Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 18 - aṣṭādaśaḥ paṭalavisaraḥ

Athāṣṭādaśaḥ paṭalavisaraḥ /

atha bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya taṃ ca parṣanmaṇḍalaṃ mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyamantracaryābhiyuktasya bodhisattvacaryāparipūraṇārthābhiprāyasya bodhisattvasya mahāsattvasya kriyākālakramaṇayogānukūlayogacaryānukūlanakṣatravyavahārāmuvartanakramaṃ sarvamantracaryārthasādhanopayikapaṭalavisaram / bhāṣiṣye, taṃ śṛṇu, sādhu ca suṣṭhu ca manasi kuru //

evamukte bhagavatā mañjuśrīḥ kumārabhūto bhagavantametadavocat / āścaryaṃ bhagavan yāvad bhāṣitaṃ parameṇānugraheṇānugṛhītā bodhisattvā mahāsattvā sarvabodhisattvacaryānuvartināṃ sarvamantracaryārthaparipūrakāṇāṃ sattvānām / tadvadatu bhagavānasmākamanukampārtham / evamukto mañjuśrīḥ kumārabhūtaḥ kṛtāñjalipuṭo bhagavantamavalokayamānaḥ tāḥ tūṣṇīmevamavasthito'bhūt //

atha khalu bhagavān śākyamunirlokānugrahakāmyayā /
vajrendravacanaṃ śreṣṭhaṃ hitārthaṃ sarvadehinām // verse 18.1 //
idaṃ bhoḥ bhadramukhāḥ śreṣṭhaṃ nakṣatraṃ hitāhitaṃ /
sarvamantrārthacaryāyāṃ yuktāyuktāḥ samāhitāḥ // verse 18.2 //
siddhamarthaṃ tathāpūrṇamanukūlaṃ cāpi kathyate /
siddhihetostathā mantrī mantraṃ tantropalakṣayet // verse 18.3 //
śuce'hani śucau deśe śucācārarate sadā /
praśaste tithinakṣatre śuklapakṣe sadā śuciḥ // verse 18.4 //
snāto dhyāyī vratī mantrī mantratantrārthakovidaḥ /
homa jāpa tathā siddhiṃ kuryāt karma savistaram // verse 18.5 //
revatī phalgunī citrā maghā puṣyārthasādhikā /
anūrādhā tathā jyeṣṭhā mūlā cāpi varṇitā // verse 18.6 //
āṣāḍhāvubhau bhādrapadau sadā siddhyartha śravaṇā /
siddhyarthaṃ śravaṇā śreṣṭhā dhaniṣṭhā cāpi varṇitā // verse 18.7 //
siddhihetostathā mantrai rohiṇyā mṛgaśirāstathā /
aśvinyau punarvasūyukte nakṣatrau svātirevatau // verse 18.8 //
praśastā gaṇitā hyate vidyāsādhanatatparāḥ /
eteṣāminduvāraṃ tu vidhirevamudāhṛtam // verse 18.9 //
śaityaiḥ śāntikaṃ śeṣakāle tato vidyāpuṣṭyarthaṃ cāpi tatparam /
madhyāhne dinakare karma candre cāpi garhitam // verse 18.10 //
(Vaidya 132)
ardharātre sthite candre kuryāt karmābhicārukam /
tṛtīye yāmamanuprāpte puṣṭihetoḥ samārabhet // verse 18.11 //
puṣṭyarthaṃ sādhayenmantraṃ bhogahetostadā nṛṣu /
udayantaṃ bhāskaraṃ vidyāt sarvakarmeṣu yuktitaḥ // verse 18.12 //
raktābhāve tathā bhānoḥ kuryāt karmābhicārukam /
śeṣakāle tato vidyāt pūrvāhne ravimaṇḍale // verse 18.13 //
yugamātrotthite tathā nityaṃ kuryācchāntikakarmaṇi /
tato dvihastito jñeyaṃ pramāṇe caiva gabhastine // verse 18.14 //
kuryācchāntikakarmāṇi śāntikeṣvapi yojite /
mantramudraistathāśreṣṭhairjināgrakulasambhavaiḥ // verse 18.15 //
madhyāhne savitari prāpte kuryādābhicārukam /
ataḥpareṇa ākṛṣyed vaśyārthaṃ ca yojitam // verse 18.16 //
yugamātrāvanate bhānau aparāhopagate tathā /
kuryāt sarvakarmāṇi kṣudrārthe ca yojitāḥ // verse 18.17 //
tataḥ pareṇa kāle te sūryaṃ dhānamate tadā /
vaśyākarṣaṇasarvāṇi kuryāt karmāṇi dhīmataḥ // verse 18.18 //
astaṃ yāte tadā bhānau raktākārasamaprabhe /
kuryāt tāni karmāṇi raktābhāsasamoditām // verse 18.19 //
kāntakāmāḥ sadā kuryāt karmaiścāpi rāgibhiḥ /
kulatraye'pi śānyaṃ kathitaṃ karma ninditam // verse 18.20 //
kanyārthī kārayet kṣipraṃ karmakālasamoditam /
prathame yāme tadā karma sādhayet sattvayojitaḥ // verse 18.21 //
ataḥ pareṇa sarvatra sarvakarmāṇi kārayet /
ardharātre tadā candrā grahaḥ paśyed vasundharām // verse 18.22 //
praviśet paścimāṃ deśāṃ tasmin kāle samoditām /
tataḥ pareṇa grahaḥ paśye sūryo sanarādhipām // verse 18.23 //
prasave dakṣiṇāṃ deśāṃ siddhyarthī mantrayojitaḥ /
martye'pi labhate kṣipraṃ kāryasiddhiṃ tu puṣkalām // verse 18.24 //
ajāpī jāpinaścāpi + + + labhate phalam /
yatheṣṭāṃ kurute siddhiṃ jāpinasyāpi dhīmate // verse 18.25 //
tṛtīye yāme sadā gacched diśaṃ cāpi yatnataḥ /
dakṣiṇapaścimānmadhye vrajet tatra phalodbhavī // verse 18.26 //
(Vaidya 133)
udayante tathā bhānau prabhavoduttarāṃ diśam /
tataḥ pareṇa kālānte yugamātrotthite ravau // verse 18.27 //
gacchad vidiśaṃ tantrajñaḥ siddhikāmaphalodbhavām /
paścimottarayormadhyaṃ sa deśaḥ parikīrtitaḥ // verse 18.28 //
ajāpī jāpinasyāpi yuktiruktā tathāgataiḥ /
nirdiṣṭāṃ kāryaniṣpattau siddhamantrasya tadā // verse 18.29 //
madhyāhne pūrvato gacched diśāṃścaiva sarvataḥ /
tataḥ pareṇa karmāṇi + + + + + kārayet // verse 18.30 //
ardharātre tadā candro grahaḥ paśyed vasundharām /
kālānte vidiśānte muni + + + + bodhinā // verse 18.31 //
pūrvamuttarayormadhye sadṛśaḥ siddhi lipsatām /
tataḥ pareṇa diśaḥ proktāḥ pūrvadakṣiṇayoḥ sadā // verse 18.32 //
kathitaḥ kālabhedaśca diśaścaiva vidikṣu /
aparāhne tathā bhānoḥ praviśe daityamālayam // verse 18.33 //
suraṅgeṣu ca sarveṣu sattveṣu kūpavāsiṣu /
sarvathā śrīmukheṣveva sarvatra pātālodbhavavāsinām // verse 18.34 //
tataḥ pareṇa yāmānte raktāṅge grahamaṇḍale /
praviśed yakṣayonīnāṃ nilayāṃścaiva sukaśmalām // verse 18.35 //
vrajet parigṛhāṃ kṣiprakāleṣveva niyojitam /
uttiṣṭhantaṃ sādhayenmantraṃ prasādāśrayasambhavām // verse 18.36 //
ārurukṣa purāgraṃ vai asiddhiḥ siddhireva /
āruroha svakāvāsaṃ prāsādāgraṃ tu mānavī // verse 18.37 //
siddhante cintitā tasya kāleṣveva suyojitāḥ /
mantrasiddhiḥ sadā tasya mantratantraviśāradaiḥ // verse 18.38 //
diśe gamanenaiva siddhimātrāṃ samucyate /
amantrī mānavaḥ kṣipraṃ labhate phalasambhavām // verse 18.39 //
īpsitāṃ sādhayedarthāṃ grāmyāṃścaiva ca mānuṣām /
kālā nigamataḥ proktaṃ diśāṃścaiva samantataḥ // verse 18.40 //
prasavet sarvato mantrī kāleṣveha deśeṣu ca /
aśvinī bharaṇisaṃyuktā kṛttikā mṛgaśirāstathā // verse 18.41 //
eteṣveva hi sarvatra nakṣatreṣveva yojitā /
śāntikaṃ karma nirdiṣṭaṃ phalahetusamodayam // verse 18.42 //
(Vaidya 134)
rohiṇyāṃ sādhayedarthāṃ puṣṭikāmaḥ sadā jāpī /
ārdrāyāṃ kārayet karma vaśyākarṣaṇahetubhiḥ // verse 18.43 //
punarvasvo tathā puṣye sādhayeddhanasampadām /
vicitrābharaṇavastrāṃśca añjanaṃ samanaḥśilām // verse 18.44 //
rocanāṃ gairikāṃścaiva ājyaṃ caiva supūjitam /
vaśyākarṣaṇamedhāṃ ca puṣyeṣu ca niyojayet // verse 18.45 //
āśleṣāyāṃ tathā karmā ākṛṣṭāpraharaṇādayam /
maghāsu kuryāt tathā karma rājyamarthābhivārdhanam // verse 18.46 //
phalgunyāvubhau śreṣṭhau āruroha svavāhanam /
vicitrāṇi karmāṇi hastenaiva vidhīyate // verse 18.47 //
svātyāṃ viśākhayoḥ kuryād dravyakarmasamudbhavam /
anurādhā tathā jyeṣṭhā ubhau nakṣatrayojitau // verse 18.48 //
siddhikāmaḥ sadā kuryād rājyakāmastathā sadā /
bhaumyārthasampadāṃścāpi vividhāṃ yonijāṃ parām // verse 18.49 //
sādhayed dhananiṣpattiṃ nakṣatreṣveva yojitāḥ /
ubhau hyaṣāḍhau tathā proktau jantukarmasu yojayet /
dhātujeṣvapi sarvatra dṛśyate siddhimānave // verse 18.50 //
mūle mūlakarmāṇi oṣadhyāṃ vividhodbhavām /
sādhayenmantratantrajño mūlanakṣatrayojitām // verse 18.51 //
śravaṇeṣveva sarvatra kuryācchrāvaṇyavarṇitām /
nirvāṇaprāpakaṃ dharmaṃ pravrajyāṃ cāpi yojayet // verse 18.52 //
dhaniṣṭheṣu sadā kuryād dhūpapuṣkarisādhanām /
vṛkṣāṃ vāhanāṃ caiva vastrāṃścaiva vidhānavit // verse 18.53 //
kuryāt śatabhiṣak karma hiṃsāprāṇiṣu nirdayām /
prāṇāparodhasattveṣu kutsitāṃ tāṃ vivarjayet // verse 18.54 //
ubhau bhadrapadau śreṣṭhau bhūmyāmarthanivārakau /
sampadā kurute kṣipraṃ karmeṣveva hi yojitau // verse 18.55 //
senāpatyārthasādhane + + + + + + + + + + + /
rājye dhananiṣpattibhūṣaṇābharaṇādiṣu // verse 18.56 //
nānādhātugaṇāṃścaiva + + + + yathepsitām /
sādhayenmantratantrajña ubhau nakṣatrayojitau // verse 18.57 //
(Vaidya 135)
revatyāṃ sādhayed dravyaṃ nānādhātusamudbhavām /
sādhayenmantrakarmāṇi nānāratnasamudbhavam /
sarvodakāni sarvāṇi sādhayenmantravitaṃ sadā // verse 18.58 //
aśvinyaśca bharaṇyaśca kṛttikānāṃ tathāṃśakam /
etadaṅgārake proktaṃ kṣetraṃ caiva nabhastale // verse 18.59 //
tasyā vāra tathā kīrttiṃ saumyāṃ sādhaye ca tadā mahīm /
kṛttikaṃ tryaṃśakaṃ vidyāt rohiṇīmṛgaśiro parau // verse 18.60 //
etad bhārgave vidyāt kṣetraṃ caivaṃ nabhastale /
mṛgaśirāṃśaṃ tathā caivaṃ ādrāyāṃ ca suyojitāḥ // verse 18.61 //
punarvasuśca tadā vidyācchāntyarthaṃ kṣetramudbhavam /
puṣyāṅgaṃ tathāśleṣaṃ maghaṃ caiva nibodhitam // verse 18.62 //
etad bhānoḥ sadā kṣetraṃ kuryādābhicārukam /
phalgunyā tu ubhau sāṅgau grahacihnitacihnitau // verse 18.63 //
induvāraṃ tathā vidyāt kṣetraṃ tasya niśākare /
hastacitrau tathā sāṃśau kuryāt karmātimānitam // verse 18.64 //
budhasthāne tu uddiṣṭaḥ sarvakarmaprasādhakaḥ /
svātyā viśākhasaṃyuktā sāṃśā vāpi kīrtitā // verse 18.65 //
dvitīyaṃ kṣetranirdiṣṭaṃ divākarasya na saṃśayaḥ /
anurādhājyeṣṭhasāṃśau tau nirdiṣṭau pṛthivīsutau // verse 18.66 //
dvitīyamaṅgārakakṣetraṃ vṛścikātasamudbhavaḥ /
sarvadharmārthasaṃyuktaṃ karmayuktārthasādhayet // verse 18.67 //
varjayed dhīmato hiṃsāṃ prāṇahiṃsābhicārukām /
sādhayed vividhānarthāṃ karmāṃścaiva supuṣkalām // verse 18.68 //
mūlāṣāḍhau tathā proktau ubhau sāṃśatrikodbhavau /
etad bṛhaspateḥ kṣetraṃ nabhaḥsthaṃ dṛśyate bhuvi // verse 18.69 //
sādhayet karma yuktātmā vidhānācca nivārakām /
mahābhogārthasampattī saphalāṃścaiva phalodbhavām // verse 18.70 //
dhanvini rāśinirdiṣṭo kuryāt sarvasampadām /
śravaṇā dhaniṣṭhanirdiṣṭā śatabhiṣāṃ samamoditā // verse 18.71 //
etat śaniścarakṣetraṃ dvitīyaṃ kathitaṃ purā /
rāśyamakaranirdiṣṭā sarvānarthanivārakaḥ // verse 18.72 //
(Vaidya 136)
tatrastho yadi karmāṇi ārabheta vicakṣaṇa /
sidhyatyayatnānmantrajñastasmiṃ kāle prayojitā // verse 18.73 //
rāśyaḥ kumbhanirdiṣṭā proktā munibhiḥ purā /
ubhau bhadrapadau prakhyau revatī ca yaśasvinī // verse 18.74 //
aṅgahīnā tathā pūrvā śubhendragrahacihnitāḥ /
praśastāḥ śobhanāḥ sarve tat kṣetraṃ gurave + // verse 18.75 //
mīnarāśisamāsena kathitaṃ lokacihnitaiḥ /
grahaḥ pradhāna sarvatra tiryaṅmuktā sarvakarmasu // verse 18.76 //
saptaite kathitā hyagramānuṣāṇāṃ gaṇāgame /
anantā grahamukhyāstu anantā grahakutsitāḥ /
madhyasthā kathitā hyete mānuṣāṇāṃ hitāhitā // verse 18.77 //
iti /
teṣāṃ sattvaprayogeṣu nirdiṣṭā mantrajāpinām /
sattvāsattvaṃ tathā kālaṃ niyamaṃ caiva kīrtitam // verse 18.78 //
nāgraho dharmasaṃyuktaṃ na karmo grahacihnitam /
saṃyogagrahanakṣatro mantrasiddhimudāhṛtā // verse 18.79 //
na siddhiḥ kālamiti jñeyā nāsiddhiḥ kālamucyate /
siddhyasiddhāvubhāvetau saṅgākālataḥ kramā /
viparītaratā dharmā na dharmā dharmacāriṇaḥ // verse 18.80 //
dharmakarmasamāyogā saṃyuktaḥ sādhayiṣyati /
na daivāt karmamuktastu siddhirna siddhirdevamudbhavā // verse 18.81 //
tatkarmaśca siddhiśca daivameva niyojayet /
na daivāt karmamuktastu daivaṃ karmamitaḥparam // verse 18.82 //
karmakaṃ tu mataḥ proktaṃ vidhinirdiṣṭahetunā /
grahā karmamuktāstu nakṣatrāśca supūjitāḥ // verse 18.83 //
tasmāt karma samaṃ teṣāṃ karmārthaṃ siddhiriṣyate /
kathitā gaṇanā hyete karma eva sadaivatam // verse 18.84 //
na grahā rāśayo yonirakṣatāśca supūjitāḥ /
karma eṣa sadā vidyāt vidhimuktā samoditā // verse 18.85 //
phalodbhavaṃ ca sadā karma yuktirmantreṣu bhāṣitā /
tasmād yuktitaḥ karma na graho nāpi rāśyajā // verse 18.86 //
nakṣatrāṇāṃ tithīnāṃ ca gatiyoni samāsataḥ /
kālapramāṇaniyamaśca na paraṃ karmayoḥ sadā // verse 18.87 //
(Vaidya 137)
tasmāt tantravit seva dharma eva niyojayet /
anantagrahāṇāṃ loke rāśayo vividhā pare // verse 18.88 //
tithayo gaṇitā saṅkhye kṣetraścaiva niyoktṛbhiḥ /
tasmāt saṃkṣepato vakṣye kathyamānaṃ nibodhatām // verse 18.89 //
meṣo vṛṣo mithunaśca karkaṭaśca suyojitaḥ /
siṃhakanyatulaṃ caiva vṛścikadhanvinau parau // verse 18.90 //
makaraḥ kumbha iti jñeyau mīnavānarayo'pare /
mānuṣo devarāśiśca aparo garuḍāparau // verse 18.91 //
yakṣarākṣasārāśyo tiryakpretaśubhau pare /
narakā rāśinirdiṣṭā anantā gatiyonijā // verse 18.92 //
nirdiṣṭā rāśayaḥ sarve nānādhātusamudbhavāḥ /
asaṅkhyeyā munibhiḥ proktā rāśayo bahudhā pare // verse 18.93 //
teṣāṃ gaticihnāni sattvayonisamāśrayam /
kathitaṃ kathayiṣye'ha anantāṃ nakṣatrā grahām /
kṣetrā ca bahudhā proktā nānāgrahaniṣevitā // verse 18.94 //
iti /

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt ṣoḍaśapaṭalavisarād dvitīyo grahanakṣatralakṣaṇakṣetrajyotiṣajñānaparivarta paṭalavisaraḥ /


__________________________________________________________



(Vaidya 138)
Like what you read? Consider supporting this website: