Karunapundarika-sutra [sanskrit]
31,638 words
The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).
Section 104-105
dānasyāsya phalaṃ tu bhaktimahato yan me ha tenāpnuyāṃ /
cittaiśvaryakariṃ hi bodhimatulāṃ sattvāṃśca santāraye" //
iti śrīkaruṇāpuṇḍarīke dānavisargastṛtīyaḥ // 3 //
cittaiśvaryakariṃ hi bodhimatulāṃ sattvāṃśca santāraye" //
iti śrīkaruṇāpuṇḍarīke dānavisargastṛtīyaḥ // 3 //