Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 20 - viṃśaḥ paṭalavisaraḥ

Atha viṃśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīstvadīyakalpavisare sarvabhayotpādanimittanirghātagatāni āścaryanimittaliṅgāni kathayanti śubhāśubhaṃ subhikṣadurbhikṣapararāṣṭragamanaṃ anāvṛṣṭimativṛṣṭiṃ sattvānāṃ sūcayanti mahāsādhanādiṣu yo vighnaṃ kārayanti tato sādhakena ca mantavyaṃ sādhyāsādhyāni ca tasmiṃ deśe kartavyamakartavyeti jñātavyam / tato yadi na śobhanāni nimittāni bhavanti tasmād deśādapakramya anyatra gatvā sādhayitavyāni / atha cecchobhanāni nimittāni bhavanti / tasminneva deśe sādhayitavyāni / tatraiva ca sthātavyam / evaṃ jñātvā sādhakena mantracaryābhiyuktena kartavyamakartavyamiti mantracaryāyāṃ nimittāni jñātvā śubhāśubhaṃ boddhavyamiti //

atha khalu mañjuśrīḥ kumārabhūto bhagavataḥ pādayornipatya punarapyevamāha - tat sādhu bhagavāṃ deśayatu nimittajñānaparivartavisaram / tad bhaviṣyati sarvasattvānāṃ hitāya sukhāya sarvamantracaryābhiyuktānāṃ bodhisattvānāṃ mahāsattvānāṃ śubhāśubhaphalodayanimittaliṅgāni / yaste sarvasattvā mantracaryānupraviṣṭā sādhyāsādhyaṃ kālanimittaṃ jñātvā sthātavyaṃ, prakramitavyamiti paśyante //

evamukte bhagavāṃ śākyamuniḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma / tena hi mañjuśrīḥ śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye'haṃ te //

ādau tāvad bhavelliṅgamutpātānāṃ samodayam /
mahad bhayamanādisthamamānuṣāṇāṃ tu ceṣṭitam // verse 20.1 //
sarve ca grahanakṣatrāḥ kūṣmāṇḍā graharākṣasāḥ /
mātarā devatāścaiva sarve pretā maharddhikāḥ // verse 20.2 //
darśayanti tadā liṅgaṃ mahotpātānāṃ ca sambhave /
ādimantaṃ tato madhyaṃ aśubhaṃ caiva te tadā // verse 20.3 //
bhūmisthitirnāśakaṃ ca kathayanti vividhāśrayāt /
sarvamānuṣasattveṣu bhūtale'sminnibodhatām // verse 20.4 //
kabandhā vividhāścāpi pakṣiṇaśca samākulāḥ /
dṛśyante sarvato loke tasmād deśādapakramet // verse 20.5 //
rātrau śakrāyudhaṃ dṛṣṭvā dhanuścāpi viśeṣataḥ /
śaranārācapāśāśca vividhā praharaṇodbhavāḥ /
dṛśyante gaganād rātrau tasmād deśādapakramet // verse 20.6 //
candrabimbe yadākāśe dṛśyante vikṛtarūpiṇaḥ /
kabandhā puttalāścaiva nṛtyantā gaganālaye /
suṣiraṃ chidramityāhurdṛśyate śaśimaṇḍale // verse 20.7 //
(Vaidya 150)
puruṣā uccanīcāśca yudhyantāṃ śaśimaṇḍale /
dṛśyeyurmānuṣe loke tasmād deśādapakramet // verse 20.8 //
vividhā prāṇaharāścāpi nānābhūtagaṇāstathā /
nṛtyamānāśca yudhyeyustasmād deśādapakramet // verse 20.9 //
maṇḍalākāraṃsaṅkāśaṃ dṛśyasthaḥ śaśimaṇḍalam /
tādṛśaṃ tu tato dṛṣṭvā tasmād deśādapakramet // verse 20.10 //
yuddhyantāṃ sarvasaṅkhyāṃśca dṛśyante śaśimaṇḍale /
ekastatra patet kṣipraṃ yasya yo diśimāśritaḥ /
taṃ devadiśimityāhuḥ bhūpatirmṛyate dhrūvam // verse 20.11 //
tādṛśaṃ dṛṣṭvā sattvākhyaṃ vividhākārasambhavam /
acirāt tatra bhayāt kṣipraṃ tasmād deśādapakramet // verse 20.12 //
śaranārācaśaktiśca dṛṣṭvā tatra niśākare /
taskaropadravaṃ kṣipraṃ śastrasampātajaṃ bhayam // verse 20.13 //
dṛṣṭvā vikṛtarūpāstu nānāsattvasamāśrayām /
rātrau bhūtale candre tasmād deśādapakramet // verse 20.14 //
kṛṣṇavarṇā vihaṅgāstu śuklā caiva sapītalāḥ /
raktāścaiva tathā dhūmrāḥ svabhāvavikṛtāśrayā // verse 20.15 //
te vai vivarṇavarṇāstu dṛśyante bhūtale yadā /
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet // verse 20.16 //
śuklā pakṣā bhavet kṛṣṇā kṛṣṇā pakṣā tathā sitā /
dṛśyante vikṛtarūpāstu vihaṅgāścaiva mahītale /
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet // verse 20.17 //
mṛgakroṣṭukagaṇāḥ sarve praviśeyurgrāmamālayam /
śvāpadā vyālino dhūrtā mlecchopadravataskarāḥ // verse 20.18 //
bhaveyurbhayakṛtaṃ teṣāṃ durbhikṣaṃ vāpi varṇitam /
vividhā bhūtagaṇāścāpi dṛśyante tu mahītale // verse 20.19 //
vikṛtāvikṛtarūpiṇyaḥ yakṣarākṣasakinnarāḥ /
divā rātrau tathā nityaṃ nṛtyante ca mahītale /
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet // verse 20.20 //
naranārīkumārāṃśca krandeyurbhṛśaṃ bhūtale /
rātrau divā tathā nityaṃ vyādhistatra mihāgamaḥ // verse 20.21 //
(Vaidya 151)
uragā vikṛtabībhatsā dṛśyante vasudhātale /
gṛhe rathye tathā bhindhyā mandire vṛkṣasannidhau /
sarvato vyāpya tiṣṭhante bhavet tatra mahābhayem // verse 20.22 //
mahāmāryopasargaṃ ca viṣavisphoṭamūrcchanam /
durbhikṣaṃ rāṣṭrabhaṅgaṃ ca bhavet tatra janāgame // verse 20.23 //
vikṛtāvikṛtabībhatsā pakṣiṇaśvānakroṣṭukā /
ūrdhvatuṇḍā yadākāśe ravante vikṛtānanā // verse 20.24 //
ardharātrau tu madhyāhne ubhe martye ca kutsitā /
bhavenmahābhayaṃ kṣipraṃ paracakrasamāgamam // verse 20.25 //
durbhikṣamativṛṣṭiśca bhavet tatra samāsataḥ /
māsamekena saptāhānmahāduḥkhopapīḍitāḥ // verse 20.26 //
anyonyaṃ bhūtale vāsā mānuṣā taskarāgninā /
mahāśastrabhayaṃ tatra tasmād deśādapakramet // verse 20.27 //
gaganasthā sarvato meghā dṛśyante ca vakrasambhavā /
sphuṭākārātha raudrāśca tīvragarjananādinaḥ // verse 20.28 //
saptasphuṭā dviścaturvā ca dṛśyante uragāśrayāḥ /
sughorā ghoravakrāśca dṛśyante gaganāśrayā // verse 20.29 //
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā aciarāt tatra mahābhayam /
mahāmāryopadravaṃ ca jvaro vyādhiḥ rogāścaiva mahābhayāḥ // verse 20.30 //
sadyaḥ prāṇaharāḥ kṣipraṃ viṣāḥ sthāvarajaṅgamāḥ /
utsṛjanti tadā meghāṃ tadā vṛṣṭiṃ ca dāruṇam // verse 20.31 //
naśyate bhūtayastatra anyonyā nirapekṣiṇaḥ /
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet // verse 20.32 //
mahāprapātadurbhikṣamulkāpātāṃ samantataḥ /
dhūmaketośca nirghātāṃ diśādāhāṃ kathayiṣyāmi te // verse 20.33 //
śṛṇu prapātaṃ dṛśyasthaṃ ulkināṃ caiva jāyate /
rātrau divā samantā vai ulkāpāto bhaved yadi /
mahābhayamanārogyaṃ jñātvā mantrī vrajet tataḥ // verse 20.34 //
maholkājvalamānāyā diśaṃ gacchet vai sadā /
tādṛśaṃ nṛpatīnāṃ bhaṅgaḥ yato vaktraṃ tato bhayam // verse 20.35 //
vidiśāṃ patate ulkāṃ samantādvai niśi sarvadā /
tatra deśe mahāvyādhiḥ durbhikṣanṛpaghātanam // verse 20.36 //
(Vaidya 152)
divārātrau yadā ulkā patate vai samantataḥ /
tādṛśaṃ ca bhavenmṛtyurnṛpatīnāṃ ca mantriṇām /
taṃ buddhvā mantrajāpī syād jñātvā tasmāddeśādapakramet // verse 20.37 //
ulkinaḥ prapate yuddhād yato pucchastato bhayam /
anyā dṛśyate bhaṅgo nṛpatīnāṃ raṇasaṅkaṭe // verse 20.38 //
mahākṣobhaṃ tadā cakre maholkā grahacihnite /
samantāt patate kṣipraṃ tasmād deśādapakramet // verse 20.39 //
yādṛśaṃ ulkamāveśya āśrayāt patate sadā /
tāṃ diśaṃ vyādhidurbhikṣaṃ rāṣṭrabhaṅgaṃ ca jāyate // verse 20.40 //
gamanāgamanayormṛtyustārakāṇāṃ tadāśrayāt /
yo'yaṃ nakṣatrajātasthaḥ tasya mṛtyubhayaṃ bhavet // verse 20.41 //
dvirātrānnaśyate janturnakṣatrā patate bhuvi /
narādhipānāṃ ca sarveṣāmeṣa eva vidhirbhavet // verse 20.42 //
yo'yaṃ paśyate devaḥ iṣṭaṃ + ṣvedamākulam /
rātrau darśane'vaśyaṃ pratimāyāṃ divā tadā /
tasya mṛtyubhayaṃ vidyānmāsaiḥ ṣaṭbhistadā smṛtaḥ // verse 20.43 //
pratimā calitā yasya devateṣṭasya jantunaḥ /
hasate rudate caiva taṃ deśaṃ varjayet sadā // verse 20.44 //
pratimā patate caiva viśīryate svakātmanā /
tasya bhaṅgaṃ bhavet kṣipraṃ gṛhāścaiva narādhipe /
kurvanti vividhākārāṃ liṅgāṃ vividharūpiṇām // verse 20.45 //
pratimā yadi dṛśyasthā devāyatanamandire /
tādṛśaṃ tu tato dṛṣṭvā tasmād deśādapakramet // verse 20.46 //
samantāt sarvato mantrī paśyeyuḥ pratimāṃ sadā /
vikṛtarūpabībhatsāṃ nānāvikṛtamāśritām // verse 20.47 //
svayaṃ paśyate mantrī anyairvā bhuvi /
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet // verse 20.48 //
argharātre tathā yāme tṛtīye'rdhe yadi dṛśyate /
tārakāṇāṃ mahāvṛṣṭiṃ tasmād deśādapakramet // verse 20.49 //
caturthabhāge tathā rātrau tārakā kṣipragāminaḥ /
khadyota iva gacchanti taṃ deśaṃ sarvato na bhajet // verse 20.50 //
(Vaidya 153)
basudhātalena gacchanti tasmiṃ deśe tato vrajet /
yatra saṃśayate vṛṣṭi yatra gacchanti tārakāḥ // verse 20.51 //
taṃ deśaṃ viśet kṣipraṃ yatra vṛṣṭi mahad bhayam /
taṃ deśaṃ naśyate kṣipraṃ paracakrasamāgamam // verse 20.52 //
durbhikṣaṃ śastrasampātaṃ taṃ vidyāt deśamākulam /
cororagavyālānāṃ mlecchadhūrtasamāgamam // verse 20.53 //
taṃ deśaṃ narādhipāṃ nityaṃ pravaset sarvato diśam /
viluptarājyo vibhraṣṭaparacakrasamāśritaḥ // verse 20.54 //
varṣā aṣṭa ekaṃ ca taṃ deśaṃ tatra lebhire punaḥ /
prāpnuyāt tadā rājyaṃ deśādāgamanaṃ punaḥ // verse 20.55 //
jñātvā dupakramāt sarvāṃ vikriyāṃ kriyayojitām /
kriyākālaṃ samāsena taṃ jāpī ārabhet sadā // verse 20.56 //
ulkāpāta mahānto vai dṛśyate yadi miśritam /
samantānnityakālaṃ ca tasmād deśādapakramet // verse 20.57 //
ulkino bahudhākārā dṛśyante vividhāśrayā /
vicitrā citrarūpiṇyaḥ yakṣiṇyaśca maharddhikāḥ // verse 20.58 //
jvalantāṃ vaktradeśābhyāṃ kravyādāṃśca piśācikāḥ /
tasmāt parīkṣayedulkāṃ liṅgairebhiḥ samoditām // verse 20.59 //
atidīrgha tathā hrasvo madhyāścaiva prakīrtitā /
caturhastā dvihastā hastamātrapramāṇataḥ // verse 20.60 //
dṛśyante bhūtale martyairāśrayante mahodayā /
mahāprāṇā svarūpāśca devataiṣā maharddhikā // verse 20.61 //
vicitrākārarūpāstu hūtāste ca divaukasām /
devāsure'ya saṅgrāme vartamāne mahadbhaye // verse 20.62 //
śakramājñāmiha kṣipraṃ gacchante'tha bhūtale /
jambūdvīpagatāṃ martyāṃ narāśyakṣāṃ narādhipām // verse 20.63 //
paśyante sarvalokāṃśca dharmādharmavicārakām /
mātṛjñā pitṛbhaktāśca kule jyeṣṭhāpacāyakā // verse 20.64 //
mahāmantradharā sarve jāpino yadyajāmbūdvīpagatā narāḥ /
tadā devā mahotsavāpi jāyante tadā daityāṃ kurvante ca parābhavam // verse 20.65 //
dharmiṣṭhā bhūlate martyā jāmbūdvīpanivāsinaḥ /
mahotsāhaṃ tadā kāle tṛdaśādhyakṣo'tha vāsavaḥ // verse 20.66 //
(Vaidya 154)
tadā bhagnavatotsāhā asurā bhinnamānasā /
abhimānaṃ labhetāṃ yena pātāle tena tāḥ // verse 20.67 //
praviśante svapuraṃ tatra bhinnamānā kṛtavyathāḥ /
mahāpramodaṃ tadā devā lebhire tṛdaśeśvarāḥ // verse 20.68 //
tadā jambūdvīpe'tha sarvatra subhikṣamārogyate janāḥ /
svasthā ca sarvato jagmuḥ naranārī gatavyathā // verse 20.69 //
tasmāt sarvaprakāreṇa buddheḥ bhaktiḥ kṛthe janāḥ /
dharmasaṅghe ca bhūyiṣṭhe gatadvandve nirāmaye // verse 20.70 //
pūjāṃ kurutha martyāto lālilipsaḥ sarvasampadām /
mantracaryāṃ tadā cakre vavre vācāṃ śubhodayā // verse 20.71 //
daśakarma yathālokāṃ sampratiṣṭhā niropagām /
kurudhvaṃ janasampātāṃ tridhā śuddhena mānasāḥ // verse 20.72 //
viratiḥ prāṇivadhe nityaṃ adattaṃ vāpi nācaret /
na bhajedaṅganādanyāṃ agamyāparivarjitām / japet // verse 20.73 //
santuṣṭiḥ svena dharmeṇa saṅkurudhva janasattamāḥ /
mṛṣāvādaṃ na bhāṣeta vipākaṃ yadyaduḥkhadam // verse 20.74 //
nābhāṣet karkaśāṃ vāṇīṃ sarvasattvārthaduḥkhadām /
yatkiñcit kleśasaṃyuktāṃ vācādarthavivarjitām // verse 20.75 //
śūnyā dharmārthasaṃyuktāmabhinnāṃ nācaret sadā /
paiśunyaṃ varjayennityaṃ vacanaṃ parabhedane // verse 20.76 //
kliṣṭacittasya sarvatra niṣiddhaṃ munipuṅgavaiḥ /
abhidhyaṃ nācaret karma parasattvopakāriṇaḥ // verse 20.77 //
yo yasya sadā sṛtaṃ na kuryād dveṣasamutthitam /
vyāpādaṃ varjayet karma sattvadveṣamanāspadam // verse 20.78 //
upaghātaṃ parasattvasya na kuryāt sarvato janāḥ /
mithyādṛṣṭiṃ na kuryāntāṃ sarvadharmavināśinīm // verse 20.79 //
nāsti dattaṃ hutaṃ caiva na ceṣṭamantrasādhane /
na sidhyante tathā mantrāḥ sarvatantrārthakalpitāḥ // verse 20.80 //
na buddhānāṃ sukhotpattiḥ na śāntaṃ nirvāṇamiṣyate /
na cāpi caryā tathā bodho pratyekārthasambhavām // verse 20.81 //
na cārhatvaṃ bhuvi loke'smiṃ nāpi dharmeṣu jāyate /
svabhāvaiṣā vividhā loke arthādarthatathātathā // verse 20.82 //
(Vaidya 155)
evamādyāṃ anekāṃśca vividhākāracihnitā /
na tāṃ bhajet sadā mantrī pāpadṛṣṭisamudbhavām // verse 20.83 //
daśakarma yathā proktā viratyā svargopagā smṛtāḥ /
bhāvanā caiva phalaṃ teṣāṃ nirvāṇāmarthasambhavām // verse 20.84 //
aniṣṭā tu bhave loke tadā surāṇāṃ parājayam /
daityānāṃ vardhate mānaḥ atidarpārthasambhavām // verse 20.85 //
janālaye tadā sarvaṃ jambūdvīpanivāsinaḥ /
bādhyante vyādhibhiḥ kṣipraṃ anyonyāṃ te'pi mūrchitā // verse 20.86 //
janādhyakṣāstadā sarve anyonyāparādhinaḥ /
kṣipraṃ naśyanti te sarve munidharmārthavarjitāḥ // verse 20.87 //
samare kruddhacittānāṃ śastrasampātamṛtyavaḥ /
na te bheje devamukhyānāṃ tarjanyāpadyanālaye // verse 20.88 //
buddhaṃ dharma tathā saṅghaṃ na pūjedaśubhā nṛpā /
na mantrāṃ japtu te kṣipraṃ te nṛpā tasthure sadā // verse 20.89 //
vinaśyante tadā lokā vividhāyāsamūrchitāḥ /
tataste daityavarāḥ kṣipraṃ susaṃrabdhā ruroha tam // verse 20.90 //
sumeruparvatamūrdhānamāviśante janasattamāḥ /
pariṣaṇḍo tadā mero vibhajenmandirā śubhau // verse 20.91 //
samantādvanavidhvastaṃ divaukasāṃ kārayanti te /
vividhā rathavarai rūḍhā nānābharaṇabhūṣitā // verse 20.92 //
nānāpraharaṇā dadyuḥ puraḥ śreṣṭhāṃ parājayām /
tataste kharaṃ bheje apsarāṇāṃ bhaja jagrahe // verse 20.93 //
īśvarāḥ prabhavaḥ sarve asurāste valadarpitāḥ /
jagrāha surakanyāṃ vai sudhā caiva ca bhojanam // verse 20.94 //
tataste suravarāḥ śreṣṭhāḥ praviṣṭāḥ nagarottamam /
merumūrdhni tato gatvā nagaraṃ darśanāśrayam // verse 20.95 //
śakrānuyātā sarve vai piśitā dvārapurottame /
na tu māyā purī bhītiḥ upajagmu mudāśrayam // verse 20.96 //
nivartya tatra vai sarve svālayaṃ jagmu te surā /
yadekā mantrasiddhistu nivaśerjanyumāśrayam // verse 20.97 //
japtamantro'pi martyaḥ nivasaṃ tatra ālaye /
tatra deśe na cārtīni na durbhikṣaṃ na śatravaḥ // verse 20.98 //
(Vaidya 156)
na rogā nāpi bhayaṃ vidyājjaptamantre sthite bhuvi /
na cāsyā dasyavaḥ sarve śaknuvantīha hiṃsitum // verse 20.99 //
na cārtimṛtyavastatra amaryādā pravartate /
na rujā vyādhisammūrchā jvararogāpahāriṇaḥ // verse 20.100 //
bibhyante bhūtale tasmiṃ japtamantro yadāśrayaḥ /
ye'tra mantravarā hyuktā jinendrakula + dbhavā // verse 20.101 //
abjāke tu tathā mantrā mantriṇaṃ mantrapūjitāḥ /
tatra mantravarāṃ mantrī jahnujopamaharddhikām // verse 20.102 //
tadā te suravarā śreṣṭhā asurāṇāṃ tu parājayaḥ /
evamuktā guṇā hyatra dṛśyate bhūtale kadā // verse 20.103 //
tārkikā vividhākārā kathayantīha mahītale /
grahameṣo iti śrtyā avatārārthavistarā // verse 20.104 //
gītaṃ ṛṣivarairjñānamulkināṃ grahacihnitām /
nirdiṣṭaṃ tatra nirdeśaḥ nighātasya pravakṣyate // verse 20.105 //
ulkāpāte yadāṃ lokā nirghāto bhuvi maṇḍale /
pradyunnāgarjanā kasmācchrūyate ca mahītale // verse 20.106 //
bhṛśaṃ cucukṣutra taddeśaṃ tithirebhi samāyutaiḥ /
atulyaśabdanirghoṣa raudrāṃ vāpi tamāhvayām // verse 20.107 //
śrūyate garja ca kṣipraṃ mahāmeghavacaḥ śrūyate /
ṣaṣṭhyacamathamaṣṭamyāṃ trayodaśyāmatha śrūyate // verse 20.108 //
kṛṣṇapakṣe tathā nityaṃ dvādaśyāṃ tu caturdaśī /
nakṣatrairebhi saṃyuktā vāraiścāpi grahottamaiḥ // verse 20.109 //
aśvinyāṃ kṛttikānāṃ ca bharaṇyāṃ yātaṃ nibodhatām /
pūrvabhadrapade caiva ārdrāmaghāśleṣasaṃyukte // verse 20.110 //
+ + + + + + + + + grahaiścāpi supūjite /
śanyarkāṅgārakaiḥ krūraiḥ bhūmyā nipatate yadā // verse 20.111 //
avarṣodakarmā krūraṃ śabdo nighāta ucyate /
mahad bhayaṃ tatra deśe vai durbhikṣaṃ rāṣṭramardanam // verse 20.112 //
paracakrabhayaṃ vidyānnānāvyādhimahadbhayam /
nirghātaṃ patate corvyāṃ nakṣatrairebhi kīrtitaiḥ // verse 20.113 //
vārairaśubhaiścāpi grahaiḥ kṛṣṇaraktakaiḥ /
tatra deśe nṛpo bhṛśaṃ hanyate śastribhiḥ sadā // verse 20.114 //
(Vaidya 157)
tasmiṃ kāle raudre ca karmāṇi tatra deśe tadā japet /
vividhā vyādhayastatra arthanāśaśca dṛśyate // verse 20.115 //
mṛtyustatra bhaved vyādhirdurbhikṣaiścāpi ninditaiḥ /
anāvṛṣṭi sadākāle dvādaśābdāni nirdiśet // verse 20.116 //
paścimāṃ diśamāśritya prapate bhūtale nabhāt /
nirghātaṃ mṛtyusaṅkīrṇaṃ dṛśyate mṛtyutaskaraiḥ // verse 20.117 //
madhyāhne tu tadā kāle yuvāpyastamite'pi /
udayantaṃ bhāskaraṃ rakte suśabdaiḥ śrāvakairevam // verse 20.118 //
triḥsandhyāt kutsitaḥ śabdaḥ śeṣakāle tu tuṣṭaye /
ardharātre yadā śabdaḥ nirghātasya mahad bhayam // verse 20.119 //
guptāṃ puravarāṃ tatra kārayantu nṛpottamā /
nānāmlecchagaṇā dhūrtā taskarādhiṣṭhitāpi te // verse 20.120 //
paradravyopakārārthaṃ kurvantīha mahītale /
śeṣakāle bhavecchabdaḥ nirghātasya supuṣkalam // verse 20.121 //
mantrimukhyo bhavet tatra bahuvyādhisamākulam /
bahuvyādhitatvaṃ ca nṛpāstasya vidhīyate // verse 20.122 //
patnī hanyate tasya mantrimukhyasya hanyataḥ /
sarve saulkikāstatra nānājātisamāśritāḥ // verse 20.123 //
hanyante mṛtyunā te'pi tathā jīvakasevakā /
prakṛṣṭā vaṇijā mukhyā niyuktā sarvato nṛpāḥ // verse 20.124 //
madhyāhnaparimityāhuḥ ṛṣibhūto rave tadā /
nirghātamatule śabdaṃ yadā śuśrāvate janāḥ // verse 20.125 //
vyādhibhirvyastasarvatra bhavatīha mahītale /
anyathā tumulaṃ śabdo yadi śuśrāva mānavā // verse 20.126 //
akasmāt sarvato nityaṃ nṛpastatra na jīvate /
dakṣiṇāṃ diśamāśṛtya nirghāto patatecchubhaḥ // verse 20.127 //
vidyuccordhvaṃ tathā vṛṣṭiracirāt taṃ vinirdiśet /
pūrvāyāṃ diśimāśritya śuśruvaḥ yadi nādite // verse 20.128 //
nirghātasya bhavet tatra prācyādhyakṣo vinaśyati /
himādrikukṣisanniviṣṭā janāstatra nivāsinaḥ // verse 20.129 //
śuśrāva śabdaṃ mahābhairave grahe cihnite /
tasmiṃ deśe janādhyakṣo vinaśyante mlecchataskarāḥ // verse 20.130 //
(Vaidya 158)
vatse vatsāśca ye mukhyā nepālādhipatistadā /
hanyante śatrubhiḥ kṣipraṃ nānādvīpanivāsinaḥ // verse 20.131 //
vidikṣu bhairavaṃṃ nāde ūrdhvamuttarato bhavet /
kāmarūpeśvaro hanyā gauḍādhyakṣeṇa sarvadā // verse 20.132 //
lauhityāt parato ye vai jarādhyakṣātha jīvinā /
kalaśāhvā carmaraṅgāśca samotadyāśca vaṅgakāḥ // verse 20.133 //
nṛpāṃśca vividhāṃ hanyā saśabde bhairavā grahe /
pūrvadakṣiṇato bhāge yadi śabdo mahad bhayam // verse 20.134 //
kaliṅgā kosalāścaiva sāmudrā mlecchavāsinaḥ /
hanyante śastribhiḥ krūraiḥ tadādhyakṣāśca nṛpā carāḥ // verse 20.135 //
pūrvapaścimato bhāge yadā śabdo mahān bhavet /
meghagarjanavat krūro divārātrau mahāmbude // verse 20.136 //
taṃ nirghātamiti vedmi devasaṅghā nibodhatām /
śubhāśubhaṃ tadā cakre mānuṣāṇāṃ janottamāḥ // verse 20.137 //
yadā śubhe ca nakṣatre lagne cāpi śubhottame /
tithiśreṣṭhe site cāpi śabdo śuśrāva medinīm // verse 20.138 //
śubho subhikṣamārogyaṃ sampat krīḍāya sādhanam /
siddhamantrastu jāyet varadā jāpināṃ sadā // verse 20.139 //
tadā kāle bhavet siddhiḥ sarvakarmasu yojitā /
krūrairgrahaiścāpi vidyāt śubhaiścāpi phalodayā // verse 20.140 //
karmasiddhirbhavet tatra sarvakarmasu yojitā /
nirghātā bahudhā proktā kṣmātale'smina nibodhatā // verse 20.141 //
kecit prāṇaharāḥ sadyaḥ kecit satyaphalodayā /
sarvārthasādhanā kecicchabdā gambhīranādinaḥ // verse 20.142 //
taṃ ca śabdaṃ śruyāt kṣipraṃ devasaṅghā nibodhatām /
dhīro gambhīrayuktaśca stanitaṃ cāpi garjite // verse 20.143 //
dīrghadundubhayo yadvat tacchabdasammukhāvaham /
sa śabdo bhairavaḥ krūro yathānirdiṣṭakārakaḥ // verse 20.144 //
ulkāpātasame kāle bhūmikampānna jāyate /
śabdaṃ krūranirghoṣaṃ nirdiśaṃ cāpi yojayet // verse 20.145 //
mahad bhayaṃ tadā vidyāt sarvanirdeśabhāmimām /
sattvāghātaṃ tato vidyāt durbhikṣaṃ vyādhisambhavam // verse 20.146 //
(Vaidya 159)
amānuṣaṃ ca tadā cakre māyopadravādikam /
bhūpālāṃ tadā mṛtyurdivasaistriṃśaviṃśatiḥ /
yathoddiṣṭakarāḥ sarve śabdā raudraninādite // verse 20.147 //
bhūmikampaṃ tu nirdikṣye kathyamānaṃ nibodhata /
nakṣatreṣveva kampā ye + + + + + + + + + + + + + // verse 20.148 //
tithibhiḥ sarvatra yojyaṃ syānnakṣatraṃ cāpi yuktavām /
nirghāte yathā sarvaṃ karmeṣveva yojayet // verse 20.149 //
aśvinyāṃ calitā bhūmirdurbhikṣaṃ cāpi nirdiśet /
bharaṇyāṃ kṛttikāṃ caiva ubhau kampau sukhaudayau /
rohiṇyāṃ mṛgaśiraḥ kampo jāyate arthasampadaḥ // verse 20.150 //
ārdraḥ punarvasuścaiva nakṣatrā paricihnitau /
eṣu kamped yathā pṛthvī tatra deśe mahadbhayam // verse 20.151 //
madhyadeśā vinaśyante taddeśāśca narādhipāḥ /
puṣye yadi kampyeta mūrvī bhūtalavāsinīm /
tatra deśe śivaṃ śāntiṃ subhikṣamārogyaṃ vinirdiśet // verse 20.152 //
āśleṣāyāṃ calate kṣipraṃ kṛtsnā caiva vasundharā /
tatra deśe samākīrṇaṃ mlecchataskararaudribhiḥ // verse 20.153 //
maghāsu calitā bhūmiḥ sarveṣveva na sarvataḥ /
aṅgadeśe vinaśyante māgagho nṛpatistathā /
māgadhā janapadāḥ sarve pīḍyante vyādhitaskaraiḥ // verse 20.154 //
ubhau phalgunanakṣatre kṣmākampo yadi jāyate /
himādrikukṣisanniviṣṭā gaṅgāmuttaratastadā // verse 20.155 //
hanyante vyādhibhiḥ kṣipraṃ vṛjimaithilavāsinā /
vaiśālyāmadhipāḥ sarve hanyante artibhistadā // verse 20.156 //
vividhā mlecchamukhyāstu himādreḥ sānusambhavāḥ /
nivastāḥ kukṣimadhye vai nitambeṣveva droṇayaḥ /
mlecchādhyakṣavarā mukhyā hanyante'stribhiḥ sadā // verse 20.157 //
hastacitrau yadā bhūmiścalate sandhyayoryadā /
mlecchataskaranarādhyakṣā hanyante śastribhiḥ sadā // verse 20.158 //
svātyā viśākhayuktyā vai nakṣatreṣveva yojitā /
calate medinī kṛtsnā dṛśyante vaṇijā pare // verse 20.159 //
(Vaidya 160)
vaṇijādhyakṣavarāḥ śreṣṭhā mukhyāścaiva śuklinaḥ /
vyādhibhiḥ śastrasampātairvinaśyante jalacāriṇaḥ /
anurādhe jyeṣṭhavikhyāte nakṣatreṣveva sarvadā // verse 20.160 //
bhramate vasumatī kṛtsnā namate cāpi dāruṇam /
yadā unnatanimnasthā parvatā nimnagā varā // verse 20.161 //
kṣmātalaṃ kampate krūraṃ ubhe saṅghye tadā pare /
bhavet tatra bhayaṃ kṣipraṃ durbhikṣaṃ cāpi ninditam // verse 20.162 //
maraṇaṃ divasaiḥ ṣaḍbhirmahānṛpasya bhavet tadā /
naśyante puravarā kṣipraṃ madhyadeśeṣu te janāḥ // verse 20.163 //
īṣacca calitā bhūmiranurādhāyāṃ śubhodayā /
sasyaniṣpatti sarvatra madhyā yadi jāyate // verse 20.164 //
mūlāṣāḍhāmiti jñeyaṃ nakṣatreṣveva kampate /
pūrva uttarāṣāḍhe tṛdhā duḥkhasamodaye // verse 20.165 //
vyādhidurbhikṣa sarvatra taskarādibhi pīḍyate /
medinī sarvato jñeyā yadi kampo bhaved divā // verse 20.166 //
śravaṇāsu calitā bhūmirdhaniṣṭheṣveva sarvataḥ /
subhikṣamāyurārogyaṃ durbhikṣaiścāpi varjitā // verse 20.167 //
medinī sasyasampannā yadi kampo bhavenniśam /
śatabhiṣe bhadrapade cāpi yadi kampeta medinī // verse 20.168 //
durbhikṣaṃ rāṣṭrabhaṅgaṃ vai dṛśyate tatra āspade /
hanyate taskare martyā durbhikṣaṃ cāpi kutsitam // verse 20.169 //
bhavanti bhūtale martyā ardharātre niśi kampate /
uttarāsu ca sarvāsu revatyāsu ca kīrttitā // verse 20.170 //
ubhau nakṣatrau sarvatra revatī bhadrapadastathā /
eteṣveva hi sarvatra yadā kampa ajāyata // verse 20.171 //
nakṣatreṣveva pūrvoktakampo dṛṣṭaḥ sukhāvahaḥ /
ete kampā samākhyātā nirghātā varacihnitā // verse 20.172 //
ulkāpātasame kāle tridoṣā jantupīḍanā /
niryāte ca yadā pūrviṃ nirdiṣṭaṃ vistarānvitam // verse 20.173 //
guhāstatraiva kartavyā sarvaṃ caiva diśāhvaye /
saravaḥ kampanirdiṣṭaḥ sālokaścāpi sukhānvitam // verse 20.174 //
(Vaidya 161)
siddhikāle tadā sarve dṛśyante mantrajāpinām /
yogināṃ ca tathā siddhi abhikṣāṃ tu sambhave // verse 20.175 //
bodhisattvānāṃ tathā jāte buddhabodhiṃ ca prāptaye /
prabhāvā ṛṣimukhyānāṃ ṛddhyā varjitacetasām // verse 20.176 //
suraśreṣṭhastadā kāle āgamaṃ cāpi kīrtayet /
sālokā saravā mūrī ghoṣaniḥsvanagarjanam /
kampamutpadyate kṣipraṃ eteṣveva ca kāraṇaiḥ // verse 20.177 //
niḥśabdā ca nirālokā yadā kampeta medinī /
nārakāṇāṃ tu sattvānāṃ calitānāṃ tu nirdiśet /
duḥkhaṃ bahuvidhaiḥ khinnā mayā kāyāti bhīṣaṇā // verse 20.178 //
teṣāṃ ca karmajaṃ duḥkhaṃ paśyamāvṛtti dṛśyate /
kathitāṃ karmanirghoṣāṃ taṃ janānṛṣisattamā // verse 20.179 //
nibodhyamakhilaṃ sarvaṃ dhārayadhva sukhecchayā /
ketunā dṛśyate sarvaṃ gaganasthaṃ tu kīrtayet // verse 20.180 //
rātrau divā ca kathyete dṛśyante cottarā nabhe /
madhyāhni sarvatra dṛśyate dīrghato dhruvā // verse 20.181 //
dhūmravarṇā mahāraśmā dhūmāyantaṃ mahad bhayam /
yadeva deśamāśṛtya dhūmayeta nabhastalam // verse 20.182 //
tadeva deśe nṛpo hyagro hanyate vyādhibhirdhruvam /
yadeva grahamāśṛtya vāraṃ nakṣatramujjvalā // verse 20.183 //
dṛśyate dhūmrarekhāyāḥ gagane cāpi ujjvalam /
tadeva rāśinakṣatraṃ grahaṃ caiva sulakṣayet // verse 20.184 //
tadeva hanyate jantuḥ śastribhirvyādhibhistadā /
yasmāt tu dṛśyate rekhā dhūmravarṇā mahadbhayā // verse 20.185 //
taṃ deśaṃ nāśayet kṣipraṃ grahaḥ krūro na saṃśayaḥ /
snigdhā ca nīlasaṅkāśā dhūmrarekhāmajāyata // verse 20.186 //
tacchivaṃ śāntikaṃ vidyādāyurārogyavardhanam /
rūkṣavarṇā vivarṇā dhūmravarṇā tu ninditā // verse 20.187 //
praśastā śuklasaṅkāśā caturaśmisamudbhavā /
saumyā kīrtitā nityaṃ śubhavarṇaphalapradā // verse 20.188 //
kīrtitā puṣpalakṣmīkaṃ taṃ vidyādyatra tithāḥ /
himapuñjanibhā śubhrā snigdhasphaṭikasannibhā // verse 20.189 //
(Vaidya 162)
somasaumya vijñeyā rūkṣavarṇasamaprabhā /
kalyāṇaṃ cārthaniṣpattiṃ duḥkhanirvāṇate dṛśam // verse 20.190 //
+ + + + + + + + + + + yasmin deśe samoditā /
nakṣatre vāpi yukte'gre tale tārakamaṇḍale // verse 20.191 //
nirgate nabhasi vikhyāte dṛśyate yaṃ mahītale /
sarvā samantādāyurārogyaṃ jātā ye tārakāśrayāḥ // verse 20.192 //
prabhaviṣṇu bhavet tatra sukhī dharmacaraḥ prabhuḥ /
śreṣṭho jāyate martyaḥ tasmaiḥ nakṣatramāśrayet // verse 20.193 //
grahe śucite proktā sarvaduḥkhanivāraṇī /
rekhā ca dṛśyate yatra taṃ vidyāt sukhasamarpitam // verse 20.194 //
prahṛṣṭarūpasampannasnigdhākārabhūṣitam /
rekhā nabhastale yātā dhūmāyantī mahadbhayā // verse 20.195 //
tato'nyaśreyasi yuktā praśastā vāpi nabhastale /
śivaṃ subhikṣamārogyaṃ taṃ deśaṃ vidurbudhāḥ // verse 20.196 //
dhārmikaṃ tatra bhūyiṣṭhaṃ dhūmaketorajāyate /
sitā sphaṭikasaṅkāśā prabhāḥ sañceyu sarvataḥ // verse 20.197 //
ekaśaḥ śrīmato khyātāḥ tārake'smiṃ nabhastale /
tataḥ sphaṭikasaṅkāśā raśmyā cāpi mūrtijaḥ // verse 20.198 //
prabhavaḥ śrīmataḥ khyātaḥ tasmin nakṣatramāśrayet /
ketavo bahudhā huktā sahasrau dvau trayo'tha // verse 20.199 //
triṃśamekaṃ ca bahudhā nānākarmaphalodayā /
kecicchreṣṭhā tathā madhyā keciddharmaparānmukhāḥ // verse 20.200 //
udayantaṃ tadā kecinmahadbhayasudāruṇā /
snigdhākārasamā jñeyā sphaṭikākārasamaprabhā // verse 20.201 //
snigdhā śobhanā jñeyā sphaṭikākārasamaprabhā /
snigdhā śobhanā jñeyā cāruvarṇālpabhogatā // verse 20.202 //
kecit tiryagaḥ krūrā uttarā dakṣiṇā parā /
śreyasā caiva bhūtānāṃ udayante śaśisamaprabhā // verse 20.203 //
mahāprāṇā vikṛtāstu atidīrghā nṛpanāśanā /
madhye uditā hyete prācyāvasthitaraśmijāḥ // verse 20.204 //
pūrvapaścimato yātā pūrvadeśādhipatiṃ hanet /
pūrvapaścimato yātā paścād deśā nṛpatiṃ hanet // verse 20.205 //
(Vaidya 163)
samantād raśmijātāyāḥ samantād durbhikṣamādiśet /
vidikṣā hyuditā hyete mlecchapratyantagaṇadhikā // verse 20.206 //
nihanet sarvato yātā tasmiṃ sthāne samādiśet /
dhūmravarṇā vivarṇāstu rūkṣavarṇā mahābhayāḥ // verse 20.207 //
prabhavaḥ sarvato yātā sarvaprāṇiṣu ādiśet /
divā sarvato nityaṃ madhyāhne yadi dṛśyate yadā /
mahad duḥkhaṃ mahotpātaṃ nṛpatīnāṃ tadā viśet // verse 20.208 //
yatra tiryaggatā rekhā yatra sthite samoditā /
tatrasthā nṛpatiṃ hanti yasmiṃ deśe samāgatā // verse 20.209 //
divā vidikṣu nirdiṣṭā mahāvyādhisamāgamam /
taskaropadravāṃ mṛtyuṃ tasmiṃ sthāne samādiśet // verse 20.210 //
nīlavarṇaṃ yadākāśe divā paśyeta ketavam /
vividhāyāsaduḥkhaistu vividhopadravabhūmipā // verse 20.211 //
samantāt kathitā hyete mahāduḥkhabhayānakāḥ /
yātiraudrā vidāhyuktā rātrau kecit śubhodayā // verse 20.212 //
raktavarṇaṃ yadā paśyet ketuścandrasamāśritam /
rudhirāktāṃ mahīṃ kṣipraṃ śastrasampātitaṃ tadā // verse 20.213 //
pṛthivyāṃ kṣipramasṛkra + + rātryavasundharām /
bahusattvopaghātāya bahuduḥkhanirāśrayam // verse 20.214 //
jāyante janapadāstatra yasmiṃ sthāne samādiśet /
pītā ca pītanirbhāsā dṛśyate vyomni mūrtinā // verse 20.215 //
haridrākārasaṅkāśā haritālasamaprabhā /
hemavarṇā yadākāśe ketavo udayanti vai /
tatra vidyānmahad duḥkhaṃ sarvasattveṣu lakṣaṇam // verse 20.216 //
mahāmārigatādhyakṣo janāsveva nibodhitā /
dvādaśābdaṃ tathā hanti anāvṛṣṭyopadravādiṣu // verse 20.217 //
atikṛṣṇā raudramityāhuratidhūmrāstu varjitā /
atasīpuṣpasaṅkāśā pāvakocchiṣṭavarjitā // verse 20.218 //
mahāmeghasamākārā nīlakajjalavarṇitā /
varāhākāra tathā kecit parapuṣṭasamaprabhā /
dṛśyante gaganā ghorā tasmād deśādapakramet // verse 20.219 //
(Vaidya 164)
mahākrūrā tathā raudrā dṛśyante krūrakarmiṇaḥ /
mahāduḥkhaṃ mahāghoraṃ māryopasṛṣṭireva /
mahādurbhikṣamityāhustasmiṃ deśe bhayānakam // verse 20.220 //
oḍrapuṣpasamākāraṃ raktabhāskaravidviṣam /
asṛgvarṇaṃ yadā paśyeduditaṃ ketunabhastalam // verse 20.221 //
sarvatra vyādhitadvegaṃ bahusattvoparodhinam /
nṛpatīnāṃ tadā mṛtyustatkṣaṇādevamādiśet // verse 20.222 //
akasmāt paśyate yo hi naro yadi striyaḥ /
tasya mṛtyu samādiṣṭaṃ saptāhābhyantareṇa tu // verse 20.223 //
dvirātraistribhirvāpi divasaiḥ śastribhirhanyate /
tadā divā yadi paśyedakasmānniśireva // verse 20.224 //
tasya mṛtyu samādiṣṭā tatkṣaṇādeva bhūtale /
viṣeṇa hanyate jantuḥ śastribhirvā na saṃśayaḥ // verse 20.225 //
śuklā snigdhavarṇāśca niśireva sukhodayā /
anyathā darśanaṃ neṣṭaṃ vividhākārarūpiṇām // verse 20.226 //
svakāyaparakāye yadi ketusamāśritā /
rātrau cāpi divā cāpi sadyaḥ prāṇaharāḥ smṛtā // verse 20.227 //
śuklavarṇāṃ yadā paśye śaśigokṣīrasamaprabhām /
himakundasamākārāṃ nānāratnasamaprabhām /
tasya rājyaṃ samākhyātaṃ siddhirvā mantrajāpine // verse 20.228 //
ete ketavo iṣṭā śarīre mandire'pi /
svasainyaparasainye yatrasthaṃ tatra phalapradam /
tamāhuḥ kīrtitāṃ śreṣṭhāṃ nānācitrasamaprabhām // verse 20.229 //
dṛśyante sarvato martyaiḥ bahvānarthāvahāḥ smṛtāḥ /
sarvataḥ kathitā martyairvigrahe mandire'pi // verse 20.230 //
ketavaḥ siddhakāyānāṃ sarveṣṭāḥ saphalāḥ smṛtāḥ /
anyathā kutsitāḥ sarve bahuduḥkhabhayapradāḥ // verse 20.231 //
sarve vai kathitā hyete ketavo grahacihnitāḥ /
pūrvavat kathitaṃ sarvaṃ tithinakṣatrarāśijāḥ // verse 20.232 //
vividhairvārayogaistu grahaiścāpi maharddhikāḥ /
pūrvavat sarvamityeṣāṃ kathitāḥ sarvataḥ loke // verse 20.233 //
(Vaidya 165)
tadā sarve te saṃjñino keciccārusamaprabhā /
citrā kvacittataḥ śubhraḥ snigdho varṇataḥ śubhaḥ // verse 20.234 //
sunetro netranāmaḥ śuśikundasamaprabhaḥ /
subhrū sunayanaścaiva rugmavarṇaḥ sahemajaḥ // verse 20.235 //
sarve sitā vicitrāśca nānānāmasamoditāḥ /
ṣaḍvarṇānāmapi teṣāṃ ketūnāṃ nibodhitā // verse 20.236 //
nānāvarṇarūpāṇāṃ tatsaṃjñāśca prayojayet /
nānāvikṛtino ye'pi ghorāḥ sudāruṇāḥ // verse 20.237 //
ye mayā kathitā pūrvaṃ tatsaṃjñāśca sarvataḥ /
evamādyādhikā proktā ketavo bahurūpiṇaḥ // verse 20.238 //
mānuṣāṇāṃ tadā cakre śubhāśubhaphalodayāḥ /
vigrahā grahamukhyānāṃ dṛśyate ca samantataḥ // verse 20.239 //
devāsure ca yuddhe vai darśayanti tadātmanām /
mahāprabhāvā maheśākhyā divyā divyayonayaḥ // verse 20.240 //
sitāḥ śubhodayāḥ sarve devaparṣatsamāśritāḥ /
vikṛtāvikṛtarūpāstu kutsitā vikṛtavarṇinaḥ /
sarve vai asurapakṣe tu krūrakarmāntacāriṇā // verse 20.241 //
yadā devāsure yuddhe vartamāne mahadbhaye /
asurāḥ parājitā devaiḥ ketavaḥ sūcayanti te /
darśane bhū(ta)le martyaṃ pradadyuḥ sarvato nabhaḥ // verse 20.242 //
sitāḥ śubhaphalā nityamiṣṭāścaiva surapriyā /
darśayanti tadātmānaṃ devapakṣasamāśritāḥ /
martyānāṃ tadā kṣipraṃ subhikṣamārogyavinirdiśet // verse 20.243 //
asurairnirjitā devā yadā kāle bhavanti vai /
tadā vikṛvarṇāstu krūrakarmaniyojitā /
asurāṇāṃ tadā pakṣe ketava udayanti vai // verse 20.244 //
tadā sarvataḥ krūrā vātā vāyanti jantunām /
mahāvṛṣṭimanāvṛṣṭināgāścaiva krūriṇaḥ // verse 20.245 //
mumoca viṣajāṃ toyaṃ bahuvyādhisamākulam /
mānuṣāṇāṃ tadā cakre viṣavisphoṭamūrcchanam // verse 20.246 //
vividhā rākṣasā caiva daityayakṣasamāśritā /
kurvanti mānuṣāṃ hiṃsāmatidāruṇavighnakām // verse 20.247 //
(Vaidya 166)
prāṇoparodhinaṃ duḥkhaṃ kurvantīha mahītale /
aśmavṛṣṭiṃ tadākāśe prapated bhūtale tadā // verse 20.248 //
mahāvātāḥ pravāyanti tasmiṃ kāle tu bhīṣaṇāḥ /
pracaṇḍā vāyavo vānti bahusattvāpakāriṇaḥ // verse 20.249 //
nānātiryagatā prāṇā sasyanāśaṃ pracakrire /
bahubhūtagaṇāḥ krūrā kurvantīha ca bhūtale /
mānuṣāṇāṃ tadā vighnaṃ cakrire prāṇoparodhinām // verse 20.250 //
evaṃprakārā hyanekāśca bahuvighnasamāśrayā /
nānātiryaggatāścaiva caṇḍāḥ śvāpadamauragāḥ // verse 20.251 //
vividhā nāgayonisthā sattvānāmapakārakā /
prāṇoparodhinaṃ kurvanti vividhā mlecchataskarā // verse 20.252 //
kapilā bhāsato varṇā vātā krūrāśca agnijāḥ /
vāyanti vividhā loke yadā devaparājayet // verse 20.253 //
adharmiṣṭhā tadā martyā jāmbūdvīpagatā sadā /
tadā te devapakṣāstu hīyante daityayonibhiḥ // verse 20.254 //
yadā dharmavataḥ sattvā bhūtale'smiṃ samāgatā /
buddhadharmaratāḥ śreṣṭhā saṅghe caiva sadā varā // verse 20.255 //
mātṛpitṛbhaktāśca satyasattvā jape ratā /
tadā te sarvato devā nirjije daityayonijam // verse 20.256 //
tadā sasyaphalasampannā bahupūrṇā vasundharā//
dīrghakālāyuṣo martyā bahusaṅkhyaparāyaṇā // verse 20.257 //
dhārmikā nṛpatayaḥ sarve sukhadāḥ saukhyaparāyaṇāḥ /
tadā tāsu sukhā daityā hlādino vyādhināśakāḥ /
bhaveyuḥ sarve te loke sukhakāraṇaśītalāḥ // verse 20.258 //
nātiśītā na coṣṇā vai ṛtavaḥ sukhadā sadā /
nānāpakṣigaṇāścaiva kūjayenmadhuraṃ sadā // verse 20.259 //
bahupuṣpaphalāḍhyā tu taravaḥ sarvato śubhā /
sarve vyādhivinirmuktā jantavo bhūnivāsinaḥ // verse 20.260 //
na codvegaṃ tadā cakre nṛpatirdhārmiko bhavet /
bahudhānyasukhāścaiva nānāratnatha mandiram // verse 20.261 //
paśyate sarvayonyāṃstu jambūdvīpagatā narāḥ /
phalāḍhyā taravo nityaṃ bahukṣīrāśca dhenavaḥ // verse 20.262 //
(Vaidya 167)
dharmāyatanaśatrāśca kūpavākya samantataḥ /
kurvante ca janāḥ sarve jambūdvīpagatā narāḥ // verse 20.263 //
bahudhā bahuvidhāścaiva prāṇidharmarataḥ sthitāḥ /
samantāt sarvato teṣāṃ yasya pūrṇā vasundharā // verse 20.264 //
viparītā tadanyathā teṣāṃ bhraṣṭamaryādaceṣṭitām /
karme yugādhame kāle anyathā phalamādiśet // verse 20.265 //
niḥphalaṃ saphalaṃ caiva + + + + + + + + + + /
vikṛtaṃ hetujaṃ karma aśubhā caiva kāmayet // verse 20.266 //
iti /

bodhisattvapiṭakāvatasaṃkānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāccaturtho nimittajñānamahotpādapaṭalaparivartaḥ parisamāpta iti //


__________________________________________________________



(Vaidya 168)
Like what you read? Consider supporting this website: