Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 18 - aṣṭādaśaḥ paṭalavisaraḥ

Athāṣṭādaśaḥ paṭalavisaraḥ /

atha bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya taṃ ca parṣanmaṇḍalaṃ mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyamantracaryābhiyuktasya bodhisattvacaryāparipūraṇārthābhiprāyasya bodhisattvasya mahāsattvasya kriyākālakramaṇayogānukūlayogacaryānukūlanakṣatravyavahārāmuvartanakramaṃ sarvamantracaryārthasādhanopayikapaṭalavisaram / bhāṣiṣye, taṃ śṛṇu, sādhu ca suṣṭhu ca manasi kuru //

evamukte bhagavatā mañjuśrīḥ kumārabhūto bhagavantametadavocat / āścaryaṃ bhagavan yāvad bhāṣitaṃ parameṇānugraheṇānugṛhītā bodhisattvā mahāsattvā sarvabodhisattvacaryānuvartināṃ sarvamantracaryārthaparipūrakāṇāṃ sattvānām / tadvadatu bhagavānasmākamanukampārtham / evamukto mañjuśrīḥ kumārabhūtaḥ kṛtāñjalipuṭo bhagavantamavalokayamānaḥ tāḥ tūṣṇīmevamavasthito'bhūt //

atha khalu bhagavān śākyamunirlokānugrahakāmyayā /
vajrendravacanaṃ śreṣṭhaṃ hitārthaṃ sarvadehinām // verse 18.1 //
idaṃ bhoḥ bhadramukhāḥ śreṣṭhaṃ nakṣatraṃ hitāhitaṃ /
sarvamantrārthacaryāyāṃ yuktāyuktāḥ samāhitāḥ // verse 18.2 //
siddhamarthaṃ tathāpūrṇamanukūlaṃ cāpi kathyate /
siddhihetostathā mantrī mantraṃ tantropalakṣayet // verse 18.3 //
śuce'hani śucau deśe śucācārarate sadā /
praśaste tithinakṣatre śuklapakṣe sadā śuciḥ // verse 18.4 //
snāto dhyāyī vratī mantrī mantratantrārthakovidaḥ /
homa jāpa tathā siddhiṃ kuryāt karma savistaram // verse 18.5 //
revatī phalgunī citrā maghā puṣyārthasādhikā /
anūrādhā tathā jyeṣṭhā mūlā cāpi varṇitā // verse 18.6 //
āṣāḍhāvubhau bhādrapadau sadā siddhyartha śravaṇā /
siddhyarthaṃ śravaṇā śreṣṭhā dhaniṣṭhā cāpi varṇitā // verse 18.7 //
siddhihetostathā mantrai rohiṇyā mṛgaśirāstathā /
aśvinyau punarvasūyukte nakṣatrau svātirevatau // verse 18.8 //
praśastā gaṇitā hyate vidyāsādhanatatparāḥ /
eteṣāminduvāraṃ tu vidhirevamudāhṛtam // verse 18.9 //
śaityaiḥ śāntikaṃ śeṣakāle tato vidyāpuṣṭyarthaṃ cāpi tatparam /
madhyāhne dinakare karma candre cāpi garhitam // verse 18.10 //
(Vaidya 132)
ardharātre sthite candre kuryāt karmābhicārukam /
tṛtīye yāmamanuprāpte puṣṭihetoḥ samārabhet // verse 18.11 //
puṣṭyarthaṃ sādhayenmantraṃ bhogahetostadā nṛṣu /
udayantaṃ bhāskaraṃ vidyāt sarvakarmeṣu yuktitaḥ // verse 18.12 //
raktābhāve tathā bhānoḥ kuryāt karmābhicārukam /
śeṣakāle tato vidyāt pūrvāhne ravimaṇḍale // verse 18.13 //
yugamātrotthite tathā nityaṃ kuryācchāntikakarmaṇi /
tato dvihastito jñeyaṃ pramāṇe caiva gabhastine // verse 18.14 //
kuryācchāntikakarmāṇi śāntikeṣvapi yojite /
mantramudraistathāśreṣṭhairjināgrakulasambhavaiḥ // verse 18.15 //
madhyāhne savitari prāpte kuryādābhicārukam /
ataḥpareṇa ākṛṣyed vaśyārthaṃ ca yojitam // verse 18.16 //
yugamātrāvanate bhānau aparāhopagate tathā /
kuryāt sarvakarmāṇi kṣudrārthe ca yojitāḥ // verse 18.17 //
tataḥ pareṇa kāle te sūryaṃ dhānamate tadā /
vaśyākarṣaṇasarvāṇi kuryāt karmāṇi dhīmataḥ // verse 18.18 //
astaṃ yāte tadā bhānau raktākārasamaprabhe /
kuryāt tāni karmāṇi raktābhāsasamoditām // verse 18.19 //
kāntakāmāḥ sadā kuryāt karmaiścāpi rāgibhiḥ /
kulatraye'pi śānyaṃ kathitaṃ karma ninditam // verse 18.20 //
kanyārthī kārayet kṣipraṃ karmakālasamoditam /
prathame yāme tadā karma sādhayet sattvayojitaḥ // verse 18.21 //
ataḥ pareṇa sarvatra sarvakarmāṇi kārayet /
ardharātre tadā candrā grahaḥ paśyed vasundharām // verse 18.22 //
praviśet paścimāṃ deśāṃ tasmin kāle samoditām /
tataḥ pareṇa grahaḥ paśye sūryo sanarādhipām // verse 18.23 //
prasave dakṣiṇāṃ deśāṃ siddhyarthī mantrayojitaḥ /
martye'pi labhate kṣipraṃ kāryasiddhiṃ tu puṣkalām // verse 18.24 //
ajāpī jāpinaścāpi + + + labhate phalam /
yatheṣṭāṃ kurute siddhiṃ jāpinasyāpi dhīmate // verse 18.25 //
tṛtīye yāme sadā gacched diśaṃ cāpi yatnataḥ /
dakṣiṇapaścimānmadhye vrajet tatra phalodbhavī // verse 18.26 //
(Vaidya 133)
udayante tathā bhānau prabhavoduttarāṃ diśam /
tataḥ pareṇa kālānte yugamātrotthite ravau // verse 18.27 //
gacchad vidiśaṃ tantrajñaḥ siddhikāmaphalodbhavām /
paścimottarayormadhyaṃ sa deśaḥ parikīrtitaḥ // verse 18.28 //
ajāpī jāpinasyāpi yuktiruktā tathāgataiḥ /
nirdiṣṭāṃ kāryaniṣpattau siddhamantrasya tadā // verse 18.29 //
madhyāhne pūrvato gacched diśāṃścaiva sarvataḥ /
tataḥ pareṇa karmāṇi + + + + + kārayet // verse 18.30 //
ardharātre tadā candro grahaḥ paśyed vasundharām /
kālānte vidiśānte muni + + + + bodhinā // verse 18.31 //
pūrvamuttarayormadhye sadṛśaḥ siddhi lipsatām /
tataḥ pareṇa diśaḥ proktāḥ pūrvadakṣiṇayoḥ sadā // verse 18.32 //
kathitaḥ kālabhedaśca diśaścaiva vidikṣu /
aparāhne tathā bhānoḥ praviśe daityamālayam // verse 18.33 //
suraṅgeṣu ca sarveṣu sattveṣu kūpavāsiṣu /
sarvathā śrīmukheṣveva sarvatra pātālodbhavavāsinām // verse 18.34 //
tataḥ pareṇa yāmānte raktāṅge grahamaṇḍale /
praviśed yakṣayonīnāṃ nilayāṃścaiva sukaśmalām // verse 18.35 //
vrajet parigṛhāṃ kṣiprakāleṣveva niyojitam /
uttiṣṭhantaṃ sādhayenmantraṃ prasādāśrayasambhavām // verse 18.36 //
ārurukṣa purāgraṃ vai asiddhiḥ siddhireva /
āruroha svakāvāsaṃ prāsādāgraṃ tu mānavī // verse 18.37 //
siddhante cintitā tasya kāleṣveva suyojitāḥ /
mantrasiddhiḥ sadā tasya mantratantraviśāradaiḥ // verse 18.38 //
diśe gamanenaiva siddhimātrāṃ samucyate /
amantrī mānavaḥ kṣipraṃ labhate phalasambhavām // verse 18.39 //
īpsitāṃ sādhayedarthāṃ grāmyāṃścaiva ca mānuṣām /
kālā nigamataḥ proktaṃ diśāṃścaiva samantataḥ // verse 18.40 //
prasavet sarvato mantrī kāleṣveha deśeṣu ca /
aśvinī bharaṇisaṃyuktā kṛttikā mṛgaśirāstathā // verse 18.41 //
eteṣveva hi sarvatra nakṣatreṣveva yojitā /
śāntikaṃ karma nirdiṣṭaṃ phalahetusamodayam // verse 18.42 //
(Vaidya 134)
rohiṇyāṃ sādhayedarthāṃ puṣṭikāmaḥ sadā jāpī /
ārdrāyāṃ kārayet karma vaśyākarṣaṇahetubhiḥ // verse 18.43 //
punarvasvo tathā puṣye sādhayeddhanasampadām /
vicitrābharaṇavastrāṃśca añjanaṃ samanaḥśilām // verse 18.44 //
rocanāṃ gairikāṃścaiva ājyaṃ caiva supūjitam /
vaśyākarṣaṇamedhāṃ ca puṣyeṣu ca niyojayet // verse 18.45 //
āśleṣāyāṃ tathā karmā ākṛṣṭāpraharaṇādayam /
maghāsu kuryāt tathā karma rājyamarthābhivārdhanam // verse 18.46 //
phalgunyāvubhau śreṣṭhau āruroha svavāhanam /
vicitrāṇi karmāṇi hastenaiva vidhīyate // verse 18.47 //
svātyāṃ viśākhayoḥ kuryād dravyakarmasamudbhavam /
anurādhā tathā jyeṣṭhā ubhau nakṣatrayojitau // verse 18.48 //
siddhikāmaḥ sadā kuryād rājyakāmastathā sadā /
bhaumyārthasampadāṃścāpi vividhāṃ yonijāṃ parām // verse 18.49 //
sādhayed dhananiṣpattiṃ nakṣatreṣveva yojitāḥ /
ubhau hyaṣāḍhau tathā proktau jantukarmasu yojayet /
dhātujeṣvapi sarvatra dṛśyate siddhimānave // verse 18.50 //
mūle mūlakarmāṇi oṣadhyāṃ vividhodbhavām /
sādhayenmantratantrajño mūlanakṣatrayojitām // verse 18.51 //
śravaṇeṣveva sarvatra kuryācchrāvaṇyavarṇitām /
nirvāṇaprāpakaṃ dharmaṃ pravrajyāṃ cāpi yojayet // verse 18.52 //
dhaniṣṭheṣu sadā kuryād dhūpapuṣkarisādhanām /
vṛkṣāṃ vāhanāṃ caiva vastrāṃścaiva vidhānavit // verse 18.53 //
kuryāt śatabhiṣak karma hiṃsāprāṇiṣu nirdayām /
prāṇāparodhasattveṣu kutsitāṃ tāṃ vivarjayet // verse 18.54 //
ubhau bhadrapadau śreṣṭhau bhūmyāmarthanivārakau /
sampadā kurute kṣipraṃ karmeṣveva hi yojitau // verse 18.55 //
senāpatyārthasādhane + + + + + + + + + + + /
rājye dhananiṣpattibhūṣaṇābharaṇādiṣu // verse 18.56 //
nānādhātugaṇāṃścaiva + + + + yathepsitām /
sādhayenmantratantrajña ubhau nakṣatrayojitau // verse 18.57 //
(Vaidya 135)
revatyāṃ sādhayed dravyaṃ nānādhātusamudbhavām /
sādhayenmantrakarmāṇi nānāratnasamudbhavam /
sarvodakāni sarvāṇi sādhayenmantravitaṃ sadā // verse 18.58 //
aśvinyaśca bharaṇyaśca kṛttikānāṃ tathāṃśakam /
etadaṅgārake proktaṃ kṣetraṃ caiva nabhastale // verse 18.59 //
tasyā vāra tathā kīrttiṃ saumyāṃ sādhaye ca tadā mahīm /
kṛttikaṃ tryaṃśakaṃ vidyāt rohiṇīmṛgaśiro parau // verse 18.60 //
etad bhārgave vidyāt kṣetraṃ caivaṃ nabhastale /
mṛgaśirāṃśaṃ tathā caivaṃ ādrāyāṃ ca suyojitāḥ // verse 18.61 //
punarvasuśca tadā vidyācchāntyarthaṃ kṣetramudbhavam /
puṣyāṅgaṃ tathāśleṣaṃ maghaṃ caiva nibodhitam // verse 18.62 //
etad bhānoḥ sadā kṣetraṃ kuryādābhicārukam /
phalgunyā tu ubhau sāṅgau grahacihnitacihnitau // verse 18.63 //
induvāraṃ tathā vidyāt kṣetraṃ tasya niśākare /
hastacitrau tathā sāṃśau kuryāt karmātimānitam // verse 18.64 //
budhasthāne tu uddiṣṭaḥ sarvakarmaprasādhakaḥ /
svātyā viśākhasaṃyuktā sāṃśā vāpi kīrtitā // verse 18.65 //
dvitīyaṃ kṣetranirdiṣṭaṃ divākarasya na saṃśayaḥ /
anurādhājyeṣṭhasāṃśau tau nirdiṣṭau pṛthivīsutau // verse 18.66 //
dvitīyamaṅgārakakṣetraṃ vṛścikātasamudbhavaḥ /
sarvadharmārthasaṃyuktaṃ karmayuktārthasādhayet // verse 18.67 //
varjayed dhīmato hiṃsāṃ prāṇahiṃsābhicārukām /
sādhayed vividhānarthāṃ karmāṃścaiva supuṣkalām // verse 18.68 //
mūlāṣāḍhau tathā proktau ubhau sāṃśatrikodbhavau /
etad bṛhaspateḥ kṣetraṃ nabhaḥsthaṃ dṛśyate bhuvi // verse 18.69 //
sādhayet karma yuktātmā vidhānācca nivārakām /
mahābhogārthasampattī saphalāṃścaiva phalodbhavām // verse 18.70 //
dhanvini rāśinirdiṣṭo kuryāt sarvasampadām /
śravaṇā dhaniṣṭhanirdiṣṭā śatabhiṣāṃ samamoditā // verse 18.71 //
etat śaniścarakṣetraṃ dvitīyaṃ kathitaṃ purā /
rāśyamakaranirdiṣṭā sarvānarthanivārakaḥ // verse 18.72 //
(Vaidya 136)
tatrastho yadi karmāṇi ārabheta vicakṣaṇa /
sidhyatyayatnānmantrajñastasmiṃ kāle prayojitā // verse 18.73 //
rāśyaḥ kumbhanirdiṣṭā proktā munibhiḥ purā /
ubhau bhadrapadau prakhyau revatī ca yaśasvinī // verse 18.74 //
aṅgahīnā tathā pūrvā śubhendragrahacihnitāḥ /
praśastāḥ śobhanāḥ sarve tat kṣetraṃ gurave + // verse 18.75 //
mīnarāśisamāsena kathitaṃ lokacihnitaiḥ /
grahaḥ pradhāna sarvatra tiryaṅmuktā sarvakarmasu // verse 18.76 //
saptaite kathitā hyagramānuṣāṇāṃ gaṇāgame /
anantā grahamukhyāstu anantā grahakutsitāḥ /
madhyasthā kathitā hyete mānuṣāṇāṃ hitāhitā // verse 18.77 //
iti /
teṣāṃ sattvaprayogeṣu nirdiṣṭā mantrajāpinām /
sattvāsattvaṃ tathā kālaṃ niyamaṃ caiva kīrtitam // verse 18.78 //
nāgraho dharmasaṃyuktaṃ na karmo grahacihnitam /
saṃyogagrahanakṣatro mantrasiddhimudāhṛtā // verse 18.79 //
na siddhiḥ kālamiti jñeyā nāsiddhiḥ kālamucyate /
siddhyasiddhāvubhāvetau saṅgākālataḥ kramā /
viparītaratā dharmā na dharmā dharmacāriṇaḥ // verse 18.80 //
dharmakarmasamāyogā saṃyuktaḥ sādhayiṣyati /
na daivāt karmamuktastu siddhirna siddhirdevamudbhavā // verse 18.81 //
tatkarmaśca siddhiśca daivameva niyojayet /
na daivāt karmamuktastu daivaṃ karmamitaḥparam // verse 18.82 //
karmakaṃ tu mataḥ proktaṃ vidhinirdiṣṭahetunā /
grahā karmamuktāstu nakṣatrāśca supūjitāḥ // verse 18.83 //
tasmāt karma samaṃ teṣāṃ karmārthaṃ siddhiriṣyate /
kathitā gaṇanā hyete karma eva sadaivatam // verse 18.84 //
na grahā rāśayo yonirakṣatāśca supūjitāḥ /
karma eṣa sadā vidyāt vidhimuktā samoditā // verse 18.85 //
phalodbhavaṃ ca sadā karma yuktirmantreṣu bhāṣitā /
tasmād yuktitaḥ karma na graho nāpi rāśyajā // verse 18.86 //
nakṣatrāṇāṃ tithīnāṃ ca gatiyoni samāsataḥ /
kālapramāṇaniyamaśca na paraṃ karmayoḥ sadā // verse 18.87 //
(Vaidya 137)
tasmāt tantravit seva dharma eva niyojayet /
anantagrahāṇāṃ loke rāśayo vividhā pare // verse 18.88 //
tithayo gaṇitā saṅkhye kṣetraścaiva niyoktṛbhiḥ /
tasmāt saṃkṣepato vakṣye kathyamānaṃ nibodhatām // verse 18.89 //
meṣo vṛṣo mithunaśca karkaṭaśca suyojitaḥ /
siṃhakanyatulaṃ caiva vṛścikadhanvinau parau // verse 18.90 //
makaraḥ kumbha iti jñeyau mīnavānarayo'pare /
mānuṣo devarāśiśca aparo garuḍāparau // verse 18.91 //
yakṣarākṣasārāśyo tiryakpretaśubhau pare /
narakā rāśinirdiṣṭā anantā gatiyonijā // verse 18.92 //
nirdiṣṭā rāśayaḥ sarve nānādhātusamudbhavāḥ /
asaṅkhyeyā munibhiḥ proktā rāśayo bahudhā pare // verse 18.93 //
teṣāṃ gaticihnāni sattvayonisamāśrayam /
kathitaṃ kathayiṣye'ha anantāṃ nakṣatrā grahām /
kṣetrā ca bahudhā proktā nānāgrahaniṣevitā // verse 18.94 //
iti /

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt ṣoḍaśapaṭalavisarād dvitīyo grahanakṣatralakṣaṇakṣetrajyotiṣajñānaparivarta paṭalavisaraḥ /


__________________________________________________________



(Vaidya 138)
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: