Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| (1)triṃśodhyāyaḥ ||
(1."mahotsavavidhaḥ iti gra. pustake adhyāyanāma kṛtaṃ vartate|")

śrīḥ-
bhagavān padmapatrākṣa sarvadevanamaskṛta|
pratiṣṭhānantaraṃ deva nityārādhanamīritam|| 30.1 ||
tasmin daivandinaḥ prokta utsavo homa eva ca|
mahotsavādyutsaveṣu nityayāgādikaṃ guruḥ|| 30.2 ||
makhāgnāveva kurvīta na tu (2)māhānasānale|
iti proktaṃ tvayā nātha saṃśayastatra me hyabhūt|| 30.3 ||
(2.gra. māhānasāgnike)
nityotsavānmahatpūrva utsavo vartate nu kim|
kathaṃ mahotsavo nāma tatprakāraśca kīdṛśaḥ|| 30.4 ||
kasmin kāle ca kartavyo dinasaṃkhyā ca kīdṛśī|
tatsarvaṃ vistareṇādya sādhusevya vadasva me|| 30.5 ||
bhagavān-
amṛtāmbhodhisaṃsūte madvakṣaḥsthalavāsini|
mahotsavākhyamuddiśya yadyatpṛṣṭaṃ tvayānaghe|| 30.6 ||
tatsarvaṃ vistareṇādya vadāmi śṛṇu vallabhe|
ārādhanādiyāgebhya eṣe'tiprītivardhanaḥ|| 30.7 ||
mahatprītiryena mama utsavena bhaviṣyati|
utsūte harṣamiti ca tasmādeṣa mahotsavaḥ|| 30.8 ||
nityo naimittikaḥ kāmyastrividhaḥ sa mahotsavaḥ|
tadbhedāniha vakṣyāmi kṣīrābdhitanaye tava|| 30.9 ||
bimbāvirbhāvaṛkṣe pratiṣṭhātārake'pi |
tattithau tīrtayātrāṃ niścityāṅkurapūrvakam|| 30.10 ||
dhvajamāropyate yasmin sa tu nityo mahotsavaḥ|
grahaṇe grahayuddhe ca mahotpātādisaṃbhave|| 30.11 ||
jīrṇoddhāre tu devasya prokṣaṇe rājaviḍvare|
gurau tu siṃhasaṃbandhamakhāyāte ya utsavaḥ|| 30.12 ||
dhvajārohaṇapūrvastu hi naumittikaḥ smṛtaḥ|
rājño janmadine (3)vāpi (4)tatsāmrājyābhiṣecane|| 30.13 ||
(3.. kuryāt abhiṣekadine tathā|)
(4.gra. hyabhiṣekadine'pi |)
arthakāmau samuddiśya māsarkṣādiṣu vai rame|
rohiṇyāṃ(5)ca punarvasyoḥ (6)śravaṇe sārvamāsike|| 30.14 ||
(5.gra. tu)
(6.. pratiṣṭhā divase tathā|)
dhvājārohaṇapūrvastu kāmyaḥ so'pi mahotsavaḥ|
mahotsavaḥ sāttivakaḥ syā(tta)ttīrthastu navame'hani|| 30.15 ||
saptame pañcame tīrtho rājastāmasaḥ smṛtaḥ|
nityaṃ tu sāttivakaṃ proktaṃ naimittaṃ rājasaṃ bhavet|| 30.16 ||
kāmyaḥ syāttāmasaḥ (7)proktaḥ trividhaḥ saṃprakīrtitaḥ|
naimittikotsave lakṣmīṃ svayaṃvyakte ca daivike|| 30.17 ||
(7.gra. nāma)
navāhaṃ kārayed vidvān saptāho'nyatra vai rame|
svayaṃvyaktasya divyasya hyutsave samupasthite|| 30.18 ||
grāmālayāśrayāṇāṃ ca viṣṇvādīnāṃ ca vai priye|
na kartavyotsavastāvadyāvattīrthāvasānakam|| 30.19 ||
yadi syādutsavasteṣāṃ dhvajārohaṇavarjanam|
(8)vīthīṣu bhramaṇaṃ teṣāṃ svayaṃvyaktena kārayet|| 30.20 ||
(8.gra. vīthiṣu)
balipradānatīrthādi na kuryāt kamalodbhave|
anyathā yadi kurvīta naśyedrāṣṭaṃ sarājakam|| 30.21 ||
grāmāśrayādidevānāmukrānte mahotsave|
tattadāvaraṇeṣveva kuryāttaccheṣamutsavam|| 30.22 ||
utsave vartamāne tu tdvīthīṣu varānane|
narāstu maṅgala kāryaṃ svagṛhe nāpnuyustadā|| 30.23 ||
utsavasya kramaṃ cāpi vadāmi kamalāsane|
utsavārambhadivasānmāsād dvāviṃśaterapi|| 30.24 ||
aṣṭādaśadinātpūrvaṃ sudine sumuhūrtake|
prātaḥ pūjādikāryāṇi kṛtvā deśikasattamaḥ|| 30.25 ||
pādaprakṣālanaṃ kṛtvā hyupaspṛśya yathāvidhi|
svarṇādipātre gandhaṃ ca kadalyādiphalairyutam|| 30.26 ||
tāmbūlamakṣatān puṣpaṃ nidhāya preṣyamūrdhani|
ṛgādivedaghoṣaiśca vāditraiśchatracāmaraiḥ|| 30.27 ||
dhāma pradakṣiṇīkṛtya gacchedbhagavato'ntikam|
mūrtipaiḥ sa namaskṛtya pātraṃ pīṭhe nidhāya ca|| 30.28 ||
arghyapādyācamanīyaiḥ kramātsaṃpūjya vai guruḥ|
samarpya gandhamālyaṃ ca phalādīni nivedya ca|| 30.29 ||
vāsudeva jagadyone sarvalokaikapūjita|
jagatāṃ kṣemalābhāya mahotsavamanuttamam|| 30.30 ||
kartumicchāmi deveśa tadarthaṃ vāhanādikān|
yāgaśālāmālayaṃ ca śuddhīkartuṃ tathādhunā|| 30.31 ||
utsavārthaṃ prapāṃ caiva kārayiṣyāmi vai hare|
anujñāṃ dehi me deva śaraṇāgatavatsala|| 30.32 ||
iti saṃprārthya deveśaṃ prāpyānujñāṃ jagadguroḥ|
bahirāgatya cācāryaḥ vādyaghoṣapuraḥsaram|| 30.33 ||
pratiṣṭhitaḥ purā devī vāhanādiṣu pakṣirāṭ|
tamudvāsya hṛdi dhyātvā mūle tu garuḍe nayet|| 30.34 ||
śilpino rathakārāṃśca rathādīṃśca yathākramam|
samīkartuṃ niyujyātha sumurhūrte sulagnake|| 30.35 ||
prapāstambhaṃ tvīśakoṇe sarvālaṃkārasaṃyutam|
vedavāditraghoṣaiśca sthāpayedbahirālayāt|| 30.36 ||
tato bhagavataḥ śeṣacandanādīni vai guruḥ|
vaiṣṇavebhyaśca sarvebhyaḥ (9)śilpibhyaścāpi dāpayet|
rathādivāhanān sarvān samyak kartuṃ niyojayet|| 30.37 ||
(9.gra. śilpino'pi ca)

|| iti śrīśrīpraśnasaṃhitāyāṃ (10)triṃśo'dhyāyaḥ ||
(10.mahotsave ekatriṃśo'dhyāyaḥ iti gra. pustake|)

Like what you read? Consider supporting this website: