Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 19 - ekonaviṃśaḥ paṭalavisaraḥ

Atha ekonaviṃśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma - asti mañjuśrīḥ tṛtīyamapi jyotiṣajñānaniyamaparivartaṃ bhāṣiṣye pūrvakaiḥ samyak sambuddhairbhāṣitaṃ cābhyanumoditaṃ ca tvadīyamantratantrārthakalpitam / śṛṇu sādhu ca suṣṭhu ca manasi kuru //

evamukte bhagavatā śākyamuninā mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃ, tenāñjaliṃ pragṛhya, bhagavantametadavocat / tat sādhu bhagavāṃ bhāṣatu jyotiṣajñānapaṭalavisaram / tad bhaviṣyati sattvānāmarthāya hitāya sukhāya / devamanuṣyāṇāṃ sarvamantracaryānupraviṣṭānāṃ ca sattvānāmanuttarāyāṃ samyak sambodho, abhiprasthitānāṃ ca, upāyakauśalyamantracaryā sukhena sādhayiṣyanti / sarvasattvānukūlaṃ yogavidhānakarmānukūlaṃ kālaniyamaniṣyanditakarmasvakatāṃ nakṣatravāragrahayonikṣetrarāśisamodayām / tad bhaviṣyati sukhasādhanopāyaṃ mantrānuvartanaṃ sukhavipākaṃ tad bhaviṣyati te bodhisattvānāṃ viṣpanditavikurvaṇa ṛddhyadhiṣṭhānam //

evamukte mañjuśriyā kumārabhūtena atha bhagavāṃ mañjuśriyaṃ kumārabhūtametadavocat / sādhu sādhu mañjuśrīḥ! yastathāgatametamarthaṃ paripṛcchase / tena hi śṛṇu sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye sarvasattvānāmarthāya / evamukte mañjuśrīḥ kumārabhūto bhagavataścaraṇayornipatya, niṣaṇṇo dharmaśravaṇāya //

atha bhagavāṃ sarvāvantaṃ śuddhāvāsabhavanamābhayā sphuritvā, sarvabuddhāvalokanadyotanīṃ nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ kāyānnīlapītāvadātamāñjiṣṭhasphaṭikavarṇādayo raśmayo niścaranti sma / nirgatya ca sattvānāṃ buddhakṣetrāṃ avabhāsya, sarvāṇi ca grahanakṣatrayoniṃ samāśrayarāśitārāṃ bhavanānyavabhāsya, gaganatalagatāṃ narakatiryakpretadevabhavanamanuṣyasarvasattvabhavanāni cāvabhāsya sarvaduḥkhāni ca pratiprasrabhya sarvasattvānāṃ punareva bhagavataḥ śākyamuneḥ kārye'ntarddhīyate sma //

atha bhagavān śākyamunistasmāt samādhervyutthāya sarvāṃ tāṃ nakṣatragraharāśidevasaṅghānāmantrayate sma / śṛṇvantu bhavantaḥ sarvanakṣatradevasaṅghāḥ yo hyasmin dharmavinaye mantracaryāyāṃ samanupraviṣṭa iha kalpavisare tat sādhayet sarvamantrāṇāṃ sarvadravyakarmavidhānādiṣu, na bhavadbhistatra vighnaṃ kartavyaṃ sarvaireva sannipatitaiḥ rakṣāvidhānasānnidhyaṃ kathayitavyam / yo hyenaṃ samayamatikramet, tasya yamāntakaḥ krodharājā sarvanakṣatragrahāṇāṃ tatkṣaṇādevamaparyantalokadhātusthitānāṃ sasutānāṃ sabāndhavāṃ sapārṣadānānayati sma, sarveṣāṃ ca mūrdhani sthitvā pādenākramya vividhāni krūrakarmaṛddhiprātihāryāṇi darśayati sma, buddhādhiṣṭhānena prāṇairviyojayati sma, samaye ca sthāpayati sma, vikṛtarūpamātmānaṃ darśayati sma, ante sarvabhūtayakṣarākṣasanakṣatragraharāśayo nisattvagaruḍamarutamahoragagaṇā (Vaidya 139) sarvairbhītāstrastāḥ, tharatharāyamānāḥ, mahāvikrośaṃ kurvāṇaḥ bhagavataḥ pādayornipatya prakampyamānā evamāhuḥ - paritrāyasva bhagavan paritrāyasva / sugata anāthāḥ sma, atrāṇāḥ sma, mahākrodharāja bhayabhītā jīvitaṃ no bhagavān samanuprayacchāsmākam / ityevamuktvā tūṣṇīmbhūtāḥ pravepamānagātrāḥ //

atha bhagavān śākyamuniḥ / tāṃ nakṣatragrahasaṅghātāṃśca yakṣarākṣasapretapiśācamātaragaṇānāmantrayate sma / bhaiṣṭatha mārṣāḥ bho bhaiṣṭatha mārṣāḥ nāsti athāgatānāmantika upasaṅkrāntānāṃ bhayaṃ maraṇaṃ / sarvaduḥkhā nivāryo hi mārṣāḥ buddhaṃ śaraṇaṃ gacched, vipadānāmagryaṃ dharmaṃ śaraṇaṃ gacched, virāgāṇāmagryaṃ saṅghaṃ śaraṇaṃ gacched, gaṇānāmagryaṃ na tasya bhavati lomaharṣam / vāñchanti tattvo vākaḥ punarvādo mṛtyubhayaṃ sarvabhayaduḥkhebhyo mukta eva draṣṭavyaḥ / sarvasāṃsārikaṃ bhayaṃ na kadācid vidyate / duḥkhopaśamaṃ śāntiṃ nijvaraṃ sanniyataṃ bodhiparāyaṇaṃ padamavāpnuyāditi //

atha tatkṣaṇādeva bhagavatā teṣāṃ sarvaduḥkhāni ṛddhyā pratipramugdhānīti yamāntakaśca krodharājā bhagavataścaraṇayornipatya, mañjuśriyasya kumārabhūtasya samīpe sanniṣaṇṇo dharmaśravaṇāya / sarve ca te grahanakṣatragaṇāḥ sarvaduḥkhāni ca pratiprasrabhyante sma / sarvaśca ketavo praśāntā niṣaṇṇāśca dharmaśravaṇāya svasthībhūtā ekāgramanaso bhagavantaṃ vyavalokamānā vismayotphullanayanā + dvilpamanasaśca saṃvṛttā abhūvaṃ //

atha bhagavatā lokānukampārthaṃ tathā tathā dharmadeśanā kṛtā caturāryasatyasamprayuktā yathā yathā taiḥ sattvaiḥ kaiścit satyāni dṛṣṭāni kaiścidarhatvaṃ kṛtam, kaiścit pratyekabodhaḥ, kaiścidanuttarāyāṃ samyak sambodhau cittānyutpāditāni, sarvaṃ ca niyatāvyākṛtānuttarāyāṃ samyak sambodhau, sarvaiśca pithitānyapāpadurgativinipātāni devamanuṣyopapattau dvārāṇyutpāditāni, svargārgalamapāvṛtam / sarve ca samayamadhitiṣṭhanti //

atha bhagavān śākyamunisteṣāmanuśayaṃ jñātvā, vinayakālasamayamanantarameva teṣāṃ vinītāṃ sattvāṃ jñātvā, dharmaṃ bhāṣate sma //

ariduḥkhasamākrāntaṃ doṣajaṃ vinidhāśrayam /
abhāvo devagaṇāḥ sarve pṛjyante śāsane iha // verse 19.1 //
ārabhadhvaṃ paraṃ vīryaṃ bodhisopānahetukam /
prāpnuyādeva saṅghātāḥ śāntanijvaramālayam // verse 19.2 //
aśokaṃ virajaṃ kṣemaṃ nirvāṇaṃ vāpi naiṣṭhikam /
nirmalaṃ gaganatulyākhyaṃ abhāvaṃ tu svabhāvikam // verse 19.3 //
paraṃ prāpsyathāninditaṃ divyaṃ sujuṣṭamanāvṛtam /
anityaduḥkhaśūnyārthamanātmaṃ tu samoditam /
bhāvayanto divā sarvaṃ prāpsyante caiva naiṣṭhikamiti // verse 19.4 //
(Vaidya 140)
mantratantrābhidhānena caryā caiva sukhodayā /
kathitā jinavaraiḥ śreṣṭhā mantrasiddhirudāhṛtā // verse 19.5 //
upāyaṃ sattvānāṃ agre niyogenaiva dhīmataiḥ /
kathitā mantrasiddhistu phalakāle samodaye // verse 19.6 //
vicitraṃ karmaṇāṃ jāti vicitreva yojitā /
vicitrā karmataḥ siddhirvicitraṃ karmayonijam // verse 19.7 //
vicitrā citrarūpeṇa mantrairebhirniyojitā /
vicitrārthāḥ karmavistarā vicitraṃ karma ucyate // verse 19.8 //
karma cintyā tathā citraṃ acintyaṃ cāpi cintitam /
tasmāt prārambhanmantrī mantracitreṣu puṣkalām // verse 19.9 //
rāśayaḥ kathitāścitrā teṣu jātā narā sadā /
sadevāsuramukhyāstu vividhā prāṇivihaṅgamā // verse 19.10 //
teṣāṃ ca yāni cihnāni tāni siddhiṣu yojayet /
meṣarāśau tathā jātaḥ manujā divaukasā // verse 19.11 //
bahvapatyo bahubhāṣyo surūpaścāpi jāyate /
vaṇik śīlī tathā śūraḥ manujaḥ strīṣu varṇitaḥ // verse 19.12 //
vakro lubdhacittaśca bhūpatirgṛhasevinaḥ /
tatrasthaścandramā proktaḥ sarvakarme prayojayet // verse 19.13 //
ādityo yadi dṛśyeta meparāśisamāśritaḥ /
tatra karma sadā siddhi krūrakarmasuyojitām // verse 19.14 //
yānaṃ gamanaṃ caiva āsanaṃ śayanaṃ sadā /
na bhajet tantramantrajño viruddhā sarvayogibhiḥ /
tatra jātaḥ sadā martyo mantraṃ deyābhicārukam // verse 19.15 //
vṛṣarāśau tadā jāto manujo bhogavānsadā /
strīṣu kāntaḥ sadā lubdhaḥ dharmādharmavicārakaḥ // verse 19.16 //
grāmyasevī sadādhyakṣo devarāṅgāni bodhatām /
tatrasthaścandramā jāto dhārmiko'sau sureśvaraḥ // verse 19.17 //
bhavet tasya cittaṃ vai rājyamāśrayatā sadā /
tasya mantrā sadā deyā caityā jinabhāṣitaḥ // verse 19.18 //
tena candrārthayuktenarāśrayo'rthanibodhitāḥ /
gamanāgamanaṃ karma smaśrukarma ca yuktimām // verse 19.19 //
(Vaidya 141)
ācared grahakarmāṇi na kuryādyābhicārukam /
sarvakarmasamudyogaṃ mantrasiddhisukhodayam // verse 19.20 //
ālikhenmaṇḍalādīnāṃ buddhabimbāṃśca kārayet /
siddhadravyasurāśreṣṭā sādhyamānā divaukasā /
sidhyante mantribhiryuktā nakṣatreṣveva risiṣu // verse 19.21 //
mithunāyāṃ yadā jāto mānuṣo'tha divaukasaḥ /
teṣāṃ ca gaticihnāni siddhikālaṃ nibodhatām // verse 19.22 //
āḍhyo udyuktacittaśca śaṭho mūrkho'tha jāyate /
tatrastho yadi vikhyātaḥ nakṣatrā niśi bhūṣaṇam // verse 19.23 //
tataḥ kānto kavenmartyo bandhūnāṃ vallabhaḥ sadā /
dhanāḍhyo yuktimantaśca maheśākhyo'tha jāyate // verse 19.24 //
śeṣai grahaiḥ krūraistu vividhaiścāpi kutsitaiḥ /
jāyate dhūrttarāgārttaḥ vyādhibhiśca samākulaḥ // verse 19.25 //
nedadyustasya mantrā vai śāntikaṃ pauṣṭikaṃ param /
kṣudrāṃ kaśmalāṃścaiva kravyādāṃ piśitāśinām /
krūrai grahamukhyaistu darśanāśca bhavet sadā // verse 19.26 //
eteṣāṃ mantrasidhyarthaṃ krūrakarmeṣu yojaye /
niṣiaddhaṃ gamanaṃ tatra agrapañcavivarjitam // verse 19.27 //
gamanāgamanayostatra na siddhiḥ sarvakarmasu /
kṣudrakarma tathā teṣāṃ dadyaḥ sarvato jānā // verse 19.28 //
sitākhyau grahamukhyau tau pātakau dve pare'parau /
caturthā grahamukhyānāṃ darśanaṃ śreyasodbhavam // verse 19.29 //
ubhau raktau ubhau kṛṣṇau darśanaṃ krūrakarmiṇām /
sitau śuklendumukhyau tau pītakau budhabṛhaspatau // verse 19.30 //
arkāṅgārakaścaiva raktau tau diśi bhūmijau /
ṣaṇḍo rāho tathā kṛṣṇau vicitrā śeṣakā grahā // verse 19.31 //
nānāgrahagṛhā proktā vicitrā dhātusubhūṣitāḥ /
vicitrākṛtayaḥ kecid vicitrapraharaṇodyatā // verse 19.32 //
nānādhātugaṇādhyakṣā nānāṛṣipurātanai /
śiṣyante grahāṇāṃ sarvaṃ apsarābhiśca kinnaraiḥ // verse 19.33 //
gaganasthā varṇato yātā gatiyonividitā /
antarīkṣacarāḥ sarve nakṣatraiḥ sahacāriṇaḥ // verse 19.34 //
(Vaidya 142)
vyomni dhānasamāyātā vicitrā gaticeṣṭitā /
maharddhikā prabhāvataḥ gatyā rūpaveṣasamāśrayāt // verse 19.35 //
kathitā munivaraiḥ sarvaiḥ karmatattvārthayojitāḥ /
caturthe'hani saṃyuktāścatuḥsattvaniyojitāḥ // verse 19.36 //
catvāro grahavarā proktā sito pīto'rthasādhakāḥ /
śeṣāḥ krūrakarmasu raktau kṛṣṇau ca yojitau // verse 19.37 //
nācaret sarvakarmāṇi śāntikāni viśeṣataḥ /
kṛṣṇaraktau grahau hyetau tithau cāpi caturdaśī // verse 19.38 //
nācaret sarvakāryāṇi kṣudrakarmāṇi sādhayet /
mānuṣe sādhayedarthī gaṇanāme śubhodayām // verse 19.39 //
taireva kārayet kṣipraṃ āsanaṃ śayanaṃ sadā /
mandiraṃ ca viśeddhīmāṃ sarvadurgāṇi kārayet // verse 19.40 //
karkaṭarāśijātastho dṛśyate manujāḥ śubhaḥ /
śāstā ca bhavet kṣipraṃ rājānaścakravartinaḥ // verse 19.41 //
bhavante janmino bodho pūrvakarmasamudbhavaiḥ /
śukrendragrahamukhyānāṃ darśanaṃ caiva jāyatām // verse 19.42 //
śubhe'hani śubhe deśe bodhisattva ajāyata /
puṣyanakṣatrayogena jāyante marupūjitā // verse 19.43 //
buddhāstrailokyaguravo'nye'pi maharddhikāḥ /
rājyakarttā nikṛntā ca bahuprāṇinarādhipāḥ // verse 19.44 //
jāyante vividhā loke śanyarkāṅgāracihnitāḥ /
kecijjanabhūyiṣṭhā martyā karmaparāyaṇā // verse 19.45 //
jāyante vividhācārā puṣye jātāpi te sadā /
tasmāt karmaphalaṃ viddhi gatimātmānaceṣṭitā // verse 19.46 //
kevalaṃ tu sadācārā grahakarmaniyojitā /
lokadharmānapekṣeha nirdiśanti tathā jināḥ // verse 19.47 //
karma lokavaicitryaṃ lokadhātusamādhijam /
bhājanaṃ sarvalokanāmāśrayodbhavasambhavam // verse 19.48 //
vicitraṃ kathitaṃ loke surāḥ śreṣṭhāṃ nibodhatām /
karmajaṃ hi purā pyāsī kathayāmāsa vatsalaḥ // verse 19.49 //
sattvasādhāraṇā dhīmāṃ bodhisattvo maharddhikaḥ /
mañjughoṣastadā vavre sattvānāṃ hitakāmyayā // verse 19.50 //
(Vaidya 143)
karmajaṃ kathitaṃ sarvaṃ mantratantrasavistaram /
eṣo vaḥ surāḥ sarve dharmo hyekena yaḥ sadā // verse 19.51 //
karkaṭo rāśijātasya dadyānmantraṃ tu pauṣṭikam /
tataḥ pareṇa siṃhasya rāśirdṛśyati mānavām // verse 19.52 //
siṃhajāto bhavenmartya aśūn lubdha eva tu /
strīśaṭho māṃsabhojī syād girikandaravāsinaḥ // verse 19.53 //
senāpatya tathā nityaṃ kārayecca vasundharām /
mahīpālo mahādhyakṣaḥ krūrakarmā sadā śuciḥ // verse 19.54 //
kṛtaghnaḥ kṛtamantraśca pāpakarmasadārataḥ /
mitradrohī sadā lubdhaḥ śaṭhaścaivamajāyata // verse 19.55 //
grahaiścāpi sadā dṛṣṭā sitaiḥ pītaiśca dhīmataiḥ /
jāyate dhārmikastatra kṛṣṇaiścāpi śaṭhaḥ smṛtaḥ // verse 19.56 //
tatra karma samuddiṣṭaṃ pauṣṭikaṃ siddhilipsitām /
uttiṣṭhaṃ khecaraṃ cāpi atimānasamodgatam // verse 19.57 //
nānyaṃ karma samudvetaṃ samānaṃ cāpi varjayet /
tataḥ pareṇa siṃhasya kanyarāśiriti smṛtaḥ // verse 19.58 //
tatra jāto bhaveddhūrtastaskaraḥ kṛpaṇaḥ śaṭhaḥ /
strīṣu kāntaḥ sadā lubdhaḥ krūraḥ sāhasikaḥ sadā // verse 19.59 //
mūrkhaḥ paradārī ca stabdho mānonnataḥ sadā /
śubhanakṣatravāreṇa śubhadṛṣṭigrahoditaiḥ // verse 19.60 //
pītaśuklairgrahairdṛṣṭā jāyante ca mahādhanāḥ /
śuddhamantraḥ sadā dhīmān śucivṛttisamāśraye // verse 19.61 //
sambhūtā mantratantrāśca sādhayet mahītale /
kṣipramarthakarā ye tu puṣṭyarthā ye tu kīrtitā // verse 19.62 //
sādhayenmantravit sarvāṃ jināṅgīkulayorapi /
jinendramukhyā ye mantrā bahudhā cāpi kīrtitā // verse 19.63 //
sādhayenmantravit sarvāṃ rāśyartheṣveva jātiṣu /
tataḥ pareṇa bhaved rāśiḥ tulānāmani kīrtitā // verse 19.64 //
prasiddhāṃ karmabhūyiṣṭhāṃ tannāsevet tadāśritām /
tulāyāṃ jāyate dhīmānmantrasiddhiṣu yojitaḥ // verse 19.65 //
na kārayet sādhanāṃ sarvāṃ uttiṣṭhaṃ bhūnibandhanām /
sarvamantraprasiddhyarthaṃ gatiyoniṣu ācaret // verse 19.66 //
(Vaidya 144)
dhūrtaḥ kṛpaṇo lubdhaḥ matsarī caiva jāyate /
tulāyāṃ rāśijātastho dṛśyate ca sadā rataḥ // verse 19.67 //
taṃ kuryāt sadā mantrī tasmiṃ rāśau samāsṛtaḥ /
yaṃ na cācakṣate loke bhūmirarthārthasampadām // verse 19.68 //
grahamukhye tadā jāto pītaiḥ śuklaiśca sarvataḥ /
na bhajenmantrasiddhiṃ ca yatnarakṣārthasampade // verse 19.69 //
kṣaṇamātre tathā sarvaṃ sādhyantaṃ niyojitaiḥ /
śubhairgrahairyadā dṛṣṭaḥ pītaiḥ śuklaiśca sarvataḥ // verse 19.70 //
mahātmā jāyate śūraḥ dhārmiko'tha narādhipaḥ /
krūratarairgrahairdṛṣṭaḥ śanyarkāṅgārasiṃhajaiḥ // verse 19.7110470506523382647247 //
tulāyā jātarāśyarthaḥ matsaro bhavate pumāṃ /
bahurogo daridraśca vyādhirogārtasamudbhavam // verse 19.7222215877891896068359 //
pracaṇḍaḥ sarvakarmeṣu krūraḥ sāhasikaḥ sadā /
na bhajecchāntikarmāṇi jinatattvāṅgabhāṣitam // verse 19.7323875747693461376725 //
raudraṃ kurute karmāṃ vajriṇe samudayoditām /
ābhicārukakarmāṇi nānāyuddhakṛtāni tu // verse 19.741954273454143155643 //
tasmiṃ rāśau sadā tatra kule tatra samudbhave /
kutsitā jinavaraiḥ karma siddhimāyāti tatra tu // verse 19.7522149817782742042 //
pradhānaguṇavistāraṃ prabhāvaṃ cāpi varjayet /
pravāsagamanaṃ caiva nācareddiśi māśujam // verse 19.763022466326658729353 //
mandaraṃ vāhanaṃ cāpi sattvadhātukṛtākṛtam /
nācaret sarvakarmāṇi tasmiṃ rāśau divākare // verse 19.7733231999741626996817 //
vṛścikāttu samutpāde sattvayoni samāśrayet /
bhavate liṅgavaicitryaṃ kathyamānaṃ nibodhatām // verse 19.78376732065719144122 //
tīvraḥ sāhasikaḥ krūro durdharṣo mānadarpitaḥ /
vakro lubdhastathā martyo jāyate vasudhātale // verse 19.7928799739102258550209 //
prājño dhārmiko vidvān vakraścaiva durāsadaḥ /
strīṣu kānto bhavenmartyaḥ kṛtajño dṛḍhaparākramaḥ // verse 19.8033263737841293158038 //
tantramantrasadodyuktaḥ sevāyāṃ gurupūjakaḥ /
darśanaṃ grahamukhyānāṃ śukracandrabudho guruḥ // verse 19.812156481860566249656 //
praśastaṃ śreyasaṃ lakṣyaṃ āyurārogyavarddhanam /
teṣāṃ darśanasiddhyarthaṃ mantriṇāmūrdhvasādhane // verse 19.8231104614851652103141 //
(Vaidya 145)
śanyarkāṅgārakau rāhuḥ paśyati taṃ naraṃ yadā /
krūraḥ sāhasiko vakro jāyate raudrakarmakṛt // verse 19.8317416088082178980214 //
teṣāṃ ca vajriṇe mantrāḥ siddhyante krūrakarmiṇām /
nāgacchet sarvato martyo dineṣveva sukutsitaiḥ // verse 19.8438274598003548439446 //
tataḥ pareṇa dhanvākhyaṃ rāśimuktaṃ tathāgataiḥ /
jāyante bahudhā martyā gatideśasamāśrayāt // verse 19.85783415218180548685 //
ante ca śobhanāḥ sarve bālyā duḥkhabhāginaḥ /
yathāvibhāganirdeśā āyuṣaḥ parikīrtitāḥ // verse 19.8614471378652733425926 //
tathā dhanārthaniṣpattiṃ vāciṣye arthasampadām /
svayoniṃ nāśayennityaṃ parayoniṃ vivarddhayet // verse 19.87263323461749586932 //
vahapatyo bahubhāṣya bahurāgaratipriyaḥ /
asaṃyato bhavenmartyaḥ dhanūrāśisamāśrayāt // verse 19.888996507293756279377 //
prabhuḥ śrīmāṃ sadā dakṣo dhārmiko vāpi jāyate /
darśanaṃ yadi mukhyānāṃ grahāṇāṃ sitapītakām // verse 19.8915054036512879071652 //
teṣāmācarenmantrā nānāpraharaṇodbhavām /
nānāśastraphalā vāpi vastrabhūṣaṇavāhanā // verse 19.9015010833961551300851 //
nānādhātukṛtāṃścaiva nānādhātuphalodbhavām /
siddhyante tasya mantraṃ vai munijuṣṭāṅgasambhavā // verse 19.9115233117614206807016 //
tataḥ pareṇa karmāṇi sarvadravyaistu kārayet /
prasavet sarvato mantrī gatideśaniratyayām // verse 19.927798590651976589534 //
svālayaṃ vāhanam cāpi svasutāṃ ca niveśanam /
bhuṣajaṃ sarvamiṣṭaṃ tu mahārthaṃ cordhvagāminam // verse 19.9339782131993546505607 //
siddhaye tasya muktātmā kṣiprameva kare sthitā /
tataḥ pareṇa rāśyāyāṃ makarastho dṛśyate sama // verse 19.942918597586655989054 //
teṣu jātaḥ sadā martyaḥ liṅgairetairhi lakṣayet /
mātṛbhakto pitṛbhaktaśca khyāto bahumataḥ prabhuḥ // verse 19.9516121768853138240482 //
duḥsahaḥ sarvaduḥkhānāmāḍhyo'pi dhanasañcakaḥ /
kṛpaṇo lubdhacittaśca śaṭhaścaivamajāyata // verse 19.969656517611168989191 //
śukrendragrahadṛṣṭānāṃ sarvasampatti jāyate /
kṛṣṇaraktagrahā ye tu krūrakarmā tu pūrvavat // verse 19.972274673996442062512 //
nāgacchet tatra mantrajñaḥ vidiśāṃ caiva sarvataḥ /
duṣṭāṃ sādhayet karmāṃ aniṣṭaṃ caiva varjayet // verse 19.98742500265462323011 //
(Vaidya 146)
vamanagamanaṃ caiva uttarāṃ diśimāśrayet /
mahāsamudrārthagatāṃ dravyāṃ nauyānamāviśet // verse 19.9940210309182206458924 //
prāpnuyāt sampadāṃ tatra nimnamādhyakṣadeśajam /
tataḥ pareṇa kumbheti makarāt samuditāt paraḥ // verse 19.10026061747231453853640 //
kumbharāśisamākhyeyā sattvajātāśrayā sadā /
bahudhā bahuliṅgāstu kathitā te narottamaiḥ // verse 19.10141224658132400261037 //
vicitrā citrarūpāstu varṇajātisamāśrayāt /
śyāmavarṇo viśālākṣo jāyante bahumatā narāḥ // verse 19.10223033228102706525894 //
maithunāśaktavaste tu grāmyadharmārthacintakāḥ /
kṛtajñā dhārmikā proktā mantrajāḥ kumbharāśayaḥ // verse 19.10321011372923374606903 //
śuklapītā grahā dṛṣṭā loke'smin samprapūjitāḥ /
kṛṣṇaraktā grahā ye tu dṛṣṭajātisamodayā // verse 19.10429923211032874075694 //
vyaṅgā kṛpaṇayo mūrkhā capalāḥ taskarāvahā /
bahurogā daridrāśca jāyante mānavā sadā // verse 19.1053966765878939674899 //
teṣāṃ na kārayet karma uttamaṃ munipūjitam /
aṅgārthasambhavā yena dadyuḥ sarvakarmasu // verse 19.10617537132913231396578 //
na gacchet prāpya tīrāntaṃ ato naivāpi varṇitam /
kuryāt vajrakule karma mantrasiddhililipsayā // verse 19.1077232129561530100541 //
krūraṃ krūrakarmāntaṃ sphaṭ huṅkārabhūṣitam /
mantraṃ sādhayeccātra krodharājasuyojitam /
siddhyante pāpakarmāstu raudrakarmāsu yojitā // verse 19.1089374163781642776376 //
tataḥ pareṇa mīneti rāśiruktā tathāgataiḥ /
tatrasthā mānavāḥ sarve dṛśyante bahuliṅginaḥ // verse 19.10942374230393740700488 //
mīnarāśisamājātā rūpāṇyetāni samudbhavaiḥ /
prabhurmānadhīḥ śrīmāṃ bhogasampacchatānvitaḥ /
prabhavaḥ sarvalokānāṃ jāyate'sau mahītale // verse 19.11044630713526756085 //
kṣipramarthakaro dhīmāṃ narādhipo'tha ajāyata /
śukrendudarśanājjātaḥ bhavelloke narottamaḥ // verse 19.11120101450401186576732 //
darśanād budhajīvānāṃ dhanāḍhyo'thamajāyata /
prāṃśumūrttirviśālākṣaḥ strīṣu kānto bhavet sadā // verse 19.1128975530153575123981 //
bahvamitro narādhyakṣaḥ kuṭilaścaivamajāyata /
bahumitro'tha śukraśca jāyate mitravatsalaḥ // verse 19.1139284205464095174489 //
(Vaidya 147)
tataḥ pareṇa krūro vai grahamukhyo divākaraḥ /
paśyate yadyasau martyān śanirāhusu bhūmijā // verse 19.11442850379331839847095 //
tadā kaṣṭamiti dhvajaḥ krūraścaiva jāyate /
pūrvavat kathitā hyete grahāḥ kṛṣṇāntaśuklayoḥ // verse 19.1155730305472993718469 //
kuryāt sarvakarmāṇi mīnarāśisamāśrayāḥ /
tatrasthaścandramāṃ paśyet sarvāṃścaiva sādhayet // verse 19.1161321040645475271598 //
ataḥ pareṇa rāśīnāṃ gajamānuṣamānuṣām /
gandharvā rākṣasā garuḍāścāpi pannagāḥ // verse 19.1173941929706782434170 //
teṣāṃ svarūpato jātigatideśamacihnitaḥ /
manā udbhavasteṣāṃ liṅgairevaistu lakṣayet // verse 19.11830060333263415023774 //
yathā sattvaprakṛtiśca tathā liṅgaṃ vibhāṣyate /
svamantrā bhāṣitā hyetaiḥ teṣāṃ caiva niyojayet // verse 19.1198007075242115398481 //
rāśayaḥ kathitā loke dvādaśaiva gaṇodbhavāḥ /
gaṇitā grahamukhyaistu nakṣatraistu niyojitāḥ // verse 19.120483145253241924827 //
saṃkṣepāt kathitā hyete kathyamānātivistarā /
mānuṣāṇāṃ tadā cakre nakṣatre grahamaṇḍalaiḥ // verse 19.12125519032692697031463 //
ata ūrdhvaṃ tu devānāṃ ṛṣīṇāṃ ca maharddhikam /
jñānaṃ pravarttate tatra etanmānuṣaceṣṭitam // verse 19.1222831165360934851388 //
acintyā buddhadharmāṇāṃ jñānadṛṣṭi narottamām /
sādhayet sarvamantrajñaḥ rāśijātau samudbhavā // verse 19.1233253565062315392364 //
+ ranakṣatrāṃ tithayo nityaṃ śuklapakṣe samācaret /
siddhisteṣu sadā proktā kṛṣṇe kṛṣṇakarmiṇām // verse 19.1243217291380620779240 //
grahaiḥ sitaiḥ pītaiḥ dinaiścaiva samācaret /
śuklapūrṇagatā candre paurṇamāsyeṣu yojayet // verse 19.1251010178577410956439 //
pratipacchuklapakṣe tu tṛtīye caiva rocayet /
pañcamī saptamī caiva daśamyekādaśodbhavām // verse 19.12637616714101036253095 //
trayodaśyāṃ tathā śukle sarvakarmāṇi ācaret /
puṣṭyarthaṃ śāntiyogaṃ ca gamanāgamanaṃ śubhāśubham // verse 19.1272387454714721779987 //
ālokhyā mantratantrasthaṃ nṛtyagītaratiḥ sadā /
bhūṣaṇaṃ yānamāvāsaṃ kṣurakarmaṃ ca dhīmatā // verse 19.1281156896262322333069 //
prayoktāḥ sarvato vidvāṃ martyaiścāpi śrīmataiḥ /
bhogasampatsadāsiddhiriṣṭasattvasamāgamam // verse 19.12933605097501757050982 //
(Vaidya 148)
nirdiṣṭaṃ munimukhyaistu anya anyakarmāṇi anyataḥ /
dhanārthibhiḥ śrīmataiḥ kṣipraṃ kuryānmantrārthasādhanam // verse 19.1303048023347141598322 //
+ + + + + + + + + candraśukragururbudhaiḥ /
vārairgrahavarairdivyaiḥ supūjitaiḥ śucimaṅgalaiḥ // verse 19.13131581221983736998669 //
tithiyuktaiḥ samāsena nirdiṣṭaiścāpi bhāvayet /
ghorairghorarūpaistu grahairmantraistithibhiḥ sadā // verse 19.1322873417373720613720 //
ācared raudrakarmāṇi kṛṣṇe kṛṣṇakarmiṇām /
gatideśasamāsaṃ ca yuktimantrārthasādhane // Mmk_19.133(="142//
grahā") rāśyarthanakṣatrā tithayaśca samoditā /
karmasiddhiprabhāvaṃ ca niyamaṃ sarvakarmasu // verse 19.1346392823772306907011 //
iti /

bodhisattvapiṭakāvatasaṃkānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāt saptadaśamaḥ paṭalavisarāt tṛtīyo jyotiṣajñānapaṭalavisaraḥ parisamāpta iti /


__________________________________________________________



(Vaidya 149)
Like what you read? Consider supporting this website: