Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 4 - caturthaḥ paṭalavisaraḥ

Caturthaḥ paṭalavisaraḥ /

namo buddhāya sarvabuddhabodhisattvebhyaḥ / atha khalu mañjuśrīḥ sarvāvantaṃ śuddhāvāsabhavanamavalokya, punarapi tanmahāparṣanmaṇḍalasannipātamavalokya, śākyamuneścaraṇayornipatya, prahasitavadano bhūtvā, bhagavantametadavocat / tat sādhu bhagavāṃ sarvasattvānāṃ hitāya mantracaryāsādhanavidhānanirhāraniṣyandadharmameghapravarṣaṇayathepsitaphalaniṣpādanapaṭalavisaraḥ paṭavidhānaṃ, anuttarapuṇyaprasavaḥ, samyak sambodhibījamabhinirvartakaṃ sarvajñajñānāśeṣa abhinirvartakaṃ saṃkṣepataḥ sarvāśāpāripūrakaṃ sarvamantraphalasamyak samprayuktaḥ saphalīkaraṇa avandhyasādhitasādhakaṃ sarvabodhisattvacaryāpāripūrakaṃ mahābodhisattvasannāhasannaddhaḥ sarvamārabala abhibhavanaparāpṛṣṭhīkaraṇaṃ tadvadatu bhagavānasmākamanukampāmupādāya sarvasattvānāṃ ca //

evamukte mañjuśriyā kumārabhūtena, atha bhagavāṃśchākyamunirmañjuśriyaṃ kumārabhūtametadavocat / sādhu sādhu mañjuśrīḥ yastvaṃ bahujanahitāya pratipanno lokānukampāyai yastvaṃ tathāgatametamarthaṃ paripraṣṭavyaṃ manyase / tacchṛṇu sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣyehaṃ te tvadīyaṃ paṭavidhānavisarasarvasattvacaryāsādhanamanupraveśamanupūrvakaḥ vakṣye'haṃ pūrvanirdiṣṭaṃ sarvatathāgataiḥ / ahamapyedānīṃ bhāṣiṣye //

ādau tāvacchucau pṛthivīpradeśe rajovigate picuṃ gṛhya samayapraviṣṭaiḥ sattvaiḥ tat picuṃ saṃśodhayitavyam / saṃśodhya ca anena mantreṇa maṇḍalācāryeṇābhimantritavyam aṣṭaśatavārāṃ / namaḥ sarvabuddhabodhisattvānāmapratihatamatigatipraticāriṇām / namaḥ saṃśodhanaduḥkhapraśamanarājendrarājāya tathāgatāyārhate samyaksambuddhāya / tadyathā - om śodhaya śodhaya sarvavighnaghātaka mahākāruṇika kumārarūpadhāriṇe / vikurva vikurva / samayamanusmara / tiṣṭha tiṣṭha / hum hum phaṭ phaṭ svāhā //

tataḥ avitathagrāmyadharmakumārībrāhmaṇakulakṣatriyakulaprasūtaṃ vaiśyakule prasūtaṃ nātikṛṣṇavarṇayonivarṇayonivarjitāṃ avikalaṃ sarvāṅgaśobhanāṃ mātāpitṛ anuṣkṛtāṃ upoṣadhaparigṛhītāṃ utpāditabodhicittāṃ kāruṇikāṃ avadātavarṇāṃ anyavarṇavivarjitāṃ saṃkṣepataḥ strīlakṣaṇasupraśastacihnāṃ saśobhane'hani śuklapakṣe śuklaśubhagrahanirīkṣite vigatadhūpanirhāravadalāpagate vigatavāte śucau pradeśe pūrvanirdiṣṭāṃ kumārīṃ snāpayitvā, śucivastraprāvṛtena sunivastāṃ kṛtvā, anenaiva mantreṇa mahāmudropetarakṣāṃ kṛtvā, śvetacandanakuṅkumaṃ niṣprāṇakenodakenāloḍya tat pibantāṃ ca kanyāṃ tenaiva mantreṇa saṃśodhanenābhyukṣayet / caturdiśaṃ ca kṣipet śvetacandanaṃ kuṅkumodakaṃ, ityūrdhvamadhaśca vidikṣu śvetacandanakuṅkumakarpūraṃ caikīkṛtya pūrvaṃ dāpayet / svayaṃ dadyāt / sādhakācārye / tadevaṃ vācā bhāṣitavyaṃ trīn vārāṃ - adhitiṣṭhantu buddhā bhagavanto idaṃ paṭasūtraṃ daśabhūmipratiṣṭhitāśca mahābodhisattvāḥ / tataste buddhā bhagavanto samanvāharanti / (Vaidya 39) mahābodhisattvāśca / dhūpaṃ dahatā tasmiṃ samaye mayūrakrauñcahaṃsasārasacakravākavividhā śubhaśakunayā jalasthalacāriṇo'ntarikṣī gaccheyuḥ / śubhaṃ kūjayeyuḥ / tat sādhakena jñātavyam / saphalaṃ me etat karma adhiṣṭhitaṃ me buddhairbhagavadbhimahābodhisattvaiśca me / tat paṭasūtraṃ sujīvitaṃ meha janmani avandhyā me mantrasiddhiḥ / paṭahabherīmṛdaṅgaśaṅkhavīṇāveṇupaṇavamuravaśabdaṃ bhaveyuḥ [Vaidya reads -mukhaśabdaṃ] / + + + + + + + + + evaṃ vadeyurakalpasmāt tasmiṃ samaye jayasiddhi siddha datta dinna gṛhṇa śreyasaḥ saphalakaśakraprabhūta evamādayo anye śubhāṃ śabdāṃ pravyāharanti / ghaṇṭāniḥsvanaṃ bhaveyuḥ nandīśabdaṃ / tato vidyādhareṇa jñātavyam / buddhānāṃ bhagavatāṃ mahābodhisattvānāṃ cādhiṣṭhānametat / nānyatra avandhyasiddhiriti //

atha te tasmiṃ samaye krūraṃ pravyāharante gṛhṇa khāda khādāpaya naṣṭa vinaṣṭa kaṣṭa dūra sudūra nāstītyevamādayaḥ śabdā niścaranti vānaramahiṣakroṣṭukagardabhamārjārakutsitatiryagdvipadacatuḥpadānāṃ śabdā niścareyuḥ / tato sādhakena jñātavyaṃ nāsti me siddhiriti / iha janmani saṃhartavyaḥ / bhūyo pūrvasevāṃ kṛtvā prārabdhavyam / evaṃ yāvat saptavārān / pañcānantaryakariṇasyāpi saptame karmaprayoge sidhyatīti //

tataḥ sādhakena tāṃ kumārīṃ kṛtarakṣāṃ kṛtvā kuśaviṇḍakopaviṣṭakāṃ kārayet / pūrvābhimukhāmuttarābhimukhāṃ saṃsthāpya ātmanaśca haviṣyāhāraḥ tāṃ ca kanyāṃ haviṣyāhāraṃ bhojayet / pūrvameva parikalpitaṃ kuśaviṇḍakaṃ tenaivaṃ vidhinā taṃ picuṃ kartāpayet / tat sūtraṃ sukartitaṃ śuklaṃ pūrvaśikṣāpitakanyayā saṃhṛtya, aṣṭa pañca trīṇi ekaṃ prabhṛtī yāvat ṣoḍaśamātrā palāṃ karṣāṃ supraśastagaṇametāṃ kuryānmadhyame aṣṭamāṃ gāthā itare pañcaika kṣudrasādhyeṣu karmasu yathāśaktitaḥ kuryāt sarvakarmiṣu mantravit //

tataḥ prabhṛti yat kiñcit pāpaṃ karma purākṛtam /
naśyate tatkṣaṇādeva sūtrārthaṃ ca na cetane // verse 4.1 //
saṅgṛhyamidaṃ sūtraṃ śucau bhāṇḍe niveśayet /
na hi taṃtugato kṛtvā dhūpayet karpūradhūpanaiḥ // verse 4.2 //
āprāṇyāṅgasamutthaṃ kuṅkumacandanādibhiḥ /
ārcitaṃ sugandhapuṣpairmallikacampakādibhiḥ // verse 4.3 //
śucau pradeśe saṃsthāpya kṛtarakṣāpithānitam /
mantravit sarvakarmajño kṛtajāpaḥ susamāhitaḥ // verse 4.4 //
tantuvāyaṃ tato gatvā mūlyaṃ datvā yathepsitam /
avyaṅgamakṛśaṃ caiva śukladharmasadāratam // verse 4.5 //
avyādhyartamavṛddhaṃ ca kāsaśvāsāvinirmuktam /
kāsaśvāsavinirmuktaṃ aṣaṇḍaṃ yonisatyajam // verse 4.6 //
(Vaidya 40)
anavadyamakubjaṃ caivāpaṅgupativarjitam /
samastalakṣaṇopetaṃ praśastaṃ cārudarśanam // verse 4.7 //
śubhabuddhisamācāraṃ laukikīṃ vṛttimāśritam /
siddhikāmo'tra taṃ yāceduttame paṭavāyane // verse 4.8 //
praśastā śubhavarṇe buddhimanto suśikṣitaḥ /
atotkṛṣṭatamaiḥ śreṣṭhaiḥ paṭavāyanaśreyasaiḥ // verse 4.9 //
uttame uttamaṃ kuryānmadhyame madhyasādhanam /
itaraiḥ kṣudrakarmāṇi nikṛṣṭānyeva sarvataḥ // verse 4.10 //
yathāmūlyaṃ tato datvā yathā vadati śilpinaḥ /
prathame vāksamutthāne śilpinasya sa mantravit // verse 4.11 //
dadyāt puṇyaṃ tataḥ kṣipraṃ vīrakrayeti sa ucyate /
prārthanādeva caitasya puṇyabhāvena jāpine // verse 4.12 //
kṣiprasiddhikaro hyeṣa paṭaśreṣṭho niruttaraḥ /
sarvakarmakaro pūjyo divyamānuṣyasaukhyadaḥ /
śreyasaḥ sarvabhūtānāṃ samyak sambuddhabhāṣitam // verse 4.13 //
iti //

tato vidyādhareṇa tantuvāyasya poṣadhaṃ dattvā saśubhe nakṣatre prātihārakapakṣe śukle'hani śubhagrahanirīkṣite'nye śuklapakṣe sukusumitasahakāramañjarīvaratarupuṣpāḍhyavasantasamaye ṛtuvare tasmin kāle tasmin samaye pūrvāhnodite savitari pūrvanirdiṣṭaṃ tantuvāyaṃ haviṣyāhāraṃ śucivastraprāvṛtabaddhoṣṇīṣaśiraskasusnātaṃ suviliptaṃ śvetacandanakuṅkumābhyāmanyatareṇānuliptāṅgaṃ karpūravāsitavadanaṃ hṛṣṭamanasaṃ kṣutpipāsāpagataṃ kṛtvā sarvatra bhāṇḍaṃ rajjvādyupakaraṇāni ca mṛdgomayābhyāṃ prakṣālya pratyagrāṇi ca bhūyo bhūyo pañcagavyena prakṣālayet / tato niḥprāṇakenodakena prakṣālya, śvetacandanakuṅkumābhyāmabhyaṣiñcet / śucau pṛthivīpradeśe apagatakolāhale vigatajanapade viviktāsane prasanne gupte puṣpārcite //

tataḥ sādhakena saṃśodhanamantreṇaivāṣṭaśatābhimantritaṃ kṛtvā śvetasarṣapān caturdikṣu ityūrdhvamadhaḥ vidikṣu ca kṣipet / tato tantuvāyaṃ sarṣapaiḥ santāḍya, mahāmudrāṃ pañcaśikhāṃ baddhvā, śikhābandhaṃ kurvīta / mahārakṣā kṛtā bhavati / yadi jyeṣṭhaṃ paṭaṃ bhavati caturhastavistīrṇamaṣṭahastasudīrghaṃ etatpramāṇaṃ hi tantuvāyopacitaṃ kuryāt / madhyamaṃ bhavati drihastavistīrṇaṃ pañcahastadīrghatvam / kanyasaṃ sugatavitastipramāṇa aṅguṣṭhahastadīrghatvam / tatra bhagavato buddhasya vitastimadhyadeśapuruṣapramāṇahastamekaṃ eṣā sugatasya vitastiriti kīrtyate / anena pramāṇena prāmāṇyamākhyātam /

uttiṣṭha siddhirjyeṣṭhā tu kathitā lokapuṅgavaiḥ /
madhyame rājyakāmānāmantardhāne pare munau // verse 4.14 //
(Vaidya 41)
mahābhogārthināṃ puṃsāṃ tridevāsurabhoginām /
kanyase siddhimākhyātā madhyame siddhimadhyamā // verse 4.15 //
kṣudrakarmāṇi sidhyante kanyase tu paṭe sadā /
sarvakāryāṇi sidhyante sarvadravyāṇi vai sadā // verse 4.16 //
paṭatraye'pi nirdiṣṭā siddhiḥ śreyorthināṃ nṛṇām /
vidhibhraṣṭā na sidhyeyuḥ śakrasyāpi śacīpateḥ // verse 4.17 //
sidhyante kṣipramevaṃ tu sarvakarmā na yatnataḥ /
vidhinā ca samāyuktā itasyāpi tṛjanminaḥ // verse 4.18 //
eṣa mārgaḥ samākhyāto jinaiḥ jinavarātmajaiḥ /
śreyasaḥ sarvasattvānāṃ daridrānāthaduḥkhinām // verse 4.19 //
bodhimārgo hyaśeṣastu darśitastattvadarśibhiḥ /
bodhiheturayaṃ vartma mantramārgeṇa darśitaḥ // verse 4.20 //
mantrāḥ sidhyantyayatnena sarvalaukikamaṇḍalāḥ /
lokottarāścāpi sidhyante maṇḍalā ye udāhṛtāḥ // verse 4.21 //
bodhihetumatiryeṣāṃ teṣāṃ siddhiḥ sadā bhavet /
nānyeṣāṃ kathyate siddhiḥ ahitā ye jage sadā // verse 4.22 //
bodhāya prasthitāṃ sattvāṃ sadā siddhirudāhṛtā /
mañjuśriyasya mahātmāno kumārasyeha viśeṣataḥ // verse 4.23 //
kṣiprakāryānusādhyartthaṃ prāpnuyāt sakalādiha /
anupūrvaṃ tato śilpī paṭaṃ vāyeta yatnataḥ // verse 4.24 //
divasaiḥ pañcaraṣṭābhiḥ ṣoḍaśādvicatuṣkayoḥ /
ahorātreṇa vai kṣipraṃ samāptiḥ paṭavāyane // verse 4.25 //
ahorātreṇa vai śreyo uttamā siddhilipsunām /
śaucācārasampanno śilpino nityadhiṣṭhitaḥ // verse 4.26 //
dūrādāvastathā gatvā kuṭiprasrāvamutsṛjet /
sacelastu tataḥ snātvā anyavāsānnivāsya ca // verse 4.27 //
śuklāmbaradharaḥ sragmī upaspṛśya punaḥ punaḥ /
śvetacandanaliptāṅgo hastau uddhṛṣya śilpinaḥ // verse 4.28 //
bhūyo vayeta yatnena ślakṣṇaṃ sanghotaṃ sadā /
evamādyaiḥ prayogaistu anyairvā jinabhāṣitaiḥ // verse 4.29 //
(Vaidya 42)
vicāraśīlī yatnena paṭasyāśeṣavāyanā /
samāpte tu paṭe prokte pūrvakarmasu nirmite // verse 4.30 //
pramāṇasthe ahīne ca kuryād bhadre'haniḥ samam /
avatārayet tato tantrā śuklapakṣe suśobhane // verse 4.31 //
pariṣphuṭaṃ tu paṭaṃ gṛhya daśā baddhānuśobhanam /
veṇuyaṣṭyāvanaddhaṃ tu paṭaṃ gṛhya tato vrajet // verse 4.32 //
śilpinaṃ svastyayitvā tu saṃvibhāgārthavistaraiḥ /
gatvā yatheṣṭato mantrī susamācārasuvratī // verse 4.33 //
sugandhapuṣpairabhyarcya śucau deśe tu taṃ nyaset /
anenaiva tu mantreṇa kṛtarakṣāpithānitam // verse 4.34 //
yena tat picukaṃ pūrvaṃ saṃśodhya bahudhā punaḥ /
tenaiva kārayed rakṣāmātmanaśca paṭasya vai // verse 4.35 //
mañjuśriyo mahāvīraḥ mantrarūpeṇa bhāṣitaḥ /
atītairbahubhirmantrairmayāpyetarhi punaḥ punaḥ // verse 4.36 //
sa eva sarvamantrāṇāṃ viceruḥ mantrarūpiṇaḥ /
mahāvīryo mahātejaḥ sarvamantrārthasādhakaḥ // verse 4.37 //
karoti trividhākārāṃ vicitrā trāṇahetavaḥ /
jambudvīpagatāḥ sattvāḥ mūḍhācāracetanāḥ // verse 4.38 //
aśrāddhaviparītastu mithyācārasalolupāḥ /
na śādhayanti mantrāṇi sarvadravyāṇi vai punaḥ // verse 4.39 //
ata eva bhramante te saṃsārāndhāracārake /
yastu śuddhamanaso nityaṃ śrāddho kotukamaṅgale sadā // verse 4.40 //
autsuko sarvamantreṣu nityaṃ grahaṇadhāraṇe /
siddhikāmā mahātmāno mahotsāhā mahojasāḥ // verse 4.41 //
teṣāṃ siddhyantyayantena mantrā ye jinabhāṣitāḥ /
aśrāddhānāṃ tu jantūnāṃ śukla dharmeṇa rohate // verse 4.42 //
bījamūṣare kṣiptaṃ aṅkuro'phalo yathā /
śraddhāmūlaṃ sadā dharme uktaṃ sarvārthadarśibhiḥ /
mantrasiddhiḥ sadā proktā teṣāṃ dharmārthaśīlinām // verse 4.43 //
iti //

(Vaidya 43)
tato sādhane śilpinaḥ, suśikṣitaciatrakaro ātmano kuśalā lekhyāḥ / aśleśakairaṅgaiḥ sarvojjvalaṃ raṅgopetaṃ varṇakaṃ gṛhya pūrveṇaiva vidhinā yathā tantuvāyayāyanenaiva lakṣaṇasamanvāgatena citrakareṇa peyālaṃ vistareṇa kartavya yathā pūrvaṃ tantuvāyavidhiḥ, tenaiva tatpaṭaṃ citrāpayitavyam ; svayaṃ citritavyam / karpūrakuṅkumacandanādibhiraṅgaṃ vāsayitavyam / dhūpaṃ dahatā tenaiva mantreṇāṣṭaśatavāraṃ parijapya nāgakesarapunnāgavakulacampakavāpīkadhānuṣkārikamālatīkusumādibhiḥ taṃ paṭamabhyavakīrya pūrvābhimukhaḥ kuśaviṇḍakopaviṣṭaḥ svasthabuddhiḥ sarvabuddhabodhisattvagatacittaḥ sūkṣmavartipratigṛhītapāṇiranāyāsacittaḥ taṃ paṭamālikhet //

ādau tāvacchākyamuniṃ tathāgatamālikhet / sarvākāravaropetaṃ dvātriṃśanmahāpuruṣalakṣaṇalakṣita aśītyānuvyañjanopaśobhitaśarīraṃ ratnapadmopariniṣaṇṇaṃ samantajvālaṃ samantavyāmopaśobhitaṃ mūrtiṃ dharmaṃ deśayamānaṃ prasannamūrttiṃ sarvākāravaropetaṃ madhyasthaṃ vaidūryanālapadmaṃ adhaśca mahāsāraṃ dvau nāgarājānau taṃ padmanālaṃ dhārayayānau tathāgatadṛṣṭayo dakṣiṇahastena namasyamānau śuklau sarvālaṅkārabhūṣitau manuṣyākārarddhasarpadehanandopanandau lekhanīyau / samantācca tat padmaśaraṃ padmapatrapuṣpakuḍmalavikasitajlajaprāṇibhiśca śakunamīnādibhirvyāptaṃ aśeṣavinyastasucirasuśobhanākāramabhilekhyam / yad bhagavato mūlapadmadaṇḍaṃ viṭapaṃ, tatraiva vinisṛtānyanekāni padmapuṣpāni anupūrvonnatāni vāmapāśve'ṣṭau padmapuṣpāṇi / teṣu ca padmeṣu niṣaṇṇāni aṣṭau mahābodhisattvavigrahāmabhilekhyāḥ / prathamaṃ tāvadāryamañjuśrīḥ, iṣatpadmakiñjalkagauraḥ kuṅkumakanakavarṇo kumārākārābāladārakarūpī pañcacīrakaśiraskaḥ kumārālaṅkārālaṅkṛtaḥ vāmahastanīloptalagṛhītaḥ, dakṣiṇahastena tathāgataṃ namasyamānaḥ cārumūrtistathāgatagatadṛṣṭiḥ saumyākāraḥ īṣatprahasitavadanaḥ samantajvālāvabuddhamaṇḍalaparyeṣaḥ / aparasmiṃ padme āryacandraprabhaḥ kumārabhūtaḥ tathaivamabhilekhyaḥ / tṛtīye sudhanaḥ, caturthe sarvanīvaraṇaḥ, pañcame gaganagañjaḥ, ṣaṣṭhe kṣitigarbhaḥ, saptame'naghaḥ, aṣṭame sulocanamiti //

ete sarve kumāradārakākārā ābhilekhyāḥ / kumārālaṅkārabhūṣitāḥ dakṣiṇapārśve bhagavata aṣṭau mahābodhisattvāḥ sarvālaṅkārabhūṣitāḥ varjayitvā tu maitreyaṃ bhagavataḥ samīpe āryamaitreyaḥ brahmacāriveṣadhārī jaṭāmakuṭāvabaddhaśiraskaḥ kanakavarṇaḥ raktakaṣāyadhārī raktapaṭāṃśukottarīyaḥ tṛpuṇḍrakakṛtacinhaḥ kāyarūpī daṇḍakamaṇḍaluvāmavinyastapāṇiḥ kṛṣṇasāracarma vāmaskandhāvakṣiptadakṣiṇahastagṛhītākṣasūtraḥ tathāgataṃ namasyamānaḥ tadnatadṛṣṭiḥ dhyānālambanagatacittacaritaḥ //

dvitīyasmiṃ padme samantabhadraḥ priyaṅguvarṇaśyāmaḥ sarvālaṅkāraśarīraḥ vāmahaste cintāmaṇiratnavinyastaḥ dakṣiṇahaste śrīphalavinyastahastavaradaḥ cārurūpī tathaivamabhilikhitavyam //

tṛtīye āryāvalokiteśvaraḥ śaratkāṇḍagauraḥ sarvālaṅkārabhūṣitaḥ jaṭāmakuṭadhārī śvetayajñopavītaḥ sarvajñaśirasīkṛta āryāmitābha daśabalajaṭāntopalagnopaviṣṭaṃ cārurūpaṃ cāmarahastāravindavinyastaṃ dakṣiṇahastena varadaṃ dhyānalambanagatacittacaritaṃ samantadyotitaśarīram //

(Vaidya 44)
caturthe āryavajrapāṇiḥ vāmahastavinyastavajraṃ kanakavarṇaṃ sarvālaṅkārabhūṣitaṃ dakṣiṇahastoparuddhasaphalaṃ varadaṃ ca cārurūpiṇaṃ saumyadarśanaṃ hārārddhahāropaguṇṭhitadehaṃ muktāhārayajñopavītaṃ ratnojjvalavicchuritamakuṭaṃ paṭṭacalananivastaṃ śvetapaṭṭāṃśukottarīyaṃ tathaivāryāvalokiteśvaraṃ samantabhadraṃ tīrthanivāsanottarāsaṅgadehaṃ ākārataśca yathāpūrvanirdiṣṭam //

pañcamasmiṃ tathā padme āryamahāmatiḥ, ṣaṣṭhe śāntamatiḥ, saptame vairocanagarbhaḥ, aṣṭame apāyajahaśceti / ityete bodhisattvā abhilekhyāḥ / phalapustakavinyastakapāṇayaḥ sarvālaṅkārasuśobhanāḥ paṭṭāṃśukottarīyāḥ sarvālaṅkārabhūṣitāḥ paṭṭacalanikānivastāḥ //

teṣāṃ copariṣṭā aṣṭau pratyekabuddhā abhilekhyāḥ / bhikṣuveṣadhāriṇo mahāpuruṣalakṣaṇaśarīrāḥ raktakāṣāyavāsasā paryaṅkopaviṣṭāḥ ratnopalaniṣaṇṇāḥ śāntaveṣātmakāḥ samantajvālamālākulāḥ sugandhapuṣpāṇiḥ kīrṇāḥ / tadyathā - mālatīvārṣikādhānuṣkārikāpunnāganāgakesarādibhiḥ puṣpaiḥ samantāt paṭamabhyavakīryamāṇaṃ likhitaṃ bhagavataḥ śākyamuneḥ vāmapārśve āryamañjuśriyasyopariṣṭāḥ anekaratnoparacittaṃ sudīrghākāraṃ vimānamaṇḍalaṃ śailarājopaśobhitaṃ ratnopalasañchannaparvatākāramabhilikhet //

tatrasthāṃ buddhāṃ bhagavatāṃ aṣṭau likhet / tadyathā - ratnaśikhivaidūryaprabhāratnavicchuritasamantavyāmaprabhaṃ padmarāgendranīlamarakatādibhiḥ vaidūryāśmagarbhādibhiḥ mahāmaṇiratnaviśeṣaiḥ samantato prajvālyamāṇaṃ, īṣadādityodayavarṇaṃ tathāgatavigrahaṃ pītacīvarottarāsaṅginaṃ paryaṅkopaviṣṭaṃ dharmaṃ deśayamānaṃ pītanivāsitoparivastaṃ mahāpuruṣalakṣaṇakavacitadehaṃ, aśītyānuvyañjanopaśobhitamūrttiṃ praśāntadarśanaṃ sarvākāravaropetaṃ ratnaśikhiṃ tathāgatamabhilikhet //

dvitīya saṅkusumitarājendraṃ tathāgataṃ kanakavarṇaṃ abhilikhet sutarāṃ nāgakesaravakulādipuṣpairabhyavakīritamabhilikhe / āryamabhinirīkṣamāṇaṃ samantaprabhaṃ ratnaprabhāvicchuritadyotiparyeṣam //

tṛtīyaṃ śālendrarājaṃ tathāgatamabhilikhet / padmakiñjalkābha dharmaṃ deśayamānam //

caturthaṃ sunetraṃ tathāgatamabhilikhet / yathemaṃ duḥprasaham / ṣaṣṭhaṃ vairocanam jinam / saptamaṃ bhaiṣajyavaidūryarājam / aṣṭamaṃ sarvaduḥkhapraśamanaṃ rājendraṃ tathāgatamabhilikhediti //

sarva eva kanakavarṇāḥ tathāgatavigrahāḥ kāryāḥ abhayapradānakarāḥ / upariṣṭācca tathāgatānāṃ meghāntarālasthāḥ paṭakoṇe ubhayataḥ puṣpavarṣamutsṛjamānāḥ dvau śuddhāvāsakāyikau devaputrau mabhilekhyau / antarīkṣasthitau sarvabuddhabodhisattvapratyekabuddhāryaśrāvakānāṃ namasyamānau abhilekhyau //

pratyekabuddhānāṃ cottarataḥ aṣṭau mahāśrāvakā abhilekhyāḥ bodhisattvaśiraḥsthānāvavarajopaviṣṭāḥ / tadyathā - sthaviraśāriputraḥ mahāmaudgalyāyanaḥ mahākāśyapaḥ subhūtiḥ rāhulaḥ nandaḥ bhadrikaḥ kaphiṇaśceti //

(Vaidya 45)
pratyekabuddhāpi tadyathā - gandhamādanaḥ candanaḥ upariṣṭaśvetasitaketunemisunemiśceti / sarva eva suśobhanāḥ śāntaveṣaṃ ātmano sudāntākārāḥ / mahāśrāvakā api kṛtāñjalayo buddhaṃ bhagavantaṃ śākyamuniṃ nirīkṣamāṇāḥ / upariṣṭācca śuddhāvāsādeva sannikṛṣṭau aparau dvau devaputrau samantātpaṭṭavitānadīrghāpāyaśasobhanāgṛhītau sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāmupariṣṭāddhārayamāṇau divyamālyāmbaradharau devaputrau abhilekhyau / bhagavataḥ śākyamuneḥ upariṣṭānmūrdhani muktāhāraratnapadmarāgendranīlādibhiḥ grathitaṃ ratnasūtrakalāpaṃ tasmiṃśca paṭṭavitānasuvinyastaṃ samantācca muktāhārapralambopaśobhitamabhilikhet / adhaśca buddhasya bhagavataḥ padmāsanāt āryamañjuśriyasya pādamūlasamīpe nāgarājopanandapārśve mahāratnaṃ parvataṃ padmaśarādabhyunnataṃ ratnāṅkuraguhākandarapravālalatāpariveṣṭitaṃ ratnataruṃ maharṣayasiddhasevitaṃ tasya parvatasyottuṅge yamāntakaṃ krodharājānaṃ mahāghorarūpiṇaṃ pāśahastaṃ vāmahastagṛhītadaṇḍaṃ bhṛkuṭivadanamājñāṃ pratīcchamānaḥ āryamañjuśriyagatadṛṣṭiṃ vṛkodaraṃ ūrdhvaṃkeśaṃ bhinnāñjanakṛṣṇameghasaṅkāśaṃ kapilaśmuśrudīrghakarālaṃ dīrghanakhaṃ raktalocanakaṃ sarpamaṇḍitakaṇṭhoddeśaṃ vyāghracarmanivasanaṃ sarvavighnaghātakaḥ mahādāruṇataraṃ mahākrodharājānaṃ samantajvālaṃ yamāntakaṃ krodharājā abhilikhet //

tasya parvatasyādhastācchilātalopaniṣaṇṇaṃ pṛthivyāmavanatajānudehaṃ dhūpakaṭacchukavyagrahastaṃ yathāveṣasaṃsthānagṛhītaliṅgaṃ yathānuvṛttacaritamāryamañjuśriyagatadṛṣṭiṃ sādhakamabhilikhe / nandanāgendrarājasamīpaṃ bhagavataḥ śākyamuneradhastāt, dakṣiṇapārśve padmasarābhyudgataṃ mahāratnaśailendrarājaṃ kathitaṃ tathāgatamabhilikhet / yamāntakakrodharājarahitaṃ divyapuṣpāvakīrṇamabhilikhet / āryāvalokiteśvaraḥ syāt taṃ parvatamabhilikhet / taduccatuṅgaparvatapadmarāgopalaṃ tamekāṅkuravaidūryamayaśṛṅgākāramabhilikhet /

tatrāpāśritāṃ devīmāryāvalokiteśvarakaruṇāṃ āryatārāṃ sarvālaṅkāravibhūṣitāṃ ratnapaṭṭāṃśukottarīyāṃ vicitrapaṭṭanivasanāṃ stryalaṅkārasarvāṅgavibhūṣitāṃ vāmahastanīlotpalavinyastāṃ kanakavarṇāṃ kṛśodarīṃ nātikṛśāṃ nātibālāṃ nātivṛddhāṃ dhyānagatacetanāṃ ājñāṃ pratīcchayantī dakṣiṇahastena varadādīṣidavanatakāyāṃ paryaṅkopaniṣaṇṇāṃ āryāvalokiteśvara īṣadapagatadṛṣṭiḥ samantajvālāmālaparyeṣitāṃ tatraiva vaidūryaratnaśṛṅge punnāgavṛkṣapariveṣṭitaṃ sarvataḥ śākhāsu samantapuṣpoparacitavikasitasupuṣpitaṃ bhagavatīṃ tārāmabhicchādayamānāṃ tenaiva cāpagataśākhāsucitraṃ pravālāṅku rāvanaddhaṃ vicitrarūparaṅgojjvalaṃ tārādevīmukhāvalokanamabhilekhyā //

sarvavighnaghātakī devī uttamā bhayanāśinī /
sādhakasya tu rakṣārthaṃ likhed varadāṃ śubhām // verse 4.44 //
strīrūpadhāriṇī devī karuṇādaśabalātmajā /
śreyasaḥ sarvabhūtānāṃ likheta varadāyikām // verse 4.45 //
kumārasyeha mātā devī mañjughoṣasya mahādyuteḥ /
sarvavighnavināśārthaṃ sādhakasya tu samantād // verse 4.46 //
(Vaidya 46)
rakṣārthaṃ manujeśānāṃ śreyasārthaṃ paṭe nyaset /
yo'sau krodharājendraḥ parvatāgre samavasthitaḥ // verse 4.47 //
sarvavighnavināśāya kathitaṃ jinavarātmajaiḥ /
mahāghoro mahāvandyo mahācaṇḍo mahādyutiḥ // verse 4.48 //
śāsane dviṣṭasattvānāṃ nigrahāyaiva prakalpate /
sādhakasya tu rakṣārthaṃ sarvavighnavināśakaḥ // verse 4.49 //
dāruṇo roṣaśīlaśca ākṛṣṭā mantradevatā /
sughoro ghorarūpī ca niṣeddhā sarvanirghṛṇām // verse 4.50 //
avaśānāṃ ca vaśamānetā pāparaudrapracāriṇām /
khacare bhūcare vāpi pātāle cāpi samantataḥ // verse 4.51 //
nāśayati sarvaduṣṭānāṃ viruddhā ye śāsane mune /
caturaśraṃ samantādvai catuḥkoṇaṃ paṭaṃ likhet // verse 4.52 //
adhaścaiva paṭānte tu vistīrṇasaritālayam /
kuryānnāgabhogāṅgamaukaikaṃ ca samantataṃ // verse 4.53 //
śuklena śubhāṅgena manujākāradehajā /
uttarāśirasaṃ sthāpya kṛtāñjalipuṭaḥ sadāḥ // verse 4.54 //
saptasphuṭo mahāvīryo maheśākhyo ananto nāma nāmataḥ /
tathāgataṃ nirīkṣanto maṇiratnopaśobhitaḥ // verse 4.55 //
suśobhano cārurūpī ca ratnābharaṇabhūṣitaḥ /
ālikhejjvālamālinaṃ mahānāgendraviśrutam // verse 4.56 //
sarvalokahitodyuktaṃ pravṛtto śāsane mune /
sarvavighnavināśāya ālikhet saritāśṛtam // verse 4.57 //
etat paṭavidhānaṃ tu uttamaṃ jinabhāṣitam /
saṃkṣiptavistarākhyātaṃ pūrvamuktaṃ tathāgataiḥ /
ālikhe yo hi vidvāṃ vai tasya puṇyamanantakam // verse 4.58 //
yat kṛtaṃ kalpakoṭībhiḥ pāpaṃ karma sudāruṇam /
naśyate tatkṣaṇādeva paṭaṃ dṛṣṭvā tu bhūtale // verse 4.59 //
pañcānantaryakāriṇaṃ duḥśīlāṃ jugupsitām /
sarvapāpapravṛttānāṃ saṃsārāndhāracāriṇām /
gatiyoninikṛṣṭānāṃ paṭaṃ teṣāṃ na vārayet // verse 4.60 //
(Vaidya 47)
darśanaṃ saphalaṃ teṣāṃ paṭaṃ maunīndrabhāṣitam /
dṛṣṭamātraṃ pramucyante tasmāt pāpāttu tatkṣaṇāt // verse 4.61 //
kiṃ punaḥ śuddhavṛttitvāt suśuddhavṛttorūpiṇaḥ /
mantrasiddhau sadodyuktoḥ siddhiṃ lapseyurmānavaḥ // verse 4.62 //
yat puṇyaṃ sarvasattvānāṃ pūjayitvā kalpakoṭi ye /
tat puṇyaṃ prāpnuyānmantrī paṭamālikhanād bhuvi // verse 4.63 //
sikatā yāni gaṅgāyāḥ pramāṇe yāni kīrtitā /
tatpramāṇā bhaved buddhāḥ pratyekajinavarātmajāḥ // verse 4.64 //
khaḍginaḥ sādhakā loke jitvā bahudhā punaḥ /
tat phalaṃ prāpnuyānmartye paṭalikhanadarśanā // verse 4.65 //
vācanādeva kāyesya pūjanā vāpyanumodanā /
mantrasiddhirdhruvā tasya sarvakarme prakalpitāḥ // verse 4.66 //
yāvanti laukikā mantrāḥ bhāṣitā ye jinapuṅgavaiḥ /
tacchiṣyakhaḍgibhirdivyaiḥ bodhisattvairmahātmabhiḥ /
siddhyante sarvamantrā vai paṭasyāgra tu magratamiti // verse 4.67 //

bodhisattvapiṭakāvataṃsakānmahāyānasūtrānmañjuśrīmūlakalpāccaturthaḥ /
prathamapaṭavidhānavisaraḥ parisamāptaḥ //

__________________________________________________________



(Vaidya 48)
Like what you read? Consider supporting this website: