḥ/
[302.019]. teṣāṃ bhagavatā tribhiḥ padārthairdharmo deśitaḥ pūrvavadyāvadyathā gaṅgāvatāre haṃsamatsyakūrmāṇām yāvad dṛṣṭasatyāḥ svarbhavanaṃ gatāḥ//
[302.021]. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ nu taiḥ kārṣakapūrvakairbhikṣubhiḥ karma kṛtam yena kārṣakāḥ saṃvṛttāḥ, bhagavataśca śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam? tairbalīvardapūrvakairdevaputraiḥ kiṃ karma kṛtam, yana balīvardeṣūpapannāḥ, satyadarśanaṃ ca kṛtamiti? bhagavānāha--ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pūrvavadyāvatphalanti khalu dehinām//
[302.026]. bhūtapūrvaṃ bhikṣavo'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi/
[302.027]. pūrvavat/
[302.027]. sa vārāṇasīnagarīmupaniśritya viharati ṛṣivadane(patane) mṛgadāve/
[302.028]. tasya śāsane etāni pañca karṣakaśatāni pravrajitānyabhūvan/
[302.028]. tatraibhir na paṭhitaṃ na svādhyāyitaṃ nāpi manasikāro vihitaḥ/
[302.029]. kiṃ tu śraddhādeyaṃ bhuktvā bhuktvā saṃgaṇikābhirataiḥ kausīdyenābhināmitam//

[303.001]. [303] kiṃ manyadhve bhikṣavo yāni tāni pañca bhikṣuśatāni, etānyeva tāni pañca karṣakaśatāni/
[303.002]. yo'sau vihārasvāmī, sa evāsau gṛhapatiryasyaite kārṣahāḥ/
[303.002]. yadebhirvihārasvāmisantakaṃ śraddhādeyaṃ paribhujya na paṭhitaṃ na svādhyāyitaṃ nāpi manasikāro vihitaḥ, kiṃ tu saṃgaṇikābhirataiḥ kausīdyenābhināmitam, tena karmaṇā pañca janmaśatāni tasya vihārasvāminaḥ kārṣakāḥ saṃvṛttāḥ/
[303.005]. yāvadetarhyapi tasyaiva kārṣakā jātāḥ/
[303.005]. yadebhiḥ kāśayapasya samyaksambuddhāsya śāsane pravrajya brahmacaryaṃ caritam, tenaitarhi mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[303.007]. te ca balīvardapūrviṇo devaputrāḥ kāśyapasya samyaksambuddhasya śāsane pravrajitā āsan/
[303.008]. tatraibhiḥ kṣudrānukṣudrāṇi śikṣāpadāni khaṇḍitāni/
[303.008]. tena karmaṇā balīvardeṣūpapannāḥ/
[303.009]. yanmamāntike cittamabhiprasāditam, tena deveṣūpapannāḥ/
[303.009]. yatkāśyape samyaksambuddhe brahmacaryaṃ vāsitam, tenedānīṃ devaputrabhūtaiḥ satyadarśanaṃ kṛtam/
[303.010]. iti bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, pūrvavadyāvadābhogaḥ karaṇīyaḥ/
[303.011]. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
[303.013]. tatra bhagavānāyucmantamāmantrayate sma--āgamaya ānanda yena toyikā/
[303.013]. evaṃ bhadantetyāyuṣmānānando bhagavato'śrauṣīt/
[303.014]. bhagavāṃstoyikāmanuprāptaḥ/
[303.014]. tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati/
[303.015]. athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātraṃ pūrvavadyāvatsamantato bhadrakam/
[303.016]. dṛṣṭvā saṃlakṣayati--yadi bhagavantaṃ gautamamupetya abhivādayiṣyāmi, karmaparihāṇirme bhaviṣyati/
[303.017]. atha nopetyābhivādayiṣyāmi, puṇyaparihāṇiḥ/
[303.018]. tatko'sāvupāyaḥ syādyena me na karmaparihāṇi syānnāpi puṇyaparihāṇiriti? tasya buddhirutpannā--atrastha evābhivādanaṃ karomi/
[303.019]. evaṃ na karmaparihāṇirbhavati nāpi puṇyaparihāṇiriti/
[303.020]. tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenābhivādanaṃ kṛtam--abhivādaye buddhaṃ bhagavantam/
[303.021]. tatra bhagavānāyuṣmantamānandamāmantrayate--kṣaṇa ānanda eṣa brāhmaṇaḥ/
[303.022]. sacedasyaivaṃ samyakpratyātmajñānadarśanaṃ pravartate/
[303.022]. etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito'shtisaṃghātastiṣṭhatīti/
[303.023]. athānenopasaṃkramya vandito bhaveyam/
[303.023]. evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet/
[303.024]. tatkasya hetoh? asminn ānanda pradeśe kāśyapasya samyaksambuddhasyāvikopito'sthisaṃghātastiṣṭhatīti/
[303.025]. athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat--niṣīdatu bhagavān prajñapta evāsane/
[303.027]. evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati, yacca kāśyapena samyaksambuddhena, yaccaitarhi bhagavateti/
[303.028]. niṣaṇṇo bhagavān prajñapta evāsane/
[303.028]. niṣadya bhagavān bhikṣūnāmantrayate sma--icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭum? etasya bhagavan kālaḥ, etasya sugata samayo'yam/
[303.030]. bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayatu, dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti/
[303.032]. bhagavatā laukikaṃ cittamutpāditam/
[303.032]. dharmatā khalu yasmin samaye buddhā bhagavanto laukikam [304]

[304.001]. [304] cittamutpādayanti, tasmin samaye kuntapipīlikādayo'pi prāṇino bhagavataścetasā cittamājānanti/
[304.002]. nāgāḥ saṃlakṣayanti--kiṃ kāraṇaṃ bhagavatā laukikaṃ cittamutpāditam? bhagavān kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāmaḥ/
[304.003]. tatastaiḥ kāśyapasya samyaksambuddhasyāvikopitaḥ śarīrasaṃghāta ucchrāpitaḥ/
[304.004]. tatra bhagavān bhikṣūnāmantrayate sma--gṛhṇīta bhikṣavo nimittam/
[304.005]. antardhāsyatīti/
[304.005]. antarhitaḥ//
[304.006]. rājñā prasenajitā śrutam--bhagavatā śrāvakāṇāṃ darśanāya avikopitaḥ kaśyapasya samyaksambuddhasya śarīrasaṃghāta ucchrāpita iti/
[304.007]. śrutvā ca punaḥ kutūhalajātaḥ sārdhamantah--pureṇa kumārauramātyairbhaṭabalāgrair naigamajanapadaiśca draṣṭuṃ saṃprasthitaḥ/
[304.008]. evaṃ virūḍhako'nāthapiṇḍado gṛhapatiḥ, ṛṣidattaḥ purāṇasthapatiḥ, viśākhā mṛgaramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ saṃprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni/
[304.010]. yāvadasau antarhitaḥ/
[304.011]. taiḥ śrutam--antarhito'sau bhagavataḥ kāśyapasya samyaksambuddhasya śīrarasaṃghāta iti/
[304.012]. śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam--vṛthā asmākamāgamanaṃ jātamiti//
[304.013]. athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ/
[304.013]. evaṃ cetasā cittamabhisaṃskṛtam--asmānme padāvihārāt kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣite--
[304.016]. śataṃsahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti/
[304.018]. yo buddhacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān//2//
[304.020]. anyatamenāpyupāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ/
[304.020]. evaṃ cittamabhisaṃskṛtam--padāvihārasya tāvadiyatpuṇyamākhyātaṃ bhagavatā/
[304.021]. asya tu mṛttikāpiṇḍasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃs tasyāpi cittamājñāya gāthāṃ bhāṣate--
[304.023]. śataṃsahasrāṇi suvarṇapiṇḍaṃ jāmbūnadā nāsya samā bhavanti/
[304.025]. yo buddhacaityeṣu prasannacitta āropayenmettikapiṇḍamekam//3// iti/
[304.028]. tacchrutvā anekaiḥ prāṇiśatasahasrairmṛtpiṇḍasamāropaṇaṃ kṛtam/
[304.028]. aparaistatra muktapuṣpāṇi kṣiptāni, evaṃ cittamabhisaṃskṛtam--padāvihārasya mṛttikāpiṇḍasya ceyatpuṇyamuktaṃ bhagavatā, asmākaṃ tu muktapuṣpāṇāṃ kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cittamājñāya gāthāṃ bhāṣate--

[305.001]. [305] śataṃsahasrāṇi suvarṇamūḍhaṃ jāmbūnadā nāsya samā bhavanti/
[305.003]. yo buddhacaityeṣu prasannacitta āropayenmuktakapuṣparāśim//4// iti/
[305.005]. aparaistatra mālāvihāraḥ kṛtaḥ, cittaṃ cābhisaṃskṛtam--muktapuṣpāṇāṃ bhagavatā iyatpuṇyamuktam/
[305.006]. asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cittamājñāya gāthāṃ bhāṣate--
[305.008]. śatasahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti/
[305.010]. yo buddhacaityeṣu prasannacitto mālāvihāraṃ prakaroti vidvān//5// iti/
[305.012]. aparaistatra dīpamālā dattā, cittaṃ cābhisaṃskṛtam--mālāvihārasya bhagavatā iyatpuṇyamuktam/
[305.013]. asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--
[305.015]. śataṃsahasrāṇi suvarṇakoṭyo jāmbūnadā nāsy bhavanti/
[305.017]. yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān//6// iti/
[305.019]. aparaistatra gandhābhiṣeko dattaḥ, cittaṃ cābhisaṃskṛtam--pradīpadānasya bhagavatā iyat puṇyamuktam/
[305.020]. asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāṃ cetasā cittamājñāya gāthāṃ bhāṣate--
[305.022]. śatasahasrāṇi suvarṇāśayo jāmbūnadā nāsya samā bhavanti/
[305.024]. yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān//7// iti/
[305.026]. aparaistatra dhvajapatākāropaṇaṃ kṛtam, cittaṃ cābhisaṃskṛtam--padavihārasya mṛtpiṇḍadānasya, muktapuṣpāṇāṃ mālavihārasya pradīpadānasya gandhābhiṣekasya ca iyatpuṇyamuktaṃ bhagavatā, āsmākaṃ chatradhvajapatākāropaṇasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāṃ cittamājñāya gāthāṃ bhāṣate--

[306.001]. [306] śatasahasrāṇi suvarṇaparvatā meroḥ samā nāsya bhavanti/
[306.003]. yo buddhacaityeṣu prasannacitta āropayecchatradhvajapatākam//8//
[306.005]. eṣāṃ hi dakṣiṇā proktā aprameye tathāgate/
[306.006]. samudrakalpe saṃbuddhe sārthavāhe anuttare//9// iti/
[306.007]. teṣāmetadabhavat--parinirvṛtasya tāvadbhagavataḥ pūjākaraṇādi yatpuṇyamuktaṃ bhagavatā, tiṣṭhataḥ kiyatpuṇyaṃ bhaviṣyatīti/
[306.008]. atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--
[306.009]. tiṣṭhantaṃ pūjayedyacca yaccāpi parinirvṛtam/
[306.010]. samaṃ cittaprasādena nāsti puṇyaviśeṣatā/
[306.011]. evaṃ hyacintiyā buddhā buddhadharmāpyacintiyā//10//
[306.012]. acintiyaiḥ prasannānāmapratihatadharmacakrapravartinām/
[306.013]. samyaksambuddhānāṃ nālaṃ guṇapāramadhigantum//11// iti/
[306.014]. tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā, yām anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhigataḥ/
[306.015]. kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiściduṣmagatāni pratilabdhāni, kaiścid mūrdhānaḥ, kaiścitsatyānulomaḥ kṣāntyaḥ, kaiścicchrotāapattiphalaṃ sākṣātkṛtam, kaiścitsakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścitsarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[306.018]. yadbhūyasā parṣadbuddhaniṃnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā/
[306.019]. sārdhaṃ tatra brāhmaṇagṛhapatibhistasmin pradeśe mahaḥ sthāpitah--toyikāmahastoyikāmaha iti saṃjñā saṃvṛttā//

[306.021]. iti toyikāmahāvadānamekatriṃśattamam//

Like what you read? Consider supporting this website: